Vayaviya Samhita - Uttara

Adhyaya - 37

Goal of Yoga

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
उपमन्युरुवाच॥
आलस्यं व्याधयस्तीव्राः प्रमादः स्थानसंशयः ॥ अनवस्थितचित्तत्वमश्रद्धा भ्रांतिदर्शनम् ॥ ॥
ālasyaṃ vyādhayastīvrāḥ pramādaḥ sthānasaṃśayaḥ || anavasthitacittatvamaśraddhā bhrāṃtidarśanam || ||

Samhita : 12

Adhyaya :   37

Shloka :   1

दुःखानि दौर्मनस्यं च विषयेषु च लोलता ॥ दशैते युञ्जतां पुंसामन्तरायाः प्रकीर्तिताः ॥ ॥
duḥkhāni daurmanasyaṃ ca viṣayeṣu ca lolatā || daśaite yuñjatāṃ puṃsāmantarāyāḥ prakīrtitāḥ || ||

Samhita : 12

Adhyaya :   37

Shloka :   2

आलस्यमलसत्त्वं तु योगिनां देहचेतनोः ॥ धातुवैषम्यजा दोषा व्याधयः कर्मदोषजाः ॥ ७.२,३८.१॥
ālasyamalasattvaṃ tu yogināṃ dehacetanoḥ || dhātuvaiṣamyajā doṣā vyādhayaḥ karmadoṣajāḥ || 7.2,38.1||

Samhita : 12

Adhyaya :   37

Shloka :   3

प्रमादो नाम योगस्य साधना नाम भावना ॥ इदं वेत्युभयाक्रान्तं विज्ञानं स्थानसंशयः ॥ ७.२,३८.२॥
pramādo nāma yogasya sādhanā nāma bhāvanā || idaṃ vetyubhayākrāntaṃ vijñānaṃ sthānasaṃśayaḥ || 7.2,38.2||

Samhita : 12

Adhyaya :   37

Shloka :   4

अप्रतिष्ठा हि मनसस्त्वनवस्थितिरुच्यते ॥ अश्रद्धा भावरहिता वृत्तिर्वै योगवर्त्मनि ॥ ७.२,३८.३॥
apratiṣṭhā hi manasastvanavasthitirucyate || aśraddhā bhāvarahitā vṛttirvai yogavartmani || 7.2,38.3||

Samhita : 12

Adhyaya :   37

Shloka :   5

विपर्यस्ता मतिर्या सा भ्रांतिरित्यभिधीयते ॥ दुःखमज्ञानजं पुंसां चित्तस्याध्यात्मिकं विदुः ॥ ७.२,३८.४॥
viparyastā matiryā sā bhrāṃtirityabhidhīyate || duḥkhamajñānajaṃ puṃsāṃ cittasyādhyātmikaṃ viduḥ || 7.2,38.4||

Samhita : 12

Adhyaya :   37

Shloka :   6

आधिभौतिकमंगोत्थं यच्च दुःखं पुरा कृतैः ॥ आधिदैविकमाख्यातमशन्यस्त्रविषादिकम् ॥ ७.२,३८.५॥
ādhibhautikamaṃgotthaṃ yacca duḥkhaṃ purā kṛtaiḥ || ādhidaivikamākhyātamaśanyastraviṣādikam || 7.2,38.5||

Samhita : 12

Adhyaya :   37

Shloka :   7

इच्छाविघातजं मोक्षं दौर्मनस्यं प्रचक्षते ॥ विषयेषु विचित्रेषु विभ्रमस्तत्र लोलता ॥ ७.२,३८.६॥
icchāvighātajaṃ mokṣaṃ daurmanasyaṃ pracakṣate || viṣayeṣu vicitreṣu vibhramastatra lolatā || 7.2,38.6||

Samhita : 12

Adhyaya :   37

Shloka :   8

शान्तेष्वेतेषु विघ्नेषु योगासक्तस्य योगिनः ॥ उपसर्गाः प्रवर्तंते दिव्यास्ते सिद्धिसूचकाः ॥ ७.२,३८.७॥
śānteṣveteṣu vighneṣu yogāsaktasya yoginaḥ || upasargāḥ pravartaṃte divyāste siddhisūcakāḥ || 7.2,38.7||

Samhita : 12

Adhyaya :   37

Shloka :   9

प्रतिभा श्रवणं वार्ता दर्शनास्वादवेदनाः ॥ उपसर्गाः षडित्येते व्यये योगस्य सिद्धयः ॥ ७.२,३८.८॥
pratibhā śravaṇaṃ vārtā darśanāsvādavedanāḥ || upasargāḥ ṣaḍityete vyaye yogasya siddhayaḥ || 7.2,38.8||

Samhita : 12

Adhyaya :   37

Shloka :   10

सूक्ष्मे व्यवहिते ऽतीते विप्रकृष्टे त्वनागते ॥ प्रतिभा कथ्यते यो ऽर्थे प्रतिभासो यथातथम् ॥ ७.२,३८.९॥
sūkṣme vyavahite 'tīte viprakṛṣṭe tvanāgate || pratibhā kathyate yo 'rthe pratibhāso yathātatham || 7.2,38.9||

Samhita : 12

Adhyaya :   37

Shloka :   11

श्रवणं सर्वशब्दानां श्रवणे चाप्रयत्नतः ॥ वार्त्ता वार्त्तासु विज्ञानं सर्वेषामेव देहिनाम् ॥ ७.२,३८.१०॥
śravaṇaṃ sarvaśabdānāṃ śravaṇe cāprayatnataḥ || vārttā vārttāsu vijñānaṃ sarveṣāmeva dehinām || 7.2,38.10||

Samhita : 12

Adhyaya :   37

Shloka :   12

दर्शनं नाम दिव्यानां दर्शनं चाप्रयत्नतः ॥ तथास्वादश्च दिव्येषु रसेष्वास्वाद उच्यते ॥ ७.२,३८.११॥
darśanaṃ nāma divyānāṃ darśanaṃ cāprayatnataḥ || tathāsvādaśca divyeṣu raseṣvāsvāda ucyate || 7.2,38.11||

Samhita : 12

Adhyaya :   37

Shloka :   13

स्पर्शनाधिगमस्तद्वद्वेदना नाम विश्रुता ॥ गन्धादीनां च दिव्यानामाब्रह्मभुवनाधिपाः ॥ ७.२,३८.१२॥
sparśanādhigamastadvadvedanā nāma viśrutā || gandhādīnāṃ ca divyānāmābrahmabhuvanādhipāḥ || 7.2,38.12||

Samhita : 12

Adhyaya :   37

Shloka :   14

संतिष्ठन्ते च रत्नानि प्रयच्छंति बहूनि च ॥ स्वच्छन्दमधुरा वाणी विविधास्यात्प्रवर्तते ॥ ७.२,३८.१३॥
saṃtiṣṭhante ca ratnāni prayacchaṃti bahūni ca || svacchandamadhurā vāṇī vividhāsyātpravartate || 7.2,38.13||

Samhita : 12

Adhyaya :   37

Shloka :   15

रसायनानि सर्वाणि दिव्याश्चौषधयस्तथा ॥ सिध्यंति प्रणिपत्यैनं दिशंति सुरयोषितः ॥ ७.२,३८.१४॥
rasāyanāni sarvāṇi divyāścauṣadhayastathā || sidhyaṃti praṇipatyainaṃ diśaṃti surayoṣitaḥ || 7.2,38.14||

Samhita : 12

Adhyaya :   37

Shloka :   16

योगसिद्ध्यैकदेशे ऽपि दृष्टे मोक्षे भवेन्मतिः ॥ दृष्टमेतन्मया यद्वत्तद्वन्मोक्षो भवेदिति ॥ ७.२,३८.१५॥
yogasiddhyaikadeśe 'pi dṛṣṭe mokṣe bhavenmatiḥ || dṛṣṭametanmayā yadvattadvanmokṣo bhavediti || 7.2,38.15||

Samhita : 12

Adhyaya :   37

Shloka :   17

कृशता स्थूलता बाल्यं वार्धक्यं चैव यौवनम् ॥ नानाचातिस्वरूपं च चतुर्णां देहधारणम् ॥ ७.२,३८.१६॥
kṛśatā sthūlatā bālyaṃ vārdhakyaṃ caiva yauvanam || nānācātisvarūpaṃ ca caturṇāṃ dehadhāraṇam || 7.2,38.16||

Samhita : 12

Adhyaya :   37

Shloka :   18

पार्थिवांशं विना नित्यं सुरभिर्गन्धसंग्रहः ॥ एवमष्टगुणं प्राहुः पैशाचं पार्थिवं पदम् ॥ ७.२,३८.१७॥
pārthivāṃśaṃ vinā nityaṃ surabhirgandhasaṃgrahaḥ || evamaṣṭaguṇaṃ prāhuḥ paiśācaṃ pārthivaṃ padam || 7.2,38.17||

Samhita : 12

Adhyaya :   37

Shloka :   19

जले निवसनं चैव भूम्यामेवं विनिर्गमः ॥ इच्छेच्छक्तः स्वयं पातुं समुद्रमपि नातुरः ॥ ७.२,३८.१८॥
jale nivasanaṃ caiva bhūmyāmevaṃ vinirgamaḥ || icchecchaktaḥ svayaṃ pātuṃ samudramapi nāturaḥ || 7.2,38.18||

