| |
|

This overlay will guide you through the buttons:

श्रीकृष्ण उवाच॥
ज्ञाने क्रियायां चर्यायां सारमुद्धृत्य संग्रहात् ॥ उक्तं भगवता सर्वं श्रुतं श्रुतिसमं मया ॥ ॥
jñāne kriyāyāṃ caryāyāṃ sāramuddhṛtya saṃgrahāt .. uktaṃ bhagavatā sarvaṃ śrutaṃ śrutisamaṃ mayā .. ..
इदानीं श्रोतुमिच्छामि योगं परमदुर्लभम् ॥ साधिकारं च सांगं च सविधिं सप्रयोजनम् ॥ ॥
idānīṃ śrotumicchāmi yogaṃ paramadurlabham .. sādhikāraṃ ca sāṃgaṃ ca savidhiṃ saprayojanam .. ..
यद्यस्ति मरणं पूर्वं योगाद्यनुपमर्दतः ॥ सद्यः साधयितुं शक्यं येन स्यान्नात्महा नरः ॥ ७.२,३७.१॥
yadyasti maraṇaṃ pūrvaṃ yogādyanupamardataḥ .. sadyaḥ sādhayituṃ śakyaṃ yena syānnātmahā naraḥ .. 7.2,37.1..
तच्च तत्कारणं चैव तत्कालकरणानि च ॥ तद्भेदतारतम्यं च वक्तुमर्हसि तत्त्वतः ॥ ७.२,३७.२॥
tacca tatkāraṇaṃ caiva tatkālakaraṇāni ca .. tadbhedatāratamyaṃ ca vaktumarhasi tattvataḥ .. 7.2,37.2..
उपमन्युरुवाच ७.२,३७.३॥
स्थाने पृष्टं त्वया कृष्ण सर्वप्रश्नार्थवेदिना ॥ ततः क्रमेण तत्सर्वं वक्ष्ये शृणु समाहितः ॥ ७.२,३७.३॥
sthāne pṛṣṭaṃ tvayā kṛṣṇa sarvapraśnārthavedinā .. tataḥ krameṇa tatsarvaṃ vakṣye śṛṇu samāhitaḥ .. 7.2,37.3..
निरुद्धवृत्त्यंतरस्यं शिवे चित्तस्य निश्चला ॥ या वृत्तिः स समासेन योगः स खलु पञ्चधा ॥ ७.२,३७.४॥
niruddhavṛttyaṃtarasyaṃ śive cittasya niścalā .. yā vṛttiḥ sa samāsena yogaḥ sa khalu pañcadhā .. 7.2,37.4..
मंत्रयोगःस्पर्शयोगो भावयोगस्तथापरः ॥ अभावयोगस्सर्वेभ्यो महायोगः परो मतः ॥ ७.२,३७.५॥
maṃtrayogaḥsparśayogo bhāvayogastathāparaḥ .. abhāvayogassarvebhyo mahāyogaḥ paro mataḥ .. 7.2,37.5..
मंत्राभ्यासवशेनैव मंत्रवाच्यार्थगोचरः ॥ अव्याक्षेपा मनोवृत्तिर्मंत्रयोग उदाहृतः ॥ ७.२,३७.६॥
maṃtrābhyāsavaśenaiva maṃtravācyārthagocaraḥ .. avyākṣepā manovṛttirmaṃtrayoga udāhṛtaḥ .. 7.2,37.6..
प्राणायाममुखा सैव स्पर्शे योगोभिधीयते ॥ स मंत्रस्पर्शनिर्मुक्तो भावयोगः प्रकीर्तितः ॥ ७.२,३७.७॥
prāṇāyāmamukhā saiva sparśe yogobhidhīyate .. sa maṃtrasparśanirmukto bhāvayogaḥ prakīrtitaḥ .. 7.2,37.7..
विलीनावयवं विश्वं रूपं संभाव्यते यतः ॥ अभावयोगः संप्रोक्तो ऽनाभासाद्वस्तुनः सतः ॥ ७.२,३७.८॥
vilīnāvayavaṃ viśvaṃ rūpaṃ saṃbhāvyate yataḥ .. abhāvayogaḥ saṃprokto 'nābhāsādvastunaḥ sataḥ .. 7.2,37.8..
शिवस्वभाव एवैकश्चिंत्यते निरुपाधिकः ॥ यथा शैवमनोवृत्तिर्महायोग इहोच्यते ॥ ७.२,३७.९॥
śivasvabhāva evaikaściṃtyate nirupādhikaḥ .. yathā śaivamanovṛttirmahāyoga ihocyate .. 7.2,37.9..
दृष्टे तथानुश्रविके विरक्तं विषये मनः ॥ यस्य तस्याधिकारोस्ति योगे नान्यस्य कस्यचित् ॥ ७.२,३७.१०॥
dṛṣṭe tathānuśravike viraktaṃ viṣaye manaḥ .. yasya tasyādhikārosti yoge nānyasya kasyacit .. 7.2,37.10..
विषयद्वयदोषाणां गुणानामीश्वरस्य च ॥ दर्शनादेव सततं विरक्तं जायते मनः ॥ ७.२,३७.११॥
viṣayadvayadoṣāṇāṃ guṇānāmīśvarasya ca .. darśanādeva satataṃ viraktaṃ jāyate manaḥ .. 7.2,37.11..
अष्टांगो वा षडंगो वा सर्वयोगः समासतः ॥ यमश्च नियमश्चैव स्वस्तिकाद्यं तथासनम् ॥ ७.२,३७.१२॥
aṣṭāṃgo vā ṣaḍaṃgo vā sarvayogaḥ samāsataḥ .. yamaśca niyamaścaiva svastikādyaṃ tathāsanam .. 7.2,37.12..
प्राणायामः प्रत्याहारो धारणा ध्यानमेव च ॥ समाधिरिति योगांगान्यष्टावुक्तानि सूरिभिः ॥ ७.२,३७.१३॥
prāṇāyāmaḥ pratyāhāro dhāraṇā dhyānameva ca .. samādhiriti yogāṃgānyaṣṭāvuktāni sūribhiḥ .. 7.2,37.13..
आसनं प्राणसंरोधः प्रत्याहारोथ धारणा ॥ ध्यानं समाधिर्योगस्य षडंगानि समासतः ॥ ७.२,३७.१४॥
āsanaṃ prāṇasaṃrodhaḥ pratyāhārotha dhāraṇā .. dhyānaṃ samādhiryogasya ṣaḍaṃgāni samāsataḥ .. 7.2,37.14..
पृथग्लक्षणमेतेषां शिवशास्त्रे समीरितम् ॥ शिवागमेषु चान्येषु विशेषात्कामिकादिषु ॥ ७.२,३७.१५॥
pṛthaglakṣaṇameteṣāṃ śivaśāstre samīritam .. śivāgameṣu cānyeṣu viśeṣātkāmikādiṣu .. 7.2,37.15..
