Vayaviya Samhita - Uttara

Adhyaya - 38

Obstacles in the path of Yoga

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
उपमन्युरुवाच
श्रीकंठनाथं स्मरतां सद्यः सर्वार्थसिद्धयः ॥ ॥
śrīkaṃṭhanāthaṃ smaratāṃ sadyaḥ sarvārthasiddhayaḥ || ||

Samhita : 12

Adhyaya :   38

Shloka :   1

प्रसिध्यंतीति मत्वैके तं वै ध्यायंति योगिनः ॥ स्थित्यर्थं मनसः केचित्स्थूलध्यानं प्रकुर्वते ॥ ॥
prasidhyaṃtīti matvaike taṃ vai dhyāyaṃti yoginaḥ || sthityarthaṃ manasaḥ kecitsthūladhyānaṃ prakurvate || ||

Samhita : 12

Adhyaya :   38

Shloka :   2

स्थूलं तु निश्चलं चेतो भवेत्सूक्ष्मे तु तत्स्थिरम् ॥ शिवे तु चिंतिते साक्षात्सर्वाः सिध्यन्ति सिद्धयः ॥ ॥
sthūlaṃ tu niścalaṃ ceto bhavetsūkṣme tu tatsthiram || śive tu ciṃtite sākṣātsarvāḥ sidhyanti siddhayaḥ || ||

Samhita : 12

Adhyaya :   38

Shloka :   3

मूर्त्यंतरेषु ध्यातेषु शिवरूपं विचिंतयेत् ॥ लक्षयेन्मनसः स्थैर्यं तत्तद्ध्यायेत्पुनः पुनः ॥ ७.२,३९.१॥
mūrtyaṃtareṣu dhyāteṣu śivarūpaṃ viciṃtayet || lakṣayenmanasaḥ sthairyaṃ tattaddhyāyetpunaḥ punaḥ || 7.2,39.1||

Samhita : 12

Adhyaya :   38

Shloka :   4

ध्यानमादौ सविषयं ततो निर्विषयं जगुः ॥ तत्र निर्विषयं ध्यानं नास्तीत्येव सतां मतम् ॥ ७.२,३९.२॥
dhyānamādau saviṣayaṃ tato nirviṣayaṃ jaguḥ || tatra nirviṣayaṃ dhyānaṃ nāstītyeva satāṃ matam || 7.2,39.2||

Samhita : 12

Adhyaya :   38

Shloka :   5

बुद्धेर्हि सन्ततिः काचिद्ध्यानमित्यभिधीयते ॥ तेन निर्विषया बुद्धिः केवलेह प्रवर्तते ॥ ७.२,३९.३॥
buddherhi santatiḥ kāciddhyānamityabhidhīyate || tena nirviṣayā buddhiḥ kevaleha pravartate || 7.2,39.3||

Samhita : 12

Adhyaya :   38

Shloka :   6

तस्मात्सविषयं ध्यानं बालार्ककिरणाश्रयम् ॥ सूक्ष्माश्रयं निर्विषयं नापरं परमार्थतः ॥ ७.२,३९.४॥
tasmātsaviṣayaṃ dhyānaṃ bālārkakiraṇāśrayam || sūkṣmāśrayaṃ nirviṣayaṃ nāparaṃ paramārthataḥ || 7.2,39.4||

Samhita : 12

Adhyaya :   38

Shloka :   7

यद्वा सविषयं ध्यानं तत्साकारसमाश्रयम् ॥ निराकारात्मसंवित्तिर्ध्यानं निर्विषयं मतम् ॥ ७.२,३९.५॥
yadvā saviṣayaṃ dhyānaṃ tatsākārasamāśrayam || nirākārātmasaṃvittirdhyānaṃ nirviṣayaṃ matam || 7.2,39.5||

Samhita : 12

Adhyaya :   38

Shloka :   8

निर्बीजं च सबीजं च तदेव ध्यानमुच्यते ॥ निराकारश्रयत्वेन साकाराश्रयतस्तथा ॥ ७.२,३९.६॥
nirbījaṃ ca sabījaṃ ca tadeva dhyānamucyate || nirākāraśrayatvena sākārāśrayatastathā || 7.2,39.6||

Samhita : 12

Adhyaya :   38

Shloka :   9

तस्मात्सविषयं ध्यानमादौ कृत्वा सबीजकम् ॥ अंते निर्विषयं कुर्यान्निर्बीजं सर्वसिद्धये ॥ ७.२,३९.७॥
tasmātsaviṣayaṃ dhyānamādau kṛtvā sabījakam || aṃte nirviṣayaṃ kuryānnirbījaṃ sarvasiddhaye || 7.2,39.7||

Samhita : 12

Adhyaya :   38

Shloka :   10

प्राणायामेन सिध्यंति देव्याः शांत्यादयः क्रमात् ॥ शांतिः प्रशांतिर्दीप्तिश्च प्रसादश्च ततः परम् ॥ ७.२,३९.८॥
prāṇāyāmena sidhyaṃti devyāḥ śāṃtyādayaḥ kramāt || śāṃtiḥ praśāṃtirdīptiśca prasādaśca tataḥ param || 7.2,39.8||

Samhita : 12

Adhyaya :   38

Shloka :   11

शमः सर्वापदां चैव शांतिरित्यभिधीयते ॥ तमसो ऽन्तबहिर्नाशः प्रशान्तिः परिगीयते ॥ ७.२,३९.९॥
śamaḥ sarvāpadāṃ caiva śāṃtirityabhidhīyate || tamaso 'ntabahirnāśaḥ praśāntiḥ parigīyate || 7.2,39.9||

Samhita : 12

Adhyaya :   38

Shloka :   12

बहिरन्तःप्रकाशो यो दीप्तिरित्यभिधीयते ॥ स्वस्थता या तु सा बुद्धः प्रसादः परिकीर्तितः ॥ ७.२,३९.१०॥
bahirantaḥprakāśo yo dīptirityabhidhīyate || svasthatā yā tu sā buddhaḥ prasādaḥ parikīrtitaḥ || 7.2,39.10||

Samhita : 12

Adhyaya :   38

Shloka :   13

कारणानि च सर्वाणि सबाह्याभ्यंतराणि च ॥ बुद्धेः प्रसादतः क्षिप्रं प्रसन्नानि भवन्त्युत ॥ ७.२,३९.११॥
kāraṇāni ca sarvāṇi sabāhyābhyaṃtarāṇi ca || buddheḥ prasādataḥ kṣipraṃ prasannāni bhavantyuta || 7.2,39.11||

Samhita : 12

Adhyaya :   38

Shloka :   14

ध्याता ध्यानं तथा ध्येयं यद्वा ध्यानप्रयोजनम् ॥ एतच्चतुष्टयं ज्ञात्वा ध्याता ध्यानं समाचरेत् ॥ ७.२,३९.१२॥
dhyātā dhyānaṃ tathā dhyeyaṃ yadvā dhyānaprayojanam || etaccatuṣṭayaṃ jñātvā dhyātā dhyānaṃ samācaret || 7.2,39.12||

