श्रीकृष्ण उवाच॥
भगवञ्छ्रोतुमिच्छामि प्रतिष्ठाविधिमुत्तमम् ॥ लिंगस्यापि च बेरस्य शिवेन विहितं यथा ॥ ॥
bhagavañchrotumicchāmi pratiṣṭhāvidhimuttamam || liṃgasyāpi ca berasya śivena vihitaṃ yathā || ||
उपमन्युरुवाच॥
अनात्मप्रतिकूले तु दिवसे शुक्लपक्षके ॥ शिवशास्त्रोक्तमार्गेण कुर्याल्लिंगं प्रमाणवत् ॥ ॥
anātmapratikūle tu divase śuklapakṣake || śivaśāstroktamārgeṇa kuryālliṃgaṃ pramāṇavat || ||
स्वीकृत्याथ शुभस्थानं भूपरीक्षां विधाय च ॥ दशोपचारान्कुर्वीत लक्षणोद्धारपूर्वकान् ॥ ७.२,३६.१॥
svīkṛtyātha śubhasthānaṃ bhūparīkṣāṃ vidhāya ca || daśopacārānkurvīta lakṣaṇoddhārapūrvakān || 7.2,36.1||
तेषां दशोपचाराणां पूर्वं पूज्य विनायकम् ॥ स्थानशुद्ध्यादिकं कृत्वालिंगं स्नानालयं नयेत् ॥ ७.२,३६.२॥
teṣāṃ daśopacārāṇāṃ pūrvaṃ pūjya vināyakam || sthānaśuddhyādikaṃ kṛtvāliṃgaṃ snānālayaṃ nayet || 7.2,36.2||
शलाकया कांचनया कुंकुमादिरसाक्तया ॥ लक्षितं लक्षणं शिल्पशास्त्रेण विलिखेत्ततः ॥ ७.२,३६.३॥
śalākayā kāṃcanayā kuṃkumādirasāktayā || lakṣitaṃ lakṣaṇaṃ śilpaśāstreṇa vilikhettataḥ || 7.2,36.3||
अष्टमृत्सलिलैर्वाथ पञ्चमृत्सलिलैस्तथा ॥ लिङ्गं पिंडिकया सार्धं पञ्चगव्यैश्च शोधयेत् ॥ ७.२,३६.४॥
aṣṭamṛtsalilairvātha pañcamṛtsalilaistathā || liṅgaṃ piṃḍikayā sārdhaṃ pañcagavyaiśca śodhayet || 7.2,36.4||
सवेदिकं समभ्यर्च्य दिव्याद्यं तु जलाशयम् ॥ नीत्वाधिवासयेत्तत्र लिंगं पिंडिकया सह ॥ ७.२,३६.५॥
savedikaṃ samabhyarcya divyādyaṃ tu jalāśayam || nītvādhivāsayettatra liṃgaṃ piṃḍikayā saha || 7.2,36.5||
अधिवासालये शुद्धे सर्वशोभासमन्विते ॥ सतोरणे सावरणे दर्भमालासमावृते ॥ ७.२,३६.६॥
adhivāsālaye śuddhe sarvaśobhāsamanvite || satoraṇe sāvaraṇe darbhamālāsamāvṛte || 7.2,36.6||
दिग्गजाष्टकसंपन्ने दिक्पालाष्टघटान्विते ॥ अष्टमंगलकैर्युक्ते कृतदिक्पालकार्चिते ॥ ७.२,३६.७॥
diggajāṣṭakasaṃpanne dikpālāṣṭaghaṭānvite || aṣṭamaṃgalakairyukte kṛtadikpālakārcite || 7.2,36.7||
तेजसं दारवं वापि कृत्वा पद्मासनांकितम् ॥ विन्यसेन्मध्यतस्तत्र विपुलं पीठकालयम् ॥ ७.२,३६.८॥
tejasaṃ dāravaṃ vāpi kṛtvā padmāsanāṃkitam || vinyasenmadhyatastatra vipulaṃ pīṭhakālayam || 7.2,36.8||
द्वारपालान्समभ्यर्च्य भद्रादींश्चतुरःक्रमात् ॥ समुद्रश्च विभद्रश्च सुनंदश्च विनंदकः ॥ ७.२,३६.९॥
dvārapālānsamabhyarcya bhadrādīṃścaturaḥkramāt || samudraśca vibhadraśca sunaṃdaśca vinaṃdakaḥ || 7.2,36.9||
स्नापयित्वा समभ्यर्च्य लिंगं वेदिकया सह ॥ सकूर्चाभ्यां तु वस्त्राभ्यां समावेष्ट्यं समंततः ॥ ७.२,३६.१०॥
snāpayitvā samabhyarcya liṃgaṃ vedikayā saha || sakūrcābhyāṃ tu vastrābhyāṃ samāveṣṭyaṃ samaṃtataḥ || 7.2,36.10||
प्रापय्य शनकैस्तोयं पीठिकोपरि शाययेत् ॥ प्राक्शिरस्कमधःसूत्रं पिंडिकां चास्य पश्चिमे ॥ ७.२,३६.११॥
prāpayya śanakaistoyaṃ pīṭhikopari śāyayet || prākśiraskamadhaḥsūtraṃ piṃḍikāṃ cāsya paścime || 7.2,36.11||
सर्वमंगलसंयुक्तं लिंगं तत्राधिवासयेत् ॥ पञ्चरात्रं त्रिरात्रं वाप्येकरात्रमथापि वा ॥ ७.२,३६.१२॥
sarvamaṃgalasaṃyuktaṃ liṃgaṃ tatrādhivāsayet || pañcarātraṃ trirātraṃ vāpyekarātramathāpi vā || 7.2,36.12||
विसृज्य पूजितं तत्र शोधयित्वा च पूर्ववत् ॥ संपूज्योत्सवमार्गेण शयनालयमानयेत् ॥ ७.२,३६.१३॥
visṛjya pūjitaṃ tatra śodhayitvā ca pūrvavat || saṃpūjyotsavamārgeṇa śayanālayamānayet || 7.2,36.13||
तत्रापि शयनस्थानं कुर्यान्मंडलमध्यतः ॥ शुद्धैर्जलैः स्नापयित्वा लिंगमभ्यर्चयेत्क्रमात् ॥ ७.२,३६.१४॥
tatrāpi śayanasthānaṃ kuryānmaṃḍalamadhyataḥ || śuddhairjalaiḥ snāpayitvā liṃgamabhyarcayetkramāt || 7.2,36.14||
ऐशान्यां पद्ममालिख्य शुद्धलिप्ते महीतले ॥ शिवकुंभं शोधयित्वा तत्रावाह्य शिवं यजेत् ॥ ७.२,३६.१५॥
aiśānyāṃ padmamālikhya śuddhalipte mahītale || śivakuṃbhaṃ śodhayitvā tatrāvāhya śivaṃ yajet || 7.2,36.15||
वेदीमध्ये सितं पद्मं परिकल्प्य विधानतः ॥ तस्य पश्चिमतश्चापि चंडिकापद्ममालिखेत् ॥ ७.२,३६.१६॥
vedīmadhye sitaṃ padmaṃ parikalpya vidhānataḥ || tasya paścimataścāpi caṃḍikāpadmamālikhet || 7.2,36.16||
क्षौमाद्यैर्वाहतैर्वस्त्रैः पुष्पैर्दर्भैरथापि वा ॥ प्रकल्प्य शयनं तस्मिन्हेमपुष्पं विनिक्षिपेत् ॥ ७.२,३६.१७॥