योगशास्त्रेष्वपि तथा पुराणेष्वपि केषु च ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहः ॥ यम इत्युच्यते सद्भिः पञ्चावयवयोगतः ॥ ७.२,३७.१६॥
yogaśāstreṣvapi tathā purāṇeṣvapi keṣu ca .. ahiṃsā satyamasteyaṃ brahmacaryāparigrahaḥ .. yama ityucyate sadbhiḥ pañcāvayavayogataḥ .. 7.2,37.16..
शौचं तुष्टिस्तपश्चैव जपः प्रणिधिरेव च ॥ इति पञ्चप्रभेदस्स्यान्नियमः स्वांशभेदतः ॥ ७.२,३७.१७॥
śaucaṃ tuṣṭistapaścaiva japaḥ praṇidhireva ca .. iti pañcaprabhedassyānniyamaḥ svāṃśabhedataḥ .. 7.2,37.17..
स्वस्तिकं पद्ममध्येंदुं वीरं योगं प्रसाधितम् ॥ पर्यंकं च यथेष्टं च प्रोक्तमासनमष्टधा ॥ ७.२,३७.१८॥
svastikaṃ padmamadhyeṃduṃ vīraṃ yogaṃ prasādhitam .. paryaṃkaṃ ca yatheṣṭaṃ ca proktamāsanamaṣṭadhā .. 7.2,37.18..
प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनम् ॥ तद्रोचकं पूरकं च कुंभकं च त्रिधोच्यते ॥ ७.२,३७.१९॥
prāṇaḥ svadehajo vāyustasyāyāmo nirodhanam .. tadrocakaṃ pūrakaṃ ca kuṃbhakaṃ ca tridhocyate .. 7.2,37.19..
नासिकापुटमंगुल्या पीड्यैकमपरेण तु ॥ औदरं रेचयेद्वायुं तथायं रेचकः स्मृतः ॥ ७.२,३७.२०॥
nāsikāpuṭamaṃgulyā pīḍyaikamapareṇa tu .. audaraṃ recayedvāyuṃ tathāyaṃ recakaḥ smṛtaḥ .. 7.2,37.20..
बाह्येन मरुता देहं दृतिवत्परिपूरयेत् ॥ नासापुटेनापरेण पूरणात्पूरकं मतम् ॥ ७.२,३७.२१॥
bāhyena marutā dehaṃ dṛtivatparipūrayet .. nāsāpuṭenāpareṇa pūraṇātpūrakaṃ matam .. 7.2,37.21..
न मुंचति न गृह्णाति वायुमंतर्बहिः स्थितम् ॥ संपूर्णं कुंभवत्तिष्ठेदचलः स तु कुंभक ॥ ७.२,३७.२२॥
na muṃcati na gṛhṇāti vāyumaṃtarbahiḥ sthitam .. saṃpūrṇaṃ kuṃbhavattiṣṭhedacalaḥ sa tu kuṃbhaka .. 7.2,37.22..
रेचकाद्यं त्रयमिदं न द्रुतं न विलंबितम् ॥ तद्यतः क्रमयोगेन त्वभ्यसेद्योगसाधकः ॥ ७.२,३७.२३॥
recakādyaṃ trayamidaṃ na drutaṃ na vilaṃbitam .. tadyataḥ kramayogena tvabhyasedyogasādhakaḥ .. 7.2,37.23..
रेचकादिषु योभ्यासो नाडीशोधनपूर्वकः ॥ स्वेच्छोत्क्रमणपर्यंतः प्रोक्तो योगानुशासने ॥ ७.२,३७.२४॥
recakādiṣu yobhyāso nāḍīśodhanapūrvakaḥ .. svecchotkramaṇaparyaṃtaḥ prokto yogānuśāsane .. 7.2,37.24..
कन्यकादिक्रमवशात्प्राणायामनिरोधनम् ॥ तच्चतुर्धोपदिष्टं स्यान्मात्रागुणविभागतः ॥ ७.२,३७.२५॥
kanyakādikramavaśātprāṇāyāmanirodhanam .. taccaturdhopadiṣṭaṃ syānmātrāguṇavibhāgataḥ .. 7.2,37.25..
कन्यकस्तु चतुर्धा स्यात्स च द्वादशमात्रकः ॥ मध्यमस्तु द्विरुद्धातश्चतुर्विंशतिमात्रकः ॥ ७.२,३७.२६॥
kanyakastu caturdhā syātsa ca dvādaśamātrakaḥ .. madhyamastu dviruddhātaścaturviṃśatimātrakaḥ .. 7.2,37.26..
उत्तमस्तु त्रिरुद्धातः षड्विंशन्मात्रकः परः ॥ स्वेदकंपादिजनकः प्राणायामस्तदुत्तरः ॥ ७.२,३७.२७॥
uttamastu triruddhātaḥ ṣaḍviṃśanmātrakaḥ paraḥ .. svedakaṃpādijanakaḥ prāṇāyāmastaduttaraḥ .. 7.2,37.27..
आनंदोद्भवरोमांचनेत्राश्रूणां विमोचनम् ॥ जल्पभ्रमणमूर्छाद्यं जायते योगिनः परम् ॥ ७.२,३७.२८॥
ānaṃdodbhavaromāṃcanetrāśrūṇāṃ vimocanam .. jalpabhramaṇamūrchādyaṃ jāyate yoginaḥ param .. 7.2,37.28..
जानुं प्रदक्षिणीकृत्य न द्रुतं न विलंबितम् ॥ अंगुलीस्फोटनं कुर्यात्सा मात्रेति प्रकीर्तिता ॥ ७.२,३७.२९॥
jānuṃ pradakṣiṇīkṛtya na drutaṃ na vilaṃbitam .. aṃgulīsphoṭanaṃ kuryātsā mātreti prakīrtitā .. 7.2,37.29..
मात्राक्रमेण विज्ञेयाश्चोद्वातक्रमयोगतः ॥ नाडीविशुद्धिपूर्वं तु प्राणायामं समाचरेत् ॥ ७.२,३७.३०॥
mātrākrameṇa vijñeyāścodvātakramayogataḥ .. nāḍīviśuddhipūrvaṃ tu prāṇāyāmaṃ samācaret .. 7.2,37.30..
अगर्भश्च सगर्भश्च प्राणायामो द्विधा स्मृतः ॥ जपं ध्यानं विनागर्भः सगर्भस्तत्समन्वयात् ॥ ७.२,३७.३१॥
agarbhaśca sagarbhaśca prāṇāyāmo dvidhā smṛtaḥ .. japaṃ dhyānaṃ vināgarbhaḥ sagarbhastatsamanvayāt .. 7.2,37.31..
अगर्भाद्गर्भसंयुक्तः प्राणायामःशताधिकः ॥ तस्मात्सगर्भं कुर्वन्ति योगिनः प्राणसंयमम् ॥ ७.२,३७.३२॥
agarbhādgarbhasaṃyuktaḥ prāṇāyāmaḥśatādhikaḥ .. tasmātsagarbhaṃ kurvanti yoginaḥ prāṇasaṃyamam .. 7.2,37.32..
