| |
|

This overlay will guide you through the buttons:

श्रीसूत उवाच॥
इति स विजितमन्योर्यादवेनोपमन्योरधिगतमभिधाय ज्ञानयोगं मुनिभ्यः ॥ प्रणतिमुपगतेभ्यस्तेभ्य उद्भावितात्मा सपदि वियति वायुः सायमन्तर्हितो ऽभूत् ॥ ॥
iti sa vijitamanyoryādavenopamanyoradhigatamabhidhāya jñānayogaṃ munibhyaḥ .. praṇatimupagatebhyastebhya udbhāvitātmā sapadi viyati vāyuḥ sāyamantarhito 'bhūt .. ..
ततः प्रभातसमये नैमिषीयास्तपोधनाः ॥ सत्रान्ते ऽवभृथं कर्तुं सर्व एव समुद्ययुः ॥ ॥
tataḥ prabhātasamaye naimiṣīyāstapodhanāḥ .. satrānte 'vabhṛthaṃ kartuṃ sarva eva samudyayuḥ .. ..
तदा ब्रह्मसमादेशाद्देवी साक्षात्सरस्वती ॥ प्रसन्ना स्वादुसलिला प्रावर्तत नदीशुभा ॥ ७.२,४०.१॥
tadā brahmasamādeśāddevī sākṣātsarasvatī .. prasannā svādusalilā prāvartata nadīśubhā .. 7.2,40.1..
सरस्वतीं नदीं दृष्ट्वा मुनयो हृष्टमानसाः ॥ समाप्य सत्रं प्रारब्धं चक्रुस्तत्रावगाहनम् ॥ ७.२,४०.२॥
sarasvatīṃ nadīṃ dṛṣṭvā munayo hṛṣṭamānasāḥ .. samāpya satraṃ prārabdhaṃ cakrustatrāvagāhanam .. 7.2,40.2..
अथ संतर्प्य देवादींस्तदीयैः सलिलैः शिवैः ॥ स्मरन्तः पूर्ववृत्तान्तं ययुर्वाराणसीं प्रति ॥ ७.२,४०.३॥
atha saṃtarpya devādīṃstadīyaiḥ salilaiḥ śivaiḥ .. smarantaḥ pūrvavṛttāntaṃ yayurvārāṇasīṃ prati .. 7.2,40.3..
तदा ते हिमवत्पादात्पंततीं दक्षिणामुखीम् ॥ दृष्ट्वा भागीरथी तत्र स्नात्वा तत्तीरतो ययुः ॥ ७.२,४०.४॥
tadā te himavatpādātpaṃtatīṃ dakṣiṇāmukhīm .. dṛṣṭvā bhāgīrathī tatra snātvā tattīrato yayuḥ .. 7.2,40.4..
ततो वाराणसीं प्राप्य मुदितास्सर्व एव ते ॥ तदोत्तरप्रवाहायां गंगायामवगाह्य च ॥ ७.२,४०.५॥
tato vārāṇasīṃ prāpya muditāssarva eva te .. tadottarapravāhāyāṃ gaṃgāyāmavagāhya ca .. 7.2,40.5..
अविमुक्तेश्वरं लिंगं दृष्ट्वाभ्यर्च्य विधानतः ॥ प्रयातुमुद्यतास्तत्र ददृशुर्दिवि भास्वरम् ॥ ७.२,४०.६॥
avimukteśvaraṃ liṃgaṃ dṛṣṭvābhyarcya vidhānataḥ .. prayātumudyatāstatra dadṛśurdivi bhāsvaram .. 7.2,40.6..
सूर्यकोटिप्रतीकाशं तेजोदिव्यं महाद्भुतम् ॥ आत्मप्रभावितानेन व्याप्तसर्वदिगन्तरम् ॥ ७.२,४०.७॥
sūryakoṭipratīkāśaṃ tejodivyaṃ mahādbhutam .. ātmaprabhāvitānena vyāptasarvadigantaram .. 7.2,40.7..
अथ पाशुपताः सिद्धाः भस्मसञ्छन्नविग्रहाः ॥ मुनयो ऽभ्येत्य शतशो लीनाः स्युस्तत्र तेजसि ॥ ७.२,४०.८॥
atha pāśupatāḥ siddhāḥ bhasmasañchannavigrahāḥ .. munayo 'bhyetya śataśo līnāḥ syustatra tejasi .. 7.2,40.8..
तथा विलीयमानेषु तपस्विषु महात्मसु ॥ सद्यस्तिरोदधे तेजस्तदद्भुतमिवाभवत् ॥ ७.२,४०.९॥
tathā vilīyamāneṣu tapasviṣu mahātmasu .. sadyastirodadhe tejastadadbhutamivābhavat .. 7.2,40.9..
तद्दृष्ट्वा महदाश्चर्यं नैमिषीया महर्षयः ॥ किमेतदित्यजानन्तो ययुर्ब्रह्मवनं प्रति ॥ ७.२,४०.१०॥
taddṛṣṭvā mahadāścaryaṃ naimiṣīyā maharṣayaḥ .. kimetadityajānanto yayurbrahmavanaṃ prati .. 7.2,40.10..
