| |
|

This overlay will guide you through the buttons:

कृष्ण उवाच॥
भगवन्परमेशस्य शर्वस्यामिततेजसः ॥मूर्तिभिर्विश्वमेवेदं यथा व्याप्तं तथा श्रुतम् ॥ ७.२, ४.१ ॥
bhagavanparameśasya śarvasyāmitatejasaḥ ..mūrtibhirviśvamevedaṃ yathā vyāptaṃ tathā śrutam .. 7.2, 4.1 ..
अथैतज्ज्ञातुमिच्छामि याथात्म्यं पमेशयोः ॥स्त्रीपुंभावात्मकं चेदं ताभ्यां कथमधिष्ठितम् ॥ ७.२, ४.२ ॥
athaitajjñātumicchāmi yāthātmyaṃ pameśayoḥ ..strīpuṃbhāvātmakaṃ cedaṃ tābhyāṃ kathamadhiṣṭhitam .. 7.2, 4.2 ..
श्रीमद्विभूतिं शिवयोर्याथात्म्यं च समासतः ॥वक्ष्ये तद्विस्तराद्वक्तुं भवेनापि न शक्यते ॥ ७.२, ४.३ ॥
śrīmadvibhūtiṃ śivayoryāthātmyaṃ ca samāsataḥ ..vakṣye tadvistarādvaktuṃ bhavenāpi na śakyate .. 7.2, 4.3 ..
शक्तिः साक्षान्महादेवी महादेवश्च शक्तिमान् ॥तयोर्विभूतिलेशो वै सर्वमेतच्चराचरम् ॥ ७.२, ४.४ ॥
śaktiḥ sākṣānmahādevī mahādevaśca śaktimān ..tayorvibhūtileśo vai sarvametaccarācaram .. 7.2, 4.4 ..
वस्तु किंचिदचिद्रूपं किंचिद्वस्तु चिदात्मकम् ॥द्वयं शुद्धमशुद्धं च परं चापरमेव च ॥ ७.२, ४.५ ॥
vastu kiṃcidacidrūpaṃ kiṃcidvastu cidātmakam ..dvayaṃ śuddhamaśuddhaṃ ca paraṃ cāparameva ca .. 7.2, 4.5 ..
यत्संसरति चिच्चक्रमचिच्चक्रसमन्वितम् ॥तदेवाशुद्धमपरमितरं तु परं शुभम् ॥ ७.२, ४.६ ॥
yatsaṃsarati ciccakramaciccakrasamanvitam ..tadevāśuddhamaparamitaraṃ tu paraṃ śubham .. 7.2, 4.6 ..
अपरं च परं चैव द्वयं चिदचिदात्मकम् ॥शिवस्य च शिवायाश्च स्वाम्यं चैतत्स्वभावतः ॥ ७.२, ४.७ ॥
aparaṃ ca paraṃ caiva dvayaṃ cidacidātmakam ..śivasya ca śivāyāśca svāmyaṃ caitatsvabhāvataḥ .. 7.2, 4.7 ..
शिवयोर्वै वशे विश्वं न विश्वस्य वशे शिवौ ॥ईशितव्यमिदं यस्मात्तस्माद्विश्वेश्वरौ शिवौ ॥ ७.२, ४.८ ॥
śivayorvai vaśe viśvaṃ na viśvasya vaśe śivau ..īśitavyamidaṃ yasmāttasmādviśveśvarau śivau .. 7.2, 4.8 ..
यथा शिवस्तथा देवी यथा देवी तथा शिवः ॥नानयोरंतरं विद्याच्चंद्रचन्द्रिकयोरिव ॥ ७.२, ४.९ ॥
yathā śivastathā devī yathā devī tathā śivaḥ ..nānayoraṃtaraṃ vidyāccaṃdracandrikayoriva .. 7.2, 4.9 ..
चंद्रो न खलु भात्येष यथा चंद्रिकया विना ॥न भाति विद्यमानो ऽपि तथा शक्त्या विना शिवः ॥ ७.२, ४.१० ॥
caṃdro na khalu bhātyeṣa yathā caṃdrikayā vinā ..na bhāti vidyamāno 'pi tathā śaktyā vinā śivaḥ .. 7.2, 4.10 ..
प्रभया हि विनायद्वद्भानुरेष न विद्यते ॥प्रभा च भानुना तेन सुतरां तदुपाश्रया ॥ ७.२, ४.११ ॥
prabhayā hi vināyadvadbhānureṣa na vidyate ..prabhā ca bhānunā tena sutarāṃ tadupāśrayā .. 7.2, 4.11 ..
एवं परस्परापेक्षा शक्तिशक्तिमतोः स्थिता ॥न शिवेन विना शक्तिर्न शक्त्या च विना शिवः ॥ ७.२, ४.१२ ॥
evaṃ parasparāpekṣā śaktiśaktimatoḥ sthitā ..na śivena vinā śaktirna śaktyā ca vinā śivaḥ .. 7.2, 4.12 ..
शक्तौयया शिवो नित्यं भक्तौ मुक्तौ च देहिनाम् ॥आद्या सैका परा शक्तिश्चिन्मयी शिवसंश्रया ॥ ७.२, ४.१३ ॥
śaktauyayā śivo nityaṃ bhaktau muktau ca dehinām ..ādyā saikā parā śaktiścinmayī śivasaṃśrayā .. 7.2, 4.13 ..
यामाहुरखिलेशस्य तैस्तैरनुगुणैर्गुणैः ॥समानधर्मिणीमेव शिवस्य परमात्मनः ॥ ७.२, ४.१४ ॥
yāmāhurakhileśasya taistairanuguṇairguṇaiḥ ..samānadharmiṇīmeva śivasya paramātmanaḥ .. 7.2, 4.14 ..
सैका परा च चिद्रूपा शक्तिः प्रसवधर्मिणी ॥विभज्य बहुधा विश्वं विदधाति शिवेच्छया ॥ ७.२, ४.१५ ॥
saikā parā ca cidrūpā śaktiḥ prasavadharmiṇī ..vibhajya bahudhā viśvaṃ vidadhāti śivecchayā .. 7.2, 4.15 ..
सा मूलप्रकृतिर्माया त्रिगुणा च त्रिधा स्मृता ॥शिवया च विपर्यस्तं यया ततमिदं जगत् ॥ ७.२, ४.१६ ॥
sā mūlaprakṛtirmāyā triguṇā ca tridhā smṛtā ..śivayā ca viparyastaṃ yayā tatamidaṃ jagat .. 7.2, 4.16 ..
एकधा च द्विधा चैव तथा शतसहस्रधा ॥शक्तयः खलु भिद्यंते बहुधा व्यवहारतः ॥ ७.२, ४.१७ ॥
ekadhā ca dvidhā caiva tathā śatasahasradhā ..śaktayaḥ khalu bhidyaṃte bahudhā vyavahārataḥ .. 7.2, 4.17 ..