Samhita : 12

Adhyaya :   37

Shloka :   20

यत्रेच्छति जगत्यस्मिंस्तत्रैव जलदर्शनम् ॥ विना कुम्भादिकं पाणौ जलसञ्चयधारणम् ॥ ७.२,३८.१९॥
yatrecchati jagatyasmiṃstatraiva jaladarśanam || vinā kumbhādikaṃ pāṇau jalasañcayadhāraṇam || 7.2,38.19||

Samhita : 12

Adhyaya :   37

Shloka :   21

यद्वस्तु विरसञ्चापि भोक्तुमिच्छति तत्क्षणात् ॥ रसादिकं भवेच्चान्यत्त्रयाणां देहधारणम् ॥ ७.२,३८.२०॥
yadvastu virasañcāpi bhoktumicchati tatkṣaṇāt || rasādikaṃ bhaveccānyattrayāṇāṃ dehadhāraṇam || 7.2,38.20||

Samhita : 12

Adhyaya :   37

Shloka :   22

निर्व्रणत्वं शरीरस्य पार्थिवैश्च समन्वितम् ॥ तदिदं षोडशगुणमाप्यमैश्वर्यमद्भुतम् ॥ ७.२,३८.२१॥
nirvraṇatvaṃ śarīrasya pārthivaiśca samanvitam || tadidaṃ ṣoḍaśaguṇamāpyamaiśvaryamadbhutam || 7.2,38.21||

Samhita : 12

Adhyaya :   37

Shloka :   23

शरीरादग्निनिर्माणं तत्तापभयवर्जनम् ॥ शक्तिर्जगदिदं दग्धुं यदीच्छेदप्रयत्नतः ॥ ७.२,३८.२२॥
śarīrādagninirmāṇaṃ tattāpabhayavarjanam || śaktirjagadidaṃ dagdhuṃ yadīcchedaprayatnataḥ || 7.2,38.22||

Samhita : 12

Adhyaya :   37

Shloka :   24

स्थापनं वानलस्या ऽप्सु पाणौ पावकधारणम् ॥ दग्धे सर्गे यथापूर्वं मुखे चान्नादिपाचनम् ॥ ७.२,३८.२३॥
sthāpanaṃ vānalasyā 'psu pāṇau pāvakadhāraṇam || dagdhe sarge yathāpūrvaṃ mukhe cānnādipācanam || 7.2,38.23||

Samhita : 12

Adhyaya :   37

Shloka :   25

द्वाभ्यां देहविनिर्माणमाप्यैश्वर्यसमन्वितम् ॥ एतच्चतुर्विंशतिधा तैजसं परिचक्षते ॥ ७.२,३८.२४॥
dvābhyāṃ dehavinirmāṇamāpyaiśvaryasamanvitam || etaccaturviṃśatidhā taijasaṃ paricakṣate || 7.2,38.24||

Samhita : 12

Adhyaya :   37

Shloka :   26

मनोजवत्वं भूतानां क्षणादन्तःप्रवेशनम् ॥ पर्वतादिमहाभारधारणञ्चाप्रयत्नतः ॥ ७.२,३८.२५॥
manojavatvaṃ bhūtānāṃ kṣaṇādantaḥpraveśanam || parvatādimahābhāradhāraṇañcāprayatnataḥ || 7.2,38.25||

Samhita : 12

Adhyaya :   37

Shloka :   27

गुरुत्वञ्च लघुत्वञ्च पाणावनिलधारणम् ॥ अंगुल्यग्रनिपाताद्यैर्भूमेरपि च कम्पनम् ॥ ७.२,३८.२५॥
gurutvañca laghutvañca pāṇāvaniladhāraṇam || aṃgulyagranipātādyairbhūmerapi ca kampanam || 7.2,38.25||

Samhita : 12

Adhyaya :   37

Shloka :   28

एकेन देहनिष्पत्तिर्युक्तं भोगैश्च तैजसैः ॥ द्वात्रिंशद्गुणमैश्वर्यं मारुतं कवयो विदुः ॥ ७.२,३८.२६॥
ekena dehaniṣpattiryuktaṃ bhogaiśca taijasaiḥ || dvātriṃśadguṇamaiśvaryaṃ mārutaṃ kavayo viduḥ || 7.2,38.26||

Samhita : 12

Adhyaya :   37

Shloka :   29

छायाहीनविनिष्पत्तिरिन्द्रियाणामदर्शनम् ॥ खेचरत्वं यथाकाममिन्द्रियार्थसमन्वयः ॥ ७.२,३८.२७॥
chāyāhīnaviniṣpattirindriyāṇāmadarśanam || khecaratvaṃ yathākāmamindriyārthasamanvayaḥ || 7.2,38.27||

Samhita : 12

Adhyaya :   37

Shloka :   30

आकाशलंघनं चैव स्वदेहे तन्निवेशनम् ॥ आकाशपिण्डीकरणमशरीरत्वमेव च ॥ ७.२,३८.२८॥
ākāśalaṃghanaṃ caiva svadehe tanniveśanam || ākāśapiṇḍīkaraṇamaśarīratvameva ca || 7.2,38.28||

Samhita : 12

Adhyaya :   37

Shloka :   31

अनिलैश्वर्यसंयुक्तं चत्वारिंशद्गुणं महत् ॥ ऐन्द्रमैश्वर्यमाख्यातमाम्बरं तत्प्रचक्षते ॥ ७.२,३८.२९॥
anilaiśvaryasaṃyuktaṃ catvāriṃśadguṇaṃ mahat || aindramaiśvaryamākhyātamāmbaraṃ tatpracakṣate || 7.2,38.29||

Samhita : 12

Adhyaya :   37

Shloka :   32

यथाकामोपलब्धिश्च यथाकामविनिर्गमः ॥ सर्वस्याभिभवश्चैव सर्वगुह्यार्थदर्शनम् ॥ ७.२,३८.३०॥
yathākāmopalabdhiśca yathākāmavinirgamaḥ || sarvasyābhibhavaścaiva sarvaguhyārthadarśanam || 7.2,38.30||

Samhita : 12

Adhyaya :   37

Shloka :   33

कर्मानुरूपनिर्माणं वशित्वं प्रियदर्शनम् ॥ संसारदर्शनं चैव भोगैरैन्द्रैस्समन्वितम् ॥ ७.२,३८.३१॥
karmānurūpanirmāṇaṃ vaśitvaṃ priyadarśanam || saṃsāradarśanaṃ caiva bhogairaindraissamanvitam || 7.2,38.31||

Samhita : 12

Adhyaya :   37

Shloka :   34

एतच्चांद्रमसैश्वर्यं मानसं गुणतो ऽधिकम् ॥ छेदनं ताडनं चैव बंधनं मोचनं तथा ॥ ७.२,३८.३२॥
etaccāṃdramasaiśvaryaṃ mānasaṃ guṇato 'dhikam || chedanaṃ tāḍanaṃ caiva baṃdhanaṃ mocanaṃ tathā || 7.2,38.32||

Samhita : 12

Adhyaya :   37

Shloka :   35

ग्रहणं सर्वभूतानां संसारवशवर्तिनाम् ॥ प्रसादश्चापि सर्वेषां मृत्युकालजयस्तथा ॥ ७.२,३८.३३॥
grahaṇaṃ sarvabhūtānāṃ saṃsāravaśavartinām || prasādaścāpi sarveṣāṃ mṛtyukālajayastathā || 7.2,38.33||

Samhita : 12

Adhyaya :   37

Shloka :   36

आभिमानिकमैश्वर्यं प्राजापत्यं प्रचक्षते ॥ एतच्चान्द्रमसैर्भोगैः षट्पञ्चाशद्गुणं महत् ॥ ७.२,३८.३४॥
ābhimānikamaiśvaryaṃ prājāpatyaṃ pracakṣate || etaccāndramasairbhogaiḥ ṣaṭpañcāśadguṇaṃ mahat || 7.2,38.34||

Samhita : 12

Adhyaya :   37

Shloka :   37

सर्गः संकल्पमात्रेण त्राणं संहरणं तथा ॥ स्वाधिकारश्च सर्वेषां भूतचित्तप्रवर्तनम् ॥ ७.२,३८.३५॥
sargaḥ saṃkalpamātreṇa trāṇaṃ saṃharaṇaṃ tathā || svādhikāraśca sarveṣāṃ bhūtacittapravartanam || 7.2,38.35||

Samhita : 12

Adhyaya :   37

Shloka :   38

असादृश्यं च सर्वस्य निर्माणं जगतः पृथक् ॥ शुभाशुभस्य करणं प्राजापत्यैश्च संयुतम् ॥ ७.२,३८.३६॥
asādṛśyaṃ ca sarvasya nirmāṇaṃ jagataḥ pṛthak || śubhāśubhasya karaṇaṃ prājāpatyaiśca saṃyutam || 7.2,38.36||

Samhita : 12

Adhyaya :   37

Shloka :   39

चतुष्षष्ठिगुणं ब्राह्ममैश्वर्यं च प्रचक्षते ॥ बौद्धादस्मात्परं गौणमैश्वर्यं प्राकृतं विदुः ॥ ७.२,३८.३७॥
catuṣṣaṣṭhiguṇaṃ brāhmamaiśvaryaṃ ca pracakṣate || bauddhādasmātparaṃ gauṇamaiśvaryaṃ prākṛtaṃ viduḥ || 7.2,38.37||