kṣaumādyairvāhatairvastraiḥ puṣpairdarbhairathāpi vā || prakalpya śayanaṃ tasminhemapuṣpaṃ vinikṣipet || 7.2,36.17||
तत्र लिंगं समानीय सर्वमंगलनिःस्वनैः ॥ रक्तेन वस्त्रयुग्मेन सकूर्चेन समंततः ॥ ७.२,३६.१८॥
tatra liṃgaṃ samānīya sarvamaṃgalaniḥsvanaiḥ || raktena vastrayugmena sakūrcena samaṃtataḥ || 7.2,36.18||
सह पिंडिकयावेष्ट्य शाययेच्च यथा पुरा ॥ पुरस्तात्पद्ममालिख्य तद्दलेषु यथाक्रमम् ॥ ७.२,३६.१९॥
saha piṃḍikayāveṣṭya śāyayecca yathā purā || purastātpadmamālikhya taddaleṣu yathākramam || 7.2,36.19||
विद्येशकलशान्न्यस्येन्मध्ये शैवीं च वर्धनीम् ॥ परीत्य पद्मत्रितयं जुहुयुर्द्विजसत्तमाः ॥ ७.२,३६.२०॥
vidyeśakalaśānnyasyenmadhye śaivīṃ ca vardhanīm || parītya padmatritayaṃ juhuyurdvijasattamāḥ || 7.2,36.20||
ते चाष्टमूर्तयः कल्प्याः पूर्वादिपरितः स्थिताः ॥ चत्वारश्चाथ वा दिक्षु स्वध्येतारस्सजापकाः ॥ ७.२,३६.२१॥
te cāṣṭamūrtayaḥ kalpyāḥ pūrvādiparitaḥ sthitāḥ || catvāraścātha vā dikṣu svadhyetārassajāpakāḥ || 7.2,36.21||
जुहुयुस्ते विरंच्याद्याश्चतस्रो मूर्तयः स्मृताः ॥ दैशिकः प्रथमं तेषामैशान्यां पश्चिमे ऽथ वा ॥ ७.२,३६.२२॥
juhuyuste viraṃcyādyāścatasro mūrtayaḥ smṛtāḥ || daiśikaḥ prathamaṃ teṣāmaiśānyāṃ paścime 'tha vā || 7.2,36.22||
प्रधानहोमं कुर्वीत सप्तद्रव्यैर्यथाक्रमम् ॥ आचार्यात्पादमर्धं वा जुहुयुश्चापरे द्विजाः ॥ ७.२,३६.२३॥
pradhānahomaṃ kurvīta saptadravyairyathākramam || ācāryātpādamardhaṃ vā juhuyuścāpare dvijāḥ || 7.2,36.23||
प्रधानमेकमेवात्र जुहुयादथ वा गुरुः ॥ पूर्वं पूर्णाहुतिं हुत्वा घृतेनाष्टोत्तरं शतम् ॥ ७.२,३६.२४॥
pradhānamekamevātra juhuyādatha vā guruḥ || pūrvaṃ pūrṇāhutiṃ hutvā ghṛtenāṣṭottaraṃ śatam || 7.2,36.24||
मूर्ध्नि मूलेन लिंगस्य शिवहस्तं प्रविन्यसेत् ॥ शतमर्धं तदर्धं वा क्रमाद्द्रव्यैश्च सप्तभिः ॥ ७.२,३६.२५॥
mūrdhni mūlena liṃgasya śivahastaṃ pravinyaset || śatamardhaṃ tadardhaṃ vā kramāddravyaiśca saptabhiḥ || 7.2,36.25||
हुत्वाहुत्वा स्पृशेल्लिंगं वेदिकां च पुनः पुनः ॥ पूर्णाहुतिं ततो हुत्वा क्रमाद्दद्याच्च दक्षिणाम् ॥ ७.२,३६.२६॥
hutvāhutvā spṛśelliṃgaṃ vedikāṃ ca punaḥ punaḥ || pūrṇāhutiṃ tato hutvā kramāddadyācca dakṣiṇām || 7.2,36.26||
आचार्यात्पादमर्धं वा होत्ःणां स्थपतेरपि ॥ तदर्धं देयमन्येभ्यः सदस्येभ्यश्च शक्तितः ॥ ७.२,३६.२७॥
ācāryātpādamardhaṃ vā hotḥṇāṃ sthapaterapi || tadardhaṃ deyamanyebhyaḥ sadasyebhyaśca śaktitaḥ || 7.2,36.27||
ततः श्वभ्रे वृषं हैमं कूर्चं वापि निवेश्य च ॥ मृदंभसा पञ्चगव्यैः पुनः शुद्धजलेन च ॥ ७.२,३६.२८॥
tataḥ śvabhre vṛṣaṃ haimaṃ kūrcaṃ vāpi niveśya ca || mṛdaṃbhasā pañcagavyaiḥ punaḥ śuddhajalena ca || 7.2,36.28||
शोधितां चंदनालिप्तां श्वभ्रे ब्रह्मशिलां क्षिपेत् ॥ करन्यासं ततः कृत्वा नवभिः शक्तिनामभिः ॥ ७.२,३६.२९॥
śodhitāṃ caṃdanāliptāṃ śvabhre brahmaśilāṃ kṣipet || karanyāsaṃ tataḥ kṛtvā navabhiḥ śaktināmabhiḥ || 7.2,36.29||
हरितालादिधातूंश्च बीजगंधौषधैरपि ॥ शिवशास्त्रोक्तविधिना क्षिपेद्ब्रह्मशिलोपरि ॥ ७.२,३६.३०॥
haritālādidhātūṃśca bījagaṃdhauṣadhairapi || śivaśāstroktavidhinā kṣipedbrahmaśilopari || 7.2,36.30||
प्रतिलिंगं तु संस्थाप्य क्षीरं वृक्षसमुद्भवम् ॥ स्थितं बुद्ध्वा तदुत्सृज्य लिंगं ब्रह्मशिलोपरि ॥ ७.२,३६.३१॥
pratiliṃgaṃ tu saṃsthāpya kṣīraṃ vṛkṣasamudbhavam || sthitaṃ buddhvā tadutsṛjya liṃgaṃ brahmaśilopari || 7.2,36.31||
प्रागुदक्प्रवरां किंचित्स्थापयेन्मूलविद्यया ॥ पिंडिकां चाथ संयोज्य शाक्तं मूलमनुस्मरन् ॥ ७.२,३६.३२॥
prāgudakpravarāṃ kiṃcitsthāpayenmūlavidyayā || piṃḍikāṃ cātha saṃyojya śāktaṃ mūlamanusmaran || 7.2,36.32||
बन्धनं बंधकद्रव्यैः कृत्वा स्थानं विशोध्य च ॥ दत्त्वा चार्घ्यं च पुष्पाणि कुर्युर्यवनिकां पुनः ॥ ७.२,३६.३३॥
bandhanaṃ baṃdhakadravyaiḥ kṛtvā sthānaṃ viśodhya ca || dattvā cārghyaṃ ca puṣpāṇi kuryuryavanikāṃ punaḥ || 7.2,36.33||
यथायोग्यं निषेकादि लिंगस्य पुरतस्तदा ॥ आनीय शयनस्थानात्कलशान्विन्यसेत्क्रमात् ॥ ७.२,३६.३४॥