Samhita : 12

Adhyaya :   38

Shloka :   15

ज्ञानवैराग्यसंपन्नो नित्यमव्यग्रमानसः ॥ श्रद्दधानः प्रसन्नात्मा ध्याता सद्भिरुदाहृतः ॥ ७.२,३९.१३॥
jñānavairāgyasaṃpanno nityamavyagramānasaḥ || śraddadhānaḥ prasannātmā dhyātā sadbhirudāhṛtaḥ || 7.2,39.13||

Samhita : 12

Adhyaya :   38

Shloka :   16

ध्यै चिंतायां स्मृतो धातुः शिवचिंता मुहुर्मुहुः ॥ योगाभ्यासस्तथाल्पे ऽपि यथा पापं विनाशयेत् ॥ ७.२,३९.१४॥
dhyai ciṃtāyāṃ smṛto dhātuḥ śivaciṃtā muhurmuhuḥ || yogābhyāsastathālpe 'pi yathā pāpaṃ vināśayet || 7.2,39.14||

Samhita : 12

Adhyaya :   38

Shloka :   17

ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम् ॥ अव्याक्षिप्तेन मनसा ध्यानमित्यभिधीयते ॥ ७.२,३९.१५॥
dhyāyataḥ kṣaṇamātraṃ vā śraddhayā parameśvaram || avyākṣiptena manasā dhyānamityabhidhīyate || 7.2,39.15||

Samhita : 12

Adhyaya :   38

Shloka :   18

बुद्धिप्रवाहरूपस्य ध्यानस्यास्यावलंबनम् ॥ ध्येयमित्युच्यते सद्भिस्तच्च सांबः स्वयं शिवः ॥ ७.२,३९.१६॥
buddhipravāharūpasya dhyānasyāsyāvalaṃbanam || dhyeyamityucyate sadbhistacca sāṃbaḥ svayaṃ śivaḥ || 7.2,39.16||

Samhita : 12

Adhyaya :   38

Shloka :   19

विमुक्तिप्रत्ययं पूर्णमैश्वर्यं चाणिमादिकम् ॥ शिवध्यानस्य पूर्णस्य साक्षादुक्तं प्रयोजनम् ॥ ७.२,३९.१७॥
vimuktipratyayaṃ pūrṇamaiśvaryaṃ cāṇimādikam || śivadhyānasya pūrṇasya sākṣāduktaṃ prayojanam || 7.2,39.17||

Samhita : 12

Adhyaya :   38

Shloka :   20

यस्मात्सौख्यं च मोक्षं च ध्यानादभयमाप्नुयात् ॥ तस्मात्सर्वं परित्यज्य ध्यानयुक्तो भवेन्नरः ॥ ७.२,३९.१९॥
yasmātsaukhyaṃ ca mokṣaṃ ca dhyānādabhayamāpnuyāt || tasmātsarvaṃ parityajya dhyānayukto bhavennaraḥ || 7.2,39.19||

Samhita : 12

Adhyaya :   38

Shloka :   21

नास्ति ध्यानं विना ज्ञानं नास्ति ध्यानमयोगिनः ॥ ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः ॥ ७.२,३९.२०॥
nāsti dhyānaṃ vinā jñānaṃ nāsti dhyānamayoginaḥ || dhyānaṃ jñānaṃ ca yasyāsti tīrṇastena bhavārṇavaḥ || 7.2,39.20||

Samhita : 12

Adhyaya :   38

Shloka :   22

ज्ञानं प्रसन्नमेकाग्रमशेषोपाधिवर्जितम् ॥ योगाभ्यासेन युक्तस्य योगिनस्त्वेव सिध्यति ॥ ७.२,३९.२१॥
jñānaṃ prasannamekāgramaśeṣopādhivarjitam || yogābhyāsena yuktasya yoginastveva sidhyati || 7.2,39.21||

Samhita : 12

Adhyaya :   38

Shloka :   23

प्रक्षीणाशेषपापानां ज्ञाने ध्याने भवेन्मतिः ॥ पापोपहतबुद्धीनां तद्वार्तापि सुदुर्लभा ॥ ७.२,३९.२२॥
prakṣīṇāśeṣapāpānāṃ jñāne dhyāne bhavenmatiḥ || pāpopahatabuddhīnāṃ tadvārtāpi sudurlabhā || 7.2,39.22||

Samhita : 12

Adhyaya :   38

Shloka :   24

यथावह्निर्महादीप्तः शुष्कमार्द्रं च निर्दहेत् ॥ तथा शुभाशुभं कर्म ध्यानाग्निर्दहते क्षणात् ॥ ७.२,३९.२३॥
yathāvahnirmahādīptaḥ śuṣkamārdraṃ ca nirdahet || tathā śubhāśubhaṃ karma dhyānāgnirdahate kṣaṇāt || 7.2,39.23||

Samhita : 12

Adhyaya :   38

Shloka :   25

अत्यल्पो ऽपि यथा दीपः सुमहन्नाशयेत्तमः ॥ योगाभ्यासस्तथाल्पो ऽपि महापापं विनाशयेत् ॥ ७.२,३९.२४॥
atyalpo 'pi yathā dīpaḥ sumahannāśayettamaḥ || yogābhyāsastathālpo 'pi mahāpāpaṃ vināśayet || 7.2,39.24||

Samhita : 12

Adhyaya :   38

Shloka :   26

ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम् ॥ यद्भवेत्सुमहच्छ्रेयस्तस्यांतो नैव विद्यते ॥ ७.२,३९.२५॥
dhyāyataḥ kṣaṇamātraṃ vā śraddhayā parameśvaram || yadbhavetsumahacchreyastasyāṃto naiva vidyate || 7.2,39.25||

Samhita : 12

Adhyaya :   38

Shloka :   27

नास्ति ध्यानसमं तीर्थं नास्ति ध्यानसमं तपः ॥ नास्ति ध्यानसमो यज्ञस्तस्माद्ध्यानं समाचरेत् ॥ ७.२,३९.२६॥
nāsti dhyānasamaṃ tīrthaṃ nāsti dhyānasamaṃ tapaḥ || nāsti dhyānasamo yajñastasmāddhyānaṃ samācaret || 7.2,39.26||

Samhita : 12

Adhyaya :   38

Shloka :   28

तीर्थानि तोयपूर्णानि देवान्पाषाणमृन्मयान् ॥ योगिनो न प्रपद्यंते स्वात्मप्रत्ययकारणात् ॥ ७.२,३९.२७॥
tīrthāni toyapūrṇāni devānpāṣāṇamṛnmayān || yogino na prapadyaṃte svātmapratyayakāraṇāt || 7.2,39.27||

Samhita : 12

Adhyaya :   38

Shloka :   29

योगिनां च वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् ॥ यथा स्थूलमयुक्तानां मृत्काष्ठाद्यैः प्रकल्पितम् ॥ ७.२,३९.२८॥
yogināṃ ca vapuḥ sūkṣmaṃ bhavetpratyakṣamaiśvaram || yathā sthūlamayuktānāṃ mṛtkāṣṭhādyaiḥ prakalpitam || 7.2,39.28||

Samhita : 12

Adhyaya :   38

Shloka :   30

यथेहांतश्चरा राज्ञः प्रियाः स्युर्न बहिश्चराः ॥ तथांतर्ध्याननिरताः प्रियाश्शंभोर्न कर्मिणः ॥ ७.२,३९.२९॥
yathehāṃtaścarā rājñaḥ priyāḥ syurna bahiścarāḥ || tathāṃtardhyānaniratāḥ priyāśśaṃbhorna karmiṇaḥ || 7.2,39.29||