प्राणस्य विजयादेव जीयंते देह आयवः ॥ <दश वायव इति पाठान्तरम्>प्राणो ऽपानः समानश्च ह्युदानो व्यान एव च ॥ ७.२,३७.३३॥
prāṇasya vijayādeva jīyaṃte deha āyavaḥ .. <daśa vāyava iti pāṭhāntaram>prāṇo 'pānaḥ samānaśca hyudāno vyāna eva ca .. 7.2,37.33..
नागः कूर्मश्च कृकलो देवदत्तो धनंजयः ॥ प्रयाणं कुरुते यस्मात्तस्मात्प्राणो ऽभिधीयते ॥ ७.२,३७.३४॥
nāgaḥ kūrmaśca kṛkalo devadatto dhanaṃjayaḥ .. prayāṇaṃ kurute yasmāttasmātprāṇo 'bhidhīyate .. 7.2,37.34..
अवाङ्नयत्यपानाख्यो यदाहारादि भुज्यते ॥ व्यानो व्यानशयत्यंगान्यशेषाणि विवर्धयन् ॥ ७.२,३७.३५ <दश वायव इति पाठान्तरम्>॥
avāṅnayatyapānākhyo yadāhārādi bhujyate .. vyāno vyānaśayatyaṃgānyaśeṣāṇi vivardhayan .. 7.2,37.35 <daśa vāyava iti pāṭhāntaram>..
उद्वेजयति मर्माणीत्युदानो वायुरीरितः ॥ समं नयति सर्वांगं समानस्तेन गीयते ॥ ७.२,३७.३६॥
udvejayati marmāṇītyudāno vāyurīritaḥ .. samaṃ nayati sarvāṃgaṃ samānastena gīyate .. 7.2,37.36..
उद्गारे नाग आख्यातः कूर्म उन्मीलने स्थितः ॥ कृकलः क्षवथौ ज्ञेयो देवदत्तो विजृंभणे ॥ ७.२,३७.३७॥
udgāre nāga ākhyātaḥ kūrma unmīlane sthitaḥ .. kṛkalaḥ kṣavathau jñeyo devadatto vijṛṃbhaṇe .. 7.2,37.37..
न जहाति मृतं चापि सर्वव्यापी धनंजयः ॥ क्रमेणाभ्यस्यमानोयं प्राणायामप्रमाणवान् ॥ ७.२,३७.३८॥
na jahāti mṛtaṃ cāpi sarvavyāpī dhanaṃjayaḥ .. krameṇābhyasyamānoyaṃ prāṇāyāmapramāṇavān .. 7.2,37.38..
निर्दहत्यखिलं दोषं कर्तुर्देहं च रक्षति ॥ प्राणे तु विजिते सम्यक्तच्चिह्नान्युपलक्षयेत् ॥ ७.२,३७.३९॥
nirdahatyakhilaṃ doṣaṃ karturdehaṃ ca rakṣati .. prāṇe tu vijite samyaktaccihnānyupalakṣayet .. 7.2,37.39..
विण्मूत्रश्लेष्मणां तावदल्पभावः प्रजायते ॥ बहुभोजनसामर्थ्यं चिरादुच्छ्वासनं तथा ॥ ७.२,३७.४०॥
viṇmūtraśleṣmaṇāṃ tāvadalpabhāvaḥ prajāyate .. bahubhojanasāmarthyaṃ cirāducchvāsanaṃ tathā .. 7.2,37.40..
लघुत्वं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् ॥ सर्वरोगक्षयश्चैव बलं तेजः सुरूपता ॥ ७.२,३७.४१॥
laghutvaṃ śīghragāmitvamutsāhaḥ svarasauṣṭhavam .. sarvarogakṣayaścaiva balaṃ tejaḥ surūpatā .. 7.2,37.41..
धृतिर्मेधा युवत्वं च स्थिरता च प्रसन्नता ॥ तपांसि पापक्षयता यज्ञदानव्रतादयः ॥ ७.२,३७.४२॥
dhṛtirmedhā yuvatvaṃ ca sthiratā ca prasannatā .. tapāṃsi pāpakṣayatā yajñadānavratādayaḥ .. 7.2,37.42..
प्राणायामस्य तस्यैते कलां नार्हन्ति षोडशीम् ॥ इन्द्रियाणि प्रसक्तानि यथास्वं विषयेष्विह ॥ ७.२,३७.४३॥
prāṇāyāmasya tasyaite kalāṃ nārhanti ṣoḍaśīm .. indriyāṇi prasaktāni yathāsvaṃ viṣayeṣviha .. 7.2,37.43..
आहत्य यन्निगृह्णाति स प्रत्याहार उच्यते ॥ नमःपूर्वाणींद्रियाणि स्वर्गं नरकमेव च ॥ ७.२,३७.४४॥
āhatya yannigṛhṇāti sa pratyāhāra ucyate .. namaḥpūrvāṇīṃdriyāṇi svargaṃ narakameva ca .. 7.2,37.44..
निगृहीतनिसृष्टानि स्वर्गाय नरकाय च ॥ तस्मात्सुखार्थी मतिमाञ्ज्ञानवैराग्यमास्थितः ॥ ७.२,३७.४५॥
nigṛhītanisṛṣṭāni svargāya narakāya ca .. tasmātsukhārthī matimāñjñānavairāgyamāsthitaḥ .. 7.2,37.45..
इंद्रियाश्वान्निगृह्याशु स्वात्मनात्मानमुद्धरेत् ॥ धारणा नाम चित्तस्य स्थानबन्धस्समासतः ॥ ७.२,३७.४६॥
iṃdriyāśvānnigṛhyāśu svātmanātmānamuddharet .. dhāraṇā nāma cittasya sthānabandhassamāsataḥ .. 7.2,37.46..
स्थानं च शिव एवैको नान्यद्दोषत्रयं यतः ॥ कालं कंचावधीकृत्य स्थाने ऽवस्थापितं मनः ॥ ७.२,३७.४७॥
sthānaṃ ca śiva evaiko nānyaddoṣatrayaṃ yataḥ .. kālaṃ kaṃcāvadhīkṛtya sthāne 'vasthāpitaṃ manaḥ .. 7.2,37.47..
न तु प्रच्यवते लक्ष्याद्धारणा स्यान्न चान्यथा ॥ मनसः प्रथमं स्थैर्यं धारणातः प्रजायते ॥ ७.२,३७.४८॥
na tu pracyavate lakṣyāddhāraṇā syānna cānyathā .. manasaḥ prathamaṃ sthairyaṃ dhāraṇātaḥ prajāyate .. 7.2,37.48..
तस्माद्धीरं मनः कुर्याद्धारणाभ्यासयोगतः ॥ ध्यै चिंतायां स्मृतो धातुः शिवचिंता मुहुर्मुहुः ॥ ७.२,३७.४९॥
tasmāddhīraṃ manaḥ kuryāddhāraṇābhyāsayogataḥ .. dhyai ciṃtāyāṃ smṛto dhātuḥ śivaciṃtā muhurmuhuḥ .. 7.2,37.49..