शिवेच्छया पराशक्तिः शिवतत्त्वैकतां गता ॥ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव ॥ ७.२, ४.१८ ॥
śivecchayā parāśaktiḥ śivatattvaikatāṃ gatā ..tataḥ parisphuratyādau sarge tailaṃ tilādiva .. 7.2, 4.18 ..
ततः क्रियाख्यया शक्त्या शक्तौ शक्तिमदुत्थया ॥तस्यां विक्षोभ्यमाणायामादौ नादः समुद्बभौ ॥ ७.२, ४.१९ ॥
tataḥ kriyākhyayā śaktyā śaktau śaktimadutthayā ..tasyāṃ vikṣobhyamāṇāyāmādau nādaḥ samudbabhau .. 7.2, 4.19 ..
नादाद्विनिःसृतो बिंदुर्बिंदोदेवस्सदाशिवः ॥तस्मान्महेश्वरो जातः शुद्धविद्या महेश्वरात् ॥ ७.२, ४.२० ॥
nādādviniḥsṛto biṃdurbiṃdodevassadāśivaḥ ..tasmānmaheśvaro jātaḥ śuddhavidyā maheśvarāt .. 7.2, 4.20 ..
सा वाचामीश्वरी शक्तिर्वागीशाख्या हि शूलिनः ॥या सा वर्णस्वरूपेण मातृकेपि विजृम्भते ॥ ७.२, ४.२१ ॥
sā vācāmīśvarī śaktirvāgīśākhyā hi śūlinaḥ ..yā sā varṇasvarūpeṇa mātṛkepi vijṛmbhate .. 7.2, 4.21 ..
अथानंतसमावेशान्माया कालमवासृजत् ॥नियतिञ्च कलां विद्यां कलातोरागपूरुषौ ॥ ७.२, ४.२२ ॥
athānaṃtasamāveśānmāyā kālamavāsṛjat ..niyatiñca kalāṃ vidyāṃ kalātorāgapūruṣau .. 7.2, 4.22 ..
मायातः पुनरेवाभूदव्यक्तं त्रिगुणात्मकम् ॥त्रिगुणाच्च ततो व्यक्ताद्विभक्ताः स्युस्त्रयो गुणाः ॥ ७.२, ४.२३ ॥
māyātaḥ punarevābhūdavyaktaṃ triguṇātmakam ..triguṇācca tato vyaktādvibhaktāḥ syustrayo guṇāḥ .. 7.2, 4.23 ..
सत्त्वं रजस्तमश्चेति यैर्व्याप्तमखिलं जगत् ॥गुणेभ्यः क्षोभ्यमाणेभ्यो गुणेशाख्यास्त्रिमूर्तयः ॥ ७.२, ४.२४ ॥
sattvaṃ rajastamaśceti yairvyāptamakhilaṃ jagat ..guṇebhyaḥ kṣobhyamāṇebhyo guṇeśākhyāstrimūrtayaḥ .. 7.2, 4.24 ..
अभवन्महदादीनि तत्त्वानि च यथाक्रमम् ॥तेभ्यस्स्युरण्डपिण्डानि त्वसंख्यानि शिवाज्ञया ॥अधिष्ठितान्यनन्ताद्यैर्विद्येशैश्चक्रवर्तिभिः ॥ ७.२, ४.२५ ॥
abhavanmahadādīni tattvāni ca yathākramam ..tebhyassyuraṇḍapiṇḍāni tvasaṃkhyāni śivājñayā ..adhiṣṭhitānyanantādyairvidyeśaiścakravartibhiḥ .. 7.2, 4.25 ..
शरीरांतरभेदेन शक्तेर्भेदाः प्रकीर्तिताः ॥नानारूपास्तु विज्ञेयाः स्थूलसूक्ष्मविभेदतः ॥ ७.२, ४.२६ ॥
śarīrāṃtarabhedena śakterbhedāḥ prakīrtitāḥ ..nānārūpāstu vijñeyāḥ sthūlasūkṣmavibhedataḥ .. 7.2, 4.26 ..
रुद्रस्य रौद्री सा शक्तिर्विष्णौर्वै वैष्णवी मता ॥ब्रह्माणी ब्रह्मणः प्रोक्ता चेन्द्रस्यैंद्रीति कथ्यते ॥ ७.२, ४.२७ ॥
rudrasya raudrī sā śaktirviṣṇaurvai vaiṣṇavī matā ..brahmāṇī brahmaṇaḥ proktā cendrasyaiṃdrīti kathyate .. 7.2, 4.27 ..
किमत्र बहुनोक्तेन यद्विश्वमिति कीर्तितम् ॥शक्यात्मनैव तद्व्याप्तं यथा देहे ऽंतरात्मना ॥ ७.२, ४.२८ ॥
kimatra bahunoktena yadviśvamiti kīrtitam ..śakyātmanaiva tadvyāptaṃ yathā dehe 'ṃtarātmanā .. 7.2, 4.28 ..
तस्माच्छक्तिमयं सर्वं जगत्स्थावरजंगमम् ॥कला या परमा शक्तिः कथिता परमात्मनः ॥ ७.२, ४.२९ ॥
tasmācchaktimayaṃ sarvaṃ jagatsthāvarajaṃgamam ..kalā yā paramā śaktiḥ kathitā paramātmanaḥ .. 7.2, 4.29 ..
एवमेषा परा शक्तिरीश्वरेच्छानुयायिनी ॥स्थिरं चरं च यद्विश्वं सृजतीति विनिश्चयः ॥ ७.२, ४.३० ॥
evameṣā parā śaktirīśvarecchānuyāyinī ..sthiraṃ caraṃ ca yadviśvaṃ sṛjatīti viniścayaḥ .. 7.2, 4.30 ..
ज्ञानक्रिया चिकीर्षाभिस्तिसृभिस्स्वात्मशक्तिभिः ॥शक्तिमानीश्वरः शश्वद्विश्वं व्याप्याधितिष्ठति ॥ ७.२, ४.३१ ॥
jñānakriyā cikīrṣābhistisṛbhissvātmaśaktibhiḥ ..śaktimānīśvaraḥ śaśvadviśvaṃ vyāpyādhitiṣṭhati .. 7.2, 4.31 ..
इदमित्थमिदं नेत्थं भवेदित्येवमात्मिका ॥इच्छाशक्तिर्महेशस्य नित्या कार्यनियामिका ॥ ७.२, ४.३२ ॥
idamitthamidaṃ netthaṃ bhavedityevamātmikā ..icchāśaktirmaheśasya nityā kāryaniyāmikā .. 7.2, 4.32 ..
ज्ञानशक्तिस्तु तत्कार्यं करणं कारणं तथा ॥प्रयोजनं च तत्त्वेन बुद्धिरूपाध्यवस्यति ॥ ७.२, ४.३३ ॥
jñānaśaktistu tatkāryaṃ karaṇaṃ kāraṇaṃ tathā ..prayojanaṃ ca tattvena buddhirūpādhyavasyati .. 7.2, 4.33 ..