Samhita : 12

Adhyaya :   38

Shloka :   31

बहिस्करा यथा लोके नातीव फलभोगिनः ॥ दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ॥ ७.२,३९.३०॥
bahiskarā yathā loke nātīva phalabhoginaḥ || dṛṣṭvā narendrabhavane tadvadatrāpi karmiṇaḥ || 7.2,39.30||

Samhita : 12

Adhyaya :   38

Shloka :   32

यद्यंतरा विपद्यंते ज्ञानयोगार्थमुद्यतः ॥ योगस्योद्योगमात्रेण रुद्रलोकं गमिष्यति ॥ ७.२,३९.३१॥
yadyaṃtarā vipadyaṃte jñānayogārthamudyataḥ || yogasyodyogamātreṇa rudralokaṃ gamiṣyati || 7.2,39.31||

Samhita : 12

Adhyaya :   38

Shloka :   33

अनुभूय सुखं तत्र स जातो योगिनां कुले ॥ ज्ञानयोगं पुनर्लब्ध्वा संसारमतिवर्तते ॥ ७.२,३९.३२॥
anubhūya sukhaṃ tatra sa jāto yogināṃ kule || jñānayogaṃ punarlabdhvā saṃsāramativartate || 7.2,39.32||

Samhita : 12

Adhyaya :   38

Shloka :   34

जिज्ञासुरपि योगस्य यां गतिं लभते नरः ॥ न तां गतिमवाप्नोति सर्वैरपि महामखैः ॥ ७.२,३९.३३॥
jijñāsurapi yogasya yāṃ gatiṃ labhate naraḥ || na tāṃ gatimavāpnoti sarvairapi mahāmakhaiḥ || 7.2,39.33||

Samhita : 12

Adhyaya :   38

Shloka :   35

द्विजानां वेदविदुषां कोटिं संपूज्य यत्फलम् ॥ भिक्षामात्रप्रदानेन तत्फलं शिवयोगिने ॥ ७.२,३९.३४॥
dvijānāṃ vedaviduṣāṃ koṭiṃ saṃpūjya yatphalam || bhikṣāmātrapradānena tatphalaṃ śivayogine || 7.2,39.34||

Samhita : 12

Adhyaya :   38

Shloka :   36

यज्ञाग्निहोत्रदानेन तीर्थहोमेषु यत्फलम् ॥ योगिनामन्नदानेन तत्समस्तं फलं लभेत् ॥ ७.२,३९.३५॥
yajñāgnihotradānena tīrthahomeṣu yatphalam || yogināmannadānena tatsamastaṃ phalaṃ labhet || 7.2,39.35||

Samhita : 12

Adhyaya :   38

Shloka :   37

ये चापवादं कुर्वंति विमूढाश्शिवयोगिनाम् ॥ श्रोतृभिस्ते प्रपद्यन्ते नरकेष्वामहीक्षयात् ॥ ७.२,३९.३६॥
ye cāpavādaṃ kurvaṃti vimūḍhāśśivayoginām || śrotṛbhiste prapadyante narakeṣvāmahīkṣayāt || 7.2,39.36||

Samhita : 12

Adhyaya :   38

Shloka :   38

सति श्रोतरि वक्तास्यादपवादस्य योगिनाम् ॥ तस्माच्छ्रोता च पापीयान्दण्ड्यस्सुमहतां मतः ॥ ये पुनः सततं भक्त्या भजंति शवयोगिनः ॥ ७.२,३९.३७॥
sati śrotari vaktāsyādapavādasya yoginām || tasmācchrotā ca pāpīyāndaṇḍyassumahatāṃ mataḥ || ye punaḥ satataṃ bhaktyā bhajaṃti śavayoginaḥ || 7.2,39.37||

Samhita : 12

Adhyaya :   38

Shloka :   39

ते विदंति महाभोगानंते योगं च शांकरम् ॥ भोगार्थिभिर्नरैस्तस्मात्संपूज्याः शिवयोगिनः ॥ ७.२,३९.३८॥
te vidaṃti mahābhogānaṃte yogaṃ ca śāṃkaram || bhogārthibhirnaraistasmātsaṃpūjyāḥ śivayoginaḥ || 7.2,39.38||

Samhita : 12

Adhyaya :   38

Shloka :   40

प्रतिश्रयान्नपानाद्यैः शय्याप्रावरणादिभिः ॥ योगधर्मः ससारत्वादभेद्यः पापमुद्गरैः ॥ ७.२,३९.३९॥
pratiśrayānnapānādyaiḥ śayyāprāvaraṇādibhiḥ || yogadharmaḥ sasāratvādabhedyaḥ pāpamudgaraiḥ || 7.2,39.39||

Samhita : 12

Adhyaya :   38

Shloka :   41

वज्रतंदुलवज्ज्ञेयं तथा पापेन योगिनः ॥ न लिप्यंते च तापौघैः पद्मपत्रं यथांभसा ॥ ७.२,३९.४०॥
vajrataṃdulavajjñeyaṃ tathā pāpena yoginaḥ || na lipyaṃte ca tāpaughaiḥ padmapatraṃ yathāṃbhasā || 7.2,39.40||

Samhita : 12

Adhyaya :   38

Shloka :   42

यस्मिन्देशे वसेन्नित्यं शिवयोगरतो मुनिः ॥ सो ऽपि देशो भवेत्पूतः सपूत इति किं पुनः ॥ ७.२,३९.४१॥
yasmindeśe vasennityaṃ śivayogarato muniḥ || so 'pi deśo bhavetpūtaḥ sapūta iti kiṃ punaḥ || 7.2,39.41||

Samhita : 12

Adhyaya :   38

Shloka :   43

तस्मात्सर्वं परित्यज्य कृत्यमन्यद्विचक्षणः ॥ सर्वदुःखप्रहाणाय शिवयोगं समभ्यसेत् ॥ ७.२,३९.४२॥
tasmātsarvaṃ parityajya kṛtyamanyadvicakṣaṇaḥ || sarvaduḥkhaprahāṇāya śivayogaṃ samabhyaset || 7.2,39.42||

Samhita : 12

Adhyaya :   38

Shloka :   44

सिद्धयोगफलो योगी लोकानां हितकाम्यया ॥ भोगान्भुक्त्वा यथाकामं विहरेद्वात्र वर्तताम् ॥ ७.२,३९.४३॥
siddhayogaphalo yogī lokānāṃ hitakāmyayā || bhogānbhuktvā yathākāmaṃ viharedvātra vartatām || 7.2,39.43||

Samhita : 12

Adhyaya :   38

Shloka :   45

अथवा क्षुद्रमित्येव मत्वा वैषयिकं सुखम् ॥ त्यक्त्वा विरागयोगेन स्वेच्छया कर्म मुच्यताम् ॥ ७.२,३९.४४॥
athavā kṣudramityeva matvā vaiṣayikaṃ sukham || tyaktvā virāgayogena svecchayā karma mucyatām || 7.2,39.44||