yathāyogyaṃ niṣekādi liṃgasya puratastadā || ānīya śayanasthānātkalaśānvinyasetkramāt || 7.2,36.34||
महापूजामथारभ्य संपूज्य कलशान्दश ॥ शिवमंत्रमनुस्मृत्य शिवकुंभजलांतरे ॥ ७.२,३६.३५॥
mahāpūjāmathārabhya saṃpūjya kalaśāndaśa || śivamaṃtramanusmṛtya śivakuṃbhajalāṃtare || 7.2,36.35||
अंगुष्ठानामिकायोगादादाय तमुदीरयेत् ॥ न्यसेदीशानभागस्य मध्ये लिंगस्य मंत्रवित् ॥ ७.२,३६.३६॥
aṃguṣṭhānāmikāyogādādāya tamudīrayet || nyasedīśānabhāgasya madhye liṃgasya maṃtravit || 7.2,36.36||
शक्तिं न्यसेत्तथा विद्यां विद्येशांश्च यथाक्रमम् ॥ लिङ्गमूले शिवजलैस्ततो लिंगं निषेचयेत् ॥ ७.२,३६.३७॥
śaktiṃ nyasettathā vidyāṃ vidyeśāṃśca yathākramam || liṅgamūle śivajalaistato liṃgaṃ niṣecayet || 7.2,36.37||
वर्धन्यां पिंडिकालिंगं विद्येशकलशैः पुनः ॥ अभिषिच्यासनं पश्चादाधाराद्यं प्रकल्पयेत् ॥ ७.२,३६.३८॥
vardhanyāṃ piṃḍikāliṃgaṃ vidyeśakalaśaiḥ punaḥ || abhiṣicyāsanaṃ paścādādhārādyaṃ prakalpayet || 7.2,36.38||
कृत्वा पञ्चकलान्यासं दीप्तं लिंगमनुस्मरेत् ॥ आवाहयेच्छिवौ साक्षात्प्राञ्जलिः प्रागुदङ्मुखः ॥ ७.२,३६.३९॥
kṛtvā pañcakalānyāsaṃ dīptaṃ liṃgamanusmaret || āvāhayecchivau sākṣātprāñjaliḥ prāgudaṅmukhaḥ || 7.2,36.39||
वृषाधिराजमारुह्य विमानं वा नभस्तलात् ॥ अलंकृतं सहायांतं देव्या देवमनुस्मरन् ॥ सर्वाभरणशोभाढ्यं सर्वमंगलनिस्वनैः ॥ ७.२,३६.४०॥
vṛṣādhirājamāruhya vimānaṃ vā nabhastalāt || alaṃkṛtaṃ sahāyāṃtaṃ devyā devamanusmaran || sarvābharaṇaśobhāḍhyaṃ sarvamaṃgalanisvanaiḥ || 7.2,36.40||
ब्रह्मविष्णुमहेशार्कशक्राद्यैर्देवदानवैः ॥ आनंदक्लिन्नसर्वांगैर्विन्यस्तांजलिमस्तकैः ॥ ७.२,३६.४१॥
brahmaviṣṇumaheśārkaśakrādyairdevadānavaiḥ || ānaṃdaklinnasarvāṃgairvinyastāṃjalimastakaiḥ || 7.2,36.41||
स्तुवद्भिरेव नृत्यद्भिर्नामद्भिरभितो वृतम् ॥ ततः पञ्चोपचारांश्च कृत्वा पूजां समापयेत् ॥ ७.२,३६.४२॥
stuvadbhireva nṛtyadbhirnāmadbhirabhito vṛtam || tataḥ pañcopacārāṃśca kṛtvā pūjāṃ samāpayet || 7.2,36.42||
नातः परतरः कश्चिद्विधिः पञ्चोपचारकात् ॥ प्रतिष्ठां लिंगवत्कुर्यात्प्रतिमास्वपि सर्वतः ॥ ७.२,३६.४३॥
nātaḥ parataraḥ kaścidvidhiḥ pañcopacārakāt || pratiṣṭhāṃ liṃgavatkuryātpratimāsvapi sarvataḥ || 7.2,36.43||
लक्षणोद्धारसमये कार्यं नयनमोचनम् ॥ जलाधिवासे शयने शाययेत्तान्त्वधोमुखीम् ॥ ७.२,३६.४४॥
lakṣaṇoddhārasamaye kāryaṃ nayanamocanam || jalādhivāse śayane śāyayettāntvadhomukhīm || 7.2,36.44||
कुम्भोदशायितां मंत्रैर्हृदि तां सन्नियोजयेत् ॥ कृतालयां परामाहुः प्रतिष्ठामकृतालयात् ॥ ७.२,३६.४५॥
kumbhodaśāyitāṃ maṃtrairhṛdi tāṃ sanniyojayet || kṛtālayāṃ parāmāhuḥ pratiṣṭhāmakṛtālayāt || 7.2,36.45||
शक्तः कृतालयः पश्चात्प्रतिष्ठाविधिमाचरेत् ॥ अशक्तश्चेत्प्रतिष्ठाप्य लिंगं बेरमथापि वा ॥ ७.२,३६.४६॥
śaktaḥ kṛtālayaḥ paścātpratiṣṭhāvidhimācaret || aśaktaścetpratiṣṭhāpya liṃgaṃ beramathāpi vā || 7.2,36.46||
शक्तेरनुगुणं पश्चात्प्रकुर्वीत शिवालयम् ॥ गृहार्चां च पुनर्वक्ष्ये प्रतिष्ठाविधिमुत्तमम् ॥ ७.२,३६.४७॥
śakteranuguṇaṃ paścātprakurvīta śivālayam || gṛhārcāṃ ca punarvakṣye pratiṣṭhāvidhimuttamam || 7.2,36.47||
कृत्वा कनीयसंबेरं लिंगं वा लक्षणान्वितम् ॥ अयने चोत्तरे प्राप्ते शुक्लपक्शे शुभे दिने ॥ ७.२,३६.४८॥
kṛtvā kanīyasaṃberaṃ liṃgaṃ vā lakṣaṇānvitam || ayane cottare prāpte śuklapakśe śubhe dine || 7.2,36.48||
देवीं कृत्वा शुभे देशे तत्राब्जं पूर्ववल्लिखेत् ॥ विकीर्य पत्रपुष्पाद्यैर्मध्ये कुंभं निधाय च ॥ ७.२,३६.४९॥
devīṃ kṛtvā śubhe deśe tatrābjaṃ pūrvavallikhet || vikīrya patrapuṣpādyairmadhye kuṃbhaṃ nidhāya ca || 7.2,36.49||
परितस्तस्य चतुरः कलशान् दिक्षु विन्यसेत् ॥ पञ्च ब्रह्माणि तद्बीजैस्तेषु पञ्चसु पञ्चभिः ॥ ७.२,३६.५०॥
paritastasya caturaḥ kalaśān dikṣu vinyaset || pañca brahmāṇi tadbījaisteṣu pañcasu pañcabhiḥ || 7.2,36.50||
न्यस्य संपूज्य मुद्रादि दर्शयित्वाभिरक्ष्य च ॥ विशोध्य लिंगं बेरं वा मृत्तोयाद्यैर्यथा पुरा ॥ ७.२,३६.५१॥
nyasya saṃpūjya mudrādi darśayitvābhirakṣya ca || viśodhya liṃgaṃ beraṃ vā mṛttoyādyairyathā purā || 7.2,36.51||