Samhita : 12

Adhyaya :   37

Shloka :   40

वैष्णवं तत्समाख्यातं तस्यैव भुवनस्थितिः ॥ ब्रह्मणा तत्पदं सर्वं वक्तुमन्यैर्न शक्यते ॥ ७.२,३८.३८॥
vaiṣṇavaṃ tatsamākhyātaṃ tasyaiva bhuvanasthitiḥ || brahmaṇā tatpadaṃ sarvaṃ vaktumanyairna śakyate || 7.2,38.38||

Samhita : 12

Adhyaya :   37

Shloka :   41

तत्पौरुषं च गौणं च गणेशं पदमैश्वरम् ॥ विष्णुना तत्पदं किंचिज्ज्ञातुमन्यैर्न शक्यते ॥ ७.२,३८.३९॥
tatpauruṣaṃ ca gauṇaṃ ca gaṇeśaṃ padamaiśvaram || viṣṇunā tatpadaṃ kiṃcijjñātumanyairna śakyate || 7.2,38.39||

Samhita : 12

Adhyaya :   37

Shloka :   42

विज्ञानसिद्धयश्चैव सर्वा एवौपसर्गिकाः ॥ निरोद्धव्या प्रयत्नेन वर्राग्येण परेण तु ॥ ७.२,३८.४०॥
vijñānasiddhayaścaiva sarvā evaupasargikāḥ || niroddhavyā prayatnena varrāgyeṇa pareṇa tu || 7.2,38.40||

Samhita : 12

Adhyaya :   37

Shloka :   43

प्रतिभासेष्वशुद्धेषु गुणेष्वासक्तचेतसः ॥ न सिध्येत्परमैश्वर्यमभयं सार्वकामिकम् ॥ ७.२,३८.४१॥
pratibhāseṣvaśuddheṣu guṇeṣvāsaktacetasaḥ || na sidhyetparamaiśvaryamabhayaṃ sārvakāmikam || 7.2,38.41||

Samhita : 12

Adhyaya :   37

Shloka :   44

तस्माद्गुणांश्च भोगांश्च देवासुरमहीभृताम् ॥ तृणवद्यस्त्यजेत्तस्य योगसिद्धिः परा भवेत् ॥ ७.२,३८.४२॥
tasmādguṇāṃśca bhogāṃśca devāsuramahībhṛtām || tṛṇavadyastyajettasya yogasiddhiḥ parā bhavet || 7.2,38.42||

Samhita : 12

Adhyaya :   37

Shloka :   45

अथवानुग्रहेच्छायां जगतो विचरेन्मुनिः ॥ यथाकामंगुणान्भोगान्भुक्त्वा मुक्तिं प्रयास्यति ॥ ७.२,३८.४३॥
athavānugrahecchāyāṃ jagato vicarenmuniḥ || yathākāmaṃguṇānbhogānbhuktvā muktiṃ prayāsyati || 7.2,38.43||

Samhita : 12

Adhyaya :   37

Shloka :   46

अथ प्रयोगं योगस्य वक्ष्ये शृणु समाहितः ॥ शुभे काले शुभे देशे शिवक्षेत्रादिके पुनः ॥ विजने जंतुरहिते निःशब्दे बाधवर्जिते ॥ ७.२,३८.४४॥
atha prayogaṃ yogasya vakṣye śṛṇu samāhitaḥ || śubhe kāle śubhe deśe śivakṣetrādike punaḥ || vijane jaṃturahite niḥśabde bādhavarjite || 7.2,38.44||

Samhita : 12

Adhyaya :   37

Shloka :   47

सुप्रलिप्ते स्थले सौम्ये गन्धधूपादिवासिते ॥ मुक्तपुष्पसमाकीर्णे वितानादि विचित्रिते ॥ ७.२,३८.४५॥
supralipte sthale saumye gandhadhūpādivāsite || muktapuṣpasamākīrṇe vitānādi vicitrite || 7.2,38.45||

Samhita : 12

Adhyaya :   37

Shloka :   48

कुशपुष्पसमित्तोयफलमूलसमन्विते ॥ नाग्न्यभ्याशे जलाभ्याशे शुष्कपर्णचये ऽपि वा ॥ ७.२,३८.४६॥
kuśapuṣpasamittoyaphalamūlasamanvite || nāgnyabhyāśe jalābhyāśe śuṣkaparṇacaye 'pi vā || 7.2,38.46||

Samhita : 12

Adhyaya :   37

Shloka :   49

न दंशमशकाकीर्णे सर्पश्वापदसंकुले ॥ न च दुष्टमृगाकीर्णे न भये दुर्जनावृते ॥ ७.२,३८.४७॥
na daṃśamaśakākīrṇe sarpaśvāpadasaṃkule || na ca duṣṭamṛgākīrṇe na bhaye durjanāvṛte || 7.2,38.47||

Samhita : 12

Adhyaya :   37

Shloka :   50

श्मशाने चैत्यवल्मीके जीर्णागारे चतुष्पथे ॥ नदीनदसमुद्राणां तीरे रथ्यांतरे ऽपि वा ॥ ७.२,३८.४८॥
śmaśāne caityavalmīke jīrṇāgāre catuṣpathe || nadīnadasamudrāṇāṃ tīre rathyāṃtare 'pi vā || 7.2,38.48||

Samhita : 12

Adhyaya :   37

Shloka :   51

न जीर्णोद्यानगोष्ठादौ नानिष्टे न च निंदिते ॥ नाजीर्णाम्लरसोद्गारे न च विण्मूत्रदूषिते ॥ ७.२,३८.४९॥
na jīrṇodyānagoṣṭhādau nāniṣṭe na ca niṃdite || nājīrṇāmlarasodgāre na ca viṇmūtradūṣite || 7.2,38.49||

Samhita : 12

Adhyaya :   37

Shloka :   52

नच्छर्द्यामातिसारे वा नातिभुक्तौ श्रमान्विते ॥ न चातिचिंताकुलितो न चातिक्षुत्पिपासितः ॥ ७.२,३८.५०॥
nacchardyāmātisāre vā nātibhuktau śramānvite || na cāticiṃtākulito na cātikṣutpipāsitaḥ || 7.2,38.50||

Samhita : 12

Adhyaya :   37

Shloka :   53

नापि स्वगुरुकर्मादौ प्रसक्तो योगमाचरेत् ॥ युक्ताहारविहारश्च युक्तचेष्टश्च कर्मसु ॥ ७.२,३८.५१॥
nāpi svagurukarmādau prasakto yogamācaret || yuktāhāravihāraśca yuktaceṣṭaśca karmasu || 7.2,38.51||

Samhita : 12

Adhyaya :   37

Shloka :   54

युक्तनिद्राप्रबोधश्च सर्वायासविवर्जितः ॥ आसनं मृदुलं रम्यं विपुलं सुसमं शुचि ॥ ७.२,३८.५२॥
yuktanidrāprabodhaśca sarvāyāsavivarjitaḥ || āsanaṃ mṛdulaṃ ramyaṃ vipulaṃ susamaṃ śuci || 7.2,38.52||

Samhita : 12

Adhyaya :   37

Shloka :   55

पद्मकस्वस्तिकादीनामभ्यसेदासनेषु च ॥ अभिवंद्य स्वगुर्वंतानभिवाद्याननुक्रमात् ॥ ७.२,३८.५३॥
padmakasvastikādīnāmabhyasedāsaneṣu ca || abhivaṃdya svagurvaṃtānabhivādyānanukramāt || 7.2,38.53||

Samhita : 12

Adhyaya :   37

Shloka :   56

ऋजुग्रीवशिरोवक्षा नातिष्ठेच्छिष्टलोचनः ॥ किंचिदुन्नामितशिरा दंतैर्दंतान्न संस्पृशेत् ॥ ७.२,३८.५४॥
ṛjugrīvaśirovakṣā nātiṣṭhecchiṣṭalocanaḥ || kiṃcidunnāmitaśirā daṃtairdaṃtānna saṃspṛśet || 7.2,38.54||

Samhita : 12

Adhyaya :   37

Shloka :   57

दंताग्रसंस्थिता जिह्वामचलां सन्निवेश्य च ॥ पार्ष्णिभ्यां वृषणौ रक्षंस्तथा प्रजननं पुनः ॥ ७.२,३८.५५॥
daṃtāgrasaṃsthitā jihvāmacalāṃ sanniveśya ca || pārṣṇibhyāṃ vṛṣaṇau rakṣaṃstathā prajananaṃ punaḥ || 7.2,38.55||

Samhita : 12

Adhyaya :   37

Shloka :   58

ऊर्वोरुपरि संस्थाप्य बाहू तिर्यगयत्नतः ॥ दक्षिणं करपृष्ठं तु न्यस्य वामतलोपरि ॥ ७.२,३८.५६॥
ūrvorupari saṃsthāpya bāhū tiryagayatnataḥ || dakṣiṇaṃ karapṛṣṭhaṃ tu nyasya vāmatalopari || 7.2,38.56||

Samhita : 12

Adhyaya :   37

Shloka :   59

उन्नाम्य शनकैः पृष्ठमुरो विष्टभ्य चाग्रतः ॥ संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ ७.२,३८.५७॥
unnāmya śanakaiḥ pṛṣṭhamuro viṣṭabhya cāgrataḥ || saṃprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan || 7.2,38.57||