Samhita : 12

Adhyaya :   38

Shloka :   46

यस्त्वासन्नां मृतिं मर्त्यो दृष्टारिष्टं च भूयसा ॥ स योगारम्भनिरतः शिवक्षेत्रं समाश्रयेत् ॥ ७.२,३९.४५॥
yastvāsannāṃ mṛtiṃ martyo dṛṣṭāriṣṭaṃ ca bhūyasā || sa yogārambhanirataḥ śivakṣetraṃ samāśrayet || 7.2,39.45||

Samhita : 12

Adhyaya :   38

Shloka :   47

स तत्र निवसन्नेव यदि धीरमना नरः ॥ प्राणान्विनापि रोगाद्यैः स्वयमेव परित्यजेत् ॥ ७.२,३९.४६॥
sa tatra nivasanneva yadi dhīramanā naraḥ || prāṇānvināpi rogādyaiḥ svayameva parityajet || 7.2,39.46||

Samhita : 12

Adhyaya :   38

Shloka :   48

कृत्वाप्यनशनं चैव हुत्वा चांगं शिवानले ॥ क्षिप्त्वा वा शिवतीर्थेषु स्वदेहमवगाहनात् ॥ ७.२,३९.४७॥
kṛtvāpyanaśanaṃ caiva hutvā cāṃgaṃ śivānale || kṣiptvā vā śivatīrtheṣu svadehamavagāhanāt || 7.2,39.47||

Samhita : 12

Adhyaya :   38

Shloka :   49

शिवशास्त्रोक्तविधिवत्प्राणान्यस्तु परित्यजेत् ॥ सद्य एव विमुच्येत नात्र कार्या विचारणा ॥ <न चासावात्मघातक इति पाठान्तरम्> ७.२,३९.४८॥
śivaśāstroktavidhivatprāṇānyastu parityajet || sadya eva vimucyeta nātra kāryā vicāraṇā || <na cāsāvātmaghātaka iti pāṭhāntaram> 7.2,39.48||

Samhita : 12

Adhyaya :   38

Shloka :   50

रोगाद्यैर्वाथ विवशः शिवक्षेत्रं समाश्रितः ॥ म्रियते यदि सोप्येवं मुच्यते नात्र संशयः ॥ ७.२,३९.४९॥
rogādyairvātha vivaśaḥ śivakṣetraṃ samāśritaḥ || mriyate yadi sopyevaṃ mucyate nātra saṃśayaḥ || 7.2,39.49||

Samhita : 12

Adhyaya :   38

Shloka :   51

यथा हि मरणं श्रेष्ठमुशंत्यनशनादिभिः ॥ शास्त्रविश्रंभधीरेण मनसा क्रियते यतः ॥ ७.२,३९.५०॥
yathā hi maraṇaṃ śreṣṭhamuśaṃtyanaśanādibhiḥ || śāstraviśraṃbhadhīreṇa manasā kriyate yataḥ || 7.2,39.50||

Samhita : 12

Adhyaya :   38

Shloka :   52

शिवनिन्दारतं हत्वा पीडितः स्वयमेव वा ॥ यस्त्यजेद्दुस्त्यजान्प्राणान्न स भूयः प्रजायते ॥ ७.२,३९.५१॥
śivanindārataṃ hatvā pīḍitaḥ svayameva vā || yastyajeddustyajānprāṇānna sa bhūyaḥ prajāyate || 7.2,39.51||

Samhita : 12

Adhyaya :   38

Shloka :   53

शिवनिन्दारतं हंतुमशक्तो यः स्वयं मृतः ॥ सद्य एव प्रमुच्येत त्रिः सप्तकुलसंयुतः ॥ ७.२,३९.५२॥
śivanindārataṃ haṃtumaśakto yaḥ svayaṃ mṛtaḥ || sadya eva pramucyeta triḥ saptakulasaṃyutaḥ || 7.2,39.52||

Samhita : 12

Adhyaya :   38

Shloka :   54

शिवार्थे यस्त्यजेत्प्राणाञ्छिवभक्तार्थमेव वा ॥ न तेन सदृशः कश्चिन्मुक्तिमार्गस्थितो नरः ॥ ७.२,३९.५३॥
śivārthe yastyajetprāṇāñchivabhaktārthameva vā || na tena sadṛśaḥ kaścinmuktimārgasthito naraḥ || 7.2,39.53||

Samhita : 12

Adhyaya :   38

Shloka :   55

तस्माच्छीघ्रतरा मुक्तिस्तस्य संसारमंडलात् ॥ एतेष्वन्यतमोपायं कथमप्यवलम्ब्य वा ॥ ७.२,३९.५४॥
tasmācchīghratarā muktistasya saṃsāramaṃḍalāt || eteṣvanyatamopāyaṃ kathamapyavalambya vā || 7.2,39.54||

Samhita : 12

Adhyaya :   38

Shloka :   56

षडध्वशुद्धिं विधिवत्प्राप्तो वा म्रियते यदि ॥ पशूनामिव तस्येह न कुर्यादौर्ध्वदैहिकम् ॥ ७.२,३९.५५॥
ṣaḍadhvaśuddhiṃ vidhivatprāpto vā mriyate yadi || paśūnāmiva tasyeha na kuryādaurdhvadaihikam || 7.2,39.55||

Samhita : 12

Adhyaya :   38

Shloka :   57

नैवाशौचं प्रपद्येत तत्पुत्रादिविशेषतः ॥ शिवचारार्थमथवा शिवविद्यार्थमेव वा ॥ ७.२,३९.५६॥
naivāśaucaṃ prapadyeta tatputrādiviśeṣataḥ || śivacārārthamathavā śivavidyārthameva vā || 7.2,39.56||

Samhita : 12

Adhyaya :   38

Shloka :   58

खनेद्वा भुवि तद्देहं दहेद्वा शुचिनाग्निना ॥ क्षिपेद्वाप्सु शिवास्वेव त्यजेद्वा काष्ठलोष्टवत् ॥ ७.२,३९.५७॥
khanedvā bhuvi taddehaṃ dahedvā śucināgninā || kṣipedvāpsu śivāsveva tyajedvā kāṣṭhaloṣṭavat || 7.2,39.57||

Samhita : 12

Adhyaya :   38

Shloka :   59

अथैनमपि चोद्दिश्य कर्म चेत्कर्तुमीप्सितम् ॥ कल्याणमेव कुर्वीत शक्त्या भक्तांश्च तर्पयेत् ॥ ७.२,३९.५८॥
athainamapi coddiśya karma cetkartumīpsitam || kalyāṇameva kurvīta śaktyā bhaktāṃśca tarpayet || 7.2,39.58||

Samhita : 12

Adhyaya :   38

Shloka :   60

धनं तस्य भजेच्छैवः शैवी चेतस्य सन्ततिः ॥ नास्ति चेत्तच्छिवे दद्यान्नदद्यात्पशुसन्ततिः ॥ ७.२,३९.५८॥
dhanaṃ tasya bhajecchaivaḥ śaivī cetasya santatiḥ || nāsti cettacchive dadyānnadadyātpaśusantatiḥ || 7.2,39.58||

Samhita : 12

Adhyaya :   38

Shloka :   61

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शैवयोगवर्णनं नामैकोनचत्वारिंशोऽध्यायः ७.२,३९.६०॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śaivayogavarṇanaṃ nāmaikonacatvāriṃśo'dhyāyaḥ 7.2,39.60||