अव्याक्षिप्तेन मनसा ध्यानं नाम तदुच्यते ॥ ध्येयावस्थितचित्तस्य सदृशः प्रत्ययश्च यः ॥ ७.२,३७.५०॥
avyākṣiptena manasā dhyānaṃ nāma taducyate .. dhyeyāvasthitacittasya sadṛśaḥ pratyayaśca yaḥ .. 7.2,37.50..
प्रत्ययान्तरनिर्मुक्तः प्रवाहो ध्यानमुच्यते ॥ सर्वमन्यत्परित्यज्य शिव एव शिवंकरः ॥ ७.२,३७.५१॥
pratyayāntaranirmuktaḥ pravāho dhyānamucyate .. sarvamanyatparityajya śiva eva śivaṃkaraḥ .. 7.2,37.51..
परो ध्येयो ऽधिदेवेशः समाप्ताथर्वणी श्रुतिः ॥ तथा शिवा परा ध्येया सर्वभूतगतौ शिवौ ॥ ७.२,३७.५२॥
paro dhyeyo 'dhideveśaḥ samāptātharvaṇī śrutiḥ .. tathā śivā parā dhyeyā sarvabhūtagatau śivau .. 7.2,37.52..
तौ श्रुतौ स्मृतिशास्त्रेभ्यः सर्वगौ सर्वदोदितौ ॥ सर्वज्ञौ सततं ध्येयौ नानारूपविभेदतः ॥ ७.२,३७.५३॥
tau śrutau smṛtiśāstrebhyaḥ sarvagau sarvadoditau .. sarvajñau satataṃ dhyeyau nānārūpavibhedataḥ .. 7.2,37.53..
विमुक्तिः प्रत्ययः पूर्वः प्रत्ययश्चाणिमादिकम् ॥ इत्येतद्द्विविधं ज्ञेयं ध्यानस्यास्य प्रयोजनम् ॥ ७.२,३७.५४॥
vimuktiḥ pratyayaḥ pūrvaḥ pratyayaścāṇimādikam .. ityetaddvividhaṃ jñeyaṃ dhyānasyāsya prayojanam .. 7.2,37.54..
ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनम् ॥ एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत योगवित् ॥ ७.२,३७.५५॥
dhyātā dhyānaṃ tathā dhyeyaṃ yacca dhyānaprayojanam .. etaccatuṣṭayaṃ jñātvā yogaṃ yuñjīta yogavit .. 7.2,37.55..
ज्ञानवैराग्यसंपन्नः श्रद्दधानः क्षमान्वितः ॥ निर्ममश्च सदोत्साही ध्यातेत्थं पुरुषः स्मृतः ॥ ७.२,३७.५६॥
jñānavairāgyasaṃpannaḥ śraddadhānaḥ kṣamānvitaḥ .. nirmamaśca sadotsāhī dhyātetthaṃ puruṣaḥ smṛtaḥ .. 7.2,37.56..
जपाच्छ्रांतः पुनर्ध्यायेद्ध्यानाच्छ्रांतः पुनर्जपेत् ॥ जपध्यनाभियुक्तस्य क्षिप्रं योगः प्रसिद्ध्यति ॥ ७.२,३७.५७॥
japācchrāṃtaḥ punardhyāyeddhyānācchrāṃtaḥ punarjapet .. japadhyanābhiyuktasya kṣipraṃ yogaḥ prasiddhyati .. 7.2,37.57..
धारणा द्वादशायामा ध्यानं द्वादशधारणम् ॥ ध्यानद्वादशकं यावत्समाधिरभिधीयते ॥ ७.२,३७.५८॥
dhāraṇā dvādaśāyāmā dhyānaṃ dvādaśadhāraṇam .. dhyānadvādaśakaṃ yāvatsamādhirabhidhīyate .. 7.2,37.58..
समाधिर्न्नाम योगांगमन्तिमं परिकीर्तितम् ॥ समाधिना च सर्वत्र प्रज्ञालोकः प्रवर्तते ॥ ७.२,३७.५९॥
samādhirnnāma yogāṃgamantimaṃ parikīrtitam .. samādhinā ca sarvatra prajñālokaḥ pravartate .. 7.2,37.59..
यदर्थमात्रनिर्भासं स्तिमितो दधिवत्स्थितम् ॥ स्वरूपशून्यवद्भानं समाधिरभिधीयते ॥ ७.२,३७.६०॥
yadarthamātranirbhāsaṃ stimito dadhivatsthitam .. svarūpaśūnyavadbhānaṃ samādhirabhidhīyate .. 7.2,37.60..
ध्येये मनः समावेश्य पश्येदपि च सुस्थिरम् ॥ निर्वाणानलवद्योगी समाधिस्थः प्रगीयते ॥ ७.२,३७.६१॥
dhyeye manaḥ samāveśya paśyedapi ca susthiram .. nirvāṇānalavadyogī samādhisthaḥ pragīyate .. 7.2,37.61..
न शृणोति न चाघ्राति न जल्पति न पश्यति ॥ न च स्पर्शं विजानाति न संकल्पयते मनः ॥ ७.२,३७.६२॥
na śṛṇoti na cāghrāti na jalpati na paśyati .. na ca sparśaṃ vijānāti na saṃkalpayate manaḥ .. 7.2,37.62..
नवाभिमन्यते किंचिद्बध्यते न च काष्टवत् ॥ एवं शिवे विलीनात्मा समाधिस्थ इहोच्यते ॥ ७.२,३७.६३॥
navābhimanyate kiṃcidbadhyate na ca kāṣṭavat .. evaṃ śive vilīnātmā samādhistha ihocyate .. 7.2,37.63..
यथा दीपो निवातस्थः स्पन्दते न कदाचन ॥ तथा समाधिनिष्ठो ऽपि तस्मान्न विचलेत्सुधीः ॥ ७.२,३७.६४॥
yathā dīpo nivātasthaḥ spandate na kadācana .. tathā samādhiniṣṭho 'pi tasmānna vicaletsudhīḥ .. 7.2,37.64..
एवमभ्यसतश्चारं योगिनो योगमुत्तमम् ॥ तदन्तराया नश्यंति विघ्नाः सर्वे शनैःशनैः ॥ ७.२,३७.६५॥
evamabhyasataścāraṃ yogino yogamuttamam .. tadantarāyā naśyaṃti vighnāḥ sarve śanaiḥśanaiḥ .. 7.2,37.65..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां वायुनैमिषेयर्षिसंवादे उत्तरखण्डे योगगतिवर्णनं नाम सप्तत्रिंशोऽध्यायः ७.२,३७.६७॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ vāyunaimiṣeyarṣisaṃvāde uttarakhaṇḍe yogagativarṇanaṃ nāma saptatriṃśo'dhyāyaḥ 7.2,37.67..