Samhita : 12

Adhyaya :   37

Shloka :   60

संभृतप्राणसंचारः पाषाण इव निश्चलः ॥ स्वदेहायतनस्यांतर्विचिंत्य शिवमंबया ॥ ७.२,३८.५८॥
saṃbhṛtaprāṇasaṃcāraḥ pāṣāṇa iva niścalaḥ || svadehāyatanasyāṃtarviciṃtya śivamaṃbayā || 7.2,38.58||

Samhita : 12

Adhyaya :   37

Shloka :   61

हृत्पद्मपीठिकामध्ये ध्यानयज्ञेन पूजयेत् ॥ मूले नासाग्रतो नाभौ कंठे वा तालुरंध्रयोः ॥ ७.२,३८.५९॥
hṛtpadmapīṭhikāmadhye dhyānayajñena pūjayet || mūle nāsāgrato nābhau kaṃṭhe vā tāluraṃdhrayoḥ || 7.2,38.59||

Samhita : 12

Adhyaya :   37

Shloka :   62

भ्रूमध्ये द्वारदेशे वा ललाटे मूर्ध्नि वा स्मरेत् ॥ परिकल्प्य यथान्यायं शिवयोः परमासनम् ॥ ७.२,३८.६०॥
bhrūmadhye dvāradeśe vā lalāṭe mūrdhni vā smaret || parikalpya yathānyāyaṃ śivayoḥ paramāsanam || 7.2,38.60||

Samhita : 12

Adhyaya :   37

Shloka :   63

तत्र सावरणं वापि निरावरणमेव वा ॥ द्विदलेषोडशारे वा द्वादशारे यथाविधि ॥ ७.२,३८.६१॥
tatra sāvaraṇaṃ vāpi nirāvaraṇameva vā || dvidaleṣoḍaśāre vā dvādaśāre yathāvidhi || 7.2,38.61||

Samhita : 12

Adhyaya :   37

Shloka :   64

दशारे वा षडस्रे वा चतुरस्रे शिवं स्मरेत् ॥ भ्रुवोरंतरतः पद्मं द्विदलं तडिदुज्ज्वलम् ॥ ७.२,३८.६२॥
daśāre vā ṣaḍasre vā caturasre śivaṃ smaret || bhruvoraṃtarataḥ padmaṃ dvidalaṃ taḍidujjvalam || 7.2,38.62||

Samhita : 12

Adhyaya :   37

Shloka :   65

भ्रूमध्यस्थारविन्दस्य क्रमाद्वै दक्षिणोत्तरे ॥ विद्युत्समानवर्णे च पर्णे वर्णावसानके ॥ ७.२,३८.६३॥
bhrūmadhyasthāravindasya kramādvai dakṣiṇottare || vidyutsamānavarṇe ca parṇe varṇāvasānake || 7.2,38.63||

Samhita : 12

Adhyaya :   37

Shloka :   66

षोडशारस्य पत्राणि स्वराः षोडश तानि वै ॥ पूर्वादीनि क्रमादेतत्पद्मं कन्दस्य मूलतः ॥ ७.२,३८.६४॥
ṣoḍaśārasya patrāṇi svarāḥ ṣoḍaśa tāni vai || pūrvādīni kramādetatpadmaṃ kandasya mūlataḥ || 7.2,38.64||

Samhita : 12

Adhyaya :   37

Shloka :   67

ककारादिटकारांता वर्णाः पर्णान्यनुक्रमात् ॥ भानुवर्णस्य पद्मस्य ध्येयं तद् हृदयान्तरे ॥ ७.२,३८.६५॥
kakārādiṭakārāṃtā varṇāḥ parṇānyanukramāt || bhānuvarṇasya padmasya dhyeyaṃ tad hṛdayāntare || 7.2,38.65||

Samhita : 12

Adhyaya :   37

Shloka :   68

गोक्षीरधवलस्योक्ता डादिफान्ता यथाक्रमम् ॥ अधो दलस्याम्बुजस्य एतस्य च दलानि षट् ॥ ७.२,३८.६६॥
gokṣīradhavalasyoktā ḍādiphāntā yathākramam || adho dalasyāmbujasya etasya ca dalāni ṣaṭ || 7.2,38.66||

Samhita : 12

Adhyaya :   37

Shloka :   69

विधूमांगारवर्णस्य वर्णा वाद्याश्च लान्तिमाः ॥ मूलाधारारविंदस्य हेमाभस्य यथाक्रमम् ॥ ७.२,३८.६७॥
vidhūmāṃgāravarṇasya varṇā vādyāśca lāntimāḥ || mūlādhārāraviṃdasya hemābhasya yathākramam || 7.2,38.67||

Samhita : 12

Adhyaya :   37

Shloka :   70

वकारादिसकारान्ता वर्णाः पर्णमयाः स्थिताः ॥ एतेष्वथारविंदेषु यत्रैवाभिरतं मनः ॥ ७.२,३८.६८॥
vakārādisakārāntā varṇāḥ parṇamayāḥ sthitāḥ || eteṣvathāraviṃdeṣu yatraivābhirataṃ manaḥ || 7.2,38.68||

Samhita : 12

Adhyaya :   37

Shloka :   71

तत्रैव देवं देवीं च चिंतयेद्धीरया धिया ॥ अंगुष्ठमात्रममलं दीप्यमानं समंततः ॥ ७.२,३८.६९॥
tatraiva devaṃ devīṃ ca ciṃtayeddhīrayā dhiyā || aṃguṣṭhamātramamalaṃ dīpyamānaṃ samaṃtataḥ || 7.2,38.69||

Samhita : 12

Adhyaya :   37

Shloka :   72

शुद्धदीपशिखाकारं स्वशक्त्या पूर्णमण्डितम् ॥ इन्दुरेखासमाकारं तारारूपमथापि वा ॥ ७.२,३८.६९॥
śuddhadīpaśikhākāraṃ svaśaktyā pūrṇamaṇḍitam || indurekhāsamākāraṃ tārārūpamathāpi vā || 7.2,38.69||

Samhita : 12

Adhyaya :   37

Shloka :   73

नीवारशूकस्सदृशं बिससुत्राभमेव वा ॥ कदम्बगोलकाकारं तुषारकणिकोपमम् ॥ ७.२,३८.७०॥
nīvāraśūkassadṛśaṃ bisasutrābhameva vā || kadambagolakākāraṃ tuṣārakaṇikopamam || 7.2,38.70||

Samhita : 12

Adhyaya :   37

Shloka :   74

क्षित्यादितत्त्वविजयं ध्याता यद्यपि वाञ्छति ॥ तत्तत्तत्त्वाधिपामेव मूर्तिं स्थूलां विचिंतयेत् ॥ ७.२,३८.७१॥
kṣityāditattvavijayaṃ dhyātā yadyapi vāñchati || tattattattvādhipāmeva mūrtiṃ sthūlāṃ viciṃtayet || 7.2,38.71||

Samhita : 12

Adhyaya :   37

Shloka :   75

सदाशिवांता ब्रह्माद्यभवाद्याश्चाष्टमूर्तयः ॥ शिवस्य मूर्तयः स्थूलाः शिवशास्त्रे विनिश्चिताः ॥ ७.२,३८.७२॥
sadāśivāṃtā brahmādyabhavādyāścāṣṭamūrtayaḥ || śivasya mūrtayaḥ sthūlāḥ śivaśāstre viniścitāḥ || 7.2,38.72||

Samhita : 12

Adhyaya :   37

Shloka :   76

घोरा मिश्रा प्रशान्ताश्च मूर्तयस्ता मुनीश्वरैः ॥ फलाभिलाषरहितैश्चिन्त्याश्चिन्ताविशारदैः ॥ ७.२,३८.७३॥
ghorā miśrā praśāntāśca mūrtayastā munīśvaraiḥ || phalābhilāṣarahitaiścintyāścintāviśāradaiḥ || 7.2,38.73||

Samhita : 12

Adhyaya :   37

Shloka :   77

घोराश्चेच्चिंतिताः कुर्युः पापरोगपरिक्षयम् ॥ चिरेण मिश्रे सौम्ये तु न सद्यो न चिरादपि ॥ ७.२,३८.७४॥
ghorāścecciṃtitāḥ kuryuḥ pāparogaparikṣayam || cireṇa miśre saumye tu na sadyo na cirādapi || 7.2,38.74||

Samhita : 12

Adhyaya :   37

Shloka :   78

सौम्ये मुक्तिर्विशेषेण शांतिः प्रज्ञा प्रसिध्यति ॥ सिध्यंति सिद्धयश्चात्र क्रमशो नात्र संशयः ॥ ७.२,३८.७५॥
saumye muktirviśeṣeṇa śāṃtiḥ prajñā prasidhyati || sidhyaṃti siddhayaścātra kramaśo nātra saṃśayaḥ || 7.2,38.75||

Samhita : 12

Adhyaya :   37

Shloka :   79

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे योगगतौ विघ्नोत्पत्तिवर्णनं नामाष्टत्रिंशोऽध्यायः ७.२,३८.७७॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe yogagatau vighnotpattivarṇanaṃ nāmāṣṭatriṃśo'dhyāyaḥ 7.2,38.77||