Samhita : 12

Adhyaya :   38

Shloka :   62

उपमन्युरुवाच
श्रीकंठनाथं स्मरतां सद्यः सर्वार्थसिद्धयः ॥ ॥
śrīkaṃṭhanāthaṃ smaratāṃ sadyaḥ sarvārthasiddhayaḥ || ||

Samhita : 12

Adhyaya :   38

Shloka :   1

प्रसिध्यंतीति मत्वैके तं वै ध्यायंति योगिनः ॥ स्थित्यर्थं मनसः केचित्स्थूलध्यानं प्रकुर्वते ॥ ॥
prasidhyaṃtīti matvaike taṃ vai dhyāyaṃti yoginaḥ || sthityarthaṃ manasaḥ kecitsthūladhyānaṃ prakurvate || ||

Samhita : 12

Adhyaya :   38

Shloka :   2

स्थूलं तु निश्चलं चेतो भवेत्सूक्ष्मे तु तत्स्थिरम् ॥ शिवे तु चिंतिते साक्षात्सर्वाः सिध्यन्ति सिद्धयः ॥ ॥
sthūlaṃ tu niścalaṃ ceto bhavetsūkṣme tu tatsthiram || śive tu ciṃtite sākṣātsarvāḥ sidhyanti siddhayaḥ || ||

Samhita : 12

Adhyaya :   38

Shloka :   3

मूर्त्यंतरेषु ध्यातेषु शिवरूपं विचिंतयेत् ॥ लक्षयेन्मनसः स्थैर्यं तत्तद्ध्यायेत्पुनः पुनः ॥ ७.२,३९.१॥
mūrtyaṃtareṣu dhyāteṣu śivarūpaṃ viciṃtayet || lakṣayenmanasaḥ sthairyaṃ tattaddhyāyetpunaḥ punaḥ || 7.2,39.1||

Samhita : 12

Adhyaya :   38

Shloka :   4

ध्यानमादौ सविषयं ततो निर्विषयं जगुः ॥ तत्र निर्विषयं ध्यानं नास्तीत्येव सतां मतम् ॥ ७.२,३९.२॥
dhyānamādau saviṣayaṃ tato nirviṣayaṃ jaguḥ || tatra nirviṣayaṃ dhyānaṃ nāstītyeva satāṃ matam || 7.2,39.2||

Samhita : 12

Adhyaya :   38

Shloka :   5

बुद्धेर्हि सन्ततिः काचिद्ध्यानमित्यभिधीयते ॥ तेन निर्विषया बुद्धिः केवलेह प्रवर्तते ॥ ७.२,३९.३॥
buddherhi santatiḥ kāciddhyānamityabhidhīyate || tena nirviṣayā buddhiḥ kevaleha pravartate || 7.2,39.3||

Samhita : 12

Adhyaya :   38

Shloka :   6

तस्मात्सविषयं ध्यानं बालार्ककिरणाश्रयम् ॥ सूक्ष्माश्रयं निर्विषयं नापरं परमार्थतः ॥ ७.२,३९.४॥
tasmātsaviṣayaṃ dhyānaṃ bālārkakiraṇāśrayam || sūkṣmāśrayaṃ nirviṣayaṃ nāparaṃ paramārthataḥ || 7.2,39.4||

Samhita : 12

Adhyaya :   38

Shloka :   7

यद्वा सविषयं ध्यानं तत्साकारसमाश्रयम् ॥ निराकारात्मसंवित्तिर्ध्यानं निर्विषयं मतम् ॥ ७.२,३९.५॥
yadvā saviṣayaṃ dhyānaṃ tatsākārasamāśrayam || nirākārātmasaṃvittirdhyānaṃ nirviṣayaṃ matam || 7.2,39.5||

Samhita : 12

Adhyaya :   38

Shloka :   8

निर्बीजं च सबीजं च तदेव ध्यानमुच्यते ॥ निराकारश्रयत्वेन साकाराश्रयतस्तथा ॥ ७.२,३९.६॥
nirbījaṃ ca sabījaṃ ca tadeva dhyānamucyate || nirākāraśrayatvena sākārāśrayatastathā || 7.2,39.6||

Samhita : 12

Adhyaya :   38

Shloka :   9

तस्मात्सविषयं ध्यानमादौ कृत्वा सबीजकम् ॥ अंते निर्विषयं कुर्यान्निर्बीजं सर्वसिद्धये ॥ ७.२,३९.७॥
tasmātsaviṣayaṃ dhyānamādau kṛtvā sabījakam || aṃte nirviṣayaṃ kuryānnirbījaṃ sarvasiddhaye || 7.2,39.7||

Samhita : 12

Adhyaya :   38

Shloka :   10

प्राणायामेन सिध्यंति देव्याः शांत्यादयः क्रमात् ॥ शांतिः प्रशांतिर्दीप्तिश्च प्रसादश्च ततः परम् ॥ ७.२,३९.८॥
prāṇāyāmena sidhyaṃti devyāḥ śāṃtyādayaḥ kramāt || śāṃtiḥ praśāṃtirdīptiśca prasādaśca tataḥ param || 7.2,39.8||

Samhita : 12

Adhyaya :   38

Shloka :   11

शमः सर्वापदां चैव शांतिरित्यभिधीयते ॥ तमसो ऽन्तबहिर्नाशः प्रशान्तिः परिगीयते ॥ ७.२,३९.९॥
śamaḥ sarvāpadāṃ caiva śāṃtirityabhidhīyate || tamaso 'ntabahirnāśaḥ praśāntiḥ parigīyate || 7.2,39.9||

Samhita : 12

Adhyaya :   38

Shloka :   12

बहिरन्तःप्रकाशो यो दीप्तिरित्यभिधीयते ॥ स्वस्थता या तु सा बुद्धः प्रसादः परिकीर्तितः ॥ ७.२,३९.१०॥
bahirantaḥprakāśo yo dīptirityabhidhīyate || svasthatā yā tu sā buddhaḥ prasādaḥ parikīrtitaḥ || 7.2,39.10||

Samhita : 12

Adhyaya :   38

Shloka :   13

कारणानि च सर्वाणि सबाह्याभ्यंतराणि च ॥ बुद्धेः प्रसादतः क्षिप्रं प्रसन्नानि भवन्त्युत ॥ ७.२,३९.११॥
kāraṇāni ca sarvāṇi sabāhyābhyaṃtarāṇi ca || buddheḥ prasādataḥ kṣipraṃ prasannāni bhavantyuta || 7.2,39.11||

Samhita : 12

Adhyaya :   38

Shloka :   14

ध्याता ध्यानं तथा ध्येयं यद्वा ध्यानप्रयोजनम् ॥ एतच्चतुष्टयं ज्ञात्वा ध्याता ध्यानं समाचरेत् ॥ ७.२,३९.१२॥
dhyātā dhyānaṃ tathā dhyeyaṃ yadvā dhyānaprayojanam || etaccatuṣṭayaṃ jñātvā dhyātā dhyānaṃ samācaret || 7.2,39.12||

Samhita : 12

Adhyaya :   38

Shloka :   15

ज्ञानवैराग्यसंपन्नो नित्यमव्यग्रमानसः ॥ श्रद्दधानः प्रसन्नात्मा ध्याता सद्भिरुदाहृतः ॥ ७.२,३९.१३॥
jñānavairāgyasaṃpanno nityamavyagramānasaḥ || śraddadhānaḥ prasannātmā dhyātā sadbhirudāhṛtaḥ || 7.2,39.13||