यथेप्सितं क्रियाशक्तिर्यथाध्यवसितं जगत् ॥कल्पयत्यखिलं कार्यं क्षणात्संकल्परूपिणी ॥ ७.२, ४.३४ ॥
yathepsitaṃ kriyāśaktiryathādhyavasitaṃ jagat ..kalpayatyakhilaṃ kāryaṃ kṣaṇātsaṃkalparūpiṇī .. 7.2, 4.34 ..
यथा शक्तित्रयोत्थानं शक्तिप्रसवधर्मिणी ॥शक्त्या परमया नुन्ना प्रसूते सकलं जगत् ॥ ७.२, ४.३५ ॥
yathā śaktitrayotthānaṃ śaktiprasavadharmiṇī ..śaktyā paramayā nunnā prasūte sakalaṃ jagat .. 7.2, 4.35 ..
एवं शक्तिसमायोगाच्छक्तिमानुच्यते शिवः ॥शक्तिशक्तिमदुत्थं तु शाक्तं शैवमिदं जगत् ॥ ७.२, ४.३६ ॥
evaṃ śaktisamāyogācchaktimānucyate śivaḥ ..śaktiśaktimadutthaṃ tu śāktaṃ śaivamidaṃ jagat .. 7.2, 4.36 ..
यथा न जायते पुत्रः पितरं मातरं विना ॥तथा भवं भवानीं च विना नैतच्चराचरम् ॥स्त्रीपुंसप्रभवं विश्वं स्त्रीपुंसात्मकमेव च ॥ ७.२, ४.३७ ॥
yathā na jāyate putraḥ pitaraṃ mātaraṃ vinā ..tathā bhavaṃ bhavānīṃ ca vinā naitaccarācaram ..strīpuṃsaprabhavaṃ viśvaṃ strīpuṃsātmakameva ca .. 7.2, 4.37 ..
स्त्रीपुंसयोर्विभूतिश्च स्त्रीपुंसाभ्यामधिष्ठितम् ॥परमात्मा शिवः प्रोक्तश्शिवा सा च प्रकीर्तिता ॥ ७.२, ४.३८ ॥
strīpuṃsayorvibhūtiśca strīpuṃsābhyāmadhiṣṭhitam ..paramātmā śivaḥ proktaśśivā sā ca prakīrtitā .. 7.2, 4.38 ..
शिवस्सदाशिवः प्रोक्तः शिवा सा च मनोन्मनी ॥शिवो महेश्वरो ज्ञेयः शिवा मायेति कथ्यते ॥ ७.२, ४.३९ ॥
śivassadāśivaḥ proktaḥ śivā sā ca manonmanī ..śivo maheśvaro jñeyaḥ śivā māyeti kathyate .. 7.2, 4.39 ..
पुरुषः परमेशानः प्रकृतिः परमेश्वरी ॥रुद्रो महेश्वरस्साक्षाद्रुद्राणी रुद्रवल्लभा ॥ ७.२, ४.४० ॥
puruṣaḥ parameśānaḥ prakṛtiḥ parameśvarī ..rudro maheśvarassākṣādrudrāṇī rudravallabhā .. 7.2, 4.40 ..
विष्णुर्विश्वेश्वरो देवो लक्ष्मीर्विश्वेश्वरप्रिया ॥ब्रह्मा शिवो यदा स्रष्टा ब्रह्माणी ब्रह्मणः प्रिया ॥ ७.२, ४.४१ ॥
viṣṇurviśveśvaro devo lakṣmīrviśveśvarapriyā ..brahmā śivo yadā sraṣṭā brahmāṇī brahmaṇaḥ priyā .. 7.2, 4.41 ..
भास्करो भगवाञ्छंभुः प्रभा भगवती शिवा ॥महेंद्रो मन्मथारातिः शची शैलेन्द्रकन्यका ॥ ७.२, ४.४२ ॥
bhāskaro bhagavāñchaṃbhuḥ prabhā bhagavatī śivā ..maheṃdro manmathārātiḥ śacī śailendrakanyakā .. 7.2, 4.42 ..
जातवेदा महादेवः स्वाहा शर्वार्धदेहिनी ॥यमस्त्रियंबको देवस्तत्प्रिया गिरिकन्यका ॥ ७.२, ४.४३ ॥
jātavedā mahādevaḥ svāhā śarvārdhadehinī ..yamastriyaṃbako devastatpriyā girikanyakā .. 7.2, 4.43 ..
निरृतिर्भगवानीशो नैरृती नगनंदनी ॥वरुणो भगवान्रुद्रो वारुणी भूधरात्मजा ॥ ७.२, ४.४४ ॥
nirṛtirbhagavānīśo nairṛtī naganaṃdanī ..varuṇo bhagavānrudro vāruṇī bhūdharātmajā .. 7.2, 4.44 ..
बालेंदुशेखरो वायुः शिवा शिवमनोहरा ॥यक्षो यज्ञशिरोहर्ता ऋद्धिर्हिमगिरीन्द्रजा ॥ ७.२, ४.४५ ॥
bāleṃduśekharo vāyuḥ śivā śivamanoharā ..yakṣo yajñaśirohartā ṛddhirhimagirīndrajā .. 7.2, 4.45 ..
चंद्रार्धशेखरश्चंद्रो रोहिणी रुद्रवल्लभा ॥ईशानः परमेशानस्तदार्या परमेश्वरी ॥ ७.२, ४.४६ ॥
caṃdrārdhaśekharaścaṃdro rohiṇī rudravallabhā ..īśānaḥ parameśānastadāryā parameśvarī .. 7.2, 4.46 ..
अनंतवलयो ऽनंतो ह्यनंतानंतवल्लभा ॥कालाग्निरुद्रः कालारिः काली कालांतकप्रिया ॥ ७.२, ४.४७ ॥
anaṃtavalayo 'naṃto hyanaṃtānaṃtavallabhā ..kālāgnirudraḥ kālāriḥ kālī kālāṃtakapriyā .. 7.2, 4.47 ..
पुरुषाख्यो मनुश्शंभुः शतरूपा शिवप्रिया ॥दक्षस्साक्षान्महादेवः प्रसूतिः परमेश्वरी ॥ ७.२, ४.४८ ॥
puruṣākhyo manuśśaṃbhuḥ śatarūpā śivapriyā ..dakṣassākṣānmahādevaḥ prasūtiḥ parameśvarī .. 7.2, 4.48 ..
रुचिर्भवो भवानी च बुधैराकूतिरुच्यते ॥भृगुर्भगाक्षिहा देवः ख्यातिस्त्रिनयनप्रिया ॥ ७.२, ४.४९ ॥
rucirbhavo bhavānī ca budhairākūtirucyate ..bhṛgurbhagākṣihā devaḥ khyātistrinayanapriyā .. 7.2, 4.49 ..