प्रागेवैषां तु गमनात्पवनो लोकपावनः ॥ दर्शनं नैमिषीयाणां संवादस्तैर्महात्मनः ॥ ७.२,४०.११॥
prāgevaiṣāṃ tu gamanātpavano lokapāvanaḥ .. darśanaṃ naimiṣīyāṇāṃ saṃvādastairmahātmanaḥ .. 7.2,40.11..
शद्धां बुद्धिं ततस्तेषां सांबे सानुचरे शिवे ॥ समाप्तिं चापि सत्रस्य दीर्घपूर्वस्य सत्रिणाम् ॥ ७.२,४०.१२॥
śaddhāṃ buddhiṃ tatasteṣāṃ sāṃbe sānucare śive .. samāptiṃ cāpi satrasya dīrghapūrvasya satriṇām .. 7.2,40.12..
विज्ञाप्य जगतां धात्रे ब्रह्मणे ब्रह्मयोनये ॥ स्वकार्ये तदनुज्ञातो जगाम स्वपुरं प्रति ॥ ७.२,४०.१३॥
vijñāpya jagatāṃ dhātre brahmaṇe brahmayonaye .. svakārye tadanujñāto jagāma svapuraṃ prati .. 7.2,40.13..
अथ स्थानगतो ब्रह्मा तुम्बुरोर्नारदस्य च ॥ परस्पर स्पर्धितयोर्गाने विवदमानयोः ॥ ७.२,४०.१४॥
atha sthānagato brahmā tumburornāradasya ca .. paraspara spardhitayorgāne vivadamānayoḥ .. 7.2,40.14..
तदुद्भावितगानोत्थरसैर्माध्यस्थमाचरन् ॥ गन्धर्वैरप्सरोभिश्च सुखमास्ते निषेवितः ॥ ७.२,४०.१५॥
tadudbhāvitagānottharasairmādhyasthamācaran .. gandharvairapsarobhiśca sukhamāste niṣevitaḥ .. 7.2,40.15..
तदानवसरादेव द्वाःस्थैर्द्वारि निवारिताः ॥ मुनयो ब्रह्मभवनाद्बहिः पार्श्वमुपाविशन् ॥ ७.२,४०.१६॥
tadānavasarādeva dvāḥsthairdvāri nivāritāḥ .. munayo brahmabhavanādbahiḥ pārśvamupāviśan .. 7.2,40.16..
अथ तुम्बुरुणा गाने समतां प्राप्य नारदः ॥ साहचर्येष्वनुज्ञातो ब्रह्मणा परमेष्ठिना ॥ ७.२,४०.१७॥
atha tumburuṇā gāne samatāṃ prāpya nāradaḥ .. sāhacaryeṣvanujñāto brahmaṇā parameṣṭhinā .. 7.2,40.17..
त्यक्त्वा परस्परस्पर्धां मैत्रीं च परमां गतः ॥ सह तेनाप्सरोभिश्च गन्धर्वैश्च समावृतः ॥ ७.२,४०.१८॥
tyaktvā parasparaspardhāṃ maitrīṃ ca paramāṃ gataḥ .. saha tenāpsarobhiśca gandharvaiśca samāvṛtaḥ .. 7.2,40.18..
उपवीणयितुं देवं नकुलीश्वरमीश्वरम् ॥ भवनान्निर्ययौ धातुर्जलदादंशुमानिव ॥ ७.२,४०.१९॥
upavīṇayituṃ devaṃ nakulīśvaramīśvaram .. bhavanānniryayau dhāturjaladādaṃśumāniva .. 7.2,40.19..
तं दृष्ट्वा षट्कुलीयास्ते नारदं मुनिगोवृषम् ॥ प्रणम्यावसरं शंभोः पप्रच्छुः परमादरात् ॥ ७.२,४०.२०॥
taṃ dṛṣṭvā ṣaṭkulīyāste nāradaṃ munigovṛṣam .. praṇamyāvasaraṃ śaṃbhoḥ papracchuḥ paramādarāt .. 7.2,40.20..
स चावसर एवायमितोंतर्गम्यतामिति ॥ वदन्ययावन्यपरस्त्वरया परया युतः ॥ ७.२,४०.२१॥
sa cāvasara evāyamitoṃtargamyatāmiti .. vadanyayāvanyaparastvarayā parayā yutaḥ .. 7.2,40.21..
ततो द्वारि स्थिता ये वै ब्रह्मणे तान्न्यवेदयन् ॥ तेन ते विविशुर्वेश्म पिंडीभूयांडजन्मनः ॥ ७.२,४०.२२॥
tato dvāri sthitā ye vai brahmaṇe tānnyavedayan .. tena te viviśurveśma piṃḍībhūyāṃḍajanmanaḥ .. 7.2,40.22..
प्रविश्य दूरतो देवं प्रणम्य भुवि दंडवत् ॥ समीपे तदनुज्ञाताः परिवृत्योपतस्थिरे ॥ ७.२,४०.२३॥
praviśya dūrato devaṃ praṇamya bhuvi daṃḍavat .. samīpe tadanujñātāḥ parivṛtyopatasthire .. 7.2,40.23..
तांस्तत्रावस्थितान् पृष्ट्वा कुशलं कमलासनः ॥ वृत्तांतं वो मया ज्ञातं वायुरेवाह नो यतः ॥ ७.२,४०.२४॥
tāṃstatrāvasthitān pṛṣṭvā kuśalaṃ kamalāsanaḥ .. vṛttāṃtaṃ vo mayā jñātaṃ vāyurevāha no yataḥ .. 7.2,40.24..
भवद्भिः किं कृतं पश्चान्मारुतेंतर्हिते सति ॥ इत्युक्तवति देवेशे मुनयो ऽवभृथात्परम् ॥ ७.२,४०.२५॥
bhavadbhiḥ kiṃ kṛtaṃ paścānmāruteṃtarhite sati .. ityuktavati deveśe munayo 'vabhṛthātparam .. 7.2,40.25..
गंगातीर्थेस्य गमनं यात्रां वाराणसीं प्रति ॥ दर्शनं तत्र लिंगानां स्थापितानां सुरेश्वरैः ॥ ७.२,४०.२६॥
gaṃgātīrthesya gamanaṃ yātrāṃ vārāṇasīṃ prati .. darśanaṃ tatra liṃgānāṃ sthāpitānāṃ sureśvaraiḥ .. 7.2,40.26..
अविमुक्तेश्वरस्यापि लिंगस्याभ्यर्चनं सकृत् ॥ आकाशे महतस्तस्य तेजोराशेश्च दर्शनम् ॥ ७.२,४०.२७॥
avimukteśvarasyāpi liṃgasyābhyarcanaṃ sakṛt .. ākāśe mahatastasya tejorāśeśca darśanam .. 7.2,40.27..
मुनीनां विलयं तत्र निरोधं तेजसस्ततः ॥ याथात्म्यवेदनं तस्य चिंतितस्यापि चात्मभिः ॥ ७.२,४०.२८॥
munīnāṃ vilayaṃ tatra nirodhaṃ tejasastataḥ .. yāthātmyavedanaṃ tasya ciṃtitasyāpi cātmabhiḥ .. 7.2,40.28..
सर्वं सविस्तरं तस्मै प्रणम्याहुर्मुहुर्मुहुः ॥ मुनिभिः कथितं श्रुत्वा विश्वकर्मा चतुर्मुखः ॥ ७.२,४०.२९॥
sarvaṃ savistaraṃ tasmai praṇamyāhurmuhurmuhuḥ .. munibhiḥ kathitaṃ śrutvā viśvakarmā caturmukhaḥ .. 7.2,40.29..
कंपयित्वा शिरः किंचित्प्राह गंभीरया गिरा ॥ प्रत्यासीदति युष्माकं सिद्धिरामुष्मिकी परा ॥ ७.२,४०.३०॥
kaṃpayitvā śiraḥ kiṃcitprāha gaṃbhīrayā girā .. pratyāsīdati yuṣmākaṃ siddhirāmuṣmikī parā .. 7.2,40.30..
भवद्भिर्दीर्घसत्रेण चिरमाराधितः प्रभुः ॥ प्रसादाभिमुखो भूत इति भुतार्थसूचितम् ॥ ७.२,४०.३१॥
bhavadbhirdīrghasatreṇa ciramārādhitaḥ prabhuḥ .. prasādābhimukho bhūta iti bhutārthasūcitam .. 7.2,40.31..
वाराणस्यां तु युष्माभिर्यद्दृष्टं दिवि दीप्तिमत् ॥ तल्लिंगसंज्ञितं साक्षात्तेजो माहेश्वरं परम् ॥ ७.२,४०.३२॥
vārāṇasyāṃ tu yuṣmābhiryaddṛṣṭaṃ divi dīptimat .. talliṃgasaṃjñitaṃ sākṣāttejo māheśvaraṃ param .. 7.2,40.32..
तत्र लीनाश्च मुनयः श्रौतपाशुपतव्रताः ॥ मुक्ता बभूवुः स्वस्थाश्च नैष्ठिका दग्धकिल्बिषाः ॥ ७.२,४०.३३॥
tatra līnāśca munayaḥ śrautapāśupatavratāḥ .. muktā babhūvuḥ svasthāśca naiṣṭhikā dagdhakilbiṣāḥ .. 7.2,40.33..
प्राप्यानेन यथा मुक्तिरचिराद्भवतामपि ॥ स चायमर्थः सूच्येत युष्मद्दृष्टेन तेजसा ॥ ७.२,४०.३४॥
prāpyānena yathā muktiracirādbhavatāmapi .. sa cāyamarthaḥ sūcyeta yuṣmaddṛṣṭena tejasā .. 7.2,40.34..
तत्र वः काल एवैष दैवादुपनतः स्वयम् ॥ प्रयात दक्षिणं मेरोः शिखरं देवसेवितम् ॥ ७.२,४०.३५॥
tatra vaḥ kāla evaiṣa daivādupanataḥ svayam .. prayāta dakṣiṇaṃ meroḥ śikharaṃ devasevitam .. 7.2,40.35..
सनत्कुमारो यत्रास्ते मम पुत्रः परो मुनिः ॥ प्रतीक्ष्यागमनं साक्षाद्भूतनाथस्य नंदिनः ॥ ७.२,४०.३६॥
sanatkumāro yatrāste mama putraḥ paro muniḥ .. pratīkṣyāgamanaṃ sākṣādbhūtanāthasya naṃdinaḥ .. 7.2,40.36..
पुरा सनत्कुमारोपि दृष्ट्वापि परमेश्वरम् ॥ अज्ञानात्सर्वयोगीन्द्रमानी विनयदूषितः ॥ ७.२,४०.३७॥
purā sanatkumāropi dṛṣṭvāpi parameśvaram .. ajñānātsarvayogīndramānī vinayadūṣitaḥ .. 7.2,40.37..
अभ्युत्थानादिकं युक्तमकुर्वन्नतिनिर्भयः ॥ ततो ऽपराधात्क्रुद्धेन महोष्ट्रो नंदिना कृतः ॥ ७.२,४०.३८॥
abhyutthānādikaṃ yuktamakurvannatinirbhayaḥ .. tato 'parādhātkruddhena mahoṣṭro naṃdinā kṛtaḥ .. 7.2,40.38..
अथ कालेन महता तदर्थे शोचता मया ॥ उपास्य देवं देवीञ्च नंदिनं चानुनीय वै ॥ ७.२,४०.३९॥
atha kālena mahatā tadarthe śocatā mayā .. upāsya devaṃ devīñca naṃdinaṃ cānunīya vai .. 7.2,40.39..
कथंचिदुष्ट्रता तस्य प्रयत्नेन निवारिता ॥ प्रापितो हि यथापूर्वं सनत्पूर्वां कुमारताम् ॥ ७.२,४०.४०॥
kathaṃciduṣṭratā tasya prayatnena nivāritā .. prāpito hi yathāpūrvaṃ sanatpūrvāṃ kumāratām .. 7.2,40.40..
तदाह च महादेवः स्मयन्निव गणाधिपम् ॥ अवज्ञाय हि मामेव तथाहंकृतवान्मुनिः ॥ ७.२,४०.४१॥
tadāha ca mahādevaḥ smayanniva gaṇādhipam .. avajñāya hi māmeva tathāhaṃkṛtavānmuniḥ .. 7.2,40.41..
अतस्त्वमेव याथात्म्यं ममास्मै कथयानघ ॥ ब्रह्मणः पूर्वजः पुत्रो मां मूढ इव संस्मरन् ॥ ७.२,४०.४२॥
atastvameva yāthātmyaṃ mamāsmai kathayānagha .. brahmaṇaḥ pūrvajaḥ putro māṃ mūḍha iva saṃsmaran .. 7.2,40.42..
मयैव शिष्यते दत्तो मम ज्ञानप्रवर्तकः ॥ धर्माध्यक्षाभिषेकं च तव निर्वर्तयिष्यति ॥ ७.२,४०.४३॥
mayaiva śiṣyate datto mama jñānapravartakaḥ .. dharmādhyakṣābhiṣekaṃ ca tava nirvartayiṣyati .. 7.2,40.43..
स एवं व्याहृतो भूयस्सर्वभूतगणाग्रणीः ॥ यत्पराज्ञापनं मूर्ध्ना प्रातः प्रतिगृहीतवान् ॥ ७.२,४०.४४॥
sa evaṃ vyāhṛto bhūyassarvabhūtagaṇāgraṇīḥ .. yatparājñāpanaṃ mūrdhnā prātaḥ pratigṛhītavān .. 7.2,40.44..
तथा सनत्कुमारो ऽपि मेरौ मदनुशासनात् ॥ प्रसादार्थं गणस्यास्य तपश्चरति दुश्चरम् ॥ ७.२,४०.४५॥
tathā sanatkumāro 'pi merau madanuśāsanāt .. prasādārthaṃ gaṇasyāsya tapaścarati duścaram .. 7.2,40.45..
द्रष्टव्यश्चेति युष्माभिः प्राग्गणेशसमागमात् ॥ तत्प्रसादार्थमचिरान्नंदी तत्रागमिष्यति ॥ ७.२,४०.४६॥
draṣṭavyaśceti yuṣmābhiḥ prāggaṇeśasamāgamāt .. tatprasādārthamacirānnaṃdī tatrāgamiṣyati .. 7.2,40.46..
इति सत्वरमादिश्य प्रेषिता विश्वयोगिना ॥ कुमारशिखरं मेरोर्दक्षिणं मुनयो ययुः ॥ ७.२,४०.४७॥
iti satvaramādiśya preṣitā viśvayoginā .. kumāraśikharaṃ merordakṣiṇaṃ munayo yayuḥ .. 7.2,40.47..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नैमिषर्षियात्रावर्णनं नाम चत्वारिंशोऽध्यायः ७.२,४०.४८॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe naimiṣarṣiyātrāvarṇanaṃ nāma catvāriṃśo'dhyāyaḥ 7.2,40.48..
श्रीसूत उवाच॥
इति स विजितमन्योर्यादवेनोपमन्योरधिगतमभिधाय ज्ञानयोगं मुनिभ्यः ॥ प्रणतिमुपगतेभ्यस्तेभ्य उद्भावितात्मा सपदि वियति वायुः सायमन्तर्हितो ऽभूत् ॥ ॥
iti sa vijitamanyoryādavenopamanyoradhigatamabhidhāya jñānayogaṃ munibhyaḥ .. praṇatimupagatebhyastebhya udbhāvitātmā sapadi viyati vāyuḥ sāyamantarhito 'bhūt .. ..
ततः प्रभातसमये नैमिषीयास्तपोधनाः ॥ सत्रान्ते ऽवभृथं कर्तुं सर्व एव समुद्ययुः ॥ ॥
tataḥ prabhātasamaye naimiṣīyāstapodhanāḥ .. satrānte 'vabhṛthaṃ kartuṃ sarva eva samudyayuḥ .. ..
तदा ब्रह्मसमादेशाद्देवी साक्षात्सरस्वती ॥ प्रसन्ना स्वादुसलिला प्रावर्तत नदीशुभा ॥ ७.२,४०.१॥
tadā brahmasamādeśāddevī sākṣātsarasvatī .. prasannā svādusalilā prāvartata nadīśubhā .. 7.2,40.1..
सरस्वतीं नदीं दृष्ट्वा मुनयो हृष्टमानसाः ॥ समाप्य सत्रं प्रारब्धं चक्रुस्तत्रावगाहनम् ॥ ७.२,४०.२॥
sarasvatīṃ nadīṃ dṛṣṭvā munayo hṛṣṭamānasāḥ .. samāpya satraṃ prārabdhaṃ cakrustatrāvagāhanam .. 7.2,40.2..
अथ संतर्प्य देवादींस्तदीयैः सलिलैः शिवैः ॥ स्मरन्तः पूर्ववृत्तान्तं ययुर्वाराणसीं प्रति ॥ ७.२,४०.३॥
atha saṃtarpya devādīṃstadīyaiḥ salilaiḥ śivaiḥ .. smarantaḥ pūrvavṛttāntaṃ yayurvārāṇasīṃ prati .. 7.2,40.3..
तदा ते हिमवत्पादात्पंततीं दक्षिणामुखीम् ॥ दृष्ट्वा भागीरथी तत्र स्नात्वा तत्तीरतो ययुः ॥ ७.२,४०.४॥
tadā te himavatpādātpaṃtatīṃ dakṣiṇāmukhīm .. dṛṣṭvā bhāgīrathī tatra snātvā tattīrato yayuḥ .. 7.2,40.4..
ततो वाराणसीं प्राप्य मुदितास्सर्व एव ते ॥ तदोत्तरप्रवाहायां गंगायामवगाह्य च ॥ ७.२,४०.५॥
tato vārāṇasīṃ prāpya muditāssarva eva te .. tadottarapravāhāyāṃ gaṃgāyāmavagāhya ca .. 7.2,40.5..
अविमुक्तेश्वरं लिंगं दृष्ट्वाभ्यर्च्य विधानतः ॥ प्रयातुमुद्यतास्तत्र ददृशुर्दिवि भास्वरम् ॥ ७.२,४०.६॥
avimukteśvaraṃ liṃgaṃ dṛṣṭvābhyarcya vidhānataḥ .. prayātumudyatāstatra dadṛśurdivi bhāsvaram .. 7.2,40.6..
सूर्यकोटिप्रतीकाशं तेजोदिव्यं महाद्भुतम् ॥ आत्मप्रभावितानेन व्याप्तसर्वदिगन्तरम् ॥ ७.२,४०.७॥
sūryakoṭipratīkāśaṃ tejodivyaṃ mahādbhutam .. ātmaprabhāvitānena vyāptasarvadigantaram .. 7.2,40.7..
अथ पाशुपताः सिद्धाः भस्मसञ्छन्नविग्रहाः ॥ मुनयो ऽभ्येत्य शतशो लीनाः स्युस्तत्र तेजसि ॥ ७.२,४०.८॥
atha pāśupatāḥ siddhāḥ bhasmasañchannavigrahāḥ .. munayo 'bhyetya śataśo līnāḥ syustatra tejasi .. 7.2,40.8..
तथा विलीयमानेषु तपस्विषु महात्मसु ॥ सद्यस्तिरोदधे तेजस्तदद्भुतमिवाभवत् ॥ ७.२,४०.९॥
tathā vilīyamāneṣu tapasviṣu mahātmasu .. sadyastirodadhe tejastadadbhutamivābhavat .. 7.2,40.9..
तद्दृष्ट्वा महदाश्चर्यं नैमिषीया महर्षयः ॥ किमेतदित्यजानन्तो ययुर्ब्रह्मवनं प्रति ॥ ७.२,४०.१०॥
taddṛṣṭvā mahadāścaryaṃ naimiṣīyā maharṣayaḥ .. kimetadityajānanto yayurbrahmavanaṃ prati .. 7.2,40.10..
प्रागेवैषां तु गमनात्पवनो लोकपावनः ॥ दर्शनं नैमिषीयाणां संवादस्तैर्महात्मनः ॥ ७.२,४०.११॥
prāgevaiṣāṃ tu gamanātpavano lokapāvanaḥ .. darśanaṃ naimiṣīyāṇāṃ saṃvādastairmahātmanaḥ .. 7.2,40.11..
शद्धां बुद्धिं ततस्तेषां सांबे सानुचरे शिवे ॥ समाप्तिं चापि सत्रस्य दीर्घपूर्वस्य सत्रिणाम् ॥ ७.२,४०.१२॥
śaddhāṃ buddhiṃ tatasteṣāṃ sāṃbe sānucare śive .. samāptiṃ cāpi satrasya dīrghapūrvasya satriṇām .. 7.2,40.12..
विज्ञाप्य जगतां धात्रे ब्रह्मणे ब्रह्मयोनये ॥ स्वकार्ये तदनुज्ञातो जगाम स्वपुरं प्रति ॥ ७.२,४०.१३॥
vijñāpya jagatāṃ dhātre brahmaṇe brahmayonaye .. svakārye tadanujñāto jagāma svapuraṃ prati .. 7.2,40.13..
अथ स्थानगतो ब्रह्मा तुम्बुरोर्नारदस्य च ॥ परस्पर स्पर्धितयोर्गाने विवदमानयोः ॥ ७.२,४०.१४॥
atha sthānagato brahmā tumburornāradasya ca .. paraspara spardhitayorgāne vivadamānayoḥ .. 7.2,40.14..
तदुद्भावितगानोत्थरसैर्माध्यस्थमाचरन् ॥ गन्धर्वैरप्सरोभिश्च सुखमास्ते निषेवितः ॥ ७.२,४०.१५॥
tadudbhāvitagānottharasairmādhyasthamācaran .. gandharvairapsarobhiśca sukhamāste niṣevitaḥ .. 7.2,40.15..
तदानवसरादेव द्वाःस्थैर्द्वारि निवारिताः ॥ मुनयो ब्रह्मभवनाद्बहिः पार्श्वमुपाविशन् ॥ ७.२,४०.१६॥
tadānavasarādeva dvāḥsthairdvāri nivāritāḥ .. munayo brahmabhavanādbahiḥ pārśvamupāviśan .. 7.2,40.16..
अथ तुम्बुरुणा गाने समतां प्राप्य नारदः ॥ साहचर्येष्वनुज्ञातो ब्रह्मणा परमेष्ठिना ॥ ७.२,४०.१७॥
atha tumburuṇā gāne samatāṃ prāpya nāradaḥ .. sāhacaryeṣvanujñāto brahmaṇā parameṣṭhinā .. 7.2,40.17..
त्यक्त्वा परस्परस्पर्धां मैत्रीं च परमां गतः ॥ सह तेनाप्सरोभिश्च गन्धर्वैश्च समावृतः ॥ ७.२,४०.१८॥
tyaktvā parasparaspardhāṃ maitrīṃ ca paramāṃ gataḥ .. saha tenāpsarobhiśca gandharvaiśca samāvṛtaḥ .. 7.2,40.18..
उपवीणयितुं देवं नकुलीश्वरमीश्वरम् ॥ भवनान्निर्ययौ धातुर्जलदादंशुमानिव ॥ ७.२,४०.१९॥
upavīṇayituṃ devaṃ nakulīśvaramīśvaram .. bhavanānniryayau dhāturjaladādaṃśumāniva .. 7.2,40.19..
तं दृष्ट्वा षट्कुलीयास्ते नारदं मुनिगोवृषम् ॥ प्रणम्यावसरं शंभोः पप्रच्छुः परमादरात् ॥ ७.२,४०.२०॥
taṃ dṛṣṭvā ṣaṭkulīyāste nāradaṃ munigovṛṣam .. praṇamyāvasaraṃ śaṃbhoḥ papracchuḥ paramādarāt .. 7.2,40.20..
स चावसर एवायमितोंतर्गम्यतामिति ॥ वदन्ययावन्यपरस्त्वरया परया युतः ॥ ७.२,४०.२१॥
sa cāvasara evāyamitoṃtargamyatāmiti .. vadanyayāvanyaparastvarayā parayā yutaḥ .. 7.2,40.21..
ततो द्वारि स्थिता ये वै ब्रह्मणे तान्न्यवेदयन् ॥ तेन ते विविशुर्वेश्म पिंडीभूयांडजन्मनः ॥ ७.२,४०.२२॥
tato dvāri sthitā ye vai brahmaṇe tānnyavedayan .. tena te viviśurveśma piṃḍībhūyāṃḍajanmanaḥ .. 7.2,40.22..
प्रविश्य दूरतो देवं प्रणम्य भुवि दंडवत् ॥ समीपे तदनुज्ञाताः परिवृत्योपतस्थिरे ॥ ७.२,४०.२३॥
praviśya dūrato devaṃ praṇamya bhuvi daṃḍavat .. samīpe tadanujñātāḥ parivṛtyopatasthire .. 7.2,40.23..
तांस्तत्रावस्थितान् पृष्ट्वा कुशलं कमलासनः ॥ वृत्तांतं वो मया ज्ञातं वायुरेवाह नो यतः ॥ ७.२,४०.२४॥
tāṃstatrāvasthitān pṛṣṭvā kuśalaṃ kamalāsanaḥ .. vṛttāṃtaṃ vo mayā jñātaṃ vāyurevāha no yataḥ .. 7.2,40.24..
भवद्भिः किं कृतं पश्चान्मारुतेंतर्हिते सति ॥ इत्युक्तवति देवेशे मुनयो ऽवभृथात्परम् ॥ ७.२,४०.२५॥
bhavadbhiḥ kiṃ kṛtaṃ paścānmāruteṃtarhite sati .. ityuktavati deveśe munayo 'vabhṛthātparam .. 7.2,40.25..
गंगातीर्थेस्य गमनं यात्रां वाराणसीं प्रति ॥ दर्शनं तत्र लिंगानां स्थापितानां सुरेश्वरैः ॥ ७.२,४०.२६॥
gaṃgātīrthesya gamanaṃ yātrāṃ vārāṇasīṃ prati .. darśanaṃ tatra liṃgānāṃ sthāpitānāṃ sureśvaraiḥ .. 7.2,40.26..
अविमुक्तेश्वरस्यापि लिंगस्याभ्यर्चनं सकृत् ॥ आकाशे महतस्तस्य तेजोराशेश्च दर्शनम् ॥ ७.२,४०.२७॥
avimukteśvarasyāpi liṃgasyābhyarcanaṃ sakṛt .. ākāśe mahatastasya tejorāśeśca darśanam .. 7.2,40.27..
मुनीनां विलयं तत्र निरोधं तेजसस्ततः ॥ याथात्म्यवेदनं तस्य चिंतितस्यापि चात्मभिः ॥ ७.२,४०.२८॥
munīnāṃ vilayaṃ tatra nirodhaṃ tejasastataḥ .. yāthātmyavedanaṃ tasya ciṃtitasyāpi cātmabhiḥ .. 7.2,40.28..
सर्वं सविस्तरं तस्मै प्रणम्याहुर्मुहुर्मुहुः ॥ मुनिभिः कथितं श्रुत्वा विश्वकर्मा चतुर्मुखः ॥ ७.२,४०.२९॥
sarvaṃ savistaraṃ tasmai praṇamyāhurmuhurmuhuḥ .. munibhiḥ kathitaṃ śrutvā viśvakarmā caturmukhaḥ .. 7.2,40.29..
कंपयित्वा शिरः किंचित्प्राह गंभीरया गिरा ॥ प्रत्यासीदति युष्माकं सिद्धिरामुष्मिकी परा ॥ ७.२,४०.३०॥
kaṃpayitvā śiraḥ kiṃcitprāha gaṃbhīrayā girā .. pratyāsīdati yuṣmākaṃ siddhirāmuṣmikī parā .. 7.2,40.30..
भवद्भिर्दीर्घसत्रेण चिरमाराधितः प्रभुः ॥ प्रसादाभिमुखो भूत इति भुतार्थसूचितम् ॥ ७.२,४०.३१॥
bhavadbhirdīrghasatreṇa ciramārādhitaḥ prabhuḥ .. prasādābhimukho bhūta iti bhutārthasūcitam .. 7.2,40.31..
वाराणस्यां तु युष्माभिर्यद्दृष्टं दिवि दीप्तिमत् ॥ तल्लिंगसंज्ञितं साक्षात्तेजो माहेश्वरं परम् ॥ ७.२,४०.३२॥
vārāṇasyāṃ tu yuṣmābhiryaddṛṣṭaṃ divi dīptimat .. talliṃgasaṃjñitaṃ sākṣāttejo māheśvaraṃ param .. 7.2,40.32..
तत्र लीनाश्च मुनयः श्रौतपाशुपतव्रताः ॥ मुक्ता बभूवुः स्वस्थाश्च नैष्ठिका दग्धकिल्बिषाः ॥ ७.२,४०.३३॥
tatra līnāśca munayaḥ śrautapāśupatavratāḥ .. muktā babhūvuḥ svasthāśca naiṣṭhikā dagdhakilbiṣāḥ .. 7.2,40.33..
प्राप्यानेन यथा मुक्तिरचिराद्भवतामपि ॥ स चायमर्थः सूच्येत युष्मद्दृष्टेन तेजसा ॥ ७.२,४०.३४॥
prāpyānena yathā muktiracirādbhavatāmapi .. sa cāyamarthaḥ sūcyeta yuṣmaddṛṣṭena tejasā .. 7.2,40.34..
तत्र वः काल एवैष दैवादुपनतः स्वयम् ॥ प्रयात दक्षिणं मेरोः शिखरं देवसेवितम् ॥ ७.२,४०.३५॥
tatra vaḥ kāla evaiṣa daivādupanataḥ svayam .. prayāta dakṣiṇaṃ meroḥ śikharaṃ devasevitam .. 7.2,40.35..
सनत्कुमारो यत्रास्ते मम पुत्रः परो मुनिः ॥ प्रतीक्ष्यागमनं साक्षाद्भूतनाथस्य नंदिनः ॥ ७.२,४०.३६॥
sanatkumāro yatrāste mama putraḥ paro muniḥ .. pratīkṣyāgamanaṃ sākṣādbhūtanāthasya naṃdinaḥ .. 7.2,40.36..
पुरा सनत्कुमारोपि दृष्ट्वापि परमेश्वरम् ॥ अज्ञानात्सर्वयोगीन्द्रमानी विनयदूषितः ॥ ७.२,४०.३७॥
purā sanatkumāropi dṛṣṭvāpi parameśvaram .. ajñānātsarvayogīndramānī vinayadūṣitaḥ .. 7.2,40.37..
अभ्युत्थानादिकं युक्तमकुर्वन्नतिनिर्भयः ॥ ततो ऽपराधात्क्रुद्धेन महोष्ट्रो नंदिना कृतः ॥ ७.२,४०.३८॥
abhyutthānādikaṃ yuktamakurvannatinirbhayaḥ .. tato 'parādhātkruddhena mahoṣṭro naṃdinā kṛtaḥ .. 7.2,40.38..
अथ कालेन महता तदर्थे शोचता मया ॥ उपास्य देवं देवीञ्च नंदिनं चानुनीय वै ॥ ७.२,४०.३९॥
atha kālena mahatā tadarthe śocatā mayā .. upāsya devaṃ devīñca naṃdinaṃ cānunīya vai .. 7.2,40.39..
कथंचिदुष्ट्रता तस्य प्रयत्नेन निवारिता ॥ प्रापितो हि यथापूर्वं सनत्पूर्वां कुमारताम् ॥ ७.२,४०.४०॥
kathaṃciduṣṭratā tasya prayatnena nivāritā .. prāpito hi yathāpūrvaṃ sanatpūrvāṃ kumāratām .. 7.2,40.40..
तदाह च महादेवः स्मयन्निव गणाधिपम् ॥ अवज्ञाय हि मामेव तथाहंकृतवान्मुनिः ॥ ७.२,४०.४१॥
tadāha ca mahādevaḥ smayanniva gaṇādhipam .. avajñāya hi māmeva tathāhaṃkṛtavānmuniḥ .. 7.2,40.41..
अतस्त्वमेव याथात्म्यं ममास्मै कथयानघ ॥ ब्रह्मणः पूर्वजः पुत्रो मां मूढ इव संस्मरन् ॥ ७.२,४०.४२॥
atastvameva yāthātmyaṃ mamāsmai kathayānagha .. brahmaṇaḥ pūrvajaḥ putro māṃ mūḍha iva saṃsmaran .. 7.2,40.42..
मयैव शिष्यते दत्तो मम ज्ञानप्रवर्तकः ॥ धर्माध्यक्षाभिषेकं च तव निर्वर्तयिष्यति ॥ ७.२,४०.४३॥
mayaiva śiṣyate datto mama jñānapravartakaḥ .. dharmādhyakṣābhiṣekaṃ ca tava nirvartayiṣyati .. 7.2,40.43..
स एवं व्याहृतो भूयस्सर्वभूतगणाग्रणीः ॥ यत्पराज्ञापनं मूर्ध्ना प्रातः प्रतिगृहीतवान् ॥ ७.२,४०.४४॥
sa evaṃ vyāhṛto bhūyassarvabhūtagaṇāgraṇīḥ .. yatparājñāpanaṃ mūrdhnā prātaḥ pratigṛhītavān .. 7.2,40.44..
तथा सनत्कुमारो ऽपि मेरौ मदनुशासनात् ॥ प्रसादार्थं गणस्यास्य तपश्चरति दुश्चरम् ॥ ७.२,४०.४५॥
tathā sanatkumāro 'pi merau madanuśāsanāt .. prasādārthaṃ gaṇasyāsya tapaścarati duścaram .. 7.2,40.45..
द्रष्टव्यश्चेति युष्माभिः प्राग्गणेशसमागमात् ॥ तत्प्रसादार्थमचिरान्नंदी तत्रागमिष्यति ॥ ७.२,४०.४६॥
draṣṭavyaśceti yuṣmābhiḥ prāggaṇeśasamāgamāt .. tatprasādārthamacirānnaṃdī tatrāgamiṣyati .. 7.2,40.46..
इति सत्वरमादिश्य प्रेषिता विश्वयोगिना ॥ कुमारशिखरं मेरोर्दक्षिणं मुनयो ययुः ॥ ७.२,४०.४७॥
iti satvaramādiśya preṣitā viśvayoginā .. kumāraśikharaṃ merordakṣiṇaṃ munayo yayuḥ .. 7.2,40.47..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नैमिषर्षियात्रावर्णनं नाम चत्वारिंशोऽध्यायः ७.२,४०.४८॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe naimiṣarṣiyātrāvarṇanaṃ nāma catvāriṃśo'dhyāyaḥ 7.2,40.48..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In