Samhita : 12

Adhyaya :   38

Shloka :   16

ध्यै चिंतायां स्मृतो धातुः शिवचिंता मुहुर्मुहुः ॥ योगाभ्यासस्तथाल्पे ऽपि यथा पापं विनाशयेत् ॥ ७.२,३९.१४॥
dhyai ciṃtāyāṃ smṛto dhātuḥ śivaciṃtā muhurmuhuḥ || yogābhyāsastathālpe 'pi yathā pāpaṃ vināśayet || 7.2,39.14||

Samhita : 12

Adhyaya :   38

Shloka :   17

ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम् ॥ अव्याक्षिप्तेन मनसा ध्यानमित्यभिधीयते ॥ ७.२,३९.१५॥
dhyāyataḥ kṣaṇamātraṃ vā śraddhayā parameśvaram || avyākṣiptena manasā dhyānamityabhidhīyate || 7.2,39.15||

Samhita : 12

Adhyaya :   38

Shloka :   18

बुद्धिप्रवाहरूपस्य ध्यानस्यास्यावलंबनम् ॥ ध्येयमित्युच्यते सद्भिस्तच्च सांबः स्वयं शिवः ॥ ७.२,३९.१६॥
buddhipravāharūpasya dhyānasyāsyāvalaṃbanam || dhyeyamityucyate sadbhistacca sāṃbaḥ svayaṃ śivaḥ || 7.2,39.16||

Samhita : 12

Adhyaya :   38

Shloka :   19

विमुक्तिप्रत्ययं पूर्णमैश्वर्यं चाणिमादिकम् ॥ शिवध्यानस्य पूर्णस्य साक्षादुक्तं प्रयोजनम् ॥ ७.२,३९.१७॥
vimuktipratyayaṃ pūrṇamaiśvaryaṃ cāṇimādikam || śivadhyānasya pūrṇasya sākṣāduktaṃ prayojanam || 7.2,39.17||

Samhita : 12

Adhyaya :   38

Shloka :   20

यस्मात्सौख्यं च मोक्षं च ध्यानादभयमाप्नुयात् ॥ तस्मात्सर्वं परित्यज्य ध्यानयुक्तो भवेन्नरः ॥ ७.२,३९.१९॥
yasmātsaukhyaṃ ca mokṣaṃ ca dhyānādabhayamāpnuyāt || tasmātsarvaṃ parityajya dhyānayukto bhavennaraḥ || 7.2,39.19||

Samhita : 12

Adhyaya :   38

Shloka :   21

नास्ति ध्यानं विना ज्ञानं नास्ति ध्यानमयोगिनः ॥ ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः ॥ ७.२,३९.२०॥
nāsti dhyānaṃ vinā jñānaṃ nāsti dhyānamayoginaḥ || dhyānaṃ jñānaṃ ca yasyāsti tīrṇastena bhavārṇavaḥ || 7.2,39.20||

Samhita : 12

Adhyaya :   38

Shloka :   22

ज्ञानं प्रसन्नमेकाग्रमशेषोपाधिवर्जितम् ॥ योगाभ्यासेन युक्तस्य योगिनस्त्वेव सिध्यति ॥ ७.२,३९.२१॥
jñānaṃ prasannamekāgramaśeṣopādhivarjitam || yogābhyāsena yuktasya yoginastveva sidhyati || 7.2,39.21||

Samhita : 12

Adhyaya :   38

Shloka :   23

प्रक्षीणाशेषपापानां ज्ञाने ध्याने भवेन्मतिः ॥ पापोपहतबुद्धीनां तद्वार्तापि सुदुर्लभा ॥ ७.२,३९.२२॥
prakṣīṇāśeṣapāpānāṃ jñāne dhyāne bhavenmatiḥ || pāpopahatabuddhīnāṃ tadvārtāpi sudurlabhā || 7.2,39.22||

Samhita : 12

Adhyaya :   38

Shloka :   24

यथावह्निर्महादीप्तः शुष्कमार्द्रं च निर्दहेत् ॥ तथा शुभाशुभं कर्म ध्यानाग्निर्दहते क्षणात् ॥ ७.२,३९.२३॥
yathāvahnirmahādīptaḥ śuṣkamārdraṃ ca nirdahet || tathā śubhāśubhaṃ karma dhyānāgnirdahate kṣaṇāt || 7.2,39.23||

Samhita : 12

Adhyaya :   38

Shloka :   25

अत्यल्पो ऽपि यथा दीपः सुमहन्नाशयेत्तमः ॥ योगाभ्यासस्तथाल्पो ऽपि महापापं विनाशयेत् ॥ ७.२,३९.२४॥
atyalpo 'pi yathā dīpaḥ sumahannāśayettamaḥ || yogābhyāsastathālpo 'pi mahāpāpaṃ vināśayet || 7.2,39.24||

Samhita : 12

Adhyaya :   38

Shloka :   26

ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम् ॥ यद्भवेत्सुमहच्छ्रेयस्तस्यांतो नैव विद्यते ॥ ७.२,३९.२५॥
dhyāyataḥ kṣaṇamātraṃ vā śraddhayā parameśvaram || yadbhavetsumahacchreyastasyāṃto naiva vidyate || 7.2,39.25||

Samhita : 12

Adhyaya :   38

Shloka :   27

नास्ति ध्यानसमं तीर्थं नास्ति ध्यानसमं तपः ॥ नास्ति ध्यानसमो यज्ञस्तस्माद्ध्यानं समाचरेत् ॥ ७.२,३९.२६॥
nāsti dhyānasamaṃ tīrthaṃ nāsti dhyānasamaṃ tapaḥ || nāsti dhyānasamo yajñastasmāddhyānaṃ samācaret || 7.2,39.26||

Samhita : 12

Adhyaya :   38

Shloka :   28

तीर्थानि तोयपूर्णानि देवान्पाषाणमृन्मयान् ॥ योगिनो न प्रपद्यंते स्वात्मप्रत्ययकारणात् ॥ ७.२,३९.२७॥
tīrthāni toyapūrṇāni devānpāṣāṇamṛnmayān || yogino na prapadyaṃte svātmapratyayakāraṇāt || 7.2,39.27||

Samhita : 12

Adhyaya :   38

Shloka :   29

योगिनां च वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् ॥ यथा स्थूलमयुक्तानां मृत्काष्ठाद्यैः प्रकल्पितम् ॥ ७.२,३९.२८॥
yogināṃ ca vapuḥ sūkṣmaṃ bhavetpratyakṣamaiśvaram || yathā sthūlamayuktānāṃ mṛtkāṣṭhādyaiḥ prakalpitam || 7.2,39.28||

Samhita : 12

Adhyaya :   38

Shloka :   30

यथेहांतश्चरा राज्ञः प्रियाः स्युर्न बहिश्चराः ॥ तथांतर्ध्याननिरताः प्रियाश्शंभोर्न कर्मिणः ॥ ७.२,३९.२९॥
yathehāṃtaścarā rājñaḥ priyāḥ syurna bahiścarāḥ || tathāṃtardhyānaniratāḥ priyāśśaṃbhorna karmiṇaḥ || 7.2,39.29||