स्थापयेत्पुष्पसंछन्नमुत्तरस्थे वरासने ॥ निधाय पुष्पं शिरसि प्रोक्षयेत्प्रोक्षणीजलैः ॥ ७.२,३६.५२॥
sthāpayetpuṣpasaṃchannamuttarasthe varāsane || nidhāya puṣpaṃ śirasi prokṣayetprokṣaṇījalaiḥ || 7.2,36.52||
समभ्यर्च्य पुनः पुष्पैर्जयशब्दादिपूर्वकम् ॥ कुम्भैरीशानविद्यांतैः स्नापयेन्मूलविद्यया ॥ ७.२,३६.५३॥
samabhyarcya punaḥ puṣpairjayaśabdādipūrvakam || kumbhairīśānavidyāṃtaiḥ snāpayenmūlavidyayā || 7.2,36.53||
ततः पञ्चकलान्यासं कृत्वा पूजां च पूर्ववत् ॥ नित्यमाराधयेत्तत्र देव्या देवं त्रिलोचनम् ॥ ७.२,३६.५४॥
tataḥ pañcakalānyāsaṃ kṛtvā pūjāṃ ca pūrvavat || nityamārādhayettatra devyā devaṃ trilocanam || 7.2,36.54||
एकमेवाथ वा कुंभं मूर्तिमन्त्रसमन्वितम् ॥ न्यस्य पद्मांतरे सर्वं शेषं पूर्ववदाचरेत् ॥ ७.२,३६.५५॥
ekamevātha vā kuṃbhaṃ mūrtimantrasamanvitam || nyasya padmāṃtare sarvaṃ śeṣaṃ pūrvavadācaret || 7.2,36.55||
अत्यंतोपहतं लिंगं विशोध्य स्थापयेत्पुनः ॥ संप्रोक्षयेदुपहतमनागुपहतं यजेत् ॥ ७.२,३६.५६॥
atyaṃtopahataṃ liṃgaṃ viśodhya sthāpayetpunaḥ || saṃprokṣayedupahatamanāgupahataṃ yajet || 7.2,36.56||
लिंगानि बाणसंज्ञानि स्थापनीयानि वा न वा ॥ तानि पूर्वं शिवेनैव संस्कृतानि यतस्ततः ॥ ७.२,३६.५७॥
liṃgāni bāṇasaṃjñāni sthāpanīyāni vā na vā || tāni pūrvaṃ śivenaiva saṃskṛtāni yatastataḥ || 7.2,36.57||
शेषाणि स्थापनीयानि यानि दृष्टानि बाणवत् ॥ स्वयमुद्भूतलिंगे च दिव्ये चार्षे तथैव च ॥ ७.२,३६.५८॥
śeṣāṇi sthāpanīyāni yāni dṛṣṭāni bāṇavat || svayamudbhūtaliṃge ca divye cārṣe tathaiva ca || 7.2,36.58||
अपीठे पीठमावेश्य कृत्वा संप्रोक्षणं विधिम् ॥ यजेत्तत्र शिवं तेषां प्रतिष्ठा न विधीयते ॥ ७.२,३६.५९॥
apīṭhe pīṭhamāveśya kṛtvā saṃprokṣaṇaṃ vidhim || yajettatra śivaṃ teṣāṃ pratiṣṭhā na vidhīyate || 7.2,36.59||
दग्धं श्लथं क्षतांगं च क्षिपेल्लिंगं जलाशये ॥ संधानयोग्यं संधाय प्रतिष्ठाविधिमाचरेत् ॥ ७.२,३६.६०॥
dagdhaṃ ślathaṃ kṣatāṃgaṃ ca kṣipelliṃgaṃ jalāśaye || saṃdhānayogyaṃ saṃdhāya pratiṣṭhāvidhimācaret || 7.2,36.60||
बेराद्वा विकलाल्लिंगाद्देवपूजापुरस्सरम् ॥ उद्वास्य हृदि संधानं त्यागं वा युक्तमाचरेत् ॥ ७.२,३६.६१॥
berādvā vikalālliṃgāddevapūjāpurassaram || udvāsya hṛdi saṃdhānaṃ tyāgaṃ vā yuktamācaret || 7.2,36.61||
एकाहपूजाविहतौ कुर्याद्द्विगुणमर्चनम् ॥ द्विरात्रे च महापूजां संप्रोक्षणमतः परम् ॥ ७.२,३६.६२॥
ekāhapūjāvihatau kuryāddviguṇamarcanam || dvirātre ca mahāpūjāṃ saṃprokṣaṇamataḥ param || 7.2,36.62||
मासादूर्ध्वमनेकाहं पूजा यदि विहन्यते ॥ प्रतिष्ठा प्रोच्यते कैश्चित्कैश्चित्संप्रोक्षणक्रमः ॥ ७.२,३६.६३॥
māsādūrdhvamanekāhaṃ pūjā yadi vihanyate || pratiṣṭhā procyate kaiścitkaiścitsaṃprokṣaṇakramaḥ || 7.2,36.63||
संप्रोक्षणे तु लिंगादेर्देवमुद्वास्य पूर्ववत् ॥ अष्टपञ्चक्रमेणैव स्नापयित्वा मृदंभसा ॥ ७.२,३६.६४॥
saṃprokṣaṇe tu liṃgāderdevamudvāsya pūrvavat || aṣṭapañcakrameṇaiva snāpayitvā mṛdaṃbhasā || 7.2,36.64||
गवां रसैश्च संस्नाप्य दर्भतोयैर्विशोध्य च ॥ प्रोक्षयेत्प्रोक्षणीतोयैर्मूलेनाष्टोत्तरं शतम् ॥ ७.२,३६.६५॥
gavāṃ rasaiśca saṃsnāpya darbhatoyairviśodhya ca || prokṣayetprokṣaṇītoyairmūlenāṣṭottaraṃ śatam || 7.2,36.65||
सपुष्पं सकुशं पाणिं न्यस्य लिंगस्य मस्तके ॥ पञ्चवारं जपेन्मूलमष्टोत्तरशतं ततः ॥ ७.२,३६.६६॥
sapuṣpaṃ sakuśaṃ pāṇiṃ nyasya liṃgasya mastake || pañcavāraṃ japenmūlamaṣṭottaraśataṃ tataḥ || 7.2,36.66||
ततो मूलेन मूर्धादिपीठांतं संस्पृशेदपि ॥ पूजां च महतीं कुर्याद्देवमावाह्य पूर्ववत् ॥ ७.२,३६.६७॥
tato mūlena mūrdhādipīṭhāṃtaṃ saṃspṛśedapi || pūjāṃ ca mahatīṃ kuryāddevamāvāhya pūrvavat || 7.2,36.67||
अलब्धे स्थापिते लिंगे शिवस्थाने जले ऽथ वा ॥ वह्नौ रवौ तथा व्योम्नि भगवंतं शिवं यजेत् ॥ ७.२,३६.६८॥
alabdhe sthāpite liṃge śivasthāne jale 'tha vā || vahnau ravau tathā vyomni bhagavaṃtaṃ śivaṃ yajet || 7.2,36.68||
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे प्रतिष्ठाविधिवर्णनं नाम षट्त्रिंशोऽध्यायः ७.२,३६.७०॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe pratiṣṭhāvidhivarṇanaṃ nāma ṣaṭtriṃśo'dhyāyaḥ 7.2,36.70||
श्रीकृष्ण उवाच॥