मरीचिभगवान्रुद्रः संभूतिश्शर्ववल्लभा ॥गंगाधरो ऽंगिरा ज्ञेयः स्मृतिः साक्षादुमा स्मृता ॥ ७.२, ४.५० ॥
marīcibhagavānrudraḥ saṃbhūtiśśarvavallabhā ..gaṃgādharo 'ṃgirā jñeyaḥ smṛtiḥ sākṣādumā smṛtā .. 7.2, 4.50 ..
पुलस्त्यः शशभृन्मौलिः प्रीतिः कांता पिनाकिनः ॥पुलहस्त्रिपुरध्वंसी तत्प्रिया तु शिवप्रिया ॥ ७.२, ४.५१ ॥
pulastyaḥ śaśabhṛnmauliḥ prītiḥ kāṃtā pinākinaḥ ..pulahastripuradhvaṃsī tatpriyā tu śivapriyā .. 7.2, 4.51 ..
क्रतुध्वंसी क्रतुः प्रोक्तः संनतिर्दयिता विभोः ॥त्रिनेत्रो ऽत्रिरुमा साक्षादनसूया स्मृता बुधैः ॥ ७.२, ४.५२ ॥
kratudhvaṃsī kratuḥ proktaḥ saṃnatirdayitā vibhoḥ ..trinetro 'trirumā sākṣādanasūyā smṛtā budhaiḥ .. 7.2, 4.52 ..
कश्यपः कालहा देवो देवमाता महेश्वरी ॥वसिष्ठो मन्मथारातिर्देवी साक्षादरुंधती ॥ ७.२, ४.५३ ॥
kaśyapaḥ kālahā devo devamātā maheśvarī ..vasiṣṭho manmathārātirdevī sākṣādaruṃdhatī .. 7.2, 4.53 ..
शंकरः पुरुषास्सर्वे स्त्रियस्सर्वा महेश्वरी ॥सर्वे स्त्रीपुरुषास्तस्मात्तयोरेव विभूतयः ॥ ७.२, ४.५४ ॥
śaṃkaraḥ puruṣāssarve striyassarvā maheśvarī ..sarve strīpuruṣāstasmāttayoreva vibhūtayaḥ .. 7.2, 4.54 ..
विषयी भगवानीशो विषयः परमेश्वरी ॥श्राव्यं सर्वमुमारूपं श्रोता शूलवरायुधः ॥ ७.२, ४.५५ ॥
viṣayī bhagavānīśo viṣayaḥ parameśvarī ..śrāvyaṃ sarvamumārūpaṃ śrotā śūlavarāyudhaḥ .. 7.2, 4.55 ..
प्रष्टव्यं वस्तुजातं तु धत्ते शंकरवल्लभा ॥प्रष्टा स एव विश्वात्मा बालचन्द्रावतंसकः ॥ ७.२, ४.५६ ॥
praṣṭavyaṃ vastujātaṃ tu dhatte śaṃkaravallabhā ..praṣṭā sa eva viśvātmā bālacandrāvataṃsakaḥ .. 7.2, 4.56 ..
द्रष्टव्यं वस्तुरूपं तु बिभर्ति वक्तवल्लभा ॥द्रष्टा विश्वेश्वरो देवः शशिखंडशिखामणिः ॥ ७.२, ४.५७ ॥
draṣṭavyaṃ vasturūpaṃ tu bibharti vaktavallabhā ..draṣṭā viśveśvaro devaḥ śaśikhaṃḍaśikhāmaṇiḥ .. 7.2, 4.57 ..
रसजातं महादेवी देवो रसयिता शिवः ॥प्रेयजातं च गिरिजा प्रेयांश्चैव गराशनः ॥ ७.२, ४.५८ ॥
rasajātaṃ mahādevī devo rasayitā śivaḥ ..preyajātaṃ ca girijā preyāṃścaiva garāśanaḥ .. 7.2, 4.58 ..
मंतव्यवस्तुतां धत्ते सदा देवी महेश्वरी ॥मंता स एव विश्वात्मा महादेवो महेश्वरः ॥ ७.२, ४.५९ ॥
maṃtavyavastutāṃ dhatte sadā devī maheśvarī ..maṃtā sa eva viśvātmā mahādevo maheśvaraḥ .. 7.2, 4.59 ..
बोद्धव्यवस्तुरूपं तु बिभर्ति भववल्लभा ॥देवस्स एव भगवान्बोद्धा मुग्धेन्दुशेखरः ॥ ७.२, ४.६० ॥
boddhavyavasturūpaṃ tu bibharti bhavavallabhā ..devassa eva bhagavānboddhā mugdhenduśekharaḥ .. 7.2, 4.60 ..
प्राणः पिनाकी सर्वेषां प्राणिनां भगवान्प्रभुः ॥प्राणस्थितिस्तु सर्वेषामंबिका चांबुरूपिणी ॥ ७.२, ४.६१ ॥
prāṇaḥ pinākī sarveṣāṃ prāṇināṃ bhagavānprabhuḥ ..prāṇasthitistu sarveṣāmaṃbikā cāṃburūpiṇī .. 7.2, 4.61 ..
बिभर्ति क्षेत्रतां देवी त्रिपुरांतकवल्लभा ॥क्षेत्रज्ञत्वं तदा धत्ते भगवानंतकांतकः ॥ ७.२, ४.६२ ॥
bibharti kṣetratāṃ devī tripurāṃtakavallabhā ..kṣetrajñatvaṃ tadā dhatte bhagavānaṃtakāṃtakaḥ .. 7.2, 4.62 ..
अहः शूलायुधो देवः शूलपाणिप्रिया निशा ॥आकाशः शंकरो देवः पृथिवी शंकरप्रिया ॥ ७.२, ४.६३ ॥
ahaḥ śūlāyudho devaḥ śūlapāṇipriyā niśā ..ākāśaḥ śaṃkaro devaḥ pṛthivī śaṃkarapriyā .. 7.2, 4.63 ..
समुद्रो भगवानीशो वेला शैलेन्द्रकन्यका ॥वृक्षो वृषध्वजो देवो लता विश्वेश्वरप्रिया ॥ ७.२, ४.६४ ॥
samudro bhagavānīśo velā śailendrakanyakā ..vṛkṣo vṛṣadhvajo devo latā viśveśvarapriyā .. 7.2, 4.64 ..
पुंल्लिंगमखिलं धत्ते भगवान्पुरशासनः ॥स्त्रिलिंगं चाखिलं धत्ते देवी देवमनोरमा ॥ ७.२, ४.६५ ॥
puṃlliṃgamakhilaṃ dhatte bhagavānpuraśāsanaḥ ..striliṃgaṃ cākhilaṃ dhatte devī devamanoramā .. 7.2, 4.65 ..