Samhita : 12

Adhyaya :   38

Shloka :   31

बहिस्करा यथा लोके नातीव फलभोगिनः ॥ दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ॥ ७.२,३९.३०॥
bahiskarā yathā loke nātīva phalabhoginaḥ || dṛṣṭvā narendrabhavane tadvadatrāpi karmiṇaḥ || 7.2,39.30||

Samhita : 12

Adhyaya :   38

Shloka :   32

यद्यंतरा विपद्यंते ज्ञानयोगार्थमुद्यतः ॥ योगस्योद्योगमात्रेण रुद्रलोकं गमिष्यति ॥ ७.२,३९.३१॥
yadyaṃtarā vipadyaṃte jñānayogārthamudyataḥ || yogasyodyogamātreṇa rudralokaṃ gamiṣyati || 7.2,39.31||

Samhita : 12

Adhyaya :   38

Shloka :   33

अनुभूय सुखं तत्र स जातो योगिनां कुले ॥ ज्ञानयोगं पुनर्लब्ध्वा संसारमतिवर्तते ॥ ७.२,३९.३२॥
anubhūya sukhaṃ tatra sa jāto yogināṃ kule || jñānayogaṃ punarlabdhvā saṃsāramativartate || 7.2,39.32||

Samhita : 12

Adhyaya :   38

Shloka :   34

जिज्ञासुरपि योगस्य यां गतिं लभते नरः ॥ न तां गतिमवाप्नोति सर्वैरपि महामखैः ॥ ७.२,३९.३३॥
jijñāsurapi yogasya yāṃ gatiṃ labhate naraḥ || na tāṃ gatimavāpnoti sarvairapi mahāmakhaiḥ || 7.2,39.33||

Samhita : 12

Adhyaya :   38

Shloka :   35

द्विजानां वेदविदुषां कोटिं संपूज्य यत्फलम् ॥ भिक्षामात्रप्रदानेन तत्फलं शिवयोगिने ॥ ७.२,३९.३४॥
dvijānāṃ vedaviduṣāṃ koṭiṃ saṃpūjya yatphalam || bhikṣāmātrapradānena tatphalaṃ śivayogine || 7.2,39.34||

Samhita : 12

Adhyaya :   38

Shloka :   36

यज्ञाग्निहोत्रदानेन तीर्थहोमेषु यत्फलम् ॥ योगिनामन्नदानेन तत्समस्तं फलं लभेत् ॥ ७.२,३९.३५॥
yajñāgnihotradānena tīrthahomeṣu yatphalam || yogināmannadānena tatsamastaṃ phalaṃ labhet || 7.2,39.35||

Samhita : 12

Adhyaya :   38

Shloka :   37

ये चापवादं कुर्वंति विमूढाश्शिवयोगिनाम् ॥ श्रोतृभिस्ते प्रपद्यन्ते नरकेष्वामहीक्षयात् ॥ ७.२,३९.३६॥
ye cāpavādaṃ kurvaṃti vimūḍhāśśivayoginām || śrotṛbhiste prapadyante narakeṣvāmahīkṣayāt || 7.2,39.36||

Samhita : 12

Adhyaya :   38

Shloka :   38

सति श्रोतरि वक्तास्यादपवादस्य योगिनाम् ॥ तस्माच्छ्रोता च पापीयान्दण्ड्यस्सुमहतां मतः ॥ ये पुनः सततं भक्त्या भजंति शवयोगिनः ॥ ७.२,३९.३७॥
sati śrotari vaktāsyādapavādasya yoginām || tasmācchrotā ca pāpīyāndaṇḍyassumahatāṃ mataḥ || ye punaḥ satataṃ bhaktyā bhajaṃti śavayoginaḥ || 7.2,39.37||

Samhita : 12

Adhyaya :   38

Shloka :   39

ते विदंति महाभोगानंते योगं च शांकरम् ॥ भोगार्थिभिर्नरैस्तस्मात्संपूज्याः शिवयोगिनः ॥ ७.२,३९.३८॥
te vidaṃti mahābhogānaṃte yogaṃ ca śāṃkaram || bhogārthibhirnaraistasmātsaṃpūjyāḥ śivayoginaḥ || 7.2,39.38||

Samhita : 12

Adhyaya :   38

Shloka :   40

प्रतिश्रयान्नपानाद्यैः शय्याप्रावरणादिभिः ॥ योगधर्मः ससारत्वादभेद्यः पापमुद्गरैः ॥ ७.२,३९.३९॥
pratiśrayānnapānādyaiḥ śayyāprāvaraṇādibhiḥ || yogadharmaḥ sasāratvādabhedyaḥ pāpamudgaraiḥ || 7.2,39.39||

Samhita : 12

Adhyaya :   38

Shloka :   41

वज्रतंदुलवज्ज्ञेयं तथा पापेन योगिनः ॥ न लिप्यंते च तापौघैः पद्मपत्रं यथांभसा ॥ ७.२,३९.४०॥
vajrataṃdulavajjñeyaṃ tathā pāpena yoginaḥ || na lipyaṃte ca tāpaughaiḥ padmapatraṃ yathāṃbhasā || 7.2,39.40||

Samhita : 12

Adhyaya :   38

Shloka :   42

यस्मिन्देशे वसेन्नित्यं शिवयोगरतो मुनिः ॥ सो ऽपि देशो भवेत्पूतः सपूत इति किं पुनः ॥ ७.२,३९.४१॥
yasmindeśe vasennityaṃ śivayogarato muniḥ || so 'pi deśo bhavetpūtaḥ sapūta iti kiṃ punaḥ || 7.2,39.41||

Samhita : 12

Adhyaya :   38

Shloka :   43

तस्मात्सर्वं परित्यज्य कृत्यमन्यद्विचक्षणः ॥ सर्वदुःखप्रहाणाय शिवयोगं समभ्यसेत् ॥ ७.२,३९.४२॥
tasmātsarvaṃ parityajya kṛtyamanyadvicakṣaṇaḥ || sarvaduḥkhaprahāṇāya śivayogaṃ samabhyaset || 7.2,39.42||

Samhita : 12

Adhyaya :   38

Shloka :   44

सिद्धयोगफलो योगी लोकानां हितकाम्यया ॥ भोगान्भुक्त्वा यथाकामं विहरेद्वात्र वर्तताम् ॥ ७.२,३९.४३॥
siddhayogaphalo yogī lokānāṃ hitakāmyayā || bhogānbhuktvā yathākāmaṃ viharedvātra vartatām || 7.2,39.43||

Samhita : 12

Adhyaya :   38

Shloka :   45

अथवा क्षुद्रमित्येव मत्वा वैषयिकं सुखम् ॥ त्यक्त्वा विरागयोगेन स्वेच्छया कर्म मुच्यताम् ॥ ७.२,३९.४४॥
athavā kṣudramityeva matvā vaiṣayikaṃ sukham || tyaktvā virāgayogena svecchayā karma mucyatām || 7.2,39.44||