श्रीकृष्ण उवाच॥
ज्ञाने क्रियायां चर्यायां सारमुद्धृत्य संग्रहात् ॥ उक्तं भगवता सर्वं श्रुतं श्रुतिसमं मया ॥ ॥
jñāne kriyāyāṃ caryāyāṃ sāramuddhṛtya saṃgrahāt .. uktaṃ bhagavatā sarvaṃ śrutaṃ śrutisamaṃ mayā .. ..
इदानीं श्रोतुमिच्छामि योगं परमदुर्लभम् ॥ साधिकारं च सांगं च सविधिं सप्रयोजनम् ॥ ॥
idānīṃ śrotumicchāmi yogaṃ paramadurlabham .. sādhikāraṃ ca sāṃgaṃ ca savidhiṃ saprayojanam .. ..
यद्यस्ति मरणं पूर्वं योगाद्यनुपमर्दतः ॥ सद्यः साधयितुं शक्यं येन स्यान्नात्महा नरः ॥ ७.२,३७.१॥
yadyasti maraṇaṃ pūrvaṃ yogādyanupamardataḥ .. sadyaḥ sādhayituṃ śakyaṃ yena syānnātmahā naraḥ .. 7.2,37.1..
तच्च तत्कारणं चैव तत्कालकरणानि च ॥ तद्भेदतारतम्यं च वक्तुमर्हसि तत्त्वतः ॥ ७.२,३७.२॥
tacca tatkāraṇaṃ caiva tatkālakaraṇāni ca .. tadbhedatāratamyaṃ ca vaktumarhasi tattvataḥ .. 7.2,37.2..
उपमन्युरुवाच ७.२,३७.३॥
स्थाने पृष्टं त्वया कृष्ण सर्वप्रश्नार्थवेदिना ॥ ततः क्रमेण तत्सर्वं वक्ष्ये शृणु समाहितः ॥ ७.२,३७.३॥
sthāne pṛṣṭaṃ tvayā kṛṣṇa sarvapraśnārthavedinā .. tataḥ krameṇa tatsarvaṃ vakṣye śṛṇu samāhitaḥ .. 7.2,37.3..
निरुद्धवृत्त्यंतरस्यं शिवे चित्तस्य निश्चला ॥ या वृत्तिः स समासेन योगः स खलु पञ्चधा ॥ ७.२,३७.४॥
niruddhavṛttyaṃtarasyaṃ śive cittasya niścalā .. yā vṛttiḥ sa samāsena yogaḥ sa khalu pañcadhā .. 7.2,37.4..
मंत्रयोगःस्पर्शयोगो भावयोगस्तथापरः ॥ अभावयोगस्सर्वेभ्यो महायोगः परो मतः ॥ ७.२,३७.५॥
maṃtrayogaḥsparśayogo bhāvayogastathāparaḥ .. abhāvayogassarvebhyo mahāyogaḥ paro mataḥ .. 7.2,37.5..
मंत्राभ्यासवशेनैव मंत्रवाच्यार्थगोचरः ॥ अव्याक्षेपा मनोवृत्तिर्मंत्रयोग उदाहृतः ॥ ७.२,३७.६॥
maṃtrābhyāsavaśenaiva maṃtravācyārthagocaraḥ .. avyākṣepā manovṛttirmaṃtrayoga udāhṛtaḥ .. 7.2,37.6..
प्राणायाममुखा सैव स्पर्शे योगोभिधीयते ॥ स मंत्रस्पर्शनिर्मुक्तो भावयोगः प्रकीर्तितः ॥ ७.२,३७.७॥
prāṇāyāmamukhā saiva sparśe yogobhidhīyate .. sa maṃtrasparśanirmukto bhāvayogaḥ prakīrtitaḥ .. 7.2,37.7..
विलीनावयवं विश्वं रूपं संभाव्यते यतः ॥ अभावयोगः संप्रोक्तो ऽनाभासाद्वस्तुनः सतः ॥ ७.२,३७.८॥
vilīnāvayavaṃ viśvaṃ rūpaṃ saṃbhāvyate yataḥ .. abhāvayogaḥ saṃprokto 'nābhāsādvastunaḥ sataḥ .. 7.2,37.8..
शिवस्वभाव एवैकश्चिंत्यते निरुपाधिकः ॥ यथा शैवमनोवृत्तिर्महायोग इहोच्यते ॥ ७.२,३७.९॥
śivasvabhāva evaikaściṃtyate nirupādhikaḥ .. yathā śaivamanovṛttirmahāyoga ihocyate .. 7.2,37.9..
दृष्टे तथानुश्रविके विरक्तं विषये मनः ॥ यस्य तस्याधिकारोस्ति योगे नान्यस्य कस्यचित् ॥ ७.२,३७.१०॥
dṛṣṭe tathānuśravike viraktaṃ viṣaye manaḥ .. yasya tasyādhikārosti yoge nānyasya kasyacit .. 7.2,37.10..
विषयद्वयदोषाणां गुणानामीश्वरस्य च ॥ दर्शनादेव सततं विरक्तं जायते मनः ॥ ७.२,३७.११॥
viṣayadvayadoṣāṇāṃ guṇānāmīśvarasya ca .. darśanādeva satataṃ viraktaṃ jāyate manaḥ .. 7.2,37.11..
अष्टांगो वा षडंगो वा सर्वयोगः समासतः ॥ यमश्च नियमश्चैव स्वस्तिकाद्यं तथासनम् ॥ ७.२,३७.१२॥
aṣṭāṃgo vā ṣaḍaṃgo vā sarvayogaḥ samāsataḥ .. yamaśca niyamaścaiva svastikādyaṃ tathāsanam .. 7.2,37.12..
प्राणायामः प्रत्याहारो धारणा ध्यानमेव च ॥ समाधिरिति योगांगान्यष्टावुक्तानि सूरिभिः ॥ ७.२,३७.१३॥
prāṇāyāmaḥ pratyāhāro dhāraṇā dhyānameva ca .. samādhiriti yogāṃgānyaṣṭāvuktāni sūribhiḥ .. 7.2,37.13..
आसनं प्राणसंरोधः प्रत्याहारोथ धारणा ॥ ध्यानं समाधिर्योगस्य षडंगानि समासतः ॥ ७.२,३७.१४॥
āsanaṃ prāṇasaṃrodhaḥ pratyāhārotha dhāraṇā .. dhyānaṃ samādhiryogasya ṣaḍaṃgāni samāsataḥ .. 7.2,37.14..
पृथग्लक्षणमेतेषां शिवशास्त्रे समीरितम् ॥ शिवागमेषु चान्येषु विशेषात्कामिकादिषु ॥ ७.२,३७.१५॥
pṛthaglakṣaṇameteṣāṃ śivaśāstre samīritam .. śivāgameṣu cānyeṣu viśeṣātkāmikādiṣu .. 7.2,37.15..