शब्दजालमशेषं तु धत्ते सर्वस्य वल्लभा ॥अर्थस्वरूपमखिलं धत्ते मुग्धेन्दुशेखरः ॥ ७.२, ४.६६ ॥
śabdajālamaśeṣaṃ tu dhatte sarvasya vallabhā ..arthasvarūpamakhilaṃ dhatte mugdhenduśekharaḥ .. 7.2, 4.66 ..
यस्य यस्य पदार्थस्य या या शक्तिरुदाहृता ॥सा सा विश्वेश्वरी देवी स स सर्वो महेश्वरः ॥ ७.२, ४.६७ ॥
yasya yasya padārthasya yā yā śaktirudāhṛtā ..sā sā viśveśvarī devī sa sa sarvo maheśvaraḥ .. 7.2, 4.67 ..
यत्परं यत्पवित्रं च यत्पुण्यं यच्च मंगलम् ॥तत्तदाह महाभागास्तयोस्तेजोविजृंभितम् ॥ ७.२, ४.६८ ॥
yatparaṃ yatpavitraṃ ca yatpuṇyaṃ yacca maṃgalam ..tattadāha mahābhāgāstayostejovijṛṃbhitam .. 7.2, 4.68 ..
यथा दीपस्य दीप्तस्य शिखा दीपयते गृहम् ॥तथा तेजस्तयोरेतद्व्याप्य दीपयते जगत् ॥ ७.२, ४.६९ ॥
yathā dīpasya dīptasya śikhā dīpayate gṛham ..tathā tejastayoretadvyāpya dīpayate jagat .. 7.2, 4.69 ..
तृणादिशिवमूर्त्यंतं विश्वख्यातिशयक्रमः ॥सन्निकर्षक्रमवशात्तयोरिति परा श्रुतिः ॥ ७.२, ४.७० ॥
tṛṇādiśivamūrtyaṃtaṃ viśvakhyātiśayakramaḥ ..sannikarṣakramavaśāttayoriti parā śrutiḥ .. 7.2, 4.70 ..
सर्वाकारात्मकावेतौ सर्वश्रेयोविधायिनौ ॥पूजनीयौ नमस्कार्यौ चिंतनीयौ च सर्वदा ॥ ७.२, ४.७१ ॥
sarvākārātmakāvetau sarvaśreyovidhāyinau ..pūjanīyau namaskāryau ciṃtanīyau ca sarvadā .. 7.2, 4.71 ..
यथाप्रज्ञमिदं कृष्ण याथात्म्यं परमेशयोः ॥कथितं हि मया ते ऽद्य न तु तावदियत्तया ॥ ७.२, ४.७२ ॥
yathāprajñamidaṃ kṛṣṇa yāthātmyaṃ parameśayoḥ ..kathitaṃ hi mayā te 'dya na tu tāvadiyattayā .. 7.2, 4.72 ..
तत्कथं शक्यते वक्तुं याथात्म्यं परमेशयोः ॥महतामपि सर्वेषां मनसो ऽपि बहिर्गतम् ॥ ७.२, ४.७३ ॥
tatkathaṃ śakyate vaktuṃ yāthātmyaṃ parameśayoḥ ..mahatāmapi sarveṣāṃ manaso 'pi bahirgatam .. 7.2, 4.73 ..
अंतर्गतमनन्यानामीश्वरार्पितचेतसाम् ॥अन्येषां बुद्ध्यनारूढमारूढं च यथैव तत् ॥ ७.२, ४.७४ ॥
aṃtargatamananyānāmīśvarārpitacetasām ..anyeṣāṃ buddhyanārūḍhamārūḍhaṃ ca yathaiva tat .. 7.2, 4.74 ..
येयमुक्ता विभूतिर्वै प्राकृती सा परा मता ॥अप्राकृतां परामन्यां गुह्यां गुह्यविदो विदुः ॥ ७.२, ४.७५ ॥
yeyamuktā vibhūtirvai prākṛtī sā parā matā ..aprākṛtāṃ parāmanyāṃ guhyāṃ guhyavido viduḥ .. 7.2, 4.75 ..
यतो वाचो निवर्तंते मनसा चेन्द्रियैस्सह ॥अप्राकृती परा चैषा विभूतिः पारमेश्वरी ॥ ७.२, ४.७६ ॥
yato vāco nivartaṃte manasā cendriyaissaha ..aprākṛtī parā caiṣā vibhūtiḥ pārameśvarī .. 7.2, 4.76 ..
सैवेह परमं धाम सैवेह परमा गतिः ॥सैवेह परमा काष्ठा विभूतिः परमेष्ठिनः ॥ ७.२, ४.७७ ॥
saiveha paramaṃ dhāma saiveha paramā gatiḥ ..saiveha paramā kāṣṭhā vibhūtiḥ parameṣṭhinaḥ .. 7.2, 4.77 ..
तां प्राप्तुं प्रयतंते ऽत्र जितश्वासा जितेंद्रियाः ॥गर्भकारा गृहद्वारं निश्छिद्रं घटितुं यथा ॥ ७.२, ४.७८ ॥
tāṃ prāptuṃ prayataṃte 'tra jitaśvāsā jiteṃdriyāḥ ..garbhakārā gṛhadvāraṃ niśchidraṃ ghaṭituṃ yathā .. 7.2, 4.78 ..
संसाराशीविषालीढमृतसंजीवनौषधम् ॥विभूतिं शिवयोर्विद्वान्न बिभेति कुतश्चन ॥ ७.२, ४.७९ ॥
saṃsārāśīviṣālīḍhamṛtasaṃjīvanauṣadham ..vibhūtiṃ śivayorvidvānna bibheti kutaścana .. 7.2, 4.79 ..
यः परामपरां चैव विभूतिं वेत्ति तत्त्वतः ॥सो ऽपरो भूतिमुल्लंघ्य परां भूतिं समश्नुते ॥ ७.२, ४.८० ॥
yaḥ parāmaparāṃ caiva vibhūtiṃ vetti tattvataḥ ..so 'paro bhūtimullaṃghya parāṃ bhūtiṃ samaśnute .. 7.2, 4.80 ..
एतत्ते कथितं कृष्ण याथात्म्यं परमात्मनोः ॥रहस्यमपि योग्यो ऽसि भर्गभक्तो भवानिति ॥ ७.२, ४.८१ ॥
etatte kathitaṃ kṛṣṇa yāthātmyaṃ paramātmanoḥ ..rahasyamapi yogyo 'si bhargabhakto bhavāniti .. 7.2, 4.81 ..
नाशिष्येभ्यो ऽप्यशैवेभ्यो नाभक्तेभ्यः कदाचन ॥व्याहरेदीशयोर्भूतिमिति वेदानुशासनम् ॥ ७.२, ४.८२ ॥
nāśiṣyebhyo 'pyaśaivebhyo nābhaktebhyaḥ kadācana ..vyāharedīśayorbhūtimiti vedānuśāsanam .. 7.2, 4.82 ..