Samhita : 12

Adhyaya :   37

Shloka :   80

उपमन्युरुवाच॥
आलस्यं व्याधयस्तीव्राः प्रमादः स्थानसंशयः ॥ अनवस्थितचित्तत्वमश्रद्धा भ्रांतिदर्शनम् ॥ ॥
ālasyaṃ vyādhayastīvrāḥ pramādaḥ sthānasaṃśayaḥ || anavasthitacittatvamaśraddhā bhrāṃtidarśanam || ||

Samhita : 12

Adhyaya :   37

Shloka :   1

दुःखानि दौर्मनस्यं च विषयेषु च लोलता ॥ दशैते युञ्जतां पुंसामन्तरायाः प्रकीर्तिताः ॥ ॥
duḥkhāni daurmanasyaṃ ca viṣayeṣu ca lolatā || daśaite yuñjatāṃ puṃsāmantarāyāḥ prakīrtitāḥ || ||

Samhita : 12

Adhyaya :   37

Shloka :   2

आलस्यमलसत्त्वं तु योगिनां देहचेतनोः ॥ धातुवैषम्यजा दोषा व्याधयः कर्मदोषजाः ॥ ७.२,३८.१॥
ālasyamalasattvaṃ tu yogināṃ dehacetanoḥ || dhātuvaiṣamyajā doṣā vyādhayaḥ karmadoṣajāḥ || 7.2,38.1||

Samhita : 12

Adhyaya :   37

Shloka :   3

प्रमादो नाम योगस्य साधना नाम भावना ॥ इदं वेत्युभयाक्रान्तं विज्ञानं स्थानसंशयः ॥ ७.२,३८.२॥
pramādo nāma yogasya sādhanā nāma bhāvanā || idaṃ vetyubhayākrāntaṃ vijñānaṃ sthānasaṃśayaḥ || 7.2,38.2||

Samhita : 12

Adhyaya :   37

Shloka :   4

अप्रतिष्ठा हि मनसस्त्वनवस्थितिरुच्यते ॥ अश्रद्धा भावरहिता वृत्तिर्वै योगवर्त्मनि ॥ ७.२,३८.३॥
apratiṣṭhā hi manasastvanavasthitirucyate || aśraddhā bhāvarahitā vṛttirvai yogavartmani || 7.2,38.3||

Samhita : 12

Adhyaya :   37

Shloka :   5

विपर्यस्ता मतिर्या सा भ्रांतिरित्यभिधीयते ॥ दुःखमज्ञानजं पुंसां चित्तस्याध्यात्मिकं विदुः ॥ ७.२,३८.४॥
viparyastā matiryā sā bhrāṃtirityabhidhīyate || duḥkhamajñānajaṃ puṃsāṃ cittasyādhyātmikaṃ viduḥ || 7.2,38.4||

Samhita : 12

Adhyaya :   37

Shloka :   6

आधिभौतिकमंगोत्थं यच्च दुःखं पुरा कृतैः ॥ आधिदैविकमाख्यातमशन्यस्त्रविषादिकम् ॥ ७.२,३८.५॥
ādhibhautikamaṃgotthaṃ yacca duḥkhaṃ purā kṛtaiḥ || ādhidaivikamākhyātamaśanyastraviṣādikam || 7.2,38.5||

Samhita : 12

Adhyaya :   37

Shloka :   7

इच्छाविघातजं मोक्षं दौर्मनस्यं प्रचक्षते ॥ विषयेषु विचित्रेषु विभ्रमस्तत्र लोलता ॥ ७.२,३८.६॥
icchāvighātajaṃ mokṣaṃ daurmanasyaṃ pracakṣate || viṣayeṣu vicitreṣu vibhramastatra lolatā || 7.2,38.6||

Samhita : 12

Adhyaya :   37

Shloka :   8

शान्तेष्वेतेषु विघ्नेषु योगासक्तस्य योगिनः ॥ उपसर्गाः प्रवर्तंते दिव्यास्ते सिद्धिसूचकाः ॥ ७.२,३८.७॥
śānteṣveteṣu vighneṣu yogāsaktasya yoginaḥ || upasargāḥ pravartaṃte divyāste siddhisūcakāḥ || 7.2,38.7||

Samhita : 12

Adhyaya :   37

Shloka :   9

प्रतिभा श्रवणं वार्ता दर्शनास्वादवेदनाः ॥ उपसर्गाः षडित्येते व्यये योगस्य सिद्धयः ॥ ७.२,३८.८॥
pratibhā śravaṇaṃ vārtā darśanāsvādavedanāḥ || upasargāḥ ṣaḍityete vyaye yogasya siddhayaḥ || 7.2,38.8||

Samhita : 12

Adhyaya :   37

Shloka :   10

सूक्ष्मे व्यवहिते ऽतीते विप्रकृष्टे त्वनागते ॥ प्रतिभा कथ्यते यो ऽर्थे प्रतिभासो यथातथम् ॥ ७.२,३८.९॥
sūkṣme vyavahite 'tīte viprakṛṣṭe tvanāgate || pratibhā kathyate yo 'rthe pratibhāso yathātatham || 7.2,38.9||

Samhita : 12

Adhyaya :   37

Shloka :   11

श्रवणं सर्वशब्दानां श्रवणे चाप्रयत्नतः ॥ वार्त्ता वार्त्तासु विज्ञानं सर्वेषामेव देहिनाम् ॥ ७.२,३८.१०॥
śravaṇaṃ sarvaśabdānāṃ śravaṇe cāprayatnataḥ || vārttā vārttāsu vijñānaṃ sarveṣāmeva dehinām || 7.2,38.10||

Samhita : 12

Adhyaya :   37

Shloka :   12

दर्शनं नाम दिव्यानां दर्शनं चाप्रयत्नतः ॥ तथास्वादश्च दिव्येषु रसेष्वास्वाद उच्यते ॥ ७.२,३८.११॥
darśanaṃ nāma divyānāṃ darśanaṃ cāprayatnataḥ || tathāsvādaśca divyeṣu raseṣvāsvāda ucyate || 7.2,38.11||

Samhita : 12

Adhyaya :   37

Shloka :   13

स्पर्शनाधिगमस्तद्वद्वेदना नाम विश्रुता ॥ गन्धादीनां च दिव्यानामाब्रह्मभुवनाधिपाः ॥ ७.२,३८.१२॥
sparśanādhigamastadvadvedanā nāma viśrutā || gandhādīnāṃ ca divyānāmābrahmabhuvanādhipāḥ || 7.2,38.12||

Samhita : 12

Adhyaya :   37

Shloka :   14

संतिष्ठन्ते च रत्नानि प्रयच्छंति बहूनि च ॥ स्वच्छन्दमधुरा वाणी विविधास्यात्प्रवर्तते ॥ ७.२,३८.१३॥
saṃtiṣṭhante ca ratnāni prayacchaṃti bahūni ca || svacchandamadhurā vāṇī vividhāsyātpravartate || 7.2,38.13||

Samhita : 12

Adhyaya :   37

Shloka :   15

रसायनानि सर्वाणि दिव्याश्चौषधयस्तथा ॥ सिध्यंति प्रणिपत्यैनं दिशंति सुरयोषितः ॥ ७.२,३८.१४॥
rasāyanāni sarvāṇi divyāścauṣadhayastathā || sidhyaṃti praṇipatyainaṃ diśaṃti surayoṣitaḥ || 7.2,38.14||

Samhita : 12

Adhyaya :   37

Shloka :   16

योगसिद्ध्यैकदेशे ऽपि दृष्टे मोक्षे भवेन्मतिः ॥ दृष्टमेतन्मया यद्वत्तद्वन्मोक्षो भवेदिति ॥ ७.२,३८.१५॥
yogasiddhyaikadeśe 'pi dṛṣṭe mokṣe bhavenmatiḥ || dṛṣṭametanmayā yadvattadvanmokṣo bhavediti || 7.2,38.15||

Samhita : 12

Adhyaya :   37

Shloka :   17

कृशता स्थूलता बाल्यं वार्धक्यं चैव यौवनम् ॥ नानाचातिस्वरूपं च चतुर्णां देहधारणम् ॥ ७.२,३८.१६॥
kṛśatā sthūlatā bālyaṃ vārdhakyaṃ caiva yauvanam || nānācātisvarūpaṃ ca caturṇāṃ dehadhāraṇam || 7.2,38.16||

Samhita : 12

Adhyaya :   37

Shloka :   18

पार्थिवांशं विना नित्यं सुरभिर्गन्धसंग्रहः ॥ एवमष्टगुणं प्राहुः पैशाचं पार्थिवं पदम् ॥ ७.२,३८.१७॥
pārthivāṃśaṃ vinā nityaṃ surabhirgandhasaṃgrahaḥ || evamaṣṭaguṇaṃ prāhuḥ paiśācaṃ pārthivaṃ padam || 7.2,38.17||

Samhita : 12

Adhyaya :   37

Shloka :   19

जले निवसनं चैव भूम्यामेवं विनिर्गमः ॥ इच्छेच्छक्तः स्वयं पातुं समुद्रमपि नातुरः ॥ ७.२,३८.१८॥
jale nivasanaṃ caiva bhūmyāmevaṃ vinirgamaḥ || icchecchaktaḥ svayaṃ pātuṃ samudramapi nāturaḥ || 7.2,38.18||

