| |
|

This overlay will guide you through the buttons:

श्रीकृष्ण उवाच॥
भगवञ्छ्रोतुमिच्छामि प्रतिष्ठाविधिमुत्तमम् ॥ लिंगस्यापि च बेरस्य शिवेन विहितं यथा ॥ ॥
bhagavañchrotumicchāmi pratiṣṭhāvidhimuttamam .. liṃgasyāpi ca berasya śivena vihitaṃ yathā .. ..
उपमन्युरुवाच॥
अनात्मप्रतिकूले तु दिवसे शुक्लपक्षके ॥ शिवशास्त्रोक्तमार्गेण कुर्याल्लिंगं प्रमाणवत् ॥ ॥
anātmapratikūle tu divase śuklapakṣake .. śivaśāstroktamārgeṇa kuryālliṃgaṃ pramāṇavat .. ..
स्वीकृत्याथ शुभस्थानं भूपरीक्षां विधाय च ॥ दशोपचारान्कुर्वीत लक्षणोद्धारपूर्वकान् ॥ ७.२,३६.१॥
svīkṛtyātha śubhasthānaṃ bhūparīkṣāṃ vidhāya ca .. daśopacārānkurvīta lakṣaṇoddhārapūrvakān .. 7.2,36.1..
तेषां दशोपचाराणां पूर्वं पूज्य विनायकम् ॥ स्थानशुद्ध्यादिकं कृत्वालिंगं स्नानालयं नयेत् ॥ ७.२,३६.२॥
teṣāṃ daśopacārāṇāṃ pūrvaṃ pūjya vināyakam .. sthānaśuddhyādikaṃ kṛtvāliṃgaṃ snānālayaṃ nayet .. 7.2,36.2..
शलाकया कांचनया कुंकुमादिरसाक्तया ॥ लक्षितं लक्षणं शिल्पशास्त्रेण विलिखेत्ततः ॥ ७.२,३६.३॥
śalākayā kāṃcanayā kuṃkumādirasāktayā .. lakṣitaṃ lakṣaṇaṃ śilpaśāstreṇa vilikhettataḥ .. 7.2,36.3..
अष्टमृत्सलिलैर्वाथ पञ्चमृत्सलिलैस्तथा ॥ लिङ्गं पिंडिकया सार्धं पञ्चगव्यैश्च शोधयेत् ॥ ७.२,३६.४॥
aṣṭamṛtsalilairvātha pañcamṛtsalilaistathā .. liṅgaṃ piṃḍikayā sārdhaṃ pañcagavyaiśca śodhayet .. 7.2,36.4..
सवेदिकं समभ्यर्च्य दिव्याद्यं तु जलाशयम् ॥ नीत्वाधिवासयेत्तत्र लिंगं पिंडिकया सह ॥ ७.२,३६.५॥
savedikaṃ samabhyarcya divyādyaṃ tu jalāśayam .. nītvādhivāsayettatra liṃgaṃ piṃḍikayā saha .. 7.2,36.5..
अधिवासालये शुद्धे सर्वशोभासमन्विते ॥ सतोरणे सावरणे दर्भमालासमावृते ॥ ७.२,३६.६॥
adhivāsālaye śuddhe sarvaśobhāsamanvite .. satoraṇe sāvaraṇe darbhamālāsamāvṛte .. 7.2,36.6..
दिग्गजाष्टकसंपन्ने दिक्पालाष्टघटान्विते ॥ अष्टमंगलकैर्युक्ते कृतदिक्पालकार्चिते ॥ ७.२,३६.७॥
diggajāṣṭakasaṃpanne dikpālāṣṭaghaṭānvite .. aṣṭamaṃgalakairyukte kṛtadikpālakārcite .. 7.2,36.7..
तेजसं दारवं वापि कृत्वा पद्मासनांकितम् ॥ विन्यसेन्मध्यतस्तत्र विपुलं पीठकालयम् ॥ ७.२,३६.८॥
tejasaṃ dāravaṃ vāpi kṛtvā padmāsanāṃkitam .. vinyasenmadhyatastatra vipulaṃ pīṭhakālayam .. 7.2,36.8..
द्वारपालान्समभ्यर्च्य भद्रादींश्चतुरःक्रमात् ॥ समुद्रश्च विभद्रश्च सुनंदश्च विनंदकः ॥ ७.२,३६.९॥
dvārapālānsamabhyarcya bhadrādīṃścaturaḥkramāt .. samudraśca vibhadraśca sunaṃdaśca vinaṃdakaḥ .. 7.2,36.9..
स्नापयित्वा समभ्यर्च्य लिंगं वेदिकया सह ॥ सकूर्चाभ्यां तु वस्त्राभ्यां समावेष्ट्यं समंततः ॥ ७.२,३६.१०॥
snāpayitvā samabhyarcya liṃgaṃ vedikayā saha .. sakūrcābhyāṃ tu vastrābhyāṃ samāveṣṭyaṃ samaṃtataḥ .. 7.2,36.10..
प्रापय्य शनकैस्तोयं पीठिकोपरि शाययेत् ॥ प्राक्शिरस्कमधःसूत्रं पिंडिकां चास्य पश्चिमे ॥ ७.२,३६.११॥
prāpayya śanakaistoyaṃ pīṭhikopari śāyayet .. prākśiraskamadhaḥsūtraṃ piṃḍikāṃ cāsya paścime .. 7.2,36.11..
सर्वमंगलसंयुक्तं लिंगं तत्राधिवासयेत् ॥ पञ्चरात्रं त्रिरात्रं वाप्येकरात्रमथापि वा ॥ ७.२,३६.१२॥
sarvamaṃgalasaṃyuktaṃ liṃgaṃ tatrādhivāsayet .. pañcarātraṃ trirātraṃ vāpyekarātramathāpi vā .. 7.2,36.12..
विसृज्य पूजितं तत्र शोधयित्वा च पूर्ववत् ॥ संपूज्योत्सवमार्गेण शयनालयमानयेत् ॥ ७.२,३६.१३॥
visṛjya pūjitaṃ tatra śodhayitvā ca pūrvavat .. saṃpūjyotsavamārgeṇa śayanālayamānayet .. 7.2,36.13..
तत्रापि शयनस्थानं कुर्यान्मंडलमध्यतः ॥ शुद्धैर्जलैः स्नापयित्वा लिंगमभ्यर्चयेत्क्रमात् ॥ ७.२,३६.१४॥
tatrāpi śayanasthānaṃ kuryānmaṃḍalamadhyataḥ .. śuddhairjalaiḥ snāpayitvā liṃgamabhyarcayetkramāt .. 7.2,36.14..
ऐशान्यां पद्ममालिख्य शुद्धलिप्ते महीतले ॥ शिवकुंभं शोधयित्वा तत्रावाह्य शिवं यजेत् ॥ ७.२,३६.१५॥
aiśānyāṃ padmamālikhya śuddhalipte mahītale .. śivakuṃbhaṃ śodhayitvā tatrāvāhya śivaṃ yajet .. 7.2,36.15..
वेदीमध्ये सितं पद्मं परिकल्प्य विधानतः ॥ तस्य पश्चिमतश्चापि चंडिकापद्ममालिखेत् ॥ ७.२,३६.१६॥
vedīmadhye sitaṃ padmaṃ parikalpya vidhānataḥ .. tasya paścimataścāpi caṃḍikāpadmamālikhet .. 7.2,36.16..