भगवञ्छ्रोतुमिच्छामि प्रतिष्ठाविधिमुत्तमम् ॥ लिंगस्यापि च बेरस्य शिवेन विहितं यथा ॥ ॥
bhagavañchrotumicchāmi pratiṣṭhāvidhimuttamam || liṃgasyāpi ca berasya śivena vihitaṃ yathā || ||
उपमन्युरुवाच॥
अनात्मप्रतिकूले तु दिवसे शुक्लपक्षके ॥ शिवशास्त्रोक्तमार्गेण कुर्याल्लिंगं प्रमाणवत् ॥ ॥
anātmapratikūle tu divase śuklapakṣake || śivaśāstroktamārgeṇa kuryālliṃgaṃ pramāṇavat || ||
स्वीकृत्याथ शुभस्थानं भूपरीक्षां विधाय च ॥ दशोपचारान्कुर्वीत लक्षणोद्धारपूर्वकान् ॥ ७.२,३६.१॥
svīkṛtyātha śubhasthānaṃ bhūparīkṣāṃ vidhāya ca || daśopacārānkurvīta lakṣaṇoddhārapūrvakān || 7.2,36.1||
तेषां दशोपचाराणां पूर्वं पूज्य विनायकम् ॥ स्थानशुद्ध्यादिकं कृत्वालिंगं स्नानालयं नयेत् ॥ ७.२,३६.२॥
teṣāṃ daśopacārāṇāṃ pūrvaṃ pūjya vināyakam || sthānaśuddhyādikaṃ kṛtvāliṃgaṃ snānālayaṃ nayet || 7.2,36.2||
शलाकया कांचनया कुंकुमादिरसाक्तया ॥ लक्षितं लक्षणं शिल्पशास्त्रेण विलिखेत्ततः ॥ ७.२,३६.३॥
śalākayā kāṃcanayā kuṃkumādirasāktayā || lakṣitaṃ lakṣaṇaṃ śilpaśāstreṇa vilikhettataḥ || 7.2,36.3||
अष्टमृत्सलिलैर्वाथ पञ्चमृत्सलिलैस्तथा ॥ लिङ्गं पिंडिकया सार्धं पञ्चगव्यैश्च शोधयेत् ॥ ७.२,३६.४॥
aṣṭamṛtsalilairvātha pañcamṛtsalilaistathā || liṅgaṃ piṃḍikayā sārdhaṃ pañcagavyaiśca śodhayet || 7.2,36.4||
सवेदिकं समभ्यर्च्य दिव्याद्यं तु जलाशयम् ॥ नीत्वाधिवासयेत्तत्र लिंगं पिंडिकया सह ॥ ७.२,३६.५॥
savedikaṃ samabhyarcya divyādyaṃ tu jalāśayam || nītvādhivāsayettatra liṃgaṃ piṃḍikayā saha || 7.2,36.5||
अधिवासालये शुद्धे सर्वशोभासमन्विते ॥ सतोरणे सावरणे दर्भमालासमावृते ॥ ७.२,३६.६॥
adhivāsālaye śuddhe sarvaśobhāsamanvite || satoraṇe sāvaraṇe darbhamālāsamāvṛte || 7.2,36.6||
दिग्गजाष्टकसंपन्ने दिक्पालाष्टघटान्विते ॥ अष्टमंगलकैर्युक्ते कृतदिक्पालकार्चिते ॥ ७.२,३६.७॥
diggajāṣṭakasaṃpanne dikpālāṣṭaghaṭānvite || aṣṭamaṃgalakairyukte kṛtadikpālakārcite || 7.2,36.7||
तेजसं दारवं वापि कृत्वा पद्मासनांकितम् ॥ विन्यसेन्मध्यतस्तत्र विपुलं पीठकालयम् ॥ ७.२,३६.८॥
tejasaṃ dāravaṃ vāpi kṛtvā padmāsanāṃkitam || vinyasenmadhyatastatra vipulaṃ pīṭhakālayam || 7.2,36.8||
द्वारपालान्समभ्यर्च्य भद्रादींश्चतुरःक्रमात् ॥ समुद्रश्च विभद्रश्च सुनंदश्च विनंदकः ॥ ७.२,३६.९॥
dvārapālānsamabhyarcya bhadrādīṃścaturaḥkramāt || samudraśca vibhadraśca sunaṃdaśca vinaṃdakaḥ || 7.2,36.9||
स्नापयित्वा समभ्यर्च्य लिंगं वेदिकया सह ॥ सकूर्चाभ्यां तु वस्त्राभ्यां समावेष्ट्यं समंततः ॥ ७.२,३६.१०॥
snāpayitvā samabhyarcya liṃgaṃ vedikayā saha || sakūrcābhyāṃ tu vastrābhyāṃ samāveṣṭyaṃ samaṃtataḥ || 7.2,36.10||
प्रापय्य शनकैस्तोयं पीठिकोपरि शाययेत् ॥ प्राक्शिरस्कमधःसूत्रं पिंडिकां चास्य पश्चिमे ॥ ७.२,३६.११॥
prāpayya śanakaistoyaṃ pīṭhikopari śāyayet || prākśiraskamadhaḥsūtraṃ piṃḍikāṃ cāsya paścime || 7.2,36.11||
सर्वमंगलसंयुक्तं लिंगं तत्राधिवासयेत् ॥ पञ्चरात्रं त्रिरात्रं वाप्येकरात्रमथापि वा ॥ ७.२,३६.१२॥
sarvamaṃgalasaṃyuktaṃ liṃgaṃ tatrādhivāsayet || pañcarātraṃ trirātraṃ vāpyekarātramathāpi vā || 7.2,36.12||
विसृज्य पूजितं तत्र शोधयित्वा च पूर्ववत् ॥ संपूज्योत्सवमार्गेण शयनालयमानयेत् ॥ ७.२,३६.१३॥
visṛjya pūjitaṃ tatra śodhayitvā ca pūrvavat || saṃpūjyotsavamārgeṇa śayanālayamānayet || 7.2,36.13||
तत्रापि शयनस्थानं कुर्यान्मंडलमध्यतः ॥ शुद्धैर्जलैः स्नापयित्वा लिंगमभ्यर्चयेत्क्रमात् ॥ ७.२,३६.१४॥
tatrāpi śayanasthānaṃ kuryānmaṃḍalamadhyataḥ || śuddhairjalaiḥ snāpayitvā liṃgamabhyarcayetkramāt || 7.2,36.14||
ऐशान्यां पद्ममालिख्य शुद्धलिप्ते महीतले ॥ शिवकुंभं शोधयित्वा तत्रावाह्य शिवं यजेत् ॥ ७.२,३६.१५॥
aiśānyāṃ padmamālikhya śuddhalipte mahītale || śivakuṃbhaṃ śodhayitvā tatrāvāhya śivaṃ yajet || 7.2,36.15||
वेदीमध्ये सितं पद्मं परिकल्प्य विधानतः ॥ तस्य पश्चिमतश्चापि चंडिकापद्ममालिखेत् ॥ ७.२,३६.१६॥
vedīmadhye sitaṃ padmaṃ parikalpya vidhānataḥ || tasya paścimataścāpi caṃḍikāpadmamālikhet || 7.2,36.16||
क्षौमाद्यैर्वाहतैर्वस्त्रैः पुष्पैर्दर्भैरथापि वा ॥ प्रकल्प्य शयनं तस्मिन्हेमपुष्पं विनिक्षिपेत् ॥ ७.२,३६.१७॥