Samhita : 12

Adhyaya :   37

Shloka :   20

यत्रेच्छति जगत्यस्मिंस्तत्रैव जलदर्शनम् ॥ विना कुम्भादिकं पाणौ जलसञ्चयधारणम् ॥ ७.२,३८.१९॥
yatrecchati jagatyasmiṃstatraiva jaladarśanam || vinā kumbhādikaṃ pāṇau jalasañcayadhāraṇam || 7.2,38.19||

Samhita : 12

Adhyaya :   37

Shloka :   21

यद्वस्तु विरसञ्चापि भोक्तुमिच्छति तत्क्षणात् ॥ रसादिकं भवेच्चान्यत्त्रयाणां देहधारणम् ॥ ७.२,३८.२०॥
yadvastu virasañcāpi bhoktumicchati tatkṣaṇāt || rasādikaṃ bhaveccānyattrayāṇāṃ dehadhāraṇam || 7.2,38.20||

Samhita : 12

Adhyaya :   37

Shloka :   22

निर्व्रणत्वं शरीरस्य पार्थिवैश्च समन्वितम् ॥ तदिदं षोडशगुणमाप्यमैश्वर्यमद्भुतम् ॥ ७.२,३८.२१॥
nirvraṇatvaṃ śarīrasya pārthivaiśca samanvitam || tadidaṃ ṣoḍaśaguṇamāpyamaiśvaryamadbhutam || 7.2,38.21||

Samhita : 12

Adhyaya :   37

Shloka :   23

शरीरादग्निनिर्माणं तत्तापभयवर्जनम् ॥ शक्तिर्जगदिदं दग्धुं यदीच्छेदप्रयत्नतः ॥ ७.२,३८.२२॥
śarīrādagninirmāṇaṃ tattāpabhayavarjanam || śaktirjagadidaṃ dagdhuṃ yadīcchedaprayatnataḥ || 7.2,38.22||

Samhita : 12

Adhyaya :   37

Shloka :   24

स्थापनं वानलस्या ऽप्सु पाणौ पावकधारणम् ॥ दग्धे सर्गे यथापूर्वं मुखे चान्नादिपाचनम् ॥ ७.२,३८.२३॥
sthāpanaṃ vānalasyā 'psu pāṇau pāvakadhāraṇam || dagdhe sarge yathāpūrvaṃ mukhe cānnādipācanam || 7.2,38.23||

Samhita : 12

Adhyaya :   37

Shloka :   25

द्वाभ्यां देहविनिर्माणमाप्यैश्वर्यसमन्वितम् ॥ एतच्चतुर्विंशतिधा तैजसं परिचक्षते ॥ ७.२,३८.२४॥
dvābhyāṃ dehavinirmāṇamāpyaiśvaryasamanvitam || etaccaturviṃśatidhā taijasaṃ paricakṣate || 7.2,38.24||

Samhita : 12

Adhyaya :   37

Shloka :   26

मनोजवत्वं भूतानां क्षणादन्तःप्रवेशनम् ॥ पर्वतादिमहाभारधारणञ्चाप्रयत्नतः ॥ ७.२,३८.२५॥
manojavatvaṃ bhūtānāṃ kṣaṇādantaḥpraveśanam || parvatādimahābhāradhāraṇañcāprayatnataḥ || 7.2,38.25||

Samhita : 12

Adhyaya :   37

Shloka :   27

गुरुत्वञ्च लघुत्वञ्च पाणावनिलधारणम् ॥ अंगुल्यग्रनिपाताद्यैर्भूमेरपि च कम्पनम् ॥ ७.२,३८.२५॥
gurutvañca laghutvañca pāṇāvaniladhāraṇam || aṃgulyagranipātādyairbhūmerapi ca kampanam || 7.2,38.25||

Samhita : 12

Adhyaya :   37

Shloka :   28

एकेन देहनिष्पत्तिर्युक्तं भोगैश्च तैजसैः ॥ द्वात्रिंशद्गुणमैश्वर्यं मारुतं कवयो विदुः ॥ ७.२,३८.२६॥
ekena dehaniṣpattiryuktaṃ bhogaiśca taijasaiḥ || dvātriṃśadguṇamaiśvaryaṃ mārutaṃ kavayo viduḥ || 7.2,38.26||

Samhita : 12

Adhyaya :   37

Shloka :   29

छायाहीनविनिष्पत्तिरिन्द्रियाणामदर्शनम् ॥ खेचरत्वं यथाकाममिन्द्रियार्थसमन्वयः ॥ ७.२,३८.२७॥
chāyāhīnaviniṣpattirindriyāṇāmadarśanam || khecaratvaṃ yathākāmamindriyārthasamanvayaḥ || 7.2,38.27||

Samhita : 12

Adhyaya :   37

Shloka :   30

आकाशलंघनं चैव स्वदेहे तन्निवेशनम् ॥ आकाशपिण्डीकरणमशरीरत्वमेव च ॥ ७.२,३८.२८॥
ākāśalaṃghanaṃ caiva svadehe tanniveśanam || ākāśapiṇḍīkaraṇamaśarīratvameva ca || 7.2,38.28||

Samhita : 12

Adhyaya :   37

Shloka :   31

अनिलैश्वर्यसंयुक्तं चत्वारिंशद्गुणं महत् ॥ ऐन्द्रमैश्वर्यमाख्यातमाम्बरं तत्प्रचक्षते ॥ ७.२,३८.२९॥
anilaiśvaryasaṃyuktaṃ catvāriṃśadguṇaṃ mahat || aindramaiśvaryamākhyātamāmbaraṃ tatpracakṣate || 7.2,38.29||

Samhita : 12

Adhyaya :   37

Shloka :   32

यथाकामोपलब्धिश्च यथाकामविनिर्गमः ॥ सर्वस्याभिभवश्चैव सर्वगुह्यार्थदर्शनम् ॥ ७.२,३८.३०॥
yathākāmopalabdhiśca yathākāmavinirgamaḥ || sarvasyābhibhavaścaiva sarvaguhyārthadarśanam || 7.2,38.30||

Samhita : 12

Adhyaya :   37

Shloka :   33

कर्मानुरूपनिर्माणं वशित्वं प्रियदर्शनम् ॥ संसारदर्शनं चैव भोगैरैन्द्रैस्समन्वितम् ॥ ७.२,३८.३१॥
karmānurūpanirmāṇaṃ vaśitvaṃ priyadarśanam || saṃsāradarśanaṃ caiva bhogairaindraissamanvitam || 7.2,38.31||

Samhita : 12

Adhyaya :   37

Shloka :   34

एतच्चांद्रमसैश्वर्यं मानसं गुणतो ऽधिकम् ॥ छेदनं ताडनं चैव बंधनं मोचनं तथा ॥ ७.२,३८.३२॥
etaccāṃdramasaiśvaryaṃ mānasaṃ guṇato 'dhikam || chedanaṃ tāḍanaṃ caiva baṃdhanaṃ mocanaṃ tathā || 7.2,38.32||

Samhita : 12

Adhyaya :   37

Shloka :   35

ग्रहणं सर्वभूतानां संसारवशवर्तिनाम् ॥ प्रसादश्चापि सर्वेषां मृत्युकालजयस्तथा ॥ ७.२,३८.३३॥
grahaṇaṃ sarvabhūtānāṃ saṃsāravaśavartinām || prasādaścāpi sarveṣāṃ mṛtyukālajayastathā || 7.2,38.33||

Samhita : 12

Adhyaya :   37

Shloka :   36

आभिमानिकमैश्वर्यं प्राजापत्यं प्रचक्षते ॥ एतच्चान्द्रमसैर्भोगैः षट्पञ्चाशद्गुणं महत् ॥ ७.२,३८.३४॥
ābhimānikamaiśvaryaṃ prājāpatyaṃ pracakṣate || etaccāndramasairbhogaiḥ ṣaṭpañcāśadguṇaṃ mahat || 7.2,38.34||

Samhita : 12

Adhyaya :   37

Shloka :   37

सर्गः संकल्पमात्रेण त्राणं संहरणं तथा ॥ स्वाधिकारश्च सर्वेषां भूतचित्तप्रवर्तनम् ॥ ७.२,३८.३५॥
sargaḥ saṃkalpamātreṇa trāṇaṃ saṃharaṇaṃ tathā || svādhikāraśca sarveṣāṃ bhūtacittapravartanam || 7.2,38.35||

Samhita : 12

Adhyaya :   37

Shloka :   38

असादृश्यं च सर्वस्य निर्माणं जगतः पृथक् ॥ शुभाशुभस्य करणं प्राजापत्यैश्च संयुतम् ॥ ७.२,३८.३६॥
asādṛśyaṃ ca sarvasya nirmāṇaṃ jagataḥ pṛthak || śubhāśubhasya karaṇaṃ prājāpatyaiśca saṃyutam || 7.2,38.36||

Samhita : 12

Adhyaya :   37

Shloka :   39

चतुष्षष्ठिगुणं ब्राह्ममैश्वर्यं च प्रचक्षते ॥ बौद्धादस्मात्परं गौणमैश्वर्यं प्राकृतं विदुः ॥ ७.२,३८.३७॥
catuṣṣaṣṭhiguṇaṃ brāhmamaiśvaryaṃ ca pracakṣate || bauddhādasmātparaṃ gauṇamaiśvaryaṃ prākṛtaṃ viduḥ || 7.2,38.37||