क्षौमाद्यैर्वाहतैर्वस्त्रैः पुष्पैर्दर्भैरथापि वा ॥ प्रकल्प्य शयनं तस्मिन्हेमपुष्पं विनिक्षिपेत् ॥ ७.२,३६.१७॥
kṣaumādyairvāhatairvastraiḥ puṣpairdarbhairathāpi vā .. prakalpya śayanaṃ tasminhemapuṣpaṃ vinikṣipet .. 7.2,36.17..
तत्र लिंगं समानीय सर्वमंगलनिःस्वनैः ॥ रक्तेन वस्त्रयुग्मेन सकूर्चेन समंततः ॥ ७.२,३६.१८॥
tatra liṃgaṃ samānīya sarvamaṃgalaniḥsvanaiḥ .. raktena vastrayugmena sakūrcena samaṃtataḥ .. 7.2,36.18..
सह पिंडिकयावेष्ट्य शाययेच्च यथा पुरा ॥ पुरस्तात्पद्ममालिख्य तद्दलेषु यथाक्रमम् ॥ ७.२,३६.१९॥
saha piṃḍikayāveṣṭya śāyayecca yathā purā .. purastātpadmamālikhya taddaleṣu yathākramam .. 7.2,36.19..
विद्येशकलशान्न्यस्येन्मध्ये शैवीं च वर्धनीम् ॥ परीत्य पद्मत्रितयं जुहुयुर्द्विजसत्तमाः ॥ ७.२,३६.२०॥
vidyeśakalaśānnyasyenmadhye śaivīṃ ca vardhanīm .. parītya padmatritayaṃ juhuyurdvijasattamāḥ .. 7.2,36.20..
ते चाष्टमूर्तयः कल्प्याः पूर्वादिपरितः स्थिताः ॥ चत्वारश्चाथ वा दिक्षु स्वध्येतारस्सजापकाः ॥ ७.२,३६.२१॥
te cāṣṭamūrtayaḥ kalpyāḥ pūrvādiparitaḥ sthitāḥ .. catvāraścātha vā dikṣu svadhyetārassajāpakāḥ .. 7.2,36.21..
जुहुयुस्ते विरंच्याद्याश्चतस्रो मूर्तयः स्मृताः ॥ दैशिकः प्रथमं तेषामैशान्यां पश्चिमे ऽथ वा ॥ ७.२,३६.२२॥
juhuyuste viraṃcyādyāścatasro mūrtayaḥ smṛtāḥ .. daiśikaḥ prathamaṃ teṣāmaiśānyāṃ paścime 'tha vā .. 7.2,36.22..
प्रधानहोमं कुर्वीत सप्तद्रव्यैर्यथाक्रमम् ॥ आचार्यात्पादमर्धं वा जुहुयुश्चापरे द्विजाः ॥ ७.२,३६.२३॥
pradhānahomaṃ kurvīta saptadravyairyathākramam .. ācāryātpādamardhaṃ vā juhuyuścāpare dvijāḥ .. 7.2,36.23..
प्रधानमेकमेवात्र जुहुयादथ वा गुरुः ॥ पूर्वं पूर्णाहुतिं हुत्वा घृतेनाष्टोत्तरं शतम् ॥ ७.२,३६.२४॥
pradhānamekamevātra juhuyādatha vā guruḥ .. pūrvaṃ pūrṇāhutiṃ hutvā ghṛtenāṣṭottaraṃ śatam .. 7.2,36.24..
मूर्ध्नि मूलेन लिंगस्य शिवहस्तं प्रविन्यसेत् ॥ शतमर्धं तदर्धं वा क्रमाद्द्रव्यैश्च सप्तभिः ॥ ७.२,३६.२५॥
mūrdhni mūlena liṃgasya śivahastaṃ pravinyaset .. śatamardhaṃ tadardhaṃ vā kramāddravyaiśca saptabhiḥ .. 7.2,36.25..
हुत्वाहुत्वा स्पृशेल्लिंगं वेदिकां च पुनः पुनः ॥ पूर्णाहुतिं ततो हुत्वा क्रमाद्दद्याच्च दक्षिणाम् ॥ ७.२,३६.२६॥
hutvāhutvā spṛśelliṃgaṃ vedikāṃ ca punaḥ punaḥ .. pūrṇāhutiṃ tato hutvā kramāddadyācca dakṣiṇām .. 7.2,36.26..
आचार्यात्पादमर्धं वा होत्ःणां स्थपतेरपि ॥ तदर्धं देयमन्येभ्यः सदस्येभ्यश्च शक्तितः ॥ ७.२,३६.२७॥
ācāryātpādamardhaṃ vā hotḥṇāṃ sthapaterapi .. tadardhaṃ deyamanyebhyaḥ sadasyebhyaśca śaktitaḥ .. 7.2,36.27..
ततः श्वभ्रे वृषं हैमं कूर्चं वापि निवेश्य च ॥ मृदंभसा पञ्चगव्यैः पुनः शुद्धजलेन च ॥ ७.२,३६.२८॥
tataḥ śvabhre vṛṣaṃ haimaṃ kūrcaṃ vāpi niveśya ca .. mṛdaṃbhasā pañcagavyaiḥ punaḥ śuddhajalena ca .. 7.2,36.28..
शोधितां चंदनालिप्तां श्वभ्रे ब्रह्मशिलां क्षिपेत् ॥ करन्यासं ततः कृत्वा नवभिः शक्तिनामभिः ॥ ७.२,३६.२९॥
śodhitāṃ caṃdanāliptāṃ śvabhre brahmaśilāṃ kṣipet .. karanyāsaṃ tataḥ kṛtvā navabhiḥ śaktināmabhiḥ .. 7.2,36.29..
हरितालादिधातूंश्च बीजगंधौषधैरपि ॥ शिवशास्त्रोक्तविधिना क्षिपेद्ब्रह्मशिलोपरि ॥ ७.२,३६.३०॥
haritālādidhātūṃśca bījagaṃdhauṣadhairapi .. śivaśāstroktavidhinā kṣipedbrahmaśilopari .. 7.2,36.30..
प्रतिलिंगं तु संस्थाप्य क्षीरं वृक्षसमुद्भवम् ॥ स्थितं बुद्ध्वा तदुत्सृज्य लिंगं ब्रह्मशिलोपरि ॥ ७.२,३६.३१॥
pratiliṃgaṃ tu saṃsthāpya kṣīraṃ vṛkṣasamudbhavam .. sthitaṃ buddhvā tadutsṛjya liṃgaṃ brahmaśilopari .. 7.2,36.31..
प्रागुदक्प्रवरां किंचित्स्थापयेन्मूलविद्यया ॥ पिंडिकां चाथ संयोज्य शाक्तं मूलमनुस्मरन् ॥ ७.२,३६.३२॥
prāgudakpravarāṃ kiṃcitsthāpayenmūlavidyayā .. piṃḍikāṃ cātha saṃyojya śāktaṃ mūlamanusmaran .. 7.2,36.32..
बन्धनं बंधकद्रव्यैः कृत्वा स्थानं विशोध्य च ॥ दत्त्वा चार्घ्यं च पुष्पाणि कुर्युर्यवनिकां पुनः ॥ ७.२,३६.३३॥
bandhanaṃ baṃdhakadravyaiḥ kṛtvā sthānaṃ viśodhya ca .. dattvā cārghyaṃ ca puṣpāṇi kuryuryavanikāṃ punaḥ .. 7.2,36.33..