Samhita : 12

Adhyaya :   38

Shloka :   46

यस्त्वासन्नां मृतिं मर्त्यो दृष्टारिष्टं च भूयसा ॥ स योगारम्भनिरतः शिवक्षेत्रं समाश्रयेत् ॥ ७.२,३९.४५॥
yastvāsannāṃ mṛtiṃ martyo dṛṣṭāriṣṭaṃ ca bhūyasā || sa yogārambhanirataḥ śivakṣetraṃ samāśrayet || 7.2,39.45||

Samhita : 12

Adhyaya :   38

Shloka :   47

स तत्र निवसन्नेव यदि धीरमना नरः ॥ प्राणान्विनापि रोगाद्यैः स्वयमेव परित्यजेत् ॥ ७.२,३९.४६॥
sa tatra nivasanneva yadi dhīramanā naraḥ || prāṇānvināpi rogādyaiḥ svayameva parityajet || 7.2,39.46||

Samhita : 12

Adhyaya :   38

Shloka :   48

कृत्वाप्यनशनं चैव हुत्वा चांगं शिवानले ॥ क्षिप्त्वा वा शिवतीर्थेषु स्वदेहमवगाहनात् ॥ ७.२,३९.४७॥
kṛtvāpyanaśanaṃ caiva hutvā cāṃgaṃ śivānale || kṣiptvā vā śivatīrtheṣu svadehamavagāhanāt || 7.2,39.47||

Samhita : 12

Adhyaya :   38

Shloka :   49

शिवशास्त्रोक्तविधिवत्प्राणान्यस्तु परित्यजेत् ॥ सद्य एव विमुच्येत नात्र कार्या विचारणा ॥ <न चासावात्मघातक इति पाठान्तरम्> ७.२,३९.४८॥
śivaśāstroktavidhivatprāṇānyastu parityajet || sadya eva vimucyeta nātra kāryā vicāraṇā || <na cāsāvātmaghātaka iti pāṭhāntaram> 7.2,39.48||

Samhita : 12

Adhyaya :   38

Shloka :   50

रोगाद्यैर्वाथ विवशः शिवक्षेत्रं समाश्रितः ॥ म्रियते यदि सोप्येवं मुच्यते नात्र संशयः ॥ ७.२,३९.४९॥
rogādyairvātha vivaśaḥ śivakṣetraṃ samāśritaḥ || mriyate yadi sopyevaṃ mucyate nātra saṃśayaḥ || 7.2,39.49||

Samhita : 12

Adhyaya :   38

Shloka :   51

यथा हि मरणं श्रेष्ठमुशंत्यनशनादिभिः ॥ शास्त्रविश्रंभधीरेण मनसा क्रियते यतः ॥ ७.२,३९.५०॥
yathā hi maraṇaṃ śreṣṭhamuśaṃtyanaśanādibhiḥ || śāstraviśraṃbhadhīreṇa manasā kriyate yataḥ || 7.2,39.50||

Samhita : 12

Adhyaya :   38

Shloka :   52

शिवनिन्दारतं हत्वा पीडितः स्वयमेव वा ॥ यस्त्यजेद्दुस्त्यजान्प्राणान्न स भूयः प्रजायते ॥ ७.२,३९.५१॥
śivanindārataṃ hatvā pīḍitaḥ svayameva vā || yastyajeddustyajānprāṇānna sa bhūyaḥ prajāyate || 7.2,39.51||

Samhita : 12

Adhyaya :   38

Shloka :   53

शिवनिन्दारतं हंतुमशक्तो यः स्वयं मृतः ॥ सद्य एव प्रमुच्येत त्रिः सप्तकुलसंयुतः ॥ ७.२,३९.५२॥
śivanindārataṃ haṃtumaśakto yaḥ svayaṃ mṛtaḥ || sadya eva pramucyeta triḥ saptakulasaṃyutaḥ || 7.2,39.52||

Samhita : 12

Adhyaya :   38

Shloka :   54

शिवार्थे यस्त्यजेत्प्राणाञ्छिवभक्तार्थमेव वा ॥ न तेन सदृशः कश्चिन्मुक्तिमार्गस्थितो नरः ॥ ७.२,३९.५३॥
śivārthe yastyajetprāṇāñchivabhaktārthameva vā || na tena sadṛśaḥ kaścinmuktimārgasthito naraḥ || 7.2,39.53||

Samhita : 12

Adhyaya :   38

Shloka :   55

तस्माच्छीघ्रतरा मुक्तिस्तस्य संसारमंडलात् ॥ एतेष्वन्यतमोपायं कथमप्यवलम्ब्य वा ॥ ७.२,३९.५४॥
tasmācchīghratarā muktistasya saṃsāramaṃḍalāt || eteṣvanyatamopāyaṃ kathamapyavalambya vā || 7.2,39.54||

Samhita : 12

Adhyaya :   38

Shloka :   56

षडध्वशुद्धिं विधिवत्प्राप्तो वा म्रियते यदि ॥ पशूनामिव तस्येह न कुर्यादौर्ध्वदैहिकम् ॥ ७.२,३९.५५॥
ṣaḍadhvaśuddhiṃ vidhivatprāpto vā mriyate yadi || paśūnāmiva tasyeha na kuryādaurdhvadaihikam || 7.2,39.55||

Samhita : 12

Adhyaya :   38

Shloka :   57

नैवाशौचं प्रपद्येत तत्पुत्रादिविशेषतः ॥ शिवचारार्थमथवा शिवविद्यार्थमेव वा ॥ ७.२,३९.५६॥
naivāśaucaṃ prapadyeta tatputrādiviśeṣataḥ || śivacārārthamathavā śivavidyārthameva vā || 7.2,39.56||

Samhita : 12

Adhyaya :   38

Shloka :   58

खनेद्वा भुवि तद्देहं दहेद्वा शुचिनाग्निना ॥ क्षिपेद्वाप्सु शिवास्वेव त्यजेद्वा काष्ठलोष्टवत् ॥ ७.२,३९.५७॥
khanedvā bhuvi taddehaṃ dahedvā śucināgninā || kṣipedvāpsu śivāsveva tyajedvā kāṣṭhaloṣṭavat || 7.2,39.57||

Samhita : 12

Adhyaya :   38

Shloka :   59

अथैनमपि चोद्दिश्य कर्म चेत्कर्तुमीप्सितम् ॥ कल्याणमेव कुर्वीत शक्त्या भक्तांश्च तर्पयेत् ॥ ७.२,३९.५८॥
athainamapi coddiśya karma cetkartumīpsitam || kalyāṇameva kurvīta śaktyā bhaktāṃśca tarpayet || 7.2,39.58||

Samhita : 12

Adhyaya :   38

Shloka :   60

धनं तस्य भजेच्छैवः शैवी चेतस्य सन्ततिः ॥ नास्ति चेत्तच्छिवे दद्यान्नदद्यात्पशुसन्ततिः ॥ ७.२,३९.५८॥
dhanaṃ tasya bhajecchaivaḥ śaivī cetasya santatiḥ || nāsti cettacchive dadyānnadadyātpaśusantatiḥ || 7.2,39.58||

Samhita : 12

Adhyaya :   38

Shloka :   61

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शैवयोगवर्णनं नामैकोनचत्वारिंशोऽध्यायः ७.२,३९.६०॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śaivayogavarṇanaṃ nāmaikonacatvāriṃśo'dhyāyaḥ 7.2,39.60||

Samhita : 12

Adhyaya :   38

Shloka :   62

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In