योगशास्त्रेष्वपि तथा पुराणेष्वपि केषु च ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहः ॥ यम इत्युच्यते सद्भिः पञ्चावयवयोगतः ॥ ७.२,३७.१६॥
yogaśāstreṣvapi tathā purāṇeṣvapi keṣu ca .. ahiṃsā satyamasteyaṃ brahmacaryāparigrahaḥ .. yama ityucyate sadbhiḥ pañcāvayavayogataḥ .. 7.2,37.16..
शौचं तुष्टिस्तपश्चैव जपः प्रणिधिरेव च ॥ इति पञ्चप्रभेदस्स्यान्नियमः स्वांशभेदतः ॥ ७.२,३७.१७॥
śaucaṃ tuṣṭistapaścaiva japaḥ praṇidhireva ca .. iti pañcaprabhedassyānniyamaḥ svāṃśabhedataḥ .. 7.2,37.17..
स्वस्तिकं पद्ममध्येंदुं वीरं योगं प्रसाधितम् ॥ पर्यंकं च यथेष्टं च प्रोक्तमासनमष्टधा ॥ ७.२,३७.१८॥
svastikaṃ padmamadhyeṃduṃ vīraṃ yogaṃ prasādhitam .. paryaṃkaṃ ca yatheṣṭaṃ ca proktamāsanamaṣṭadhā .. 7.2,37.18..
प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनम् ॥ तद्रोचकं पूरकं च कुंभकं च त्रिधोच्यते ॥ ७.२,३७.१९॥
prāṇaḥ svadehajo vāyustasyāyāmo nirodhanam .. tadrocakaṃ pūrakaṃ ca kuṃbhakaṃ ca tridhocyate .. 7.2,37.19..
नासिकापुटमंगुल्या पीड्यैकमपरेण तु ॥ औदरं रेचयेद्वायुं तथायं रेचकः स्मृतः ॥ ७.२,३७.२०॥
nāsikāpuṭamaṃgulyā pīḍyaikamapareṇa tu .. audaraṃ recayedvāyuṃ tathāyaṃ recakaḥ smṛtaḥ .. 7.2,37.20..
बाह्येन मरुता देहं दृतिवत्परिपूरयेत् ॥ नासापुटेनापरेण पूरणात्पूरकं मतम् ॥ ७.२,३७.२१॥
bāhyena marutā dehaṃ dṛtivatparipūrayet .. nāsāpuṭenāpareṇa pūraṇātpūrakaṃ matam .. 7.2,37.21..
न मुंचति न गृह्णाति वायुमंतर्बहिः स्थितम् ॥ संपूर्णं कुंभवत्तिष्ठेदचलः स तु कुंभक ॥ ७.२,३७.२२॥
na muṃcati na gṛhṇāti vāyumaṃtarbahiḥ sthitam .. saṃpūrṇaṃ kuṃbhavattiṣṭhedacalaḥ sa tu kuṃbhaka .. 7.2,37.22..
रेचकाद्यं त्रयमिदं न द्रुतं न विलंबितम् ॥ तद्यतः क्रमयोगेन त्वभ्यसेद्योगसाधकः ॥ ७.२,३७.२३॥
recakādyaṃ trayamidaṃ na drutaṃ na vilaṃbitam .. tadyataḥ kramayogena tvabhyasedyogasādhakaḥ .. 7.2,37.23..
रेचकादिषु योभ्यासो नाडीशोधनपूर्वकः ॥ स्वेच्छोत्क्रमणपर्यंतः प्रोक्तो योगानुशासने ॥ ७.२,३७.२४॥
recakādiṣu yobhyāso nāḍīśodhanapūrvakaḥ .. svecchotkramaṇaparyaṃtaḥ prokto yogānuśāsane .. 7.2,37.24..
कन्यकादिक्रमवशात्प्राणायामनिरोधनम् ॥ तच्चतुर्धोपदिष्टं स्यान्मात्रागुणविभागतः ॥ ७.२,३७.२५॥
kanyakādikramavaśātprāṇāyāmanirodhanam .. taccaturdhopadiṣṭaṃ syānmātrāguṇavibhāgataḥ .. 7.2,37.25..
कन्यकस्तु चतुर्धा स्यात्स च द्वादशमात्रकः ॥ मध्यमस्तु द्विरुद्धातश्चतुर्विंशतिमात्रकः ॥ ७.२,३७.२६॥
kanyakastu caturdhā syātsa ca dvādaśamātrakaḥ .. madhyamastu dviruddhātaścaturviṃśatimātrakaḥ .. 7.2,37.26..
उत्तमस्तु त्रिरुद्धातः षड्विंशन्मात्रकः परः ॥ स्वेदकंपादिजनकः प्राणायामस्तदुत्तरः ॥ ७.२,३७.२७॥
uttamastu triruddhātaḥ ṣaḍviṃśanmātrakaḥ paraḥ .. svedakaṃpādijanakaḥ prāṇāyāmastaduttaraḥ .. 7.2,37.27..
आनंदोद्भवरोमांचनेत्राश्रूणां विमोचनम् ॥ जल्पभ्रमणमूर्छाद्यं जायते योगिनः परम् ॥ ७.२,३७.२८॥
ānaṃdodbhavaromāṃcanetrāśrūṇāṃ vimocanam .. jalpabhramaṇamūrchādyaṃ jāyate yoginaḥ param .. 7.2,37.28..
जानुं प्रदक्षिणीकृत्य न द्रुतं न विलंबितम् ॥ अंगुलीस्फोटनं कुर्यात्सा मात्रेति प्रकीर्तिता ॥ ७.२,३७.२९॥
jānuṃ pradakṣiṇīkṛtya na drutaṃ na vilaṃbitam .. aṃgulīsphoṭanaṃ kuryātsā mātreti prakīrtitā .. 7.2,37.29..
मात्राक्रमेण विज्ञेयाश्चोद्वातक्रमयोगतः ॥ नाडीविशुद्धिपूर्वं तु प्राणायामं समाचरेत् ॥ ७.२,३७.३०॥
mātrākrameṇa vijñeyāścodvātakramayogataḥ .. nāḍīviśuddhipūrvaṃ tu prāṇāyāmaṃ samācaret .. 7.2,37.30..
अगर्भश्च सगर्भश्च प्राणायामो द्विधा स्मृतः ॥ जपं ध्यानं विनागर्भः सगर्भस्तत्समन्वयात् ॥ ७.२,३७.३१॥
agarbhaśca sagarbhaśca prāṇāyāmo dvidhā smṛtaḥ .. japaṃ dhyānaṃ vināgarbhaḥ sagarbhastatsamanvayāt .. 7.2,37.31..
अगर्भाद्गर्भसंयुक्तः प्राणायामःशताधिकः ॥ तस्मात्सगर्भं कुर्वन्ति योगिनः प्राणसंयमम् ॥ ७.२,३७.३२॥
agarbhādgarbhasaṃyuktaḥ prāṇāyāmaḥśatādhikaḥ .. tasmātsagarbhaṃ kurvanti yoginaḥ prāṇasaṃyamam .. 7.2,37.32..