यथायोग्यं निषेकादि लिंगस्य पुरतस्तदा ॥ आनीय शयनस्थानात्कलशान्विन्यसेत्क्रमात् ॥ ७.२,३६.३४॥
yathāyogyaṃ niṣekādi liṃgasya puratastadā .. ānīya śayanasthānātkalaśānvinyasetkramāt .. 7.2,36.34..
महापूजामथारभ्य संपूज्य कलशान्दश ॥ शिवमंत्रमनुस्मृत्य शिवकुंभजलांतरे ॥ ७.२,३६.३५॥
mahāpūjāmathārabhya saṃpūjya kalaśāndaśa .. śivamaṃtramanusmṛtya śivakuṃbhajalāṃtare .. 7.2,36.35..
अंगुष्ठानामिकायोगादादाय तमुदीरयेत् ॥ न्यसेदीशानभागस्य मध्ये लिंगस्य मंत्रवित् ॥ ७.२,३६.३६॥
aṃguṣṭhānāmikāyogādādāya tamudīrayet .. nyasedīśānabhāgasya madhye liṃgasya maṃtravit .. 7.2,36.36..
शक्तिं न्यसेत्तथा विद्यां विद्येशांश्च यथाक्रमम् ॥ लिङ्गमूले शिवजलैस्ततो लिंगं निषेचयेत् ॥ ७.२,३६.३७॥
śaktiṃ nyasettathā vidyāṃ vidyeśāṃśca yathākramam .. liṅgamūle śivajalaistato liṃgaṃ niṣecayet .. 7.2,36.37..
वर्धन्यां पिंडिकालिंगं विद्येशकलशैः पुनः ॥ अभिषिच्यासनं पश्चादाधाराद्यं प्रकल्पयेत् ॥ ७.२,३६.३८॥
vardhanyāṃ piṃḍikāliṃgaṃ vidyeśakalaśaiḥ punaḥ .. abhiṣicyāsanaṃ paścādādhārādyaṃ prakalpayet .. 7.2,36.38..
कृत्वा पञ्चकलान्यासं दीप्तं लिंगमनुस्मरेत् ॥ आवाहयेच्छिवौ साक्षात्प्राञ्जलिः प्रागुदङ्मुखः ॥ ७.२,३६.३९॥
kṛtvā pañcakalānyāsaṃ dīptaṃ liṃgamanusmaret .. āvāhayecchivau sākṣātprāñjaliḥ prāgudaṅmukhaḥ .. 7.2,36.39..
वृषाधिराजमारुह्य विमानं वा नभस्तलात् ॥ अलंकृतं सहायांतं देव्या देवमनुस्मरन् ॥ सर्वाभरणशोभाढ्यं सर्वमंगलनिस्वनैः ॥ ७.२,३६.४०॥
vṛṣādhirājamāruhya vimānaṃ vā nabhastalāt .. alaṃkṛtaṃ sahāyāṃtaṃ devyā devamanusmaran .. sarvābharaṇaśobhāḍhyaṃ sarvamaṃgalanisvanaiḥ .. 7.2,36.40..
ब्रह्मविष्णुमहेशार्कशक्राद्यैर्देवदानवैः ॥ आनंदक्लिन्नसर्वांगैर्विन्यस्तांजलिमस्तकैः ॥ ७.२,३६.४१॥
brahmaviṣṇumaheśārkaśakrādyairdevadānavaiḥ .. ānaṃdaklinnasarvāṃgairvinyastāṃjalimastakaiḥ .. 7.2,36.41..
स्तुवद्भिरेव नृत्यद्भिर्नामद्भिरभितो वृतम् ॥ ततः पञ्चोपचारांश्च कृत्वा पूजां समापयेत् ॥ ७.२,३६.४२॥
stuvadbhireva nṛtyadbhirnāmadbhirabhito vṛtam .. tataḥ pañcopacārāṃśca kṛtvā pūjāṃ samāpayet .. 7.2,36.42..
नातः परतरः कश्चिद्विधिः पञ्चोपचारकात् ॥ प्रतिष्ठां लिंगवत्कुर्यात्प्रतिमास्वपि सर्वतः ॥ ७.२,३६.४३॥
nātaḥ parataraḥ kaścidvidhiḥ pañcopacārakāt .. pratiṣṭhāṃ liṃgavatkuryātpratimāsvapi sarvataḥ .. 7.2,36.43..
लक्षणोद्धारसमये कार्यं नयनमोचनम् ॥ जलाधिवासे शयने शाययेत्तान्त्वधोमुखीम् ॥ ७.२,३६.४४॥
lakṣaṇoddhārasamaye kāryaṃ nayanamocanam .. jalādhivāse śayane śāyayettāntvadhomukhīm .. 7.2,36.44..
कुम्भोदशायितां मंत्रैर्हृदि तां सन्नियोजयेत् ॥ कृतालयां परामाहुः प्रतिष्ठामकृतालयात् ॥ ७.२,३६.४५॥
kumbhodaśāyitāṃ maṃtrairhṛdi tāṃ sanniyojayet .. kṛtālayāṃ parāmāhuḥ pratiṣṭhāmakṛtālayāt .. 7.2,36.45..
शक्तः कृतालयः पश्चात्प्रतिष्ठाविधिमाचरेत् ॥ अशक्तश्चेत्प्रतिष्ठाप्य लिंगं बेरमथापि वा ॥ ७.२,३६.४६॥
śaktaḥ kṛtālayaḥ paścātpratiṣṭhāvidhimācaret .. aśaktaścetpratiṣṭhāpya liṃgaṃ beramathāpi vā .. 7.2,36.46..
शक्तेरनुगुणं पश्चात्प्रकुर्वीत शिवालयम् ॥ गृहार्चां च पुनर्वक्ष्ये प्रतिष्ठाविधिमुत्तमम् ॥ ७.२,३६.४७॥
śakteranuguṇaṃ paścātprakurvīta śivālayam .. gṛhārcāṃ ca punarvakṣye pratiṣṭhāvidhimuttamam .. 7.2,36.47..
कृत्वा कनीयसंबेरं लिंगं वा लक्षणान्वितम् ॥ अयने चोत्तरे प्राप्ते शुक्लपक्शे शुभे दिने ॥ ७.२,३६.४८॥
kṛtvā kanīyasaṃberaṃ liṃgaṃ vā lakṣaṇānvitam .. ayane cottare prāpte śuklapakśe śubhe dine .. 7.2,36.48..
देवीं कृत्वा शुभे देशे तत्राब्जं पूर्ववल्लिखेत् ॥ विकीर्य पत्रपुष्पाद्यैर्मध्ये कुंभं निधाय च ॥ ७.२,३६.४९॥
devīṃ kṛtvā śubhe deśe tatrābjaṃ pūrvavallikhet .. vikīrya patrapuṣpādyairmadhye kuṃbhaṃ nidhāya ca .. 7.2,36.49..
परितस्तस्य चतुरः कलशान् दिक्षु विन्यसेत् ॥ पञ्च ब्रह्माणि तद्बीजैस्तेषु पञ्चसु पञ्चभिः ॥ ७.२,३६.५०॥
paritastasya caturaḥ kalaśān dikṣu vinyaset .. pañca brahmāṇi tadbījaisteṣu pañcasu pañcabhiḥ .. 7.2,36.50..
न्यस्य संपूज्य मुद्रादि दर्शयित्वाभिरक्ष्य च ॥ विशोध्य लिंगं बेरं वा मृत्तोयाद्यैर्यथा पुरा ॥ ७.२,३६.५१॥
nyasya saṃpūjya mudrādi darśayitvābhirakṣya ca .. viśodhya liṃgaṃ beraṃ vā mṛttoyādyairyathā purā .. 7.2,36.51..