तस्मात्त्वमतिकल्याणपरेभ्यः कथयेन्न हि ॥त्वादृशेभ्यो ऽनुरूपेभ्यः कथयैतन्न चान्यथा ॥ ७.२, ४.८३ ॥
tasmāttvamatikalyāṇaparebhyaḥ kathayenna hi ..tvādṛśebhyo 'nurūpebhyaḥ kathayaitanna cānyathā .. 7.2, 4.83 ..
विभूतिमेतां शिवयोर्योग्येभ्यो यः प्रदापयेत् ॥संसारसागरान्मुक्तः शिवसायुज्यमाप्नुयात् ॥ ७.२, ४.८४ ॥
vibhūtimetāṃ śivayoryogyebhyo yaḥ pradāpayet ..saṃsārasāgarānmuktaḥ śivasāyujyamāpnuyāt .. 7.2, 4.84 ..
कीर्तनादस्य नश्यंति महान्त्यः पापकोटयः ॥त्रिश्चतुर्धासमभ्यस्तैर्विनश्यंति ततो ऽधिकाः ॥ ७.२, ४.८५ ॥
kīrtanādasya naśyaṃti mahāntyaḥ pāpakoṭayaḥ ..triścaturdhāsamabhyastairvinaśyaṃti tato 'dhikāḥ .. 7.2, 4.85 ..
नश्यंत्यनिष्टरिपवो वर्धन्ते सुहृदस्तथा ॥विद्या च वर्धते शैवी मतिस्सत्ये प्रवर्तते ॥ ७.२, ४.८६ ॥
naśyaṃtyaniṣṭaripavo vardhante suhṛdastathā ..vidyā ca vardhate śaivī matissatye pravartate .. 7.2, 4.86 ..
भक्तिः पराः शिवे साम्बे सानुगे सपरिच्छिदे ॥यद्यदिष्टतमं चान्यत्तत्तदाप्नोत्यसंशयम् ॥ ७.२, ४.८७ ॥
bhaktiḥ parāḥ śive sāmbe sānuge saparicchide ..yadyadiṣṭatamaṃ cānyattattadāpnotyasaṃśayam .. 7.2, 4.87 ..
अन्तःशुचिः शिवे भक्तो विस्रब्धः कीर्तयेद्यदि ॥प्रबलैः कर्मभिः पूर्वैः फलं चेत्प्रतिबध्यते ॥पुनः पुनः समभ्यस्येत्तस्य नास्तीह दुर्ल्लभम् ॥ ७.२, ४.८८ ॥
antaḥśuciḥ śive bhakto visrabdhaḥ kīrtayedyadi ..prabalaiḥ karmabhiḥ pūrvaiḥ phalaṃ cetpratibadhyate ..punaḥ punaḥ samabhyasyettasya nāstīha durllabham .. 7.2, 4.88 ..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे गौरीशंकरविभूतियोगो नाम चतुर्थो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe gaurīśaṃkaravibhūtiyogo nāma caturtho 'dhyāyaḥ..
कृष्ण उवाच॥
भगवन्परमेशस्य शर्वस्यामिततेजसः ॥मूर्तिभिर्विश्वमेवेदं यथा व्याप्तं तथा श्रुतम् ॥ ७.२, ४.१ ॥
bhagavanparameśasya śarvasyāmitatejasaḥ ..mūrtibhirviśvamevedaṃ yathā vyāptaṃ tathā śrutam .. 7.2, 4.1 ..
अथैतज्ज्ञातुमिच्छामि याथात्म्यं पमेशयोः ॥स्त्रीपुंभावात्मकं चेदं ताभ्यां कथमधिष्ठितम् ॥ ७.२, ४.२ ॥
athaitajjñātumicchāmi yāthātmyaṃ pameśayoḥ ..strīpuṃbhāvātmakaṃ cedaṃ tābhyāṃ kathamadhiṣṭhitam .. 7.2, 4.2 ..
श्रीमद्विभूतिं शिवयोर्याथात्म्यं च समासतः ॥वक्ष्ये तद्विस्तराद्वक्तुं भवेनापि न शक्यते ॥ ७.२, ४.३ ॥
śrīmadvibhūtiṃ śivayoryāthātmyaṃ ca samāsataḥ ..vakṣye tadvistarādvaktuṃ bhavenāpi na śakyate .. 7.2, 4.3 ..
शक्तिः साक्षान्महादेवी महादेवश्च शक्तिमान् ॥तयोर्विभूतिलेशो वै सर्वमेतच्चराचरम् ॥ ७.२, ४.४ ॥
śaktiḥ sākṣānmahādevī mahādevaśca śaktimān ..tayorvibhūtileśo vai sarvametaccarācaram .. 7.2, 4.4 ..
वस्तु किंचिदचिद्रूपं किंचिद्वस्तु चिदात्मकम् ॥द्वयं शुद्धमशुद्धं च परं चापरमेव च ॥ ७.२, ४.५ ॥
vastu kiṃcidacidrūpaṃ kiṃcidvastu cidātmakam ..dvayaṃ śuddhamaśuddhaṃ ca paraṃ cāparameva ca .. 7.2, 4.5 ..
यत्संसरति चिच्चक्रमचिच्चक्रसमन्वितम् ॥तदेवाशुद्धमपरमितरं तु परं शुभम् ॥ ७.२, ४.६ ॥
yatsaṃsarati ciccakramaciccakrasamanvitam ..tadevāśuddhamaparamitaraṃ tu paraṃ śubham .. 7.2, 4.6 ..
अपरं च परं चैव द्वयं चिदचिदात्मकम् ॥शिवस्य च शिवायाश्च स्वाम्यं चैतत्स्वभावतः ॥ ७.२, ४.७ ॥
aparaṃ ca paraṃ caiva dvayaṃ cidacidātmakam ..śivasya ca śivāyāśca svāmyaṃ caitatsvabhāvataḥ .. 7.2, 4.7 ..
शिवयोर्वै वशे विश्वं न विश्वस्य वशे शिवौ ॥ईशितव्यमिदं यस्मात्तस्माद्विश्वेश्वरौ शिवौ ॥ ७.२, ४.८ ॥
śivayorvai vaśe viśvaṃ na viśvasya vaśe śivau ..īśitavyamidaṃ yasmāttasmādviśveśvarau śivau .. 7.2, 4.8 ..
यथा शिवस्तथा देवी यथा देवी तथा शिवः ॥नानयोरंतरं विद्याच्चंद्रचन्द्रिकयोरिव ॥ ७.२, ४.९ ॥
yathā śivastathā devī yathā devī tathā śivaḥ ..nānayoraṃtaraṃ vidyāccaṃdracandrikayoriva .. 7.2, 4.9 ..
चंद्रो न खलु भात्येष यथा चंद्रिकया विना ॥न भाति विद्यमानो ऽपि तथा शक्त्या विना शिवः ॥ ७.२, ४.१० ॥
caṃdro na khalu bhātyeṣa yathā caṃdrikayā vinā ..na bhāti vidyamāno 'pi tathā śaktyā vinā śivaḥ .. 7.2, 4.10 ..
प्रभया हि विनायद्वद्भानुरेष न विद्यते ॥प्रभा च भानुना तेन सुतरां तदुपाश्रया ॥ ७.२, ४.११ ॥
prabhayā hi vināyadvadbhānureṣa na vidyate ..prabhā ca bhānunā tena sutarāṃ tadupāśrayā .. 7.2, 4.11 ..
एवं परस्परापेक्षा शक्तिशक्तिमतोः स्थिता ॥न शिवेन विना शक्तिर्न शक्त्या च विना शिवः ॥ ७.२, ४.१२ ॥
evaṃ parasparāpekṣā śaktiśaktimatoḥ sthitā ..na śivena vinā śaktirna śaktyā ca vinā śivaḥ .. 7.2, 4.12 ..
शक्तौयया शिवो नित्यं भक्तौ मुक्तौ च देहिनाम् ॥आद्या सैका परा शक्तिश्चिन्मयी शिवसंश्रया ॥ ७.२, ४.१३ ॥
śaktauyayā śivo nityaṃ bhaktau muktau ca dehinām ..ādyā saikā parā śaktiścinmayī śivasaṃśrayā .. 7.2, 4.13 ..
यामाहुरखिलेशस्य तैस्तैरनुगुणैर्गुणैः ॥समानधर्मिणीमेव शिवस्य परमात्मनः ॥ ७.२, ४.१४ ॥
yāmāhurakhileśasya taistairanuguṇairguṇaiḥ ..samānadharmiṇīmeva śivasya paramātmanaḥ .. 7.2, 4.14 ..
सैका परा च चिद्रूपा शक्तिः प्रसवधर्मिणी ॥विभज्य बहुधा विश्वं विदधाति शिवेच्छया ॥ ७.२, ४.१५ ॥
saikā parā ca cidrūpā śaktiḥ prasavadharmiṇī ..vibhajya bahudhā viśvaṃ vidadhāti śivecchayā .. 7.2, 4.15 ..
सा मूलप्रकृतिर्माया त्रिगुणा च त्रिधा स्मृता ॥शिवया च विपर्यस्तं यया ततमिदं जगत् ॥ ७.२, ४.१६ ॥
sā mūlaprakṛtirmāyā triguṇā ca tridhā smṛtā ..śivayā ca viparyastaṃ yayā tatamidaṃ jagat .. 7.2, 4.16 ..
एकधा च द्विधा चैव तथा शतसहस्रधा ॥शक्तयः खलु भिद्यंते बहुधा व्यवहारतः ॥ ७.२, ४.१७ ॥
ekadhā ca dvidhā caiva tathā śatasahasradhā ..śaktayaḥ khalu bhidyaṃte bahudhā vyavahārataḥ .. 7.2, 4.17 ..
शिवेच्छया पराशक्तिः शिवतत्त्वैकतां गता ॥ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव ॥ ७.२, ४.१८ ॥
śivecchayā parāśaktiḥ śivatattvaikatāṃ gatā ..tataḥ parisphuratyādau sarge tailaṃ tilādiva .. 7.2, 4.18 ..
ततः क्रियाख्यया शक्त्या शक्तौ शक्तिमदुत्थया ॥तस्यां विक्षोभ्यमाणायामादौ नादः समुद्बभौ ॥ ७.२, ४.१९ ॥
tataḥ kriyākhyayā śaktyā śaktau śaktimadutthayā ..tasyāṃ vikṣobhyamāṇāyāmādau nādaḥ samudbabhau .. 7.2, 4.19 ..
नादाद्विनिःसृतो बिंदुर्बिंदोदेवस्सदाशिवः ॥तस्मान्महेश्वरो जातः शुद्धविद्या महेश्वरात् ॥ ७.२, ४.२० ॥
nādādviniḥsṛto biṃdurbiṃdodevassadāśivaḥ ..tasmānmaheśvaro jātaḥ śuddhavidyā maheśvarāt .. 7.2, 4.20 ..
सा वाचामीश्वरी शक्तिर्वागीशाख्या हि शूलिनः ॥या सा वर्णस्वरूपेण मातृकेपि विजृम्भते ॥ ७.२, ४.२१ ॥
sā vācāmīśvarī śaktirvāgīśākhyā hi śūlinaḥ ..yā sā varṇasvarūpeṇa mātṛkepi vijṛmbhate .. 7.2, 4.21 ..
अथानंतसमावेशान्माया कालमवासृजत् ॥नियतिञ्च कलां विद्यां कलातोरागपूरुषौ ॥ ७.२, ४.२२ ॥
athānaṃtasamāveśānmāyā kālamavāsṛjat ..niyatiñca kalāṃ vidyāṃ kalātorāgapūruṣau .. 7.2, 4.22 ..
मायातः पुनरेवाभूदव्यक्तं त्रिगुणात्मकम् ॥त्रिगुणाच्च ततो व्यक्ताद्विभक्ताः स्युस्त्रयो गुणाः ॥ ७.२, ४.२३ ॥
māyātaḥ punarevābhūdavyaktaṃ triguṇātmakam ..triguṇācca tato vyaktādvibhaktāḥ syustrayo guṇāḥ .. 7.2, 4.23 ..
सत्त्वं रजस्तमश्चेति यैर्व्याप्तमखिलं जगत् ॥गुणेभ्यः क्षोभ्यमाणेभ्यो गुणेशाख्यास्त्रिमूर्तयः ॥ ७.२, ४.२४ ॥
sattvaṃ rajastamaśceti yairvyāptamakhilaṃ jagat ..guṇebhyaḥ kṣobhyamāṇebhyo guṇeśākhyāstrimūrtayaḥ .. 7.2, 4.24 ..
अभवन्महदादीनि तत्त्वानि च यथाक्रमम् ॥तेभ्यस्स्युरण्डपिण्डानि त्वसंख्यानि शिवाज्ञया ॥अधिष्ठितान्यनन्ताद्यैर्विद्येशैश्चक्रवर्तिभिः ॥ ७.२, ४.२५ ॥
abhavanmahadādīni tattvāni ca yathākramam ..tebhyassyuraṇḍapiṇḍāni tvasaṃkhyāni śivājñayā ..adhiṣṭhitānyanantādyairvidyeśaiścakravartibhiḥ .. 7.2, 4.25 ..
शरीरांतरभेदेन शक्तेर्भेदाः प्रकीर्तिताः ॥नानारूपास्तु विज्ञेयाः स्थूलसूक्ष्मविभेदतः ॥ ७.२, ४.२६ ॥
śarīrāṃtarabhedena śakterbhedāḥ prakīrtitāḥ ..nānārūpāstu vijñeyāḥ sthūlasūkṣmavibhedataḥ .. 7.2, 4.26 ..
रुद्रस्य रौद्री सा शक्तिर्विष्णौर्वै वैष्णवी मता ॥ब्रह्माणी ब्रह्मणः प्रोक्ता चेन्द्रस्यैंद्रीति कथ्यते ॥ ७.२, ४.२७ ॥
rudrasya raudrī sā śaktirviṣṇaurvai vaiṣṇavī matā ..brahmāṇī brahmaṇaḥ proktā cendrasyaiṃdrīti kathyate .. 7.2, 4.27 ..
किमत्र बहुनोक्तेन यद्विश्वमिति कीर्तितम् ॥शक्यात्मनैव तद्व्याप्तं यथा देहे ऽंतरात्मना ॥ ७.२, ४.२८ ॥
kimatra bahunoktena yadviśvamiti kīrtitam ..śakyātmanaiva tadvyāptaṃ yathā dehe 'ṃtarātmanā .. 7.2, 4.28 ..
तस्माच्छक्तिमयं सर्वं जगत्स्थावरजंगमम् ॥कला या परमा शक्तिः कथिता परमात्मनः ॥ ७.२, ४.२९ ॥
tasmācchaktimayaṃ sarvaṃ jagatsthāvarajaṃgamam ..kalā yā paramā śaktiḥ kathitā paramātmanaḥ .. 7.2, 4.29 ..
एवमेषा परा शक्तिरीश्वरेच्छानुयायिनी ॥स्थिरं चरं च यद्विश्वं सृजतीति विनिश्चयः ॥ ७.२, ४.३० ॥
evameṣā parā śaktirīśvarecchānuyāyinī ..sthiraṃ caraṃ ca yadviśvaṃ sṛjatīti viniścayaḥ .. 7.2, 4.30 ..
ज्ञानक्रिया चिकीर्षाभिस्तिसृभिस्स्वात्मशक्तिभिः ॥शक्तिमानीश्वरः शश्वद्विश्वं व्याप्याधितिष्ठति ॥ ७.२, ४.३१ ॥
jñānakriyā cikīrṣābhistisṛbhissvātmaśaktibhiḥ ..śaktimānīśvaraḥ śaśvadviśvaṃ vyāpyādhitiṣṭhati .. 7.2, 4.31 ..
इदमित्थमिदं नेत्थं भवेदित्येवमात्मिका ॥इच्छाशक्तिर्महेशस्य नित्या कार्यनियामिका ॥ ७.२, ४.३२ ॥
idamitthamidaṃ netthaṃ bhavedityevamātmikā ..icchāśaktirmaheśasya nityā kāryaniyāmikā .. 7.2, 4.32 ..
ज्ञानशक्तिस्तु तत्कार्यं करणं कारणं तथा ॥प्रयोजनं च तत्त्वेन बुद्धिरूपाध्यवस्यति ॥ ७.२, ४.३३ ॥
jñānaśaktistu tatkāryaṃ karaṇaṃ kāraṇaṃ tathā ..prayojanaṃ ca tattvena buddhirūpādhyavasyati .. 7.2, 4.33 ..
यथेप्सितं क्रियाशक्तिर्यथाध्यवसितं जगत् ॥कल्पयत्यखिलं कार्यं क्षणात्संकल्परूपिणी ॥ ७.२, ४.३४ ॥
yathepsitaṃ kriyāśaktiryathādhyavasitaṃ jagat ..kalpayatyakhilaṃ kāryaṃ kṣaṇātsaṃkalparūpiṇī .. 7.2, 4.34 ..
यथा शक्तित्रयोत्थानं शक्तिप्रसवधर्मिणी ॥शक्त्या परमया नुन्ना प्रसूते सकलं जगत् ॥ ७.२, ४.३५ ॥
yathā śaktitrayotthānaṃ śaktiprasavadharmiṇī ..śaktyā paramayā nunnā prasūte sakalaṃ jagat .. 7.2, 4.35 ..
एवं शक्तिसमायोगाच्छक्तिमानुच्यते शिवः ॥शक्तिशक्तिमदुत्थं तु शाक्तं शैवमिदं जगत् ॥ ७.२, ४.३६ ॥
evaṃ śaktisamāyogācchaktimānucyate śivaḥ ..śaktiśaktimadutthaṃ tu śāktaṃ śaivamidaṃ jagat .. 7.2, 4.36 ..
यथा न जायते पुत्रः पितरं मातरं विना ॥तथा भवं भवानीं च विना नैतच्चराचरम् ॥स्त्रीपुंसप्रभवं विश्वं स्त्रीपुंसात्मकमेव च ॥ ७.२, ४.३७ ॥
yathā na jāyate putraḥ pitaraṃ mātaraṃ vinā ..tathā bhavaṃ bhavānīṃ ca vinā naitaccarācaram ..strīpuṃsaprabhavaṃ viśvaṃ strīpuṃsātmakameva ca .. 7.2, 4.37 ..
स्त्रीपुंसयोर्विभूतिश्च स्त्रीपुंसाभ्यामधिष्ठितम् ॥परमात्मा शिवः प्रोक्तश्शिवा सा च प्रकीर्तिता ॥ ७.२, ४.३८ ॥
strīpuṃsayorvibhūtiśca strīpuṃsābhyāmadhiṣṭhitam ..paramātmā śivaḥ proktaśśivā sā ca prakīrtitā .. 7.2, 4.38 ..
शिवस्सदाशिवः प्रोक्तः शिवा सा च मनोन्मनी ॥शिवो महेश्वरो ज्ञेयः शिवा मायेति कथ्यते ॥ ७.२, ४.३९ ॥
śivassadāśivaḥ proktaḥ śivā sā ca manonmanī ..śivo maheśvaro jñeyaḥ śivā māyeti kathyate .. 7.2, 4.39 ..
पुरुषः परमेशानः प्रकृतिः परमेश्वरी ॥रुद्रो महेश्वरस्साक्षाद्रुद्राणी रुद्रवल्लभा ॥ ७.२, ४.४० ॥
puruṣaḥ parameśānaḥ prakṛtiḥ parameśvarī ..rudro maheśvarassākṣādrudrāṇī rudravallabhā .. 7.2, 4.40 ..
विष्णुर्विश्वेश्वरो देवो लक्ष्मीर्विश्वेश्वरप्रिया ॥ब्रह्मा शिवो यदा स्रष्टा ब्रह्माणी ब्रह्मणः प्रिया ॥ ७.२, ४.४१ ॥
viṣṇurviśveśvaro devo lakṣmīrviśveśvarapriyā ..brahmā śivo yadā sraṣṭā brahmāṇī brahmaṇaḥ priyā .. 7.2, 4.41 ..
भास्करो भगवाञ्छंभुः प्रभा भगवती शिवा ॥महेंद्रो मन्मथारातिः शची शैलेन्द्रकन्यका ॥ ७.२, ४.४२ ॥
bhāskaro bhagavāñchaṃbhuḥ prabhā bhagavatī śivā ..maheṃdro manmