Vayaviya Samhita - Uttara

Adhyaya - 36

Installations of Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीकृष्ण उवाच॥
ज्ञाने क्रियायां चर्यायां सारमुद्धृत्य संग्रहात् ॥ उक्तं भगवता सर्वं श्रुतं श्रुतिसमं मया ॥ ॥
jñāne kriyāyāṃ caryāyāṃ sāramuddhṛtya saṃgrahāt || uktaṃ bhagavatā sarvaṃ śrutaṃ śrutisamaṃ mayā || ||

Samhita : 12

Adhyaya :   36

Shloka :   1

इदानीं श्रोतुमिच्छामि योगं परमदुर्लभम् ॥ साधिकारं च सांगं च सविधिं सप्रयोजनम् ॥ ॥
idānīṃ śrotumicchāmi yogaṃ paramadurlabham || sādhikāraṃ ca sāṃgaṃ ca savidhiṃ saprayojanam || ||

Samhita : 12

Adhyaya :   36

Shloka :   2

यद्यस्ति मरणं पूर्वं योगाद्यनुपमर्दतः ॥ सद्यः साधयितुं शक्यं येन स्यान्नात्महा नरः ॥ ७.२,३७.१॥
yadyasti maraṇaṃ pūrvaṃ yogādyanupamardataḥ || sadyaḥ sādhayituṃ śakyaṃ yena syānnātmahā naraḥ || 7.2,37.1||

Samhita : 12

Adhyaya :   36

Shloka :   3

तच्च तत्कारणं चैव तत्कालकरणानि च ॥ तद्भेदतारतम्यं च वक्तुमर्हसि तत्त्वतः ॥ ७.२,३७.२॥
tacca tatkāraṇaṃ caiva tatkālakaraṇāni ca || tadbhedatāratamyaṃ ca vaktumarhasi tattvataḥ || 7.2,37.2||

Samhita : 12

Adhyaya :   36

Shloka :   4

उपमन्युरुवाच ७.२,३७.३॥
स्थाने पृष्टं त्वया कृष्ण सर्वप्रश्नार्थवेदिना ॥ ततः क्रमेण तत्सर्वं वक्ष्ये शृणु समाहितः ॥ ७.२,३७.३॥
sthāne pṛṣṭaṃ tvayā kṛṣṇa sarvapraśnārthavedinā || tataḥ krameṇa tatsarvaṃ vakṣye śṛṇu samāhitaḥ || 7.2,37.3||

Samhita : 12

Adhyaya :   36

Shloka :   5

निरुद्धवृत्त्यंतरस्यं शिवे चित्तस्य निश्चला ॥ या वृत्तिः स समासेन योगः स खलु पञ्चधा ॥ ७.२,३७.४॥
niruddhavṛttyaṃtarasyaṃ śive cittasya niścalā || yā vṛttiḥ sa samāsena yogaḥ sa khalu pañcadhā || 7.2,37.4||

Samhita : 12

Adhyaya :   36

Shloka :   6

मंत्रयोगःस्पर्शयोगो भावयोगस्तथापरः ॥ अभावयोगस्सर्वेभ्यो महायोगः परो मतः ॥ ७.२,३७.५॥
maṃtrayogaḥsparśayogo bhāvayogastathāparaḥ || abhāvayogassarvebhyo mahāyogaḥ paro mataḥ || 7.2,37.5||

Samhita : 12

Adhyaya :   36

Shloka :   7

मंत्राभ्यासवशेनैव मंत्रवाच्यार्थगोचरः ॥ अव्याक्षेपा मनोवृत्तिर्मंत्रयोग उदाहृतः ॥ ७.२,३७.६॥
maṃtrābhyāsavaśenaiva maṃtravācyārthagocaraḥ || avyākṣepā manovṛttirmaṃtrayoga udāhṛtaḥ || 7.2,37.6||

Samhita : 12

Adhyaya :   36

Shloka :   8

प्राणायाममुखा सैव स्पर्शे योगोभिधीयते ॥ स मंत्रस्पर्शनिर्मुक्तो भावयोगः प्रकीर्तितः ॥ ७.२,३७.७॥
prāṇāyāmamukhā saiva sparśe yogobhidhīyate || sa maṃtrasparśanirmukto bhāvayogaḥ prakīrtitaḥ || 7.2,37.7||

Samhita : 12

Adhyaya :   36

Shloka :   9

विलीनावयवं विश्वं रूपं संभाव्यते यतः ॥ अभावयोगः संप्रोक्तो ऽनाभासाद्वस्तुनः सतः ॥ ७.२,३७.८॥
vilīnāvayavaṃ viśvaṃ rūpaṃ saṃbhāvyate yataḥ || abhāvayogaḥ saṃprokto 'nābhāsādvastunaḥ sataḥ || 7.2,37.8||

Samhita : 12

Adhyaya :   36

Shloka :   10

शिवस्वभाव एवैकश्चिंत्यते निरुपाधिकः ॥ यथा शैवमनोवृत्तिर्महायोग इहोच्यते ॥ ७.२,३७.९॥
śivasvabhāva evaikaściṃtyate nirupādhikaḥ || yathā śaivamanovṛttirmahāyoga ihocyate || 7.2,37.9||

Samhita : 12

Adhyaya :   36

Shloka :   11

दृष्टे तथानुश्रविके विरक्तं विषये मनः ॥ यस्य तस्याधिकारोस्ति योगे नान्यस्य कस्यचित् ॥ ७.२,३७.१०॥
dṛṣṭe tathānuśravike viraktaṃ viṣaye manaḥ || yasya tasyādhikārosti yoge nānyasya kasyacit || 7.2,37.10||

Samhita : 12

Adhyaya :   36

Shloka :   12

विषयद्वयदोषाणां गुणानामीश्वरस्य च ॥ दर्शनादेव सततं विरक्तं जायते मनः ॥ ७.२,३७.११॥
viṣayadvayadoṣāṇāṃ guṇānāmīśvarasya ca || darśanādeva satataṃ viraktaṃ jāyate manaḥ || 7.2,37.11||

Samhita : 12

Adhyaya :   36

Shloka :   13

अष्टांगो वा षडंगो वा सर्वयोगः समासतः ॥ यमश्च नियमश्चैव स्वस्तिकाद्यं तथासनम् ॥ ७.२,३७.१२॥
aṣṭāṃgo vā ṣaḍaṃgo vā sarvayogaḥ samāsataḥ || yamaśca niyamaścaiva svastikādyaṃ tathāsanam || 7.2,37.12||

Samhita : 12

Adhyaya :   36

Shloka :   14

प्राणायामः प्रत्याहारो धारणा ध्यानमेव च ॥ समाधिरिति योगांगान्यष्टावुक्तानि सूरिभिः ॥ ७.२,३७.१३॥
prāṇāyāmaḥ pratyāhāro dhāraṇā dhyānameva ca || samādhiriti yogāṃgānyaṣṭāvuktāni sūribhiḥ || 7.2,37.13||

Samhita : 12

Adhyaya :   36

Shloka :   15

आसनं प्राणसंरोधः प्रत्याहारोथ धारणा ॥ ध्यानं समाधिर्योगस्य षडंगानि समासतः ॥ ७.२,३७.१४॥
āsanaṃ prāṇasaṃrodhaḥ pratyāhārotha dhāraṇā || dhyānaṃ samādhiryogasya ṣaḍaṃgāni samāsataḥ || 7.2,37.14||

Samhita : 12

Adhyaya :   36

Shloka :   16

पृथग्लक्षणमेतेषां शिवशास्त्रे समीरितम् ॥ शिवागमेषु चान्येषु विशेषात्कामिकादिषु ॥ ७.२,३७.१५॥
pṛthaglakṣaṇameteṣāṃ śivaśāstre samīritam || śivāgameṣu cānyeṣu viśeṣātkāmikādiṣu || 7.2,37.15||

Samhita : 12

Adhyaya :   36

Shloka :   17

योगशास्त्रेष्वपि तथा पुराणेष्वपि केषु च ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहः ॥ यम इत्युच्यते सद्भिः पञ्चावयवयोगतः ॥ ७.२,३७.१६॥
yogaśāstreṣvapi tathā purāṇeṣvapi keṣu ca || ahiṃsā satyamasteyaṃ brahmacaryāparigrahaḥ || yama ityucyate sadbhiḥ pañcāvayavayogataḥ || 7.2,37.16||

Samhita : 12

Adhyaya :   36

Shloka :   18

शौचं तुष्टिस्तपश्चैव जपः प्रणिधिरेव च ॥ इति पञ्चप्रभेदस्स्यान्नियमः स्वांशभेदतः ॥ ७.२,३७.१७॥
śaucaṃ tuṣṭistapaścaiva japaḥ praṇidhireva ca || iti pañcaprabhedassyānniyamaḥ svāṃśabhedataḥ || 7.2,37.17||

Samhita : 12

Adhyaya :   36

Shloka :   19

स्वस्तिकं पद्ममध्येंदुं वीरं योगं प्रसाधितम् ॥ पर्यंकं च यथेष्टं च प्रोक्तमासनमष्टधा ॥ ७.२,३७.१८॥
svastikaṃ padmamadhyeṃduṃ vīraṃ yogaṃ prasādhitam || paryaṃkaṃ ca yatheṣṭaṃ ca proktamāsanamaṣṭadhā || 7.2,37.18||

Samhita : 12

Adhyaya :   36

Shloka :   20

प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनम् ॥ तद्रोचकं पूरकं च कुंभकं च त्रिधोच्यते ॥ ७.२,३७.१९॥
prāṇaḥ svadehajo vāyustasyāyāmo nirodhanam || tadrocakaṃ pūrakaṃ ca kuṃbhakaṃ ca tridhocyate || 7.2,37.19||

Samhita : 12

Adhyaya :   36

Shloka :   21

नासिकापुटमंगुल्या पीड्यैकमपरेण तु ॥ औदरं रेचयेद्वायुं तथायं रेचकः स्मृतः ॥ ७.२,३७.२०॥
nāsikāpuṭamaṃgulyā pīḍyaikamapareṇa tu || audaraṃ recayedvāyuṃ tathāyaṃ recakaḥ smṛtaḥ || 7.2,37.20||

Samhita : 12

Adhyaya :   36

Shloka :   22

बाह्येन मरुता देहं दृतिवत्परिपूरयेत् ॥ नासापुटेनापरेण पूरणात्पूरकं मतम् ॥ ७.२,३७.२१॥
bāhyena marutā dehaṃ dṛtivatparipūrayet || nāsāpuṭenāpareṇa pūraṇātpūrakaṃ matam || 7.2,37.21||

Samhita : 12

Adhyaya :   36

Shloka :   23

न मुंचति न गृह्णाति वायुमंतर्बहिः स्थितम् ॥ संपूर्णं कुंभवत्तिष्ठेदचलः स तु कुंभक ॥ ७.२,३७.२२॥
na muṃcati na gṛhṇāti vāyumaṃtarbahiḥ sthitam || saṃpūrṇaṃ kuṃbhavattiṣṭhedacalaḥ sa tu kuṃbhaka || 7.2,37.22||

Samhita : 12

Adhyaya :   36

Shloka :   24

रेचकाद्यं त्रयमिदं न द्रुतं न विलंबितम् ॥ तद्यतः क्रमयोगेन त्वभ्यसेद्योगसाधकः ॥ ७.२,३७.२३॥
recakādyaṃ trayamidaṃ na drutaṃ na vilaṃbitam || tadyataḥ kramayogena tvabhyasedyogasādhakaḥ || 7.2,37.23||

Samhita : 12

Adhyaya :   36

Shloka :   25

रेचकादिषु योभ्यासो नाडीशोधनपूर्वकः ॥ स्वेच्छोत्क्रमणपर्यंतः प्रोक्तो योगानुशासने ॥ ७.२,३७.२४॥
recakādiṣu yobhyāso nāḍīśodhanapūrvakaḥ || svecchotkramaṇaparyaṃtaḥ prokto yogānuśāsane || 7.2,37.24||

Samhita : 12

Adhyaya :   36

Shloka :   26

कन्यकादिक्रमवशात्प्राणायामनिरोधनम् ॥ तच्चतुर्धोपदिष्टं स्यान्मात्रागुणविभागतः ॥ ७.२,३७.२५॥
kanyakādikramavaśātprāṇāyāmanirodhanam || taccaturdhopadiṣṭaṃ syānmātrāguṇavibhāgataḥ || 7.2,37.25||

Samhita : 12

Adhyaya :   36

Shloka :   27

कन्यकस्तु चतुर्धा स्यात्स च द्वादशमात्रकः ॥ मध्यमस्तु द्विरुद्धातश्चतुर्विंशतिमात्रकः ॥ ७.२,३७.२६॥
kanyakastu caturdhā syātsa ca dvādaśamātrakaḥ || madhyamastu dviruddhātaścaturviṃśatimātrakaḥ || 7.2,37.26||

Samhita : 12

Adhyaya :   36

Shloka :   28

उत्तमस्तु त्रिरुद्धातः षड्विंशन्मात्रकः परः ॥ स्वेदकंपादिजनकः प्राणायामस्तदुत्तरः ॥ ७.२,३७.२७॥
uttamastu triruddhātaḥ ṣaḍviṃśanmātrakaḥ paraḥ || svedakaṃpādijanakaḥ prāṇāyāmastaduttaraḥ || 7.2,37.27||

Samhita : 12

Adhyaya :   36

Shloka :   29

आनंदोद्भवरोमांचनेत्राश्रूणां विमोचनम् ॥ जल्पभ्रमणमूर्छाद्यं जायते योगिनः परम् ॥ ७.२,३७.२८॥
ānaṃdodbhavaromāṃcanetrāśrūṇāṃ vimocanam || jalpabhramaṇamūrchādyaṃ jāyate yoginaḥ param || 7.2,37.28||

Samhita : 12

Adhyaya :   36

Shloka :   30

जानुं प्रदक्षिणीकृत्य न द्रुतं न विलंबितम् ॥ अंगुलीस्फोटनं कुर्यात्सा मात्रेति प्रकीर्तिता ॥ ७.२,३७.२९॥
jānuṃ pradakṣiṇīkṛtya na drutaṃ na vilaṃbitam || aṃgulīsphoṭanaṃ kuryātsā mātreti prakīrtitā || 7.2,37.29||

Samhita : 12

Adhyaya :   36

Shloka :   31

मात्राक्रमेण विज्ञेयाश्चोद्वातक्रमयोगतः ॥ नाडीविशुद्धिपूर्वं तु प्राणायामं समाचरेत् ॥ ७.२,३७.३०॥
mātrākrameṇa vijñeyāścodvātakramayogataḥ || nāḍīviśuddhipūrvaṃ tu prāṇāyāmaṃ samācaret || 7.2,37.30||

Samhita : 12

Adhyaya :   36

Shloka :   32

अगर्भश्च सगर्भश्च प्राणायामो द्विधा स्मृतः ॥ जपं ध्यानं विनागर्भः सगर्भस्तत्समन्वयात् ॥ ७.२,३७.३१॥
agarbhaśca sagarbhaśca prāṇāyāmo dvidhā smṛtaḥ || japaṃ dhyānaṃ vināgarbhaḥ sagarbhastatsamanvayāt || 7.2,37.31||

Samhita : 12

Adhyaya :   36

Shloka :   33

अगर्भाद्गर्भसंयुक्तः प्राणायामःशताधिकः ॥ तस्मात्सगर्भं कुर्वन्ति योगिनः प्राणसंयमम् ॥ ७.२,३७.३२॥
agarbhādgarbhasaṃyuktaḥ prāṇāyāmaḥśatādhikaḥ || tasmātsagarbhaṃ kurvanti yoginaḥ prāṇasaṃyamam || 7.2,37.32||

Samhita : 12

Adhyaya :   36

Shloka :   34

प्राणस्य विजयादेव जीयंते देह आयवः ॥ <दश वायव इति पाठान्तरम्>प्राणो ऽपानः समानश्च ह्युदानो व्यान एव च ॥ ७.२,३७.३३॥
prāṇasya vijayādeva jīyaṃte deha āyavaḥ || <daśa vāyava iti pāṭhāntaram>prāṇo 'pānaḥ samānaśca hyudāno vyāna eva ca || 7.2,37.33||

Samhita : 12

Adhyaya :   36

Shloka :   35

नागः कूर्मश्च कृकलो देवदत्तो धनंजयः ॥ प्रयाणं कुरुते यस्मात्तस्मात्प्राणो ऽभिधीयते ॥ ७.२,३७.३४॥
nāgaḥ kūrmaśca kṛkalo devadatto dhanaṃjayaḥ || prayāṇaṃ kurute yasmāttasmātprāṇo 'bhidhīyate || 7.2,37.34||

Samhita : 12

Adhyaya :   36

Shloka :   36

अवाङ्नयत्यपानाख्यो यदाहारादि भुज्यते ॥ व्यानो व्यानशयत्यंगान्यशेषाणि विवर्धयन् ॥ ७.२,३७.३५ <दश वायव इति पाठान्तरम्>॥
avāṅnayatyapānākhyo yadāhārādi bhujyate || vyāno vyānaśayatyaṃgānyaśeṣāṇi vivardhayan || 7.2,37.35 <daśa vāyava iti pāṭhāntaram>||

Samhita : 12

Adhyaya :   36

Shloka :   37

उद्वेजयति मर्माणीत्युदानो वायुरीरितः ॥ समं नयति सर्वांगं समानस्तेन गीयते ॥ ७.२,३७.३६॥
udvejayati marmāṇītyudāno vāyurīritaḥ || samaṃ nayati sarvāṃgaṃ samānastena gīyate || 7.2,37.36||

Samhita : 12

Adhyaya :   36

Shloka :   38

उद्गारे नाग आख्यातः कूर्म उन्मीलने स्थितः ॥ कृकलः क्षवथौ ज्ञेयो देवदत्तो विजृंभणे ॥ ७.२,३७.३७॥
udgāre nāga ākhyātaḥ kūrma unmīlane sthitaḥ || kṛkalaḥ kṣavathau jñeyo devadatto vijṛṃbhaṇe || 7.2,37.37||

Samhita : 12

Adhyaya :   36

Shloka :   39

न जहाति मृतं चापि सर्वव्यापी धनंजयः ॥ क्रमेणाभ्यस्यमानोयं प्राणायामप्रमाणवान् ॥ ७.२,३७.३८॥
na jahāti mṛtaṃ cāpi sarvavyāpī dhanaṃjayaḥ || krameṇābhyasyamānoyaṃ prāṇāyāmapramāṇavān || 7.2,37.38||

Samhita : 12

Adhyaya :   36

Shloka :   40

निर्दहत्यखिलं दोषं कर्तुर्देहं च रक्षति ॥ प्राणे तु विजिते सम्यक्तच्चिह्नान्युपलक्षयेत् ॥ ७.२,३७.३९॥
nirdahatyakhilaṃ doṣaṃ karturdehaṃ ca rakṣati || prāṇe tu vijite samyaktaccihnānyupalakṣayet || 7.2,37.39||

Samhita : 12

Adhyaya :   36

Shloka :   41

विण्मूत्रश्लेष्मणां तावदल्पभावः प्रजायते ॥ बहुभोजनसामर्थ्यं चिरादुच्छ्वासनं तथा ॥ ७.२,३७.४०॥
viṇmūtraśleṣmaṇāṃ tāvadalpabhāvaḥ prajāyate || bahubhojanasāmarthyaṃ cirāducchvāsanaṃ tathā || 7.2,37.40||

Samhita : 12

Adhyaya :   36

Shloka :   42

लघुत्वं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् ॥ सर्वरोगक्षयश्चैव बलं तेजः सुरूपता ॥ ७.२,३७.४१॥
laghutvaṃ śīghragāmitvamutsāhaḥ svarasauṣṭhavam || sarvarogakṣayaścaiva balaṃ tejaḥ surūpatā || 7.2,37.41||

Samhita : 12

Adhyaya :   36

Shloka :   43

धृतिर्मेधा युवत्वं च स्थिरता च प्रसन्नता ॥ तपांसि पापक्षयता यज्ञदानव्रतादयः ॥ ७.२,३७.४२॥
dhṛtirmedhā yuvatvaṃ ca sthiratā ca prasannatā || tapāṃsi pāpakṣayatā yajñadānavratādayaḥ || 7.2,37.42||

Samhita : 12

Adhyaya :   36

Shloka :   44

प्राणायामस्य तस्यैते कलां नार्हन्ति षोडशीम् ॥ इन्द्रियाणि प्रसक्तानि यथास्वं विषयेष्विह ॥ ७.२,३७.४३॥
prāṇāyāmasya tasyaite kalāṃ nārhanti ṣoḍaśīm || indriyāṇi prasaktāni yathāsvaṃ viṣayeṣviha || 7.2,37.43||

Samhita : 12

Adhyaya :   36

Shloka :   45

आहत्य यन्निगृह्णाति स प्रत्याहार उच्यते ॥ नमःपूर्वाणींद्रियाणि स्वर्गं नरकमेव च ॥ ७.२,३७.४४॥
āhatya yannigṛhṇāti sa pratyāhāra ucyate || namaḥpūrvāṇīṃdriyāṇi svargaṃ narakameva ca || 7.2,37.44||

Samhita : 12

Adhyaya :   36

Shloka :   46

निगृहीतनिसृष्टानि स्वर्गाय नरकाय च ॥ तस्मात्सुखार्थी मतिमाञ्ज्ञानवैराग्यमास्थितः ॥ ७.२,३७.४५॥
nigṛhītanisṛṣṭāni svargāya narakāya ca || tasmātsukhārthī matimāñjñānavairāgyamāsthitaḥ || 7.2,37.45||

Samhita : 12

Adhyaya :   36

Shloka :   47

इंद्रियाश्वान्निगृह्याशु स्वात्मनात्मानमुद्धरेत् ॥ धारणा नाम चित्तस्य स्थानबन्धस्समासतः ॥ ७.२,३७.४६॥
iṃdriyāśvānnigṛhyāśu svātmanātmānamuddharet || dhāraṇā nāma cittasya sthānabandhassamāsataḥ || 7.2,37.46||

Samhita : 12

Adhyaya :   36

Shloka :   48

स्थानं च शिव एवैको नान्यद्दोषत्रयं यतः ॥ कालं कंचावधीकृत्य स्थाने ऽवस्थापितं मनः ॥ ७.२,३७.४७॥
sthānaṃ ca śiva evaiko nānyaddoṣatrayaṃ yataḥ || kālaṃ kaṃcāvadhīkṛtya sthāne 'vasthāpitaṃ manaḥ || 7.2,37.47||

Samhita : 12

Adhyaya :   36

Shloka :   49

न तु प्रच्यवते लक्ष्याद्धारणा स्यान्न चान्यथा ॥ मनसः प्रथमं स्थैर्यं धारणातः प्रजायते ॥ ७.२,३७.४८॥
na tu pracyavate lakṣyāddhāraṇā syānna cānyathā || manasaḥ prathamaṃ sthairyaṃ dhāraṇātaḥ prajāyate || 7.2,37.48||

Samhita : 12

Adhyaya :   36

Shloka :   50

तस्माद्धीरं मनः कुर्याद्धारणाभ्यासयोगतः ॥ ध्यै चिंतायां स्मृतो धातुः शिवचिंता मुहुर्मुहुः ॥ ७.२,३७.४९॥
tasmāddhīraṃ manaḥ kuryāddhāraṇābhyāsayogataḥ || dhyai ciṃtāyāṃ smṛto dhātuḥ śivaciṃtā muhurmuhuḥ || 7.2,37.49||

Samhita : 12

Adhyaya :   36

Shloka :   51

अव्याक्षिप्तेन मनसा ध्यानं नाम तदुच्यते ॥ ध्येयावस्थितचित्तस्य सदृशः प्रत्ययश्च यः ॥ ७.२,३७.५०॥
avyākṣiptena manasā dhyānaṃ nāma taducyate || dhyeyāvasthitacittasya sadṛśaḥ pratyayaśca yaḥ || 7.2,37.50||

Samhita : 12

Adhyaya :   36

Shloka :   52

प्रत्ययान्तरनिर्मुक्तः प्रवाहो ध्यानमुच्यते ॥ सर्वमन्यत्परित्यज्य शिव एव शिवंकरः ॥ ७.२,३७.५१॥
pratyayāntaranirmuktaḥ pravāho dhyānamucyate || sarvamanyatparityajya śiva eva śivaṃkaraḥ || 7.2,37.51||

Samhita : 12

Adhyaya :   36

Shloka :   53

परो ध्येयो ऽधिदेवेशः समाप्ताथर्वणी श्रुतिः ॥ तथा शिवा परा ध्येया सर्वभूतगतौ शिवौ ॥ ७.२,३७.५२॥
paro dhyeyo 'dhideveśaḥ samāptātharvaṇī śrutiḥ || tathā śivā parā dhyeyā sarvabhūtagatau śivau || 7.2,37.52||

Samhita : 12

Adhyaya :   36

Shloka :   54

तौ श्रुतौ स्मृतिशास्त्रेभ्यः सर्वगौ सर्वदोदितौ ॥ सर्वज्ञौ सततं ध्येयौ नानारूपविभेदतः ॥ ७.२,३७.५३॥
tau śrutau smṛtiśāstrebhyaḥ sarvagau sarvadoditau || sarvajñau satataṃ dhyeyau nānārūpavibhedataḥ || 7.2,37.53||

Samhita : 12

Adhyaya :   36

Shloka :   55

विमुक्तिः प्रत्ययः पूर्वः प्रत्ययश्चाणिमादिकम् ॥ इत्येतद्द्विविधं ज्ञेयं ध्यानस्यास्य प्रयोजनम् ॥ ७.२,३७.५४॥
vimuktiḥ pratyayaḥ pūrvaḥ pratyayaścāṇimādikam || ityetaddvividhaṃ jñeyaṃ dhyānasyāsya prayojanam || 7.2,37.54||

Samhita : 12

Adhyaya :   36

Shloka :   56

ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनम् ॥ एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत योगवित् ॥ ७.२,३७.५५॥
dhyātā dhyānaṃ tathā dhyeyaṃ yacca dhyānaprayojanam || etaccatuṣṭayaṃ jñātvā yogaṃ yuñjīta yogavit || 7.2,37.55||

Samhita : 12

Adhyaya :   36

Shloka :   57

ज्ञानवैराग्यसंपन्नः श्रद्दधानः क्षमान्वितः ॥ निर्ममश्च सदोत्साही ध्यातेत्थं पुरुषः स्मृतः ॥ ७.२,३७.५६॥
jñānavairāgyasaṃpannaḥ śraddadhānaḥ kṣamānvitaḥ || nirmamaśca sadotsāhī dhyātetthaṃ puruṣaḥ smṛtaḥ || 7.2,37.56||

Samhita : 12

Adhyaya :   36

Shloka :   58

जपाच्छ्रांतः पुनर्ध्यायेद्ध्यानाच्छ्रांतः पुनर्जपेत् ॥ जपध्यनाभियुक्तस्य क्षिप्रं योगः प्रसिद्ध्यति ॥ ७.२,३७.५७॥
japācchrāṃtaḥ punardhyāyeddhyānācchrāṃtaḥ punarjapet || japadhyanābhiyuktasya kṣipraṃ yogaḥ prasiddhyati || 7.2,37.57||

Samhita : 12

Adhyaya :   36

Shloka :   59

धारणा द्वादशायामा ध्यानं द्वादशधारणम् ॥ ध्यानद्वादशकं यावत्समाधिरभिधीयते ॥ ७.२,३७.५८॥
dhāraṇā dvādaśāyāmā dhyānaṃ dvādaśadhāraṇam || dhyānadvādaśakaṃ yāvatsamādhirabhidhīyate || 7.2,37.58||

Samhita : 12

Adhyaya :   36

Shloka :   60

समाधिर्न्नाम योगांगमन्तिमं परिकीर्तितम् ॥ समाधिना च सर्वत्र प्रज्ञालोकः प्रवर्तते ॥ ७.२,३७.५९॥
samādhirnnāma yogāṃgamantimaṃ parikīrtitam || samādhinā ca sarvatra prajñālokaḥ pravartate || 7.2,37.59||

Samhita : 12

Adhyaya :   36

Shloka :   61

यदर्थमात्रनिर्भासं स्तिमितो दधिवत्स्थितम् ॥ स्वरूपशून्यवद्भानं समाधिरभिधीयते ॥ ७.२,३७.६०॥
yadarthamātranirbhāsaṃ stimito dadhivatsthitam || svarūpaśūnyavadbhānaṃ samādhirabhidhīyate || 7.2,37.60||

Samhita : 12

Adhyaya :   36

Shloka :   62

ध्येये मनः समावेश्य पश्येदपि च सुस्थिरम् ॥ निर्वाणानलवद्योगी समाधिस्थः प्रगीयते ॥ ७.२,३७.६१॥
dhyeye manaḥ samāveśya paśyedapi ca susthiram || nirvāṇānalavadyogī samādhisthaḥ pragīyate || 7.2,37.61||

Samhita : 12

Adhyaya :   36

Shloka :   63

न शृणोति न चाघ्राति न जल्पति न पश्यति ॥ न च स्पर्शं विजानाति न संकल्पयते मनः ॥ ७.२,३७.६२॥
na śṛṇoti na cāghrāti na jalpati na paśyati || na ca sparśaṃ vijānāti na saṃkalpayate manaḥ || 7.2,37.62||

Samhita : 12

Adhyaya :   36

Shloka :   64

नवाभिमन्यते किंचिद्बध्यते न च काष्टवत् ॥ एवं शिवे विलीनात्मा समाधिस्थ इहोच्यते ॥ ७.२,३७.६३॥
navābhimanyate kiṃcidbadhyate na ca kāṣṭavat || evaṃ śive vilīnātmā samādhistha ihocyate || 7.2,37.63||

Samhita : 12

Adhyaya :   36

Shloka :   65

यथा दीपो निवातस्थः स्पन्दते न कदाचन ॥ तथा समाधिनिष्ठो ऽपि तस्मान्न विचलेत्सुधीः ॥ ७.२,३७.६४॥
yathā dīpo nivātasthaḥ spandate na kadācana || tathā samādhiniṣṭho 'pi tasmānna vicaletsudhīḥ || 7.2,37.64||

Samhita : 12

Adhyaya :   36

Shloka :   66

एवमभ्यसतश्चारं योगिनो योगमुत्तमम् ॥ तदन्तराया नश्यंति विघ्नाः सर्वे शनैःशनैः ॥ ७.२,३७.६५॥
evamabhyasataścāraṃ yogino yogamuttamam || tadantarāyā naśyaṃti vighnāḥ sarve śanaiḥśanaiḥ || 7.2,37.65||

Samhita : 12

Adhyaya :   36

Shloka :   67

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां वायुनैमिषेयर्षिसंवादे उत्तरखण्डे योगगतिवर्णनं नाम सप्तत्रिंशोऽध्यायः ७.२,३७.६७॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ vāyunaimiṣeyarṣisaṃvāde uttarakhaṇḍe yogagativarṇanaṃ nāma saptatriṃśo'dhyāyaḥ 7.2,37.67||

Samhita : 12

Adhyaya :   36

Shloka :   68

श्रीकृष्ण उवाच॥
ज्ञाने क्रियायां चर्यायां सारमुद्धृत्य संग्रहात् ॥ उक्तं भगवता सर्वं श्रुतं श्रुतिसमं मया ॥ ॥
jñāne kriyāyāṃ caryāyāṃ sāramuddhṛtya saṃgrahāt || uktaṃ bhagavatā sarvaṃ śrutaṃ śrutisamaṃ mayā || ||

Samhita : 12

Adhyaya :   36

Shloka :   1

इदानीं श्रोतुमिच्छामि योगं परमदुर्लभम् ॥ साधिकारं च सांगं च सविधिं सप्रयोजनम् ॥ ॥
idānīṃ śrotumicchāmi yogaṃ paramadurlabham || sādhikāraṃ ca sāṃgaṃ ca savidhiṃ saprayojanam || ||

Samhita : 12

Adhyaya :   36

Shloka :   2

यद्यस्ति मरणं पूर्वं योगाद्यनुपमर्दतः ॥ सद्यः साधयितुं शक्यं येन स्यान्नात्महा नरः ॥ ७.२,३७.१॥
yadyasti maraṇaṃ pūrvaṃ yogādyanupamardataḥ || sadyaḥ sādhayituṃ śakyaṃ yena syānnātmahā naraḥ || 7.2,37.1||

Samhita : 12

Adhyaya :   36

Shloka :   3

तच्च तत्कारणं चैव तत्कालकरणानि च ॥ तद्भेदतारतम्यं च वक्तुमर्हसि तत्त्वतः ॥ ७.२,३७.२॥
tacca tatkāraṇaṃ caiva tatkālakaraṇāni ca || tadbhedatāratamyaṃ ca vaktumarhasi tattvataḥ || 7.2,37.2||

Samhita : 12

Adhyaya :   36

Shloka :   4

उपमन्युरुवाच ७.२,३७.३॥
स्थाने पृष्टं त्वया कृष्ण सर्वप्रश्नार्थवेदिना ॥ ततः क्रमेण तत्सर्वं वक्ष्ये शृणु समाहितः ॥ ७.२,३७.३॥
sthāne pṛṣṭaṃ tvayā kṛṣṇa sarvapraśnārthavedinā || tataḥ krameṇa tatsarvaṃ vakṣye śṛṇu samāhitaḥ || 7.2,37.3||

Samhita : 12

Adhyaya :   36

Shloka :   5

निरुद्धवृत्त्यंतरस्यं शिवे चित्तस्य निश्चला ॥ या वृत्तिः स समासेन योगः स खलु पञ्चधा ॥ ७.२,३७.४॥
niruddhavṛttyaṃtarasyaṃ śive cittasya niścalā || yā vṛttiḥ sa samāsena yogaḥ sa khalu pañcadhā || 7.2,37.4||

Samhita : 12

Adhyaya :   36

Shloka :   6

मंत्रयोगःस्पर्शयोगो भावयोगस्तथापरः ॥ अभावयोगस्सर्वेभ्यो महायोगः परो मतः ॥ ७.२,३७.५॥
maṃtrayogaḥsparśayogo bhāvayogastathāparaḥ || abhāvayogassarvebhyo mahāyogaḥ paro mataḥ || 7.2,37.5||

Samhita : 12

Adhyaya :   36

Shloka :   7

मंत्राभ्यासवशेनैव मंत्रवाच्यार्थगोचरः ॥ अव्याक्षेपा मनोवृत्तिर्मंत्रयोग उदाहृतः ॥ ७.२,३७.६॥
maṃtrābhyāsavaśenaiva maṃtravācyārthagocaraḥ || avyākṣepā manovṛttirmaṃtrayoga udāhṛtaḥ || 7.2,37.6||

Samhita : 12

Adhyaya :   36

Shloka :   8

प्राणायाममुखा सैव स्पर्शे योगोभिधीयते ॥ स मंत्रस्पर्शनिर्मुक्तो भावयोगः प्रकीर्तितः ॥ ७.२,३७.७॥
prāṇāyāmamukhā saiva sparśe yogobhidhīyate || sa maṃtrasparśanirmukto bhāvayogaḥ prakīrtitaḥ || 7.2,37.7||

Samhita : 12

Adhyaya :   36

Shloka :   9

विलीनावयवं विश्वं रूपं संभाव्यते यतः ॥ अभावयोगः संप्रोक्तो ऽनाभासाद्वस्तुनः सतः ॥ ७.२,३७.८॥
vilīnāvayavaṃ viśvaṃ rūpaṃ saṃbhāvyate yataḥ || abhāvayogaḥ saṃprokto 'nābhāsādvastunaḥ sataḥ || 7.2,37.8||

Samhita : 12

Adhyaya :   36

Shloka :   10

शिवस्वभाव एवैकश्चिंत्यते निरुपाधिकः ॥ यथा शैवमनोवृत्तिर्महायोग इहोच्यते ॥ ७.२,३७.९॥
śivasvabhāva evaikaściṃtyate nirupādhikaḥ || yathā śaivamanovṛttirmahāyoga ihocyate || 7.2,37.9||

Samhita : 12

Adhyaya :   36

Shloka :   11

दृष्टे तथानुश्रविके विरक्तं विषये मनः ॥ यस्य तस्याधिकारोस्ति योगे नान्यस्य कस्यचित् ॥ ७.२,३७.१०॥
dṛṣṭe tathānuśravike viraktaṃ viṣaye manaḥ || yasya tasyādhikārosti yoge nānyasya kasyacit || 7.2,37.10||

Samhita : 12

Adhyaya :   36

Shloka :   12

विषयद्वयदोषाणां गुणानामीश्वरस्य च ॥ दर्शनादेव सततं विरक्तं जायते मनः ॥ ७.२,३७.११॥
viṣayadvayadoṣāṇāṃ guṇānāmīśvarasya ca || darśanādeva satataṃ viraktaṃ jāyate manaḥ || 7.2,37.11||

Samhita : 12

Adhyaya :   36

Shloka :   13

अष्टांगो वा षडंगो वा सर्वयोगः समासतः ॥ यमश्च नियमश्चैव स्वस्तिकाद्यं तथासनम् ॥ ७.२,३७.१२॥
aṣṭāṃgo vā ṣaḍaṃgo vā sarvayogaḥ samāsataḥ || yamaśca niyamaścaiva svastikādyaṃ tathāsanam || 7.2,37.12||

Samhita : 12

Adhyaya :   36

Shloka :   14

प्राणायामः प्रत्याहारो धारणा ध्यानमेव च ॥ समाधिरिति योगांगान्यष्टावुक्तानि सूरिभिः ॥ ७.२,३७.१३॥
prāṇāyāmaḥ pratyāhāro dhāraṇā dhyānameva ca || samādhiriti yogāṃgānyaṣṭāvuktāni sūribhiḥ || 7.2,37.13||

Samhita : 12

Adhyaya :   36

Shloka :   15

आसनं प्राणसंरोधः प्रत्याहारोथ धारणा ॥ ध्यानं समाधिर्योगस्य षडंगानि समासतः ॥ ७.२,३७.१४॥
āsanaṃ prāṇasaṃrodhaḥ pratyāhārotha dhāraṇā || dhyānaṃ samādhiryogasya ṣaḍaṃgāni samāsataḥ || 7.2,37.14||

Samhita : 12

Adhyaya :   36

Shloka :   16

पृथग्लक्षणमेतेषां शिवशास्त्रे समीरितम् ॥ शिवागमेषु चान्येषु विशेषात्कामिकादिषु ॥ ७.२,३७.१५॥
pṛthaglakṣaṇameteṣāṃ śivaśāstre samīritam || śivāgameṣu cānyeṣu viśeṣātkāmikādiṣu || 7.2,37.15||

Samhita : 12

Adhyaya :   36

Shloka :   17

योगशास्त्रेष्वपि तथा पुराणेष्वपि केषु च ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहः ॥ यम इत्युच्यते सद्भिः पञ्चावयवयोगतः ॥ ७.२,३७.१६॥
yogaśāstreṣvapi tathā purāṇeṣvapi keṣu ca || ahiṃsā satyamasteyaṃ brahmacaryāparigrahaḥ || yama ityucyate sadbhiḥ pañcāvayavayogataḥ || 7.2,37.16||

Samhita : 12

Adhyaya :   36

Shloka :   18

शौचं तुष्टिस्तपश्चैव जपः प्रणिधिरेव च ॥ इति पञ्चप्रभेदस्स्यान्नियमः स्वांशभेदतः ॥ ७.२,३७.१७॥
śaucaṃ tuṣṭistapaścaiva japaḥ praṇidhireva ca || iti pañcaprabhedassyānniyamaḥ svāṃśabhedataḥ || 7.2,37.17||

Samhita : 12

Adhyaya :   36

Shloka :   19

स्वस्तिकं पद्ममध्येंदुं वीरं योगं प्रसाधितम् ॥ पर्यंकं च यथेष्टं च प्रोक्तमासनमष्टधा ॥ ७.२,३७.१८॥
svastikaṃ padmamadhyeṃduṃ vīraṃ yogaṃ prasādhitam || paryaṃkaṃ ca yatheṣṭaṃ ca proktamāsanamaṣṭadhā || 7.2,37.18||

Samhita : 12

Adhyaya :   36

Shloka :   20

प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनम् ॥ तद्रोचकं पूरकं च कुंभकं च त्रिधोच्यते ॥ ७.२,३७.१९॥
prāṇaḥ svadehajo vāyustasyāyāmo nirodhanam || tadrocakaṃ pūrakaṃ ca kuṃbhakaṃ ca tridhocyate || 7.2,37.19||

Samhita : 12

Adhyaya :   36

Shloka :   21

नासिकापुटमंगुल्या पीड्यैकमपरेण तु ॥ औदरं रेचयेद्वायुं तथायं रेचकः स्मृतः ॥ ७.२,३७.२०॥
nāsikāpuṭamaṃgulyā pīḍyaikamapareṇa tu || audaraṃ recayedvāyuṃ tathāyaṃ recakaḥ smṛtaḥ || 7.2,37.20||

Samhita : 12

Adhyaya :   36

Shloka :   22

बाह्येन मरुता देहं दृतिवत्परिपूरयेत् ॥ नासापुटेनापरेण पूरणात्पूरकं मतम् ॥ ७.२,३७.२१॥
bāhyena marutā dehaṃ dṛtivatparipūrayet || nāsāpuṭenāpareṇa pūraṇātpūrakaṃ matam || 7.2,37.21||

Samhita : 12

Adhyaya :   36

Shloka :   23

न मुंचति न गृह्णाति वायुमंतर्बहिः स्थितम् ॥ संपूर्णं कुंभवत्तिष्ठेदचलः स तु कुंभक ॥ ७.२,३७.२२॥
na muṃcati na gṛhṇāti vāyumaṃtarbahiḥ sthitam || saṃpūrṇaṃ kuṃbhavattiṣṭhedacalaḥ sa tu kuṃbhaka || 7.2,37.22||

Samhita : 12

Adhyaya :   36

Shloka :   24

रेचकाद्यं त्रयमिदं न द्रुतं न विलंबितम् ॥ तद्यतः क्रमयोगेन त्वभ्यसेद्योगसाधकः ॥ ७.२,३७.२३॥
recakādyaṃ trayamidaṃ na drutaṃ na vilaṃbitam || tadyataḥ kramayogena tvabhyasedyogasādhakaḥ || 7.2,37.23||

Samhita : 12

Adhyaya :   36

Shloka :   25

रेचकादिषु योभ्यासो नाडीशोधनपूर्वकः ॥ स्वेच्छोत्क्रमणपर्यंतः प्रोक्तो योगानुशासने ॥ ७.२,३७.२४॥
recakādiṣu yobhyāso nāḍīśodhanapūrvakaḥ || svecchotkramaṇaparyaṃtaḥ prokto yogānuśāsane || 7.2,37.24||

Samhita : 12

Adhyaya :   36

Shloka :   26

कन्यकादिक्रमवशात्प्राणायामनिरोधनम् ॥ तच्चतुर्धोपदिष्टं स्यान्मात्रागुणविभागतः ॥ ७.२,३७.२५॥
kanyakādikramavaśātprāṇāyāmanirodhanam || taccaturdhopadiṣṭaṃ syānmātrāguṇavibhāgataḥ || 7.2,37.25||

Samhita : 12

Adhyaya :   36

Shloka :   27

कन्यकस्तु चतुर्धा स्यात्स च द्वादशमात्रकः ॥ मध्यमस्तु द्विरुद्धातश्चतुर्विंशतिमात्रकः ॥ ७.२,३७.२६॥
kanyakastu caturdhā syātsa ca dvādaśamātrakaḥ || madhyamastu dviruddhātaścaturviṃśatimātrakaḥ || 7.2,37.26||

Samhita : 12

Adhyaya :   36

Shloka :   28

उत्तमस्तु त्रिरुद्धातः षड्विंशन्मात्रकः परः ॥ स्वेदकंपादिजनकः प्राणायामस्तदुत्तरः ॥ ७.२,३७.२७॥
uttamastu triruddhātaḥ ṣaḍviṃśanmātrakaḥ paraḥ || svedakaṃpādijanakaḥ prāṇāyāmastaduttaraḥ || 7.2,37.27||

Samhita : 12

Adhyaya :   36

Shloka :   29

आनंदोद्भवरोमांचनेत्राश्रूणां विमोचनम् ॥ जल्पभ्रमणमूर्छाद्यं जायते योगिनः परम् ॥ ७.२,३७.२८॥
ānaṃdodbhavaromāṃcanetrāśrūṇāṃ vimocanam || jalpabhramaṇamūrchādyaṃ jāyate yoginaḥ param || 7.2,37.28||

Samhita : 12

Adhyaya :   36

Shloka :   30

जानुं प्रदक्षिणीकृत्य न द्रुतं न विलंबितम् ॥ अंगुलीस्फोटनं कुर्यात्सा मात्रेति प्रकीर्तिता ॥ ७.२,३७.२९॥
jānuṃ pradakṣiṇīkṛtya na drutaṃ na vilaṃbitam || aṃgulīsphoṭanaṃ kuryātsā mātreti prakīrtitā || 7.2,37.29||

Samhita : 12

Adhyaya :   36

Shloka :   31

मात्राक्रमेण विज्ञेयाश्चोद्वातक्रमयोगतः ॥ नाडीविशुद्धिपूर्वं तु प्राणायामं समाचरेत् ॥ ७.२,३७.३०॥
mātrākrameṇa vijñeyāścodvātakramayogataḥ || nāḍīviśuddhipūrvaṃ tu prāṇāyāmaṃ samācaret || 7.2,37.30||

Samhita : 12

Adhyaya :   36

Shloka :   32

अगर्भश्च सगर्भश्च प्राणायामो द्विधा स्मृतः ॥ जपं ध्यानं विनागर्भः सगर्भस्तत्समन्वयात् ॥ ७.२,३७.३१॥
agarbhaśca sagarbhaśca prāṇāyāmo dvidhā smṛtaḥ || japaṃ dhyānaṃ vināgarbhaḥ sagarbhastatsamanvayāt || 7.2,37.31||

Samhita : 12

Adhyaya :   36

Shloka :   33

अगर्भाद्गर्भसंयुक्तः प्राणायामःशताधिकः ॥ तस्मात्सगर्भं कुर्वन्ति योगिनः प्राणसंयमम् ॥ ७.२,३७.३२॥
agarbhādgarbhasaṃyuktaḥ prāṇāyāmaḥśatādhikaḥ || tasmātsagarbhaṃ kurvanti yoginaḥ prāṇasaṃyamam || 7.2,37.32||