kṣaumādyairvāhatairvastraiḥ puṣpairdarbhairathāpi vā || prakalpya śayanaṃ tasminhemapuṣpaṃ vinikṣipet || 7.2,36.17||
तत्र लिंगं समानीय सर्वमंगलनिःस्वनैः ॥ रक्तेन वस्त्रयुग्मेन सकूर्चेन समंततः ॥ ७.२,३६.१८॥
tatra liṃgaṃ samānīya sarvamaṃgalaniḥsvanaiḥ || raktena vastrayugmena sakūrcena samaṃtataḥ || 7.2,36.18||
सह पिंडिकयावेष्ट्य शाययेच्च यथा पुरा ॥ पुरस्तात्पद्ममालिख्य तद्दलेषु यथाक्रमम् ॥ ७.२,३६.१९॥
saha piṃḍikayāveṣṭya śāyayecca yathā purā || purastātpadmamālikhya taddaleṣu yathākramam || 7.2,36.19||
विद्येशकलशान्न्यस्येन्मध्ये शैवीं च वर्धनीम् ॥ परीत्य पद्मत्रितयं जुहुयुर्द्विजसत्तमाः ॥ ७.२,३६.२०॥
vidyeśakalaśānnyasyenmadhye śaivīṃ ca vardhanīm || parītya padmatritayaṃ juhuyurdvijasattamāḥ || 7.2,36.20||
ते चाष्टमूर्तयः कल्प्याः पूर्वादिपरितः स्थिताः ॥ चत्वारश्चाथ वा दिक्षु स्वध्येतारस्सजापकाः ॥ ७.२,३६.२१॥
te cāṣṭamūrtayaḥ kalpyāḥ pūrvādiparitaḥ sthitāḥ || catvāraścātha vā dikṣu svadhyetārassajāpakāḥ || 7.2,36.21||
जुहुयुस्ते विरंच्याद्याश्चतस्रो मूर्तयः स्मृताः ॥ दैशिकः प्रथमं तेषामैशान्यां पश्चिमे ऽथ वा ॥ ७.२,३६.२२॥
juhuyuste viraṃcyādyāścatasro mūrtayaḥ smṛtāḥ || daiśikaḥ prathamaṃ teṣāmaiśānyāṃ paścime 'tha vā || 7.2,36.22||
प्रधानहोमं कुर्वीत सप्तद्रव्यैर्यथाक्रमम् ॥ आचार्यात्पादमर्धं वा जुहुयुश्चापरे द्विजाः ॥ ७.२,३६.२३॥
pradhānahomaṃ kurvīta saptadravyairyathākramam || ācāryātpādamardhaṃ vā juhuyuścāpare dvijāḥ || 7.2,36.23||
प्रधानमेकमेवात्र जुहुयादथ वा गुरुः ॥ पूर्वं पूर्णाहुतिं हुत्वा घृतेनाष्टोत्तरं शतम् ॥ ७.२,३६.२४॥
pradhānamekamevātra juhuyādatha vā guruḥ || pūrvaṃ pūrṇāhutiṃ hutvā ghṛtenāṣṭottaraṃ śatam || 7.2,36.24||
मूर्ध्नि मूलेन लिंगस्य शिवहस्तं प्रविन्यसेत् ॥ शतमर्धं तदर्धं वा क्रमाद्द्रव्यैश्च सप्तभिः ॥ ७.२,३६.२५॥
mūrdhni mūlena liṃgasya śivahastaṃ pravinyaset || śatamardhaṃ tadardhaṃ vā kramāddravyaiśca saptabhiḥ || 7.2,36.25||
हुत्वाहुत्वा स्पृशेल्लिंगं वेदिकां च पुनः पुनः ॥ पूर्णाहुतिं ततो हुत्वा क्रमाद्दद्याच्च दक्षिणाम् ॥ ७.२,३६.२६॥
hutvāhutvā spṛśelliṃgaṃ vedikāṃ ca punaḥ punaḥ || pūrṇāhutiṃ tato hutvā kramāddadyācca dakṣiṇām || 7.2,36.26||
आचार्यात्पादमर्धं वा होत्ःणां स्थपतेरपि ॥ तदर्धं देयमन्येभ्यः सदस्येभ्यश्च शक्तितः ॥ ७.२,३६.२७॥
ācāryātpādamardhaṃ vā hotḥṇāṃ sthapaterapi || tadardhaṃ deyamanyebhyaḥ sadasyebhyaśca śaktitaḥ || 7.2,36.27||
ततः श्वभ्रे वृषं हैमं कूर्चं वापि निवेश्य च ॥ मृदंभसा पञ्चगव्यैः पुनः शुद्धजलेन च ॥ ७.२,३६.२८॥
tataḥ śvabhre vṛṣaṃ haimaṃ kūrcaṃ vāpi niveśya ca || mṛdaṃbhasā pañcagavyaiḥ punaḥ śuddhajalena ca || 7.2,36.28||
शोधितां चंदनालिप्तां श्वभ्रे ब्रह्मशिलां क्षिपेत् ॥ करन्यासं ततः कृत्वा नवभिः शक्तिनामभिः ॥ ७.२,३६.२९॥
śodhitāṃ caṃdanāliptāṃ śvabhre brahmaśilāṃ kṣipet || karanyāsaṃ tataḥ kṛtvā navabhiḥ śaktināmabhiḥ || 7.2,36.29||
हरितालादिधातूंश्च बीजगंधौषधैरपि ॥ शिवशास्त्रोक्तविधिना क्षिपेद्ब्रह्मशिलोपरि ॥ ७.२,३६.३०॥
haritālādidhātūṃśca bījagaṃdhauṣadhairapi || śivaśāstroktavidhinā kṣipedbrahmaśilopari || 7.2,36.30||
प्रतिलिंगं तु संस्थाप्य क्षीरं वृक्षसमुद्भवम् ॥ स्थितं बुद्ध्वा तदुत्सृज्य लिंगं ब्रह्मशिलोपरि ॥ ७.२,३६.३१॥
pratiliṃgaṃ tu saṃsthāpya kṣīraṃ vṛkṣasamudbhavam || sthitaṃ buddhvā tadutsṛjya liṃgaṃ brahmaśilopari || 7.2,36.31||
प्रागुदक्प्रवरां किंचित्स्थापयेन्मूलविद्यया ॥ पिंडिकां चाथ संयोज्य शाक्तं मूलमनुस्मरन् ॥ ७.२,३६.३२॥
prāgudakpravarāṃ kiṃcitsthāpayenmūlavidyayā || piṃḍikāṃ cātha saṃyojya śāktaṃ mūlamanusmaran || 7.2,36.32||
बन्धनं बंधकद्रव्यैः कृत्वा स्थानं विशोध्य च ॥ दत्त्वा चार्घ्यं च पुष्पाणि कुर्युर्यवनिकां पुनः ॥ ७.२,३६.३३॥
bandhanaṃ baṃdhakadravyaiḥ kṛtvā sthānaṃ viśodhya ca || dattvā cārghyaṃ ca puṣpāṇi kuryuryavanikāṃ punaḥ || 7.2,36.33||
यथायोग्यं निषेकादि लिंगस्य पुरतस्तदा ॥ आनीय शयनस्थानात्कलशान्विन्यसेत्क्रमात् ॥ ७.२,३६.३४॥