प्राणस्य विजयादेव जीयंते देह आयवः ॥ <दश वायव इति पाठान्तरम्>प्राणो ऽपानः समानश्च ह्युदानो व्यान एव च ॥ ७.२,३७.३३॥
prāṇasya vijayādeva jīyaṃte deha āyavaḥ .. <daśa vāyava iti pāṭhāntaram>prāṇo 'pānaḥ samānaśca hyudāno vyāna eva ca .. 7.2,37.33..
नागः कूर्मश्च कृकलो देवदत्तो धनंजयः ॥ प्रयाणं कुरुते यस्मात्तस्मात्प्राणो ऽभिधीयते ॥ ७.२,३७.३४॥
nāgaḥ kūrmaśca kṛkalo devadatto dhanaṃjayaḥ .. prayāṇaṃ kurute yasmāttasmātprāṇo 'bhidhīyate .. 7.2,37.34..
अवाङ्नयत्यपानाख्यो यदाहारादि भुज्यते ॥ व्यानो व्यानशयत्यंगान्यशेषाणि विवर्धयन् ॥ ७.२,३७.३५ <दश वायव इति पाठान्तरम्>॥
avāṅnayatyapānākhyo yadāhārādi bhujyate .. vyāno vyānaśayatyaṃgānyaśeṣāṇi vivardhayan .. 7.2,37.35 <daśa vāyava iti pāṭhāntaram>..
उद्वेजयति मर्माणीत्युदानो वायुरीरितः ॥ समं नयति सर्वांगं समानस्तेन गीयते ॥ ७.२,३७.३६॥
udvejayati marmāṇītyudāno vāyurīritaḥ .. samaṃ nayati sarvāṃgaṃ samānastena gīyate .. 7.2,37.36..
उद्गारे नाग आख्यातः कूर्म उन्मीलने स्थितः ॥ कृकलः क्षवथौ ज्ञेयो देवदत्तो विजृंभणे ॥ ७.२,३७.३७॥
udgāre nāga ākhyātaḥ kūrma unmīlane sthitaḥ .. kṛkalaḥ kṣavathau jñeyo devadatto vijṛṃbhaṇe .. 7.2,37.37..
न जहाति मृतं चापि सर्वव्यापी धनंजयः ॥ क्रमेणाभ्यस्यमानोयं प्राणायामप्रमाणवान् ॥ ७.२,३७.३८॥
na jahāti mṛtaṃ cāpi sarvavyāpī dhanaṃjayaḥ .. krameṇābhyasyamānoyaṃ prāṇāyāmapramāṇavān .. 7.2,37.38..
निर्दहत्यखिलं दोषं कर्तुर्देहं च रक्षति ॥ प्राणे तु विजिते सम्यक्तच्चिह्नान्युपलक्षयेत् ॥ ७.२,३७.३९॥
nirdahatyakhilaṃ doṣaṃ karturdehaṃ ca rakṣati .. prāṇe tu vijite samyaktaccihnānyupalakṣayet .. 7.2,37.39..
विण्मूत्रश्लेष्मणां तावदल्पभावः प्रजायते ॥ बहुभोजनसामर्थ्यं चिरादुच्छ्वासनं तथा ॥ ७.२,३७.४०॥
viṇmūtraśleṣmaṇāṃ tāvadalpabhāvaḥ prajāyate .. bahubhojanasāmarthyaṃ cirāducchvāsanaṃ tathā .. 7.2,37.40..
लघुत्वं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् ॥ सर्वरोगक्षयश्चैव बलं तेजः सुरूपता ॥ ७.२,३७.४१॥
laghutvaṃ śīghragāmitvamutsāhaḥ svarasauṣṭhavam .. sarvarogakṣayaścaiva balaṃ tejaḥ surūpatā .. 7.2,37.41..
धृतिर्मेधा युवत्वं च स्थिरता च प्रसन्नता ॥ तपांसि पापक्षयता यज्ञदानव्रतादयः ॥ ७.२,३७.४२॥
dhṛtirmedhā yuvatvaṃ ca sthiratā ca prasannatā .. tapāṃsi pāpakṣayatā yajñadānavratādayaḥ .. 7.2,37.42..
प्राणायामस्य तस्यैते कलां नार्हन्ति षोडशीम् ॥ इन्द्रियाणि प्रसक्तानि यथास्वं विषयेष्विह ॥ ७.२,३७.४३॥
prāṇāyāmasya tasyaite kalāṃ nārhanti ṣoḍaśīm .. indriyāṇi prasaktāni yathāsvaṃ viṣayeṣviha .. 7.2,37.43..
आहत्य यन्निगृह्णाति स प्रत्याहार उच्यते ॥ नमःपूर्वाणींद्रियाणि स्वर्गं नरकमेव च ॥ ७.२,३७.४४॥
āhatya yannigṛhṇāti sa pratyāhāra ucyate .. namaḥpūrvāṇīṃdriyāṇi svargaṃ narakameva ca .. 7.2,37.44..
निगृहीतनिसृष्टानि स्वर्गाय नरकाय च ॥ तस्मात्सुखार्थी मतिमाञ्ज्ञानवैराग्यमास्थितः ॥ ७.२,३७.४५॥
nigṛhītanisṛṣṭāni svargāya narakāya ca .. tasmātsukhārthī matimāñjñānavairāgyamāsthitaḥ .. 7.2,37.45..
इंद्रियाश्वान्निगृह्याशु स्वात्मनात्मानमुद्धरेत् ॥ धारणा नाम चित्तस्य स्थानबन्धस्समासतः ॥ ७.२,३७.४६॥
iṃdriyāśvānnigṛhyāśu svātmanātmānamuddharet .. dhāraṇā nāma cittasya sthānabandhassamāsataḥ .. 7.2,37.46..
स्थानं च शिव एवैको नान्यद्दोषत्रयं यतः ॥ कालं कंचावधीकृत्य स्थाने ऽवस्थापितं मनः ॥ ७.२,३७.४७॥
sthānaṃ ca śiva evaiko nānyaddoṣatrayaṃ yataḥ .. kālaṃ kaṃcāvadhīkṛtya sthāne 'vasthāpitaṃ manaḥ .. 7.2,37.47..
न तु प्रच्यवते लक्ष्याद्धारणा स्यान्न चान्यथा ॥ मनसः प्रथमं स्थैर्यं धारणातः प्रजायते ॥ ७.२,३७.४८॥
na tu pracyavate lakṣyāddhāraṇā syānna cānyathā .. manasaḥ prathamaṃ sthairyaṃ dhāraṇātaḥ prajāyate .. 7.2,37.48..
तस्माद्धीरं मनः कुर्याद्धारणाभ्यासयोगतः ॥ ध्यै चिंतायां स्मृतो धातुः शिवचिंता मुहुर्मुहुः ॥ ७.२,३७.४९॥
tasmāddhīraṃ manaḥ kuryāddhāraṇābhyāsayogataḥ .. dhyai ciṃtāyāṃ smṛto dhātuḥ śivaciṃtā muhurmuhuḥ .. 7.2,37.49..