Samhita : 12

Adhyaya :   36

Shloka :   34

प्राणस्य विजयादेव जीयंते देह आयवः ॥ <दश वायव इति पाठान्तरम्>प्राणो ऽपानः समानश्च ह्युदानो व्यान एव च ॥ ७.२,३७.३३॥
prāṇasya vijayādeva jīyaṃte deha āyavaḥ || <daśa vāyava iti pāṭhāntaram>prāṇo 'pānaḥ samānaśca hyudāno vyāna eva ca || 7.2,37.33||

Samhita : 12

Adhyaya :   36

Shloka :   35

नागः कूर्मश्च कृकलो देवदत्तो धनंजयः ॥ प्रयाणं कुरुते यस्मात्तस्मात्प्राणो ऽभिधीयते ॥ ७.२,३७.३४॥
nāgaḥ kūrmaśca kṛkalo devadatto dhanaṃjayaḥ || prayāṇaṃ kurute yasmāttasmātprāṇo 'bhidhīyate || 7.2,37.34||

Samhita : 12

Adhyaya :   36

Shloka :   36

अवाङ्नयत्यपानाख्यो यदाहारादि भुज्यते ॥ व्यानो व्यानशयत्यंगान्यशेषाणि विवर्धयन् ॥ ७.२,३७.३५ <दश वायव इति पाठान्तरम्>॥
avāṅnayatyapānākhyo yadāhārādi bhujyate || vyāno vyānaśayatyaṃgānyaśeṣāṇi vivardhayan || 7.2,37.35 <daśa vāyava iti pāṭhāntaram>||

Samhita : 12

Adhyaya :   36

Shloka :   37

उद्वेजयति मर्माणीत्युदानो वायुरीरितः ॥ समं नयति सर्वांगं समानस्तेन गीयते ॥ ७.२,३७.३६॥
udvejayati marmāṇītyudāno vāyurīritaḥ || samaṃ nayati sarvāṃgaṃ samānastena gīyate || 7.2,37.36||

Samhita : 12

Adhyaya :   36

Shloka :   38

उद्गारे नाग आख्यातः कूर्म उन्मीलने स्थितः ॥ कृकलः क्षवथौ ज्ञेयो देवदत्तो विजृंभणे ॥ ७.२,३७.३७॥
udgāre nāga ākhyātaḥ kūrma unmīlane sthitaḥ || kṛkalaḥ kṣavathau jñeyo devadatto vijṛṃbhaṇe || 7.2,37.37||

Samhita : 12

Adhyaya :   36

Shloka :   39

न जहाति मृतं चापि सर्वव्यापी धनंजयः ॥ क्रमेणाभ्यस्यमानोयं प्राणायामप्रमाणवान् ॥ ७.२,३७.३८॥
na jahāti mṛtaṃ cāpi sarvavyāpī dhanaṃjayaḥ || krameṇābhyasyamānoyaṃ prāṇāyāmapramāṇavān || 7.2,37.38||

Samhita : 12

Adhyaya :   36

Shloka :   40

निर्दहत्यखिलं दोषं कर्तुर्देहं च रक्षति ॥ प्राणे तु विजिते सम्यक्तच्चिह्नान्युपलक्षयेत् ॥ ७.२,३७.३९॥
nirdahatyakhilaṃ doṣaṃ karturdehaṃ ca rakṣati || prāṇe tu vijite samyaktaccihnānyupalakṣayet || 7.2,37.39||

Samhita : 12

Adhyaya :   36

Shloka :   41

विण्मूत्रश्लेष्मणां तावदल्पभावः प्रजायते ॥ बहुभोजनसामर्थ्यं चिरादुच्छ्वासनं तथा ॥ ७.२,३७.४०॥
viṇmūtraśleṣmaṇāṃ tāvadalpabhāvaḥ prajāyate || bahubhojanasāmarthyaṃ cirāducchvāsanaṃ tathā || 7.2,37.40||

Samhita : 12

Adhyaya :   36

Shloka :   42

लघुत्वं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् ॥ सर्वरोगक्षयश्चैव बलं तेजः सुरूपता ॥ ७.२,३७.४१॥
laghutvaṃ śīghragāmitvamutsāhaḥ svarasauṣṭhavam || sarvarogakṣayaścaiva balaṃ tejaḥ surūpatā || 7.2,37.41||

Samhita : 12

Adhyaya :   36

Shloka :   43

धृतिर्मेधा युवत्वं च स्थिरता च प्रसन्नता ॥ तपांसि पापक्षयता यज्ञदानव्रतादयः ॥ ७.२,३७.४२॥
dhṛtirmedhā yuvatvaṃ ca sthiratā ca prasannatā || tapāṃsi pāpakṣayatā yajñadānavratādayaḥ || 7.2,37.42||

Samhita : 12

Adhyaya :   36

Shloka :   44

प्राणायामस्य तस्यैते कलां नार्हन्ति षोडशीम् ॥ इन्द्रियाणि प्रसक्तानि यथास्वं विषयेष्विह ॥ ७.२,३७.४३॥
prāṇāyāmasya tasyaite kalāṃ nārhanti ṣoḍaśīm || indriyāṇi prasaktāni yathāsvaṃ viṣayeṣviha || 7.2,37.43||

Samhita : 12

Adhyaya :   36

Shloka :   45

आहत्य यन्निगृह्णाति स प्रत्याहार उच्यते ॥ नमःपूर्वाणींद्रियाणि स्वर्गं नरकमेव च ॥ ७.२,३७.४४॥
āhatya yannigṛhṇāti sa pratyāhāra ucyate || namaḥpūrvāṇīṃdriyāṇi svargaṃ narakameva ca || 7.2,37.44||

Samhita : 12

Adhyaya :   36

Shloka :   46

निगृहीतनिसृष्टानि स्वर्गाय नरकाय च ॥ तस्मात्सुखार्थी मतिमाञ्ज्ञानवैराग्यमास्थितः ॥ ७.२,३७.४५॥
nigṛhītanisṛṣṭāni svargāya narakāya ca || tasmātsukhārthī matimāñjñānavairāgyamāsthitaḥ || 7.2,37.45||

Samhita : 12

Adhyaya :   36

Shloka :   47

इंद्रियाश्वान्निगृह्याशु स्वात्मनात्मानमुद्धरेत् ॥ धारणा नाम चित्तस्य स्थानबन्धस्समासतः ॥ ७.२,३७.४६॥
iṃdriyāśvānnigṛhyāśu svātmanātmānamuddharet || dhāraṇā nāma cittasya sthānabandhassamāsataḥ || 7.2,37.46||

Samhita : 12

Adhyaya :   36

Shloka :   48

स्थानं च शिव एवैको नान्यद्दोषत्रयं यतः ॥ कालं कंचावधीकृत्य स्थाने ऽवस्थापितं मनः ॥ ७.२,३७.४७॥
sthānaṃ ca śiva evaiko nānyaddoṣatrayaṃ yataḥ || kālaṃ kaṃcāvadhīkṛtya sthāne 'vasthāpitaṃ manaḥ || 7.2,37.47||

Samhita : 12

Adhyaya :   36

Shloka :   49

न तु प्रच्यवते लक्ष्याद्धारणा स्यान्न चान्यथा ॥ मनसः प्रथमं स्थैर्यं धारणातः प्रजायते ॥ ७.२,३७.४८॥
na tu pracyavate lakṣyāddhāraṇā syānna cānyathā || manasaḥ prathamaṃ sthairyaṃ dhāraṇātaḥ prajāyate || 7.2,37.48||

Samhita : 12

Adhyaya :   36

Shloka :   50

तस्माद्धीरं मनः कुर्याद्धारणाभ्यासयोगतः ॥ ध्यै चिंतायां स्मृतो धातुः शिवचिंता मुहुर्मुहुः ॥ ७.२,३७.४९॥
tasmāddhīraṃ manaḥ kuryāddhāraṇābhyāsayogataḥ || dhyai ciṃtāyāṃ smṛto dhātuḥ śivaciṃtā muhurmuhuḥ || 7.2,37.49||

Samhita : 12

Adhyaya :   36

Shloka :   51

अव्याक्षिप्तेन मनसा ध्यानं नाम तदुच्यते ॥ ध्येयावस्थितचित्तस्य सदृशः प्रत्ययश्च यः ॥ ७.२,३७.५०॥
avyākṣiptena manasā dhyānaṃ nāma taducyate || dhyeyāvasthitacittasya sadṛśaḥ pratyayaśca yaḥ || 7.2,37.50||

Samhita : 12

Adhyaya :   36

Shloka :   52

प्रत्ययान्तरनिर्मुक्तः प्रवाहो ध्यानमुच्यते ॥ सर्वमन्यत्परित्यज्य शिव एव शिवंकरः ॥ ७.२,३७.५१॥
pratyayāntaranirmuktaḥ pravāho dhyānamucyate || sarvamanyatparityajya śiva eva śivaṃkaraḥ || 7.2,37.51||

Samhita : 12

Adhyaya :   36

Shloka :   53

परो ध्येयो ऽधिदेवेशः समाप्ताथर्वणी श्रुतिः ॥ तथा शिवा परा ध्येया सर्वभूतगतौ शिवौ ॥ ७.२,३७.५२॥
paro dhyeyo 'dhideveśaḥ samāptātharvaṇī śrutiḥ || tathā śivā parā dhyeyā sarvabhūtagatau śivau || 7.2,37.52||

Samhita : 12

Adhyaya :   36

Shloka :   54

तौ श्रुतौ स्मृतिशास्त्रेभ्यः सर्वगौ सर्वदोदितौ ॥ सर्वज्ञौ सततं ध्येयौ नानारूपविभेदतः ॥ ७.२,३७.५३॥
tau śrutau smṛtiśāstrebhyaḥ sarvagau sarvadoditau || sarvajñau satataṃ dhyeyau nānārūpavibhedataḥ || 7.2,37.53||

Samhita : 12

Adhyaya :   36

Shloka :   55

विमुक्तिः प्रत्ययः पूर्वः प्रत्ययश्चाणिमादिकम् ॥ इत्येतद्द्विविधं ज्ञेयं ध्यानस्यास्य प्रयोजनम् ॥ ७.२,३७.५४॥
vimuktiḥ pratyayaḥ pūrvaḥ pratyayaścāṇimādikam || ityetaddvividhaṃ jñeyaṃ dhyānasyāsya prayojanam || 7.2,37.54||

Samhita : 12

Adhyaya :   36

Shloka :   56

ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनम् ॥ एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत योगवित् ॥ ७.२,३७.५५॥
dhyātā dhyānaṃ tathā dhyeyaṃ yacca dhyānaprayojanam || etaccatuṣṭayaṃ jñātvā yogaṃ yuñjīta yogavit || 7.2,37.55||

Samhita : 12

Adhyaya :   36

Shloka :   57

ज्ञानवैराग्यसंपन्नः श्रद्दधानः क्षमान्वितः ॥ निर्ममश्च सदोत्साही ध्यातेत्थं पुरुषः स्मृतः ॥ ७.२,३७.५६॥
jñānavairāgyasaṃpannaḥ śraddadhānaḥ kṣamānvitaḥ || nirmamaśca sadotsāhī dhyātetthaṃ puruṣaḥ smṛtaḥ || 7.2,37.56||

Samhita : 12

Adhyaya :   36

Shloka :   58

जपाच्छ्रांतः पुनर्ध्यायेद्ध्यानाच्छ्रांतः पुनर्जपेत् ॥ जपध्यनाभियुक्तस्य क्षिप्रं योगः प्रसिद्ध्यति ॥ ७.२,३७.५७॥
japācchrāṃtaḥ punardhyāyeddhyānācchrāṃtaḥ punarjapet || japadhyanābhiyuktasya kṣipraṃ yogaḥ prasiddhyati || 7.2,37.57||

Samhita : 12

Adhyaya :   36

Shloka :   59

धारणा द्वादशायामा ध्यानं द्वादशधारणम् ॥ ध्यानद्वादशकं यावत्समाधिरभिधीयते ॥ ७.२,३७.५८॥
dhāraṇā dvādaśāyāmā dhyānaṃ dvādaśadhāraṇam || dhyānadvādaśakaṃ yāvatsamādhirabhidhīyate || 7.2,37.58||

Samhita : 12

Adhyaya :   36

Shloka :   60

समाधिर्न्नाम योगांगमन्तिमं परिकीर्तितम् ॥ समाधिना च सर्वत्र प्रज्ञालोकः प्रवर्तते ॥ ७.२,३७.५९॥
samādhirnnāma yogāṃgamantimaṃ parikīrtitam || samādhinā ca sarvatra prajñālokaḥ pravartate || 7.2,37.59||

Samhita : 12

Adhyaya :   36

Shloka :   61

यदर्थमात्रनिर्भासं स्तिमितो दधिवत्स्थितम् ॥ स्वरूपशून्यवद्भानं समाधिरभिधीयते ॥ ७.२,३७.६०॥
yadarthamātranirbhāsaṃ stimito dadhivatsthitam || svarūpaśūnyavadbhānaṃ samādhirabhidhīyate || 7.2,37.60||

Samhita : 12

Adhyaya :   36

Shloka :   62

ध्येये मनः समावेश्य पश्येदपि च सुस्थिरम् ॥ निर्वाणानलवद्योगी समाधिस्थः प्रगीयते ॥ ७.२,३७.६१॥
dhyeye manaḥ samāveśya paśyedapi ca susthiram || nirvāṇānalavadyogī samādhisthaḥ pragīyate || 7.2,37.61||

Samhita : 12

Adhyaya :   36

Shloka :   63

न शृणोति न चाघ्राति न जल्पति न पश्यति ॥ न च स्पर्शं विजानाति न संकल्पयते मनः ॥ ७.२,३७.६२॥
na śṛṇoti na cāghrāti na jalpati na paśyati || na ca sparśaṃ vijānāti na saṃkalpayate manaḥ || 7.2,37.62||

Samhita : 12

Adhyaya :   36

Shloka :   64

नवाभिमन्यते किंचिद्बध्यते न च काष्टवत् ॥ एवं शिवे विलीनात्मा समाधिस्थ इहोच्यते ॥ ७.२,३७.६३॥
navābhimanyate kiṃcidbadhyate na ca kāṣṭavat || evaṃ śive vilīnātmā samādhistha ihocyate || 7.2,37.63||

Samhita : 12

Adhyaya :   36

Shloka :   65

यथा दीपो निवातस्थः स्पन्दते न कदाचन ॥ तथा समाधिनिष्ठो ऽपि तस्मान्न विचलेत्सुधीः ॥ ७.२,३७.६४॥
yathā dīpo nivātasthaḥ spandate na kadācana || tathā samādhiniṣṭho 'pi tasmānna vicaletsudhīḥ || 7.2,37.64||

Samhita : 12

Adhyaya :   36

Shloka :   66

एवमभ्यसतश्चारं योगिनो योगमुत्तमम् ॥ तदन्तराया नश्यंति विघ्नाः सर्वे शनैःशनैः ॥ ७.२,३७.६५॥
evamabhyasataścāraṃ yogino yogamuttamam || tadantarāyā naśyaṃti vighnāḥ sarve śanaiḥśanaiḥ || 7.2,37.65||

Samhita : 12

Adhyaya :   36

Shloka :   67

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां वायुनैमिषेयर्षिसंवादे उत्तरखण्डे योगगतिवर्णनं नाम सप्तत्रिंशोऽध्यायः ७.२,३७.६७॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ vāyunaimiṣeyarṣisaṃvāde uttarakhaṇḍe yogagativarṇanaṃ nāma saptatriṃśo'dhyāyaḥ 7.2,37.67||

Samhita : 12

Adhyaya :   36

Shloka :   68

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In