स्थापयेत्पुष्पसंछन्नमुत्तरस्थे वरासने ॥ निधाय पुष्पं शिरसि प्रोक्षयेत्प्रोक्षणीजलैः ॥ ७.२,३६.५२॥
sthāpayetpuṣpasaṃchannamuttarasthe varāsane .. nidhāya puṣpaṃ śirasi prokṣayetprokṣaṇījalaiḥ .. 7.2,36.52..
समभ्यर्च्य पुनः पुष्पैर्जयशब्दादिपूर्वकम् ॥ कुम्भैरीशानविद्यांतैः स्नापयेन्मूलविद्यया ॥ ७.२,३६.५३॥
samabhyarcya punaḥ puṣpairjayaśabdādipūrvakam .. kumbhairīśānavidyāṃtaiḥ snāpayenmūlavidyayā .. 7.2,36.53..
ततः पञ्चकलान्यासं कृत्वा पूजां च पूर्ववत् ॥ नित्यमाराधयेत्तत्र देव्या देवं त्रिलोचनम् ॥ ७.२,३६.५४॥
tataḥ pañcakalānyāsaṃ kṛtvā pūjāṃ ca pūrvavat .. nityamārādhayettatra devyā devaṃ trilocanam .. 7.2,36.54..
एकमेवाथ वा कुंभं मूर्तिमन्त्रसमन्वितम् ॥ न्यस्य पद्मांतरे सर्वं शेषं पूर्ववदाचरेत् ॥ ७.२,३६.५५॥
ekamevātha vā kuṃbhaṃ mūrtimantrasamanvitam .. nyasya padmāṃtare sarvaṃ śeṣaṃ pūrvavadācaret .. 7.2,36.55..
अत्यंतोपहतं लिंगं विशोध्य स्थापयेत्पुनः ॥ संप्रोक्षयेदुपहतमनागुपहतं यजेत् ॥ ७.२,३६.५६॥
atyaṃtopahataṃ liṃgaṃ viśodhya sthāpayetpunaḥ .. saṃprokṣayedupahatamanāgupahataṃ yajet .. 7.2,36.56..
लिंगानि बाणसंज्ञानि स्थापनीयानि वा न वा ॥ तानि पूर्वं शिवेनैव संस्कृतानि यतस्ततः ॥ ७.२,३६.५७॥
liṃgāni bāṇasaṃjñāni sthāpanīyāni vā na vā .. tāni pūrvaṃ śivenaiva saṃskṛtāni yatastataḥ .. 7.2,36.57..
शेषाणि स्थापनीयानि यानि दृष्टानि बाणवत् ॥ स्वयमुद्भूतलिंगे च दिव्ये चार्षे तथैव च ॥ ७.२,३६.५८॥
śeṣāṇi sthāpanīyāni yāni dṛṣṭāni bāṇavat .. svayamudbhūtaliṃge ca divye cārṣe tathaiva ca .. 7.2,36.58..
अपीठे पीठमावेश्य कृत्वा संप्रोक्षणं विधिम् ॥ यजेत्तत्र शिवं तेषां प्रतिष्ठा न विधीयते ॥ ७.२,३६.५९॥
apīṭhe pīṭhamāveśya kṛtvā saṃprokṣaṇaṃ vidhim .. yajettatra śivaṃ teṣāṃ pratiṣṭhā na vidhīyate .. 7.2,36.59..
दग्धं श्लथं क्षतांगं च क्षिपेल्लिंगं जलाशये ॥ संधानयोग्यं संधाय प्रतिष्ठाविधिमाचरेत् ॥ ७.२,३६.६०॥
dagdhaṃ ślathaṃ kṣatāṃgaṃ ca kṣipelliṃgaṃ jalāśaye .. saṃdhānayogyaṃ saṃdhāya pratiṣṭhāvidhimācaret .. 7.2,36.60..
बेराद्वा विकलाल्लिंगाद्देवपूजापुरस्सरम् ॥ उद्वास्य हृदि संधानं त्यागं वा युक्तमाचरेत् ॥ ७.२,३६.६१॥
berādvā vikalālliṃgāddevapūjāpurassaram .. udvāsya hṛdi saṃdhānaṃ tyāgaṃ vā yuktamācaret .. 7.2,36.61..
एकाहपूजाविहतौ कुर्याद्द्विगुणमर्चनम् ॥ द्विरात्रे च महापूजां संप्रोक्षणमतः परम् ॥ ७.२,३६.६२॥
ekāhapūjāvihatau kuryāddviguṇamarcanam .. dvirātre ca mahāpūjāṃ saṃprokṣaṇamataḥ param .. 7.2,36.62..
मासादूर्ध्वमनेकाहं पूजा यदि विहन्यते ॥ प्रतिष्ठा प्रोच्यते कैश्चित्कैश्चित्संप्रोक्षणक्रमः ॥ ७.२,३६.६३॥
māsādūrdhvamanekāhaṃ pūjā yadi vihanyate .. pratiṣṭhā procyate kaiścitkaiścitsaṃprokṣaṇakramaḥ .. 7.2,36.63..
संप्रोक्षणे तु लिंगादेर्देवमुद्वास्य पूर्ववत् ॥ अष्टपञ्चक्रमेणैव स्नापयित्वा मृदंभसा ॥ ७.२,३६.६४॥
saṃprokṣaṇe tu liṃgāderdevamudvāsya pūrvavat .. aṣṭapañcakrameṇaiva snāpayitvā mṛdaṃbhasā .. 7.2,36.64..
गवां रसैश्च संस्नाप्य दर्भतोयैर्विशोध्य च ॥ प्रोक्षयेत्प्रोक्षणीतोयैर्मूलेनाष्टोत्तरं शतम् ॥ ७.२,३६.६५॥
gavāṃ rasaiśca saṃsnāpya darbhatoyairviśodhya ca .. prokṣayetprokṣaṇītoyairmūlenāṣṭottaraṃ śatam .. 7.2,36.65..
सपुष्पं सकुशं पाणिं न्यस्य लिंगस्य मस्तके ॥ पञ्चवारं जपेन्मूलमष्टोत्तरशतं ततः ॥ ७.२,३६.६६॥
sapuṣpaṃ sakuśaṃ pāṇiṃ nyasya liṃgasya mastake .. pañcavāraṃ japenmūlamaṣṭottaraśataṃ tataḥ .. 7.2,36.66..
ततो मूलेन मूर्धादिपीठांतं संस्पृशेदपि ॥ पूजां च महतीं कुर्याद्देवमावाह्य पूर्ववत् ॥ ७.२,३६.६७॥
tato mūlena mūrdhādipīṭhāṃtaṃ saṃspṛśedapi .. pūjāṃ ca mahatīṃ kuryāddevamāvāhya pūrvavat .. 7.2,36.67..
अलब्धे स्थापिते लिंगे शिवस्थाने जले ऽथ वा ॥ वह्नौ रवौ तथा व्योम्नि भगवंतं शिवं यजेत् ॥ ७.२,३६.६८॥
alabdhe sthāpite liṃge śivasthāne jale 'tha vā .. vahnau ravau tathā vyomni bhagavaṃtaṃ śivaṃ yajet .. 7.2,36.68..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे प्रतिष्ठाविधिवर्णनं नाम षट्त्रिंशोऽध्यायः ७.२,३६.७०॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe pratiṣṭhāvidhivarṇanaṃ nāma ṣaṭtriṃśo'dhyāyaḥ 7.2,36.70..
श्रीकृष्ण उवाच॥
भगवञ्छ्रोतुमिच्छामि प्रतिष्ठाविधिमुत्तमम् ॥ लिंगस्यापि च बेरस्य शिवेन विहितं यथा ॥ ॥
bhagavañchrotumicchāmi pratiṣṭhāvidhimuttamam .. liṃgasyāpi ca berasya śivena vihitaṃ yathā .. ..
उपमन्युरुवाच॥
अनात्मप्रतिकूले तु दिवसे शुक्लपक्षके ॥ शिवशास्त्रोक्तमार्गेण कुर्याल्लिंगं प्रमाणवत् ॥ ॥
anātmapratikūle tu divase śuklapakṣake .. śivaśāstroktamārgeṇa kuryālliṃgaṃ pramāṇavat .. ..
स्वीकृत्याथ शुभस्थानं भूपरीक्षां विधाय च ॥ दशोपचारान्कुर्वीत लक्षणोद्धारपूर्वकान् ॥ ७.२,३६.१॥
svīkṛtyātha śubhasthānaṃ bhūparīkṣāṃ vidhāya ca .. daśopacārānkurvīta lakṣaṇoddhārapūrvakān .. 7.2,36.1..
तेषां दशोपचाराणां पूर्वं पूज्य विनायकम् ॥ स्थानशुद्ध्यादिकं कृत्वालिंगं स्नानालयं नयेत् ॥ ७.२,३६.२॥
teṣāṃ daśopacārāṇāṃ pūrvaṃ pūjya vināyakam .. sthānaśuddhyādikaṃ kṛtvāliṃgaṃ snānālayaṃ nayet .. 7.2,36.2..
शलाकया कांचनया कुंकुमादिरसाक्तया ॥ लक्षितं लक्षणं शिल्पशास्त्रेण विलिखेत्ततः ॥ ७.२,३६.३॥
śalākayā kāṃcanayā kuṃkumādirasāktayā .. lakṣitaṃ lakṣaṇaṃ śilpaśāstreṇa vilikhettataḥ .. 7.2,36.3..
अष्टमृत्सलिलैर्वाथ पञ्चमृत्सलिलैस्तथा ॥ लिङ्गं पिंडिकया सार्धं पञ्चगव्यैश्च शोधयेत् ॥ ७.२,३६.४॥
aṣṭamṛtsalilairvātha pañcamṛtsalilaistathā .. liṅgaṃ piṃḍikayā sārdhaṃ pañcagavyaiśca śodhayet .. 7.2,36.4..
सवेदिकं समभ्यर्च्य दिव्याद्यं तु जलाशयम् ॥ नीत्वाधिवासयेत्तत्र लिंगं पिंडिकया सह ॥ ७.२,३६.५॥
savedikaṃ samabhyarcya divyādyaṃ tu jalāśayam .. nītvādhivāsayettatra liṃgaṃ piṃḍikayā saha .. 7.2,36.5..
अधिवासालये शुद्धे सर्वशोभासमन्विते ॥ सतोरणे सावरणे दर्भमालासमावृते ॥ ७.२,३६.६॥
adhivāsālaye śuddhe sarvaśobhāsamanvite .. satoraṇe sāvaraṇe darbhamālāsamāvṛte .. 7.2,36.6..
दिग्गजाष्टकसंपन्ने दिक्पालाष्टघटान्विते ॥ अष्टमंगलकैर्युक्ते कृतदिक्पालकार्चिते ॥ ७.२,३६.७॥
diggajāṣṭakasaṃpanne dikpālāṣṭaghaṭānvite .. aṣṭamaṃgalakairyukte kṛtadikpālakārcite .. 7.2,36.7..
तेजसं दारवं वापि कृत्वा पद्मासनांकितम् ॥ विन्यसेन्मध्यतस्तत्र विपुलं पीठकालयम् ॥ ७.२,३६.८॥
tejasaṃ dāravaṃ vāpi kṛtvā padmāsanāṃkitam .. vinyasenmadhyatastatra vipulaṃ pīṭhakālayam .. 7.2,36.8..
द्वारपालान्समभ्यर्च्य भद्रादींश्चतुरःक्रमात् ॥ समुद्रश्च विभद्रश्च सुनंदश्च विनंदकः ॥ ७.२,३६.९॥
dvārapālānsamabhyarcya bhadrādīṃścaturaḥkramāt .. samudraśca vibhadraśca sunaṃdaśca vinaṃdakaḥ .. 7.2,36.9..
स्नापयित्वा समभ्यर्च्य लिंगं वेदिकया सह ॥ सकूर्चाभ्यां तु वस्त्राभ्यां समावेष्ट्यं समंततः ॥ ७.२,३६.१०॥
snāpayitvā samabhyarcya liṃgaṃ vedikayā saha .. sakūrcābhyāṃ tu vastrābhyāṃ samāveṣṭyaṃ samaṃtataḥ .. 7.2,36.10..
प्रापय्य शनकैस्तोयं पीठिकोपरि शाययेत् ॥ प्राक्शिरस्कमधःसूत्रं पिंडिकां चास्य पश्चिमे ॥ ७.२,३६.११॥
prāpayya śanakaistoyaṃ pīṭhikopari śāyayet .. prākśiraskamadhaḥsūtraṃ piṃḍikāṃ cāsya paścime .. 7.2,36.11..
सर्वमंगलसंयुक्तं लिंगं तत्राधिवासयेत् ॥ पञ्चरात्रं त्रिरात्रं वाप्येकरात्रमथापि वा ॥ ७.२,३६.१२॥
sarvamaṃgalasaṃyuktaṃ liṃgaṃ tatrādhivāsayet .. pañcarātraṃ trirātraṃ vāpyekarātramathāpi vā .. 7.2,36.12..
विसृज्य पूजितं तत्र शोधयित्वा च पूर्ववत् ॥ संपूज्योत्सवमार्गेण शयनालयमानयेत् ॥ ७.२,३६.१३॥
visṛjya pūjitaṃ tatra śodhayitvā ca pūrvavat .. saṃpūjyotsavamārgeṇa śayanālayamānayet .. 7.2,36.13..
तत्रापि शयनस्थानं कुर्यान्मंडलमध्यतः ॥ शुद्धैर्जलैः स्नापयित्वा लिंगमभ्यर्चयेत्क्रमात् ॥ ७.२,३६.१४॥
tatrāpi śayanasthānaṃ kuryānmaṃḍalamadhyataḥ .. śuddhairjalaiḥ snāpayitvā liṃgamabhyarcayetkramāt .. 7.2,36.14..
ऐशान्यां पद्ममालिख्य शुद्धलिप्ते महीतले ॥ शिवकुंभं शोधयित्वा तत्रावाह्य शिवं यजेत् ॥ ७.२,३६.१५॥
aiśānyāṃ padmamālikhya śuddhalipte mahītale .. śivakuṃbhaṃ śodhayitvā tatrāvāhya śivaṃ yajet .. 7.2,36.15..
वेदीमध्ये सितं पद्मं परिकल्प्य विधानतः ॥ तस्य पश्चिमतश्चापि चंडिकापद्ममालिखेत् ॥ ७.२,३६.१६॥
vedīmadhye sitaṃ padmaṃ parikalpya vidhānataḥ .. tasya paścimataścāpi caṃḍikāpadmamālikhet .. 7.2,36.16..
क्षौमाद्यैर्वाहतैर्वस्त्रैः पुष्पैर्दर्भैरथापि वा ॥ प्रकल्प्य शयनं तस्मिन्हेमपुष्पं विनिक्षिपेत् ॥ ७.२,३६.१७॥
kṣaumādyairvāhatairvastraiḥ puṣpairdarbhairathāpi vā .. prakalpya śayanaṃ tasminhemapuṣpaṃ vinikṣipet .. 7.2,36.17..
तत्र लिंगं समानीय सर्वमंगलनिःस्वनैः ॥ रक्तेन वस्त्रयुग्मेन सकूर्चेन समंततः ॥ ७.२,३६.१८॥
tatra liṃgaṃ samānīya sarvamaṃgalaniḥsvanaiḥ .. raktena vastrayugmena sakūrcena samaṃtataḥ .. 7.2,36.18..
सह पिंडिकयावेष्ट्य शाययेच्च यथा पुरा ॥ पुरस्तात्पद्ममालिख्य तद्दलेषु यथाक्रमम् ॥ ७.२,३६.१९॥
saha piṃḍikayāveṣṭya śāyayecca yathā purā .. purastātpadmamālikhya taddaleṣu yathākramam .. 7.2,36.19..
विद्येशकलशान्न्यस्येन्मध्ये शैवीं च वर्धनीम् ॥ परीत्य पद्मत्रितयं जुहुयुर्द्विजसत्तमाः ॥ ७.२,३६.२०॥
vidyeśakalaśānnyasyenmadhye śaivīṃ ca vardhanīm .. parītya padmatritayaṃ juhuyurdvijasattamāḥ .. 7.2,36.20..
ते चाष्टमूर्तयः कल्प्याः पूर्वादिपरितः स्थिताः ॥ चत्वारश्चाथ वा दिक्षु स्वध्येतारस्सजापकाः ॥ ७.२,३६.२१॥
te cāṣṭamūrtayaḥ kalpyāḥ pūrvādiparitaḥ sthitāḥ .. catvāraścātha vā dikṣu svadhyetārassajāpakāḥ .. 7.2,36.21..
जुहुयुस्ते विरंच्याद्याश्चतस्रो मूर्तयः स्मृताः ॥ दैशिकः प्रथमं तेषामैशान्यां पश्चिमे ऽथ वा ॥ ७.२,३६.२२॥
juhuyuste viraṃcyādyāścatasro mūrtayaḥ smṛtāḥ .. daiśikaḥ prathamaṃ teṣāmaiśānyāṃ paścime 'tha vā .. 7.2,36.22..
प्रधानहोमं कुर्वीत सप्तद्रव्यैर्यथाक्रमम् ॥ आचार्यात्पादमर्धं वा जुहुयुश्चापरे द्विजाः ॥ ७.२,३६.२३॥
pradhānahomaṃ kurvīta saptadravyairyathākramam .. ācāryātpādamardhaṃ vā juhuyuścāpare dvijāḥ .. 7.2,36.23..
प्रधानमेकमेवात्र जुहुयादथ वा गुरुः ॥ पूर्वं पूर्णाहुतिं हुत्वा घृतेनाष्टोत्तरं शतम् ॥ ७.२,३६.२४॥
pradhānamekamevātra juhuyādatha vā guruḥ .. pūrvaṃ pūrṇāhutiṃ hutvā ghṛtenāṣṭottaraṃ śatam .. 7.2,36.24..
मूर्ध्नि मूलेन लिंगस्य शिवहस्तं प्रविन्यसेत् ॥ शतमर्धं तदर्धं वा क्रमाद्द्रव्यैश्च सप्तभिः ॥ ७.२,३६.२५॥
mūrdhni mūlena liṃgasya śivahastaṃ pravinyaset .. śatamardhaṃ tadardhaṃ vā kramāddravyaiśca saptabhiḥ .. 7.2,36.25..
हुत्वाहुत्वा स्पृशेल्लिंगं वेदिकां च पुनः पुनः ॥ पूर्णाहुतिं ततो हुत्वा क्रमाद्दद्याच्च दक्षिणाम् ॥ ७.२,३६.२६॥
hutvāhutvā spṛśelliṃgaṃ vedikāṃ ca punaḥ punaḥ .. pūrṇāhutiṃ tato hutvā kramāddadyācca dakṣiṇām .. 7.2,36.26..
आचार्यात्पादमर्धं वा होत्ःणां स्थपतेरपि ॥ तदर्धं देयमन्येभ्यः सदस्येभ्यश्च शक्तितः ॥ ७.२,३६.२७॥
ācāryātpādamardhaṃ vā hotḥṇāṃ sthapaterapi .. tadardhaṃ deyamanyebhyaḥ sadasyebhyaśca śaktitaḥ .. 7.2,36.27..
ततः श्वभ्रे वृषं हैमं कूर्चं वापि निवेश्य च ॥ मृदंभसा पञ्चगव्यैः पुनः शुद्धजलेन च ॥ ७.२,३६.२८॥
tataḥ śvabhre vṛṣaṃ haimaṃ kūrcaṃ vāpi niveśya ca .. mṛdaṃbhasā pañcagavyaiḥ punaḥ śuddhajalena ca .. 7.2,36.28..
शोधितां चंदनालिप्तां श्वभ्रे ब्रह्मशिलां क्षिपेत् ॥ करन्यासं ततः कृत्वा नवभिः शक्तिनामभिः ॥ ७.२,३६.२९॥
śodhitāṃ caṃdanāliptāṃ śvabhre brahmaśilāṃ kṣipet .. karanyāsaṃ tataḥ kṛtvā navabhiḥ śaktināmabhiḥ .. 7.2,36.29..
हरितालादिधातूंश्च बीजगंधौषधैरपि ॥ शिवशास्त्रोक्तविधिना क्षिपेद्ब्रह्मशिलोपरि ॥ ७.२,३६.३०॥
haritālādidhātūṃśca bījagaṃdhauṣadhairapi .. śivaśāstroktavidhinā kṣipedbrahmaśilopari .. 7.2,36.30..
प्रतिलिंगं तु संस्थाप्य क्षीरं वृक्षसमुद्भवम् ॥ स्थितं बुद्ध्वा तदुत्सृज्य लिंगं ब्रह्मशिलोपरि ॥ ७.२,३६.३१॥
pratiliṃgaṃ tu saṃsthāpya kṣīraṃ vṛkṣasamudbhavam .. sthitaṃ buddhvā tadutsṛjya liṃgaṃ brahmaśilopari .. 7.2,36.31..
प्रागुदक्प्रवरां किंचित्स्थापयेन्मूलविद्यया ॥ पिंडिकां चाथ संयोज्य शाक्तं मूलमनुस्मरन् ॥ ७.२,३६.३२॥
prāgudakpravarāṃ kiṃcitsthāpayenmūlavidyayā .. piṃḍikāṃ cātha saṃyojya śāktaṃ mūlamanusmaran .. 7.2,36.32..
बन्धनं बंधकद्रव्यैः कृत्वा स्थानं विशोध्य च ॥ दत्त्वा चार्घ्यं च पुष्पाणि कुर्युर्यवनिकां पुनः ॥ ७.२,३६.३३॥
bandhanaṃ baṃdhakadravyaiḥ kṛtvā sthānaṃ viśodhya ca .. dattvā cārghyaṃ ca puṣpāṇi kuryuryavanikāṃ punaḥ .. 7.2,36.33..
यथायोग्यं निषेकादि लिंगस्य पुरतस्तदा ॥ आनीय शयनस्थानात्कलशान्विन्यसेत्क्रमात् ॥ ७.२,३६.३४॥
yathāyogyaṃ niṣekādi liṃgasya puratastadā .. ānīya śayanasthānātkalaśānvinyasetkramāt .. 7.2,36.34..
महापूजामथारभ्य संपूज्य कलशान्दश ॥ शिवमंत्रमनुस्मृत्य शिवकुंभजलांतरे ॥ ७.२,३६.३५॥
mahāpūjāmathārabhya saṃpūjya kalaśāndaśa .. śivamaṃtramanusmṛtya śivakuṃbhajalāṃtare .. 7.2,36.35..
अंगुष्ठानामिकायोगादादाय तमुदीरयेत् ॥ न्यसेदीशानभागस्य मध्ये लिंगस्य मंत्रवित् ॥ ७.२,३६.३६॥
aṃguṣṭhānāmikāyogādādāya tamudīrayet .. nyasedīśānabhāgasya madhye liṃgasya maṃtravit .. 7.2,36.36..
शक्तिं न्यसेत्तथा विद्यां विद्येशांश्च यथाक्रमम् ॥ लिङ्गमूले शिवजलैस्ततो लिंगं निषेचयेत् ॥ ७.२,३६.३७॥
śaktiṃ nyasettathā vidyāṃ vidyeśāṃśca yathākramam .. liṅgamūle śivajalaistato liṃgaṃ niṣecayet .. 7.2,36.37..
वर्धन्यां पिंडिकालिंगं विद्येशकलशैः पुनः ॥ अभिषिच्यासनं पश्चादाधाराद्यं प्रकल्पयेत् ॥ ७.२,३६.३८॥
vardhanyāṃ piṃḍikāliṃgaṃ vidyeśakalaśaiḥ punaḥ .. abhiṣicyāsanaṃ paścādādhārādyaṃ prakalpayet .. 7.2,36.38..
कृत्वा पञ्चकलान्यासं दीप्तं लिंगमनुस्मरेत् ॥ आवाहयेच्छिवौ साक्षात्प्राञ्जलिः प्रागुदङ्मुखः ॥ ७.२,३६.३९॥
kṛtvā pañcakalānyāsaṃ dīptaṃ liṃgamanusmaret .. āvāhayecchivau sākṣātprāñjaliḥ prāgudaṅmukhaḥ .. 7.2,36.39..
वृषाधिराजमारुह्य विमानं वा नभस्तलात् ॥ अलंकृतं सहायांतं देव्या देवमनुस्मरन् ॥ सर्वाभरणशोभाढ्यं सर्वमंगलनिस्वनैः ॥ ७.२,३६.४०॥
vṛṣādhirājamāruhya vimānaṃ vā nabhastalāt .. alaṃkṛtaṃ sahāyāṃtaṃ devyā devamanusmaran .. sarvābharaṇaśobhāḍhyaṃ sarvamaṃgalanisvanaiḥ .. 7.2,36.40..
ब्रह्मविष्णुमहेशार्कशक्राद्यैर्देवदानवैः ॥ आनंदक्लिन्नसर्वांगैर्विन्यस्तांजलिमस्तकैः ॥ ७.२,३६.४१॥
brahmaviṣṇumaheśārkaśakrādyairdevadānavaiḥ .. ānaṃdaklinnasarvāṃgairvinyastāṃjalimastakaiḥ .. 7.2,36.41..
स्तुवद्भिरेव नृत्यद्भिर्नामद्भिरभितो वृतम् ॥ ततः पञ्चोपचारांश्च कृत्वा पूजां समापयेत् ॥ ७.२,३६.४२॥
stuvadbhireva nṛtyadbhirnāmadbhirabhito vṛtam .. tataḥ pañcopacārāṃśca kṛtvā pūjāṃ samāpayet .. 7.2,36.42..
नातः परतरः कश्चिद्विधिः पञ्चोपचारकात् ॥ प्रतिष्ठां लिंगवत्कुर्यात्प्रतिमास्वपि सर्वतः ॥ ७.२,३६.४३॥
nātaḥ parataraḥ kaścidvidhiḥ pañcopacārakāt .. pratiṣṭhāṃ liṃgavatkuryātpratimāsvapi sarvataḥ .. 7.2,36.43..
लक्षणोद्धारसमये कार्यं नयनमोचनम् ॥ जलाधिवासे शयने शाययेत्तान्त्वधोमुखीम् ॥ ७.२,३६.४४॥
lakṣaṇoddhārasamaye kāryaṃ nayanamocanam .. jalādhivāse śayane śāyayettāntvadhomukhīm .. 7.2,36.44..
कुम्भोदशायितां मंत्रैर्हृदि तां सन्नियोजयेत् ॥ कृतालयां परामाहुः प्रतिष्ठामकृतालयात् ॥ ७.२,३६.४५॥
kumbhodaśāyitāṃ maṃtrairhṛdi tāṃ sanniyojayet .. kṛtālayāṃ parāmāhuḥ pratiṣṭhāmakṛtālayāt .. 7.2,36.45..
शक्तः कृतालयः पश्चात्प्रतिष्ठाविधिमाचरेत् ॥ अशक्तश्चेत्प्रतिष्ठाप्य लिंगं बेरमथापि वा ॥ ७.२,३६.४६॥
śaktaḥ kṛtālayaḥ paścātpratiṣṭhāvidhimācaret .. aśaktaścetpratiṣṭhāpya liṃgaṃ beramathāpi vā .. 7.2,36.46..
शक्तेरनुगुणं पश्चात्प्रकुर्वीत शिवालयम् ॥ गृहार्चां च पुनर्वक्ष्ये प्रतिष्ठाविधिमुत्तमम् ॥ ७.२,३६.४७॥
śakteranuguṇaṃ paścātprakurvīta śivālayam .. gṛhārcāṃ ca punarvakṣye pratiṣṭhāvidhimuttamam .. 7.2,36.47..
कृत्वा कनीयसंबेरं लिंगं वा लक्षणान्वितम् ॥ अयने चोत्तरे प्राप्ते शुक्लपक्शे शुभे दिने ॥ ७.२,३६.४८॥
kṛtvā kanīyasaṃberaṃ liṃgaṃ vā lakṣaṇānvitam .. ayane cottare prāpte śuklapakśe śubhe dine .. 7.2,36.48..
देवीं कृत्वा शुभे देशे तत्राब्जं पूर्ववल्लिखेत् ॥ विकीर्य पत्रपुष्पाद्यैर्मध्ये कुंभं निधाय च ॥ ७.२,३६.४९॥
devīṃ kṛtvā śubhe deśe tatrābjaṃ pūrvavallikhet .. vikīrya patrapuṣpādyairmadhye kuṃbhaṃ nidhāya ca .. 7.2,36.49..
परितस्तस्य चतुरः कलशान् दिक्षु विन्यसेत् ॥ पञ्च ब्रह्माणि तद्बीजैस्तेषु पञ्चसु पञ्चभिः ॥ ७.२,३६.५०॥
paritastasya caturaḥ kalaśān dikṣu vinyaset .. pañca brahmāṇi tadbījaisteṣu pañcasu pañcabhiḥ .. 7.2,36.50..
न्यस्य संपूज्य मुद्रादि दर्शयित्वाभिरक्ष्य च ॥ विशोध्य लिंगं बेरं वा मृत्तोयाद्यैर्यथा पुरा ॥ ७.२,३६.५१॥
nyasya saṃpūjya mudrādi darśayitvābhirakṣya ca .. viśodhya liṃgaṃ beraṃ vā mṛttoyādyairyathā purā .. 7.2,36.51..
स्थापयेत्पुष्पसंछन्नमुत्तरस्थे वरासने ॥ निधाय पुष्पं शिरसि प्रोक्षयेत्प्रोक्षणीजलैः ॥ ७.२,३६.५२॥
sthāpayetpuṣpasaṃchannamuttarasthe varāsane .. nidhāya puṣpaṃ śirasi prokṣayetprokṣaṇījalaiḥ .. 7.2,36.52..
समभ्यर्च्य पुनः पुष्पैर्जयशब्दादिपूर्वकम् ॥ कुम्भैरीशानविद्यांतैः स्नापयेन्मूलविद्यया ॥ ७.२,३६.५३॥
samabhyarcya punaḥ puṣpairjayaśabdādipūrvakam .. kumbhairīśānavidyāṃtaiḥ snāpayenmūlavidyayā .. 7.2,36.53..
ततः पञ्चकलान्यासं कृत्वा पूजां च पूर्ववत् ॥ नित्यमाराधयेत्तत्र देव्या देवं त्रिलोचनम् ॥ ७.२,३६.५४॥
tataḥ pañcakalānyāsaṃ kṛtvā pūjāṃ ca pūrvavat .. nityamārādhayettatra devyā devaṃ trilocanam .. 7.2,36.54..
एकमेवाथ वा कुंभं मूर्तिमन्त्रसमन्वितम् ॥ न्यस्य पद्मांतरे सर्वं शेषं पूर्ववदाचरेत् ॥ ७.२,३६.५५॥
ekamevātha vā kuṃbhaṃ mūrtimantrasamanvitam .. nyasya padmāṃtare sarvaṃ śeṣaṃ pūrvavadācaret .. 7.2,36.55..
अत्यंतोपहतं लिंगं विशोध्य स्थापयेत्पुनः ॥ संप्रोक्षयेदुपहतमनागुपहतं यजेत् ॥ ७.२,३६.५६॥
atyaṃtopahataṃ liṃgaṃ viśodhya sthāpayetpunaḥ .. saṃprokṣayedupahatamanāgupahataṃ yajet .. 7.2,36.56..
लिंगानि बाणसंज्ञानि स्थापनीयानि वा न वा ॥ तानि पूर्वं शिवेनैव संस्कृतानि यतस्ततः ॥ ७.२,३६.५७॥
liṃgāni bāṇasaṃjñāni sthāpanīyāni vā na vā .. tāni pūrvaṃ śivenaiva saṃskṛtāni yatastataḥ .. 7.2,36.57..
शेषाणि स्थापनीयानि यानि दृष्टानि बाणवत् ॥ स्वयमुद्भूतलिंगे च दिव्ये चार्षे तथैव च ॥ ७.२,३६.५८॥
śeṣāṇi sthāpanīyāni yāni dṛṣṭāni bāṇavat .. svayamudbhūtaliṃge ca divye cārṣe tathaiva ca .. 7.2,36.58..
अपीठे पीठमावेश्य कृत्वा संप्रोक्षणं विधिम् ॥ यजेत्तत्र शिवं तेषां प्रतिष्ठा न विधीयते ॥ ७.२,३६.५९॥
apīṭhe pīṭhamāveśya kṛtvā saṃprokṣaṇaṃ vidhim .. yajettatra śivaṃ teṣāṃ pratiṣṭhā na vidhīyate .. 7.2,36.59..
दग्धं श्लथं क्षतांगं च क्षिपेल्लिंगं जलाशये ॥ संधानयोग्यं संधाय प्रतिष्ठाविधिमाचरेत् ॥ ७.२,३६.६०॥
dagdhaṃ ślathaṃ kṣatāṃgaṃ ca kṣipelliṃgaṃ jalāśaye .. saṃdhānayogyaṃ saṃdhāya pratiṣṭhāvidhimācaret .. 7.2,36.60..
बेराद्वा विकलाल्लिंगाद्देवपूजापुरस्सरम् ॥ उद्वास्य हृदि संधानं त्यागं वा युक्तमाचरेत् ॥ ७.२,३६.६१॥
berādvā vikalālliṃgāddevapūjāpurassaram .. udvāsya hṛdi saṃdhānaṃ tyāgaṃ vā yuktamācaret .. 7.2,36.61..
एकाहपूजाविहतौ कुर्याद्द्विगुणमर्चनम् ॥ द्विरात्रे च महापूजां संप्रोक्षणमतः परम् ॥ ७.२,३६.६२॥
ekāhapūjāvihatau kuryāddviguṇamarcanam .. dvirātre ca mahāpūjāṃ saṃprokṣaṇamataḥ param .. 7.2,36.62..
मासादूर्ध्वमनेकाहं पूजा यदि विहन्यते ॥ प्रतिष्ठा प्रोच्यते कैश्चित्कैश्चित्संप्रोक्षणक्रमः ॥ ७.२,३६.६३॥
māsādūrdhvamanekāhaṃ pūjā yadi vihanyate .. pratiṣṭhā procyate kaiścitkaiścitsaṃprokṣaṇakramaḥ .. 7.2,36.63..
संप्रोक्षणे तु लिंगादेर्देवमुद्वास्य पूर्ववत् ॥ अष्टपञ्चक्रमेणैव स्नापयित्वा मृदंभसा ॥ ७.२,३६.६४॥
saṃprokṣaṇe tu liṃgāderdevamudvāsya pūrvavat .. aṣṭapañcakrameṇaiva snāpayitvā mṛdaṃbhasā .. 7.2,36.64..
गवां रसैश्च संस्नाप्य दर्भतोयैर्विशोध्य च ॥ प्रोक्षयेत्प्रोक्षणीतोयैर्मूलेनाष्टोत्तरं शतम् ॥ ७.२,३६.६५॥
gavāṃ rasaiśca saṃsnāpya darbhatoyairviśodhya ca .. prokṣayetprokṣaṇītoyairmūlenāṣṭottaraṃ śatam .. 7.2,36.65..
सपुष्पं सकुशं पाणिं न्यस्य लिंगस्य मस्तके ॥ पञ्चवारं जपेन्मूलमष्टोत्तरशतं ततः ॥ ७.२,३६.६६॥
sapuṣpaṃ sakuśaṃ pāṇiṃ nyasya liṃgasya mastake .. pañcavāraṃ japenmūlamaṣṭottaraśataṃ tataḥ .. 7.2,36.66..
ततो मूलेन मूर्धादिपीठांतं संस्पृशेदपि ॥ पूजां च महतीं कुर्याद्देवमावाह्य पूर्ववत् ॥ ७.२,३६.६७॥
tato mūlena mūrdhādipīṭhāṃtaṃ saṃspṛśedapi .. pūjāṃ ca mahatīṃ kuryāddevamāvāhya pūrvavat .. 7.2,36.67..
अलब्धे स्थापिते लिंगे शिवस्थाने जले ऽथ वा ॥ वह्नौ रवौ तथा व्योम्नि भगवंतं शिवं यजेत् ॥ ७.२,३६.६८॥
alabdhe sthāpite liṃge śivasthāne jale 'tha vā .. vahnau ravau tathā vyomni bhagavaṃtaṃ śivaṃ yajet .. 7.2,36.68..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे प्रतिष्ठाविधिवर्णनं नाम षट्त्रिंशोऽध्यायः ७.२,३६.७०॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe pratiṣṭhāvidhivarṇanaṃ nāma ṣaṭtriṃśo'dhyāyaḥ 7.2,36.70..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In