अव्याक्षिप्तेन मनसा ध्यानं नाम तदुच्यते ॥ ध्येयावस्थितचित्तस्य सदृशः प्रत्ययश्च यः ॥ ७.२,३७.५०॥
avyākṣiptena manasā dhyānaṃ nāma taducyate .. dhyeyāvasthitacittasya sadṛśaḥ pratyayaśca yaḥ .. 7.2,37.50..
प्रत्ययान्तरनिर्मुक्तः प्रवाहो ध्यानमुच्यते ॥ सर्वमन्यत्परित्यज्य शिव एव शिवंकरः ॥ ७.२,३७.५१॥
pratyayāntaranirmuktaḥ pravāho dhyānamucyate .. sarvamanyatparityajya śiva eva śivaṃkaraḥ .. 7.2,37.51..
परो ध्येयो ऽधिदेवेशः समाप्ताथर्वणी श्रुतिः ॥ तथा शिवा परा ध्येया सर्वभूतगतौ शिवौ ॥ ७.२,३७.५२॥
paro dhyeyo 'dhideveśaḥ samāptātharvaṇī śrutiḥ .. tathā śivā parā dhyeyā sarvabhūtagatau śivau .. 7.2,37.52..
तौ श्रुतौ स्मृतिशास्त्रेभ्यः सर्वगौ सर्वदोदितौ ॥ सर्वज्ञौ सततं ध्येयौ नानारूपविभेदतः ॥ ७.२,३७.५३॥
tau śrutau smṛtiśāstrebhyaḥ sarvagau sarvadoditau .. sarvajñau satataṃ dhyeyau nānārūpavibhedataḥ .. 7.2,37.53..
विमुक्तिः प्रत्ययः पूर्वः प्रत्ययश्चाणिमादिकम् ॥ इत्येतद्द्विविधं ज्ञेयं ध्यानस्यास्य प्रयोजनम् ॥ ७.२,३७.५४॥
vimuktiḥ pratyayaḥ pūrvaḥ pratyayaścāṇimādikam .. ityetaddvividhaṃ jñeyaṃ dhyānasyāsya prayojanam .. 7.2,37.54..
ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनम् ॥ एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत योगवित् ॥ ७.२,३७.५५॥
dhyātā dhyānaṃ tathā dhyeyaṃ yacca dhyānaprayojanam .. etaccatuṣṭayaṃ jñātvā yogaṃ yuñjīta yogavit .. 7.2,37.55..
ज्ञानवैराग्यसंपन्नः श्रद्दधानः क्षमान्वितः ॥ निर्ममश्च सदोत्साही ध्यातेत्थं पुरुषः स्मृतः ॥ ७.२,३७.५६॥
jñānavairāgyasaṃpannaḥ śraddadhānaḥ kṣamānvitaḥ .. nirmamaśca sadotsāhī dhyātetthaṃ puruṣaḥ smṛtaḥ .. 7.2,37.56..
जपाच्छ्रांतः पुनर्ध्यायेद्ध्यानाच्छ्रांतः पुनर्जपेत् ॥ जपध्यनाभियुक्तस्य क्षिप्रं योगः प्रसिद्ध्यति ॥ ७.२,३७.५७॥
japācchrāṃtaḥ punardhyāyeddhyānācchrāṃtaḥ punarjapet .. japadhyanābhiyuktasya kṣipraṃ yogaḥ prasiddhyati .. 7.2,37.57..
धारणा द्वादशायामा ध्यानं द्वादशधारणम् ॥ ध्यानद्वादशकं यावत्समाधिरभिधीयते ॥ ७.२,३७.५८॥
dhāraṇā dvādaśāyāmā dhyānaṃ dvādaśadhāraṇam .. dhyānadvādaśakaṃ yāvatsamādhirabhidhīyate .. 7.2,37.58..
समाधिर्न्नाम योगांगमन्तिमं परिकीर्तितम् ॥ समाधिना च सर्वत्र प्रज्ञालोकः प्रवर्तते ॥ ७.२,३७.५९॥
samādhirnnāma yogāṃgamantimaṃ parikīrtitam .. samādhinā ca sarvatra prajñālokaḥ pravartate .. 7.2,37.59..
यदर्थमात्रनिर्भासं स्तिमितो दधिवत्स्थितम् ॥ स्वरूपशून्यवद्भानं समाधिरभिधीयते ॥ ७.२,३७.६०॥
yadarthamātranirbhāsaṃ stimito dadhivatsthitam .. svarūpaśūnyavadbhānaṃ samādhirabhidhīyate .. 7.2,37.60..
ध्येये मनः समावेश्य पश्येदपि च सुस्थिरम् ॥ निर्वाणानलवद्योगी समाधिस्थः प्रगीयते ॥ ७.२,३७.६१॥
dhyeye manaḥ samāveśya paśyedapi ca susthiram .. nirvāṇānalavadyogī samādhisthaḥ pragīyate .. 7.2,37.61..
न शृणोति न चाघ्राति न जल्पति न पश्यति ॥ न च स्पर्शं विजानाति न संकल्पयते मनः ॥ ७.२,३७.६२॥
na śṛṇoti na cāghrāti na jalpati na paśyati .. na ca sparśaṃ vijānāti na saṃkalpayate manaḥ .. 7.2,37.62..
नवाभिमन्यते किंचिद्बध्यते न च काष्टवत् ॥ एवं शिवे विलीनात्मा समाधिस्थ इहोच्यते ॥ ७.२,३७.६३॥
navābhimanyate kiṃcidbadhyate na ca kāṣṭavat .. evaṃ śive vilīnātmā samādhistha ihocyate .. 7.2,37.63..
यथा दीपो निवातस्थः स्पन्दते न कदाचन ॥ तथा समाधिनिष्ठो ऽपि तस्मान्न विचलेत्सुधीः ॥ ७.२,३७.६४॥
yathā dīpo nivātasthaḥ spandate na kadācana .. tathā samādhiniṣṭho 'pi tasmānna vicaletsudhīḥ .. 7.2,37.64..
एवमभ्यसतश्चारं योगिनो योगमुत्तमम् ॥ तदन्तराया नश्यंति विघ्नाः सर्वे शनैःशनैः ॥ ७.२,३७.६५॥
evamabhyasataścāraṃ yogino yogamuttamam .. tadantarāyā naśyaṃti vighnāḥ sarve śanaiḥśanaiḥ .. 7.2,37.65..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां वायुनैमिषेयर्षिसंवादे उत्तरखण्डे योगगतिवर्णनं नाम सप्तत्रिंशोऽध्यायः ७.२,३७.६७॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ vāyunaimiṣeyarṣisaṃvāde uttarakhaṇḍe yogagativarṇanaṃ nāma saptatriṃśo'dhyāyaḥ 7.2,37.67..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In