Samhita : 12

Adhyaya :   37

Shloka :   40

वैष्णवं तत्समाख्यातं तस्यैव भुवनस्थितिः ॥ ब्रह्मणा तत्पदं सर्वं वक्तुमन्यैर्न शक्यते ॥ ७.२,३८.३८॥
vaiṣṇavaṃ tatsamākhyātaṃ tasyaiva bhuvanasthitiḥ || brahmaṇā tatpadaṃ sarvaṃ vaktumanyairna śakyate || 7.2,38.38||

Samhita : 12

Adhyaya :   37

Shloka :   41

तत्पौरुषं च गौणं च गणेशं पदमैश्वरम् ॥ विष्णुना तत्पदं किंचिज्ज्ञातुमन्यैर्न शक्यते ॥ ७.२,३८.३९॥
tatpauruṣaṃ ca gauṇaṃ ca gaṇeśaṃ padamaiśvaram || viṣṇunā tatpadaṃ kiṃcijjñātumanyairna śakyate || 7.2,38.39||

Samhita : 12

Adhyaya :   37

Shloka :   42

विज्ञानसिद्धयश्चैव सर्वा एवौपसर्गिकाः ॥ निरोद्धव्या प्रयत्नेन वर्राग्येण परेण तु ॥ ७.२,३८.४०॥
vijñānasiddhayaścaiva sarvā evaupasargikāḥ || niroddhavyā prayatnena varrāgyeṇa pareṇa tu || 7.2,38.40||

Samhita : 12

Adhyaya :   37

Shloka :   43

प्रतिभासेष्वशुद्धेषु गुणेष्वासक्तचेतसः ॥ न सिध्येत्परमैश्वर्यमभयं सार्वकामिकम् ॥ ७.२,३८.४१॥
pratibhāseṣvaśuddheṣu guṇeṣvāsaktacetasaḥ || na sidhyetparamaiśvaryamabhayaṃ sārvakāmikam || 7.2,38.41||

Samhita : 12

Adhyaya :   37

Shloka :   44

तस्माद्गुणांश्च भोगांश्च देवासुरमहीभृताम् ॥ तृणवद्यस्त्यजेत्तस्य योगसिद्धिः परा भवेत् ॥ ७.२,३८.४२॥
tasmādguṇāṃśca bhogāṃśca devāsuramahībhṛtām || tṛṇavadyastyajettasya yogasiddhiḥ parā bhavet || 7.2,38.42||

Samhita : 12

Adhyaya :   37

Shloka :   45

अथवानुग्रहेच्छायां जगतो विचरेन्मुनिः ॥ यथाकामंगुणान्भोगान्भुक्त्वा मुक्तिं प्रयास्यति ॥ ७.२,३८.४३॥
athavānugrahecchāyāṃ jagato vicarenmuniḥ || yathākāmaṃguṇānbhogānbhuktvā muktiṃ prayāsyati || 7.2,38.43||

Samhita : 12

Adhyaya :   37

Shloka :   46

अथ प्रयोगं योगस्य वक्ष्ये शृणु समाहितः ॥ शुभे काले शुभे देशे शिवक्षेत्रादिके पुनः ॥ विजने जंतुरहिते निःशब्दे बाधवर्जिते ॥ ७.२,३८.४४॥
atha prayogaṃ yogasya vakṣye śṛṇu samāhitaḥ || śubhe kāle śubhe deśe śivakṣetrādike punaḥ || vijane jaṃturahite niḥśabde bādhavarjite || 7.2,38.44||

Samhita : 12

Adhyaya :   37

Shloka :   47

सुप्रलिप्ते स्थले सौम्ये गन्धधूपादिवासिते ॥ मुक्तपुष्पसमाकीर्णे वितानादि विचित्रिते ॥ ७.२,३८.४५॥
supralipte sthale saumye gandhadhūpādivāsite || muktapuṣpasamākīrṇe vitānādi vicitrite || 7.2,38.45||

Samhita : 12

Adhyaya :   37

Shloka :   48

कुशपुष्पसमित्तोयफलमूलसमन्विते ॥ नाग्न्यभ्याशे जलाभ्याशे शुष्कपर्णचये ऽपि वा ॥ ७.२,३८.४६॥
kuśapuṣpasamittoyaphalamūlasamanvite || nāgnyabhyāśe jalābhyāśe śuṣkaparṇacaye 'pi vā || 7.2,38.46||

Samhita : 12

Adhyaya :   37

Shloka :   49

न दंशमशकाकीर्णे सर्पश्वापदसंकुले ॥ न च दुष्टमृगाकीर्णे न भये दुर्जनावृते ॥ ७.२,३८.४७॥
na daṃśamaśakākīrṇe sarpaśvāpadasaṃkule || na ca duṣṭamṛgākīrṇe na bhaye durjanāvṛte || 7.2,38.47||

Samhita : 12

Adhyaya :   37

Shloka :   50

श्मशाने चैत्यवल्मीके जीर्णागारे चतुष्पथे ॥ नदीनदसमुद्राणां तीरे रथ्यांतरे ऽपि वा ॥ ७.२,३८.४८॥
śmaśāne caityavalmīke jīrṇāgāre catuṣpathe || nadīnadasamudrāṇāṃ tīre rathyāṃtare 'pi vā || 7.2,38.48||

Samhita : 12

Adhyaya :   37

Shloka :   51

न जीर्णोद्यानगोष्ठादौ नानिष्टे न च निंदिते ॥ नाजीर्णाम्लरसोद्गारे न च विण्मूत्रदूषिते ॥ ७.२,३८.४९॥
na jīrṇodyānagoṣṭhādau nāniṣṭe na ca niṃdite || nājīrṇāmlarasodgāre na ca viṇmūtradūṣite || 7.2,38.49||

Samhita : 12

Adhyaya :   37

Shloka :   52

नच्छर्द्यामातिसारे वा नातिभुक्तौ श्रमान्विते ॥ न चातिचिंताकुलितो न चातिक्षुत्पिपासितः ॥ ७.२,३८.५०॥
nacchardyāmātisāre vā nātibhuktau śramānvite || na cāticiṃtākulito na cātikṣutpipāsitaḥ || 7.2,38.50||

Samhita : 12

Adhyaya :   37

Shloka :   53

नापि स्वगुरुकर्मादौ प्रसक्तो योगमाचरेत् ॥ युक्ताहारविहारश्च युक्तचेष्टश्च कर्मसु ॥ ७.२,३८.५१॥
nāpi svagurukarmādau prasakto yogamācaret || yuktāhāravihāraśca yuktaceṣṭaśca karmasu || 7.2,38.51||

Samhita : 12

Adhyaya :   37

Shloka :   54

युक्तनिद्राप्रबोधश्च सर्वायासविवर्जितः ॥ आसनं मृदुलं रम्यं विपुलं सुसमं शुचि ॥ ७.२,३८.५२॥
yuktanidrāprabodhaśca sarvāyāsavivarjitaḥ || āsanaṃ mṛdulaṃ ramyaṃ vipulaṃ susamaṃ śuci || 7.2,38.52||

Samhita : 12

Adhyaya :   37

Shloka :   55

पद्मकस्वस्तिकादीनामभ्यसेदासनेषु च ॥ अभिवंद्य स्वगुर्वंतानभिवाद्याननुक्रमात् ॥ ७.२,३८.५३॥
padmakasvastikādīnāmabhyasedāsaneṣu ca || abhivaṃdya svagurvaṃtānabhivādyānanukramāt || 7.2,38.53||

Samhita : 12

Adhyaya :   37

Shloka :   56

ऋजुग्रीवशिरोवक्षा नातिष्ठेच्छिष्टलोचनः ॥ किंचिदुन्नामितशिरा दंतैर्दंतान्न संस्पृशेत् ॥ ७.२,३८.५४॥
ṛjugrīvaśirovakṣā nātiṣṭhecchiṣṭalocanaḥ || kiṃcidunnāmitaśirā daṃtairdaṃtānna saṃspṛśet || 7.2,38.54||

Samhita : 12

Adhyaya :   37

Shloka :   57

दंताग्रसंस्थिता जिह्वामचलां सन्निवेश्य च ॥ पार्ष्णिभ्यां वृषणौ रक्षंस्तथा प्रजननं पुनः ॥ ७.२,३८.५५॥
daṃtāgrasaṃsthitā jihvāmacalāṃ sanniveśya ca || pārṣṇibhyāṃ vṛṣaṇau rakṣaṃstathā prajananaṃ punaḥ || 7.2,38.55||

Samhita : 12

Adhyaya :   37

Shloka :   58

ऊर्वोरुपरि संस्थाप्य बाहू तिर्यगयत्नतः ॥ दक्षिणं करपृष्ठं तु न्यस्य वामतलोपरि ॥ ७.२,३८.५६॥
ūrvorupari saṃsthāpya bāhū tiryagayatnataḥ || dakṣiṇaṃ karapṛṣṭhaṃ tu nyasya vāmatalopari || 7.2,38.56||

Samhita : 12

Adhyaya :   37

Shloka :   59

उन्नाम्य शनकैः पृष्ठमुरो विष्टभ्य चाग्रतः ॥ संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ ७.२,३८.५७॥
unnāmya śanakaiḥ pṛṣṭhamuro viṣṭabhya cāgrataḥ || saṃprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan || 7.2,38.57||

Samhita : 12

Adhyaya :   37

Shloka :   60

संभृतप्राणसंचारः पाषाण इव निश्चलः ॥ स्वदेहायतनस्यांतर्विचिंत्य शिवमंबया ॥ ७.२,३८.५८॥
saṃbhṛtaprāṇasaṃcāraḥ pāṣāṇa iva niścalaḥ || svadehāyatanasyāṃtarviciṃtya śivamaṃbayā || 7.2,38.58||

Samhita : 12

Adhyaya :   37

Shloka :   61

हृत्पद्मपीठिकामध्ये ध्यानयज्ञेन पूजयेत् ॥ मूले नासाग्रतो नाभौ कंठे वा तालुरंध्रयोः ॥ ७.२,३८.५९॥
hṛtpadmapīṭhikāmadhye dhyānayajñena pūjayet || mūle nāsāgrato nābhau kaṃṭhe vā tāluraṃdhrayoḥ || 7.2,38.59||

Samhita : 12

Adhyaya :   37

Shloka :   62

भ्रूमध्ये द्वारदेशे वा ललाटे मूर्ध्नि वा स्मरेत् ॥ परिकल्प्य यथान्यायं शिवयोः परमासनम् ॥ ७.२,३८.६०॥
bhrūmadhye dvāradeśe vā lalāṭe mūrdhni vā smaret || parikalpya yathānyāyaṃ śivayoḥ paramāsanam || 7.2,38.60||

Samhita : 12

Adhyaya :   37

Shloka :   63

तत्र सावरणं वापि निरावरणमेव वा ॥ द्विदलेषोडशारे वा द्वादशारे यथाविधि ॥ ७.२,३८.६१॥
tatra sāvaraṇaṃ vāpi nirāvaraṇameva vā || dvidaleṣoḍaśāre vā dvādaśāre yathāvidhi || 7.2,38.61||

Samhita : 12

Adhyaya :   37

Shloka :   64

दशारे वा षडस्रे वा चतुरस्रे शिवं स्मरेत् ॥ भ्रुवोरंतरतः पद्मं द्विदलं तडिदुज्ज्वलम् ॥ ७.२,३८.६२॥
daśāre vā ṣaḍasre vā caturasre śivaṃ smaret || bhruvoraṃtarataḥ padmaṃ dvidalaṃ taḍidujjvalam || 7.2,38.62||

Samhita : 12

Adhyaya :   37

Shloka :   65

भ्रूमध्यस्थारविन्दस्य क्रमाद्वै दक्षिणोत्तरे ॥ विद्युत्समानवर्णे च पर्णे वर्णावसानके ॥ ७.२,३८.६३॥
bhrūmadhyasthāravindasya kramādvai dakṣiṇottare || vidyutsamānavarṇe ca parṇe varṇāvasānake || 7.2,38.63||

Samhita : 12

Adhyaya :   37

Shloka :   66

षोडशारस्य पत्राणि स्वराः षोडश तानि वै ॥ पूर्वादीनि क्रमादेतत्पद्मं कन्दस्य मूलतः ॥ ७.२,३८.६४॥
ṣoḍaśārasya patrāṇi svarāḥ ṣoḍaśa tāni vai || pūrvādīni kramādetatpadmaṃ kandasya mūlataḥ || 7.2,38.64||

Samhita : 12

Adhyaya :   37

Shloka :   67

ककारादिटकारांता वर्णाः पर्णान्यनुक्रमात् ॥ भानुवर्णस्य पद्मस्य ध्येयं तद् हृदयान्तरे ॥ ७.२,३८.६५॥
kakārādiṭakārāṃtā varṇāḥ parṇānyanukramāt || bhānuvarṇasya padmasya dhyeyaṃ tad hṛdayāntare || 7.2,38.65||

Samhita : 12

Adhyaya :   37

Shloka :   68

गोक्षीरधवलस्योक्ता डादिफान्ता यथाक्रमम् ॥ अधो दलस्याम्बुजस्य एतस्य च दलानि षट् ॥ ७.२,३८.६६॥
gokṣīradhavalasyoktā ḍādiphāntā yathākramam || adho dalasyāmbujasya etasya ca dalāni ṣaṭ || 7.2,38.66||

Samhita : 12

Adhyaya :   37

Shloka :   69

विधूमांगारवर्णस्य वर्णा वाद्याश्च लान्तिमाः ॥ मूलाधारारविंदस्य हेमाभस्य यथाक्रमम् ॥ ७.२,३८.६७॥
vidhūmāṃgāravarṇasya varṇā vādyāśca lāntimāḥ || mūlādhārāraviṃdasya hemābhasya yathākramam || 7.2,38.67||

Samhita : 12

Adhyaya :   37

Shloka :   70

वकारादिसकारान्ता वर्णाः पर्णमयाः स्थिताः ॥ एतेष्वथारविंदेषु यत्रैवाभिरतं मनः ॥ ७.२,३८.६८॥
vakārādisakārāntā varṇāḥ parṇamayāḥ sthitāḥ || eteṣvathāraviṃdeṣu yatraivābhirataṃ manaḥ || 7.2,38.68||

Samhita : 12

Adhyaya :   37

Shloka :   71

तत्रैव देवं देवीं च चिंतयेद्धीरया धिया ॥ अंगुष्ठमात्रममलं दीप्यमानं समंततः ॥ ७.२,३८.६९॥
tatraiva devaṃ devīṃ ca ciṃtayeddhīrayā dhiyā || aṃguṣṭhamātramamalaṃ dīpyamānaṃ samaṃtataḥ || 7.2,38.69||

Samhita : 12

Adhyaya :   37

Shloka :   72

शुद्धदीपशिखाकारं स्वशक्त्या पूर्णमण्डितम् ॥ इन्दुरेखासमाकारं तारारूपमथापि वा ॥ ७.२,३८.६९॥
śuddhadīpaśikhākāraṃ svaśaktyā pūrṇamaṇḍitam || indurekhāsamākāraṃ tārārūpamathāpi vā || 7.2,38.69||

Samhita : 12

Adhyaya :   37

Shloka :   73

नीवारशूकस्सदृशं बिससुत्राभमेव वा ॥ कदम्बगोलकाकारं तुषारकणिकोपमम् ॥ ७.२,३८.७०॥
nīvāraśūkassadṛśaṃ bisasutrābhameva vā || kadambagolakākāraṃ tuṣārakaṇikopamam || 7.2,38.70||

Samhita : 12

Adhyaya :   37

Shloka :   74

क्षित्यादितत्त्वविजयं ध्याता यद्यपि वाञ्छति ॥ तत्तत्तत्त्वाधिपामेव मूर्तिं स्थूलां विचिंतयेत् ॥ ७.२,३८.७१॥
kṣityāditattvavijayaṃ dhyātā yadyapi vāñchati || tattattattvādhipāmeva mūrtiṃ sthūlāṃ viciṃtayet || 7.2,38.71||

Samhita : 12

Adhyaya :   37

Shloka :   75

सदाशिवांता ब्रह्माद्यभवाद्याश्चाष्टमूर्तयः ॥ शिवस्य मूर्तयः स्थूलाः शिवशास्त्रे विनिश्चिताः ॥ ७.२,३८.७२॥
sadāśivāṃtā brahmādyabhavādyāścāṣṭamūrtayaḥ || śivasya mūrtayaḥ sthūlāḥ śivaśāstre viniścitāḥ || 7.2,38.72||

Samhita : 12

Adhyaya :   37

Shloka :   76

घोरा मिश्रा प्रशान्ताश्च मूर्तयस्ता मुनीश्वरैः ॥ फलाभिलाषरहितैश्चिन्त्याश्चिन्ताविशारदैः ॥ ७.२,३८.७३॥
ghorā miśrā praśāntāśca mūrtayastā munīśvaraiḥ || phalābhilāṣarahitaiścintyāścintāviśāradaiḥ || 7.2,38.73||

Samhita : 12

Adhyaya :   37

Shloka :   77

घोराश्चेच्चिंतिताः कुर्युः पापरोगपरिक्षयम् ॥ चिरेण मिश्रे सौम्ये तु न सद्यो न चिरादपि ॥ ७.२,३८.७४॥
ghorāścecciṃtitāḥ kuryuḥ pāparogaparikṣayam || cireṇa miśre saumye tu na sadyo na cirādapi || 7.2,38.74||

Samhita : 12

Adhyaya :   37

Shloka :   78

सौम्ये मुक्तिर्विशेषेण शांतिः प्रज्ञा प्रसिध्यति ॥ सिध्यंति सिद्धयश्चात्र क्रमशो नात्र संशयः ॥ ७.२,३८.७५॥
saumye muktirviśeṣeṇa śāṃtiḥ prajñā prasidhyati || sidhyaṃti siddhayaścātra kramaśo nātra saṃśayaḥ || 7.2,38.75||

Samhita : 12

Adhyaya :   37

Shloka :   79

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे योगगतौ विघ्नोत्पत्तिवर्णनं नामाष्टत्रिंशोऽध्यायः ७.२,३८.७७॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe yogagatau vighnotpattivarṇanaṃ nāmāṣṭatriṃśo'dhyāyaḥ 7.2,38.77||

Samhita : 12

Adhyaya :   37

Shloka :   80

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In