yathāyogyaṃ niṣekādi liṃgasya puratastadā || ānīya śayanasthānātkalaśānvinyasetkramāt || 7.2,36.34||
महापूजामथारभ्य संपूज्य कलशान्दश ॥ शिवमंत्रमनुस्मृत्य शिवकुंभजलांतरे ॥ ७.२,३६.३५॥
mahāpūjāmathārabhya saṃpūjya kalaśāndaśa || śivamaṃtramanusmṛtya śivakuṃbhajalāṃtare || 7.2,36.35||
अंगुष्ठानामिकायोगादादाय तमुदीरयेत् ॥ न्यसेदीशानभागस्य मध्ये लिंगस्य मंत्रवित् ॥ ७.२,३६.३६॥
aṃguṣṭhānāmikāyogādādāya tamudīrayet || nyasedīśānabhāgasya madhye liṃgasya maṃtravit || 7.2,36.36||
शक्तिं न्यसेत्तथा विद्यां विद्येशांश्च यथाक्रमम् ॥ लिङ्गमूले शिवजलैस्ततो लिंगं निषेचयेत् ॥ ७.२,३६.३७॥
śaktiṃ nyasettathā vidyāṃ vidyeśāṃśca yathākramam || liṅgamūle śivajalaistato liṃgaṃ niṣecayet || 7.2,36.37||
वर्धन्यां पिंडिकालिंगं विद्येशकलशैः पुनः ॥ अभिषिच्यासनं पश्चादाधाराद्यं प्रकल्पयेत् ॥ ७.२,३६.३८॥
vardhanyāṃ piṃḍikāliṃgaṃ vidyeśakalaśaiḥ punaḥ || abhiṣicyāsanaṃ paścādādhārādyaṃ prakalpayet || 7.2,36.38||
कृत्वा पञ्चकलान्यासं दीप्तं लिंगमनुस्मरेत् ॥ आवाहयेच्छिवौ साक्षात्प्राञ्जलिः प्रागुदङ्मुखः ॥ ७.२,३६.३९॥
kṛtvā pañcakalānyāsaṃ dīptaṃ liṃgamanusmaret || āvāhayecchivau sākṣātprāñjaliḥ prāgudaṅmukhaḥ || 7.2,36.39||
वृषाधिराजमारुह्य विमानं वा नभस्तलात् ॥ अलंकृतं सहायांतं देव्या देवमनुस्मरन् ॥ सर्वाभरणशोभाढ्यं सर्वमंगलनिस्वनैः ॥ ७.२,३६.४०॥
vṛṣādhirājamāruhya vimānaṃ vā nabhastalāt || alaṃkṛtaṃ sahāyāṃtaṃ devyā devamanusmaran || sarvābharaṇaśobhāḍhyaṃ sarvamaṃgalanisvanaiḥ || 7.2,36.40||
ब्रह्मविष्णुमहेशार्कशक्राद्यैर्देवदानवैः ॥ आनंदक्लिन्नसर्वांगैर्विन्यस्तांजलिमस्तकैः ॥ ७.२,३६.४१॥
brahmaviṣṇumaheśārkaśakrādyairdevadānavaiḥ || ānaṃdaklinnasarvāṃgairvinyastāṃjalimastakaiḥ || 7.2,36.41||
स्तुवद्भिरेव नृत्यद्भिर्नामद्भिरभितो वृतम् ॥ ततः पञ्चोपचारांश्च कृत्वा पूजां समापयेत् ॥ ७.२,३६.४२॥
stuvadbhireva nṛtyadbhirnāmadbhirabhito vṛtam || tataḥ pañcopacārāṃśca kṛtvā pūjāṃ samāpayet || 7.2,36.42||
नातः परतरः कश्चिद्विधिः पञ्चोपचारकात् ॥ प्रतिष्ठां लिंगवत्कुर्यात्प्रतिमास्वपि सर्वतः ॥ ७.२,३६.४३॥
nātaḥ parataraḥ kaścidvidhiḥ pañcopacārakāt || pratiṣṭhāṃ liṃgavatkuryātpratimāsvapi sarvataḥ || 7.2,36.43||
लक्षणोद्धारसमये कार्यं नयनमोचनम् ॥ जलाधिवासे शयने शाययेत्तान्त्वधोमुखीम् ॥ ७.२,३६.४४॥
lakṣaṇoddhārasamaye kāryaṃ nayanamocanam || jalādhivāse śayane śāyayettāntvadhomukhīm || 7.2,36.44||
कुम्भोदशायितां मंत्रैर्हृदि तां सन्नियोजयेत् ॥ कृतालयां परामाहुः प्रतिष्ठामकृतालयात् ॥ ७.२,३६.४५॥
kumbhodaśāyitāṃ maṃtrairhṛdi tāṃ sanniyojayet || kṛtālayāṃ parāmāhuḥ pratiṣṭhāmakṛtālayāt || 7.2,36.45||
शक्तः कृतालयः पश्चात्प्रतिष्ठाविधिमाचरेत् ॥ अशक्तश्चेत्प्रतिष्ठाप्य लिंगं बेरमथापि वा ॥ ७.२,३६.४६॥
śaktaḥ kṛtālayaḥ paścātpratiṣṭhāvidhimācaret || aśaktaścetpratiṣṭhāpya liṃgaṃ beramathāpi vā || 7.2,36.46||
शक्तेरनुगुणं पश्चात्प्रकुर्वीत शिवालयम् ॥ गृहार्चां च पुनर्वक्ष्ये प्रतिष्ठाविधिमुत्तमम् ॥ ७.२,३६.४७॥
śakteranuguṇaṃ paścātprakurvīta śivālayam || gṛhārcāṃ ca punarvakṣye pratiṣṭhāvidhimuttamam || 7.2,36.47||
कृत्वा कनीयसंबेरं लिंगं वा लक्षणान्वितम् ॥ अयने चोत्तरे प्राप्ते शुक्लपक्शे शुभे दिने ॥ ७.२,३६.४८॥
kṛtvā kanīyasaṃberaṃ liṃgaṃ vā lakṣaṇānvitam || ayane cottare prāpte śuklapakśe śubhe dine || 7.2,36.48||
देवीं कृत्वा शुभे देशे तत्राब्जं पूर्ववल्लिखेत् ॥ विकीर्य पत्रपुष्पाद्यैर्मध्ये कुंभं निधाय च ॥ ७.२,३६.४९॥
devīṃ kṛtvā śubhe deśe tatrābjaṃ pūrvavallikhet || vikīrya patrapuṣpādyairmadhye kuṃbhaṃ nidhāya ca || 7.2,36.49||
परितस्तस्य चतुरः कलशान् दिक्षु विन्यसेत् ॥ पञ्च ब्रह्माणि तद्बीजैस्तेषु पञ्चसु पञ्चभिः ॥ ७.२,३६.५०॥
paritastasya caturaḥ kalaśān dikṣu vinyaset || pañca brahmāṇi tadbījaisteṣu pañcasu pañcabhiḥ || 7.2,36.50||
न्यस्य संपूज्य मुद्रादि दर्शयित्वाभिरक्ष्य च ॥ विशोध्य लिंगं बेरं वा मृत्तोयाद्यैर्यथा पुरा ॥ ७.२,३६.५१॥
nyasya saṃpūjya mudrādi darśayitvābhirakṣya ca || viśodhya liṃgaṃ beraṃ vā mṛttoyādyairyathā purā || 7.2,36.51||
स्थापयेत्पुष्पसंछन्नमुत्तरस्थे वरासने ॥ निधाय पुष्पं शिरसि प्रोक्षयेत्प्रोक्षणीजलैः ॥ ७.२,३६.५२॥
sthāpayetpuṣpasaṃchannamuttarasthe varāsane || nidhāya puṣpaṃ śirasi prokṣayetprokṣaṇījalaiḥ || 7.2,36.52||
समभ्यर्च्य पुनः पुष्पैर्जयशब्दादिपूर्वकम् ॥ कुम्भैरीशानविद्यांतैः स्नापयेन्मूलविद्यया ॥ ७.२,३६.५३॥
samabhyarcya punaḥ puṣpairjayaśabdādipūrvakam || kumbhairīśānavidyāṃtaiḥ snāpayenmūlavidyayā || 7.2,36.53||
ततः पञ्चकलान्यासं कृत्वा पूजां च पूर्ववत् ॥ नित्यमाराधयेत्तत्र देव्या देवं त्रिलोचनम् ॥ ७.२,३६.५४॥
tataḥ pañcakalānyāsaṃ kṛtvā pūjāṃ ca pūrvavat || nityamārādhayettatra devyā devaṃ trilocanam || 7.2,36.54||
एकमेवाथ वा कुंभं मूर्तिमन्त्रसमन्वितम् ॥ न्यस्य पद्मांतरे सर्वं शेषं पूर्ववदाचरेत् ॥ ७.२,३६.५५॥
ekamevātha vā kuṃbhaṃ mūrtimantrasamanvitam || nyasya padmāṃtare sarvaṃ śeṣaṃ pūrvavadācaret || 7.2,36.55||
अत्यंतोपहतं लिंगं विशोध्य स्थापयेत्पुनः ॥ संप्रोक्षयेदुपहतमनागुपहतं यजेत् ॥ ७.२,३६.५६॥
atyaṃtopahataṃ liṃgaṃ viśodhya sthāpayetpunaḥ || saṃprokṣayedupahatamanāgupahataṃ yajet || 7.2,36.56||
लिंगानि बाणसंज्ञानि स्थापनीयानि वा न वा ॥ तानि पूर्वं शिवेनैव संस्कृतानि यतस्ततः ॥ ७.२,३६.५७॥
liṃgāni bāṇasaṃjñāni sthāpanīyāni vā na vā || tāni pūrvaṃ śivenaiva saṃskṛtāni yatastataḥ || 7.2,36.57||
शेषाणि स्थापनीयानि यानि दृष्टानि बाणवत् ॥ स्वयमुद्भूतलिंगे च दिव्ये चार्षे तथैव च ॥ ७.२,३६.५८॥
śeṣāṇi sthāpanīyāni yāni dṛṣṭāni bāṇavat || svayamudbhūtaliṃge ca divye cārṣe tathaiva ca || 7.2,36.58||
अपीठे पीठमावेश्य कृत्वा संप्रोक्षणं विधिम् ॥ यजेत्तत्र शिवं तेषां प्रतिष्ठा न विधीयते ॥ ७.२,३६.५९॥
apīṭhe pīṭhamāveśya kṛtvā saṃprokṣaṇaṃ vidhim || yajettatra śivaṃ teṣāṃ pratiṣṭhā na vidhīyate || 7.2,36.59||
दग्धं श्लथं क्षतांगं च क्षिपेल्लिंगं जलाशये ॥ संधानयोग्यं संधाय प्रतिष्ठाविधिमाचरेत् ॥ ७.२,३६.६०॥
dagdhaṃ ślathaṃ kṣatāṃgaṃ ca kṣipelliṃgaṃ jalāśaye || saṃdhānayogyaṃ saṃdhāya pratiṣṭhāvidhimācaret || 7.2,36.60||
बेराद्वा विकलाल्लिंगाद्देवपूजापुरस्सरम् ॥ उद्वास्य हृदि संधानं त्यागं वा युक्तमाचरेत् ॥ ७.२,३६.६१॥
berādvā vikalālliṃgāddevapūjāpurassaram || udvāsya hṛdi saṃdhānaṃ tyāgaṃ vā yuktamācaret || 7.2,36.61||
एकाहपूजाविहतौ कुर्याद्द्विगुणमर्चनम् ॥ द्विरात्रे च महापूजां संप्रोक्षणमतः परम् ॥ ७.२,३६.६२॥
ekāhapūjāvihatau kuryāddviguṇamarcanam || dvirātre ca mahāpūjāṃ saṃprokṣaṇamataḥ param || 7.2,36.62||
मासादूर्ध्वमनेकाहं पूजा यदि विहन्यते ॥ प्रतिष्ठा प्रोच्यते कैश्चित्कैश्चित्संप्रोक्षणक्रमः ॥ ७.२,३६.६३॥
māsādūrdhvamanekāhaṃ pūjā yadi vihanyate || pratiṣṭhā procyate kaiścitkaiścitsaṃprokṣaṇakramaḥ || 7.2,36.63||
संप्रोक्षणे तु लिंगादेर्देवमुद्वास्य पूर्ववत् ॥ अष्टपञ्चक्रमेणैव स्नापयित्वा मृदंभसा ॥ ७.२,३६.६४॥
saṃprokṣaṇe tu liṃgāderdevamudvāsya pūrvavat || aṣṭapañcakrameṇaiva snāpayitvā mṛdaṃbhasā || 7.2,36.64||
गवां रसैश्च संस्नाप्य दर्भतोयैर्विशोध्य च ॥ प्रोक्षयेत्प्रोक्षणीतोयैर्मूलेनाष्टोत्तरं शतम् ॥ ७.२,३६.६५॥
gavāṃ rasaiśca saṃsnāpya darbhatoyairviśodhya ca || prokṣayetprokṣaṇītoyairmūlenāṣṭottaraṃ śatam || 7.2,36.65||
सपुष्पं सकुशं पाणिं न्यस्य लिंगस्य मस्तके ॥ पञ्चवारं जपेन्मूलमष्टोत्तरशतं ततः ॥ ७.२,३६.६६॥
sapuṣpaṃ sakuśaṃ pāṇiṃ nyasya liṃgasya mastake || pañcavāraṃ japenmūlamaṣṭottaraśataṃ tataḥ || 7.2,36.66||
ततो मूलेन मूर्धादिपीठांतं संस्पृशेदपि ॥ पूजां च महतीं कुर्याद्देवमावाह्य पूर्ववत् ॥ ७.२,३६.६७॥
tato mūlena mūrdhādipīṭhāṃtaṃ saṃspṛśedapi || pūjāṃ ca mahatīṃ kuryāddevamāvāhya pūrvavat || 7.2,36.67||
अलब्धे स्थापिते लिंगे शिवस्थाने जले ऽथ वा ॥ वह्नौ रवौ तथा व्योम्नि भगवंतं शिवं यजेत् ॥ ७.२,३६.६८॥
alabdhe sthāpite liṃge śivasthāne jale 'tha vā || vahnau ravau tathā vyomni bhagavaṃtaṃ śivaṃ yajet || 7.2,36.68||
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे प्रतिष्ठाविधिवर्णनं नाम षट्त्रिंशोऽध्यायः ७.२,३६.७०॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe pratiṣṭhāvidhivarṇanaṃ nāma ṣaṭtriṃśo'dhyāyaḥ 7.2,36.70||
ॐ श्री परमात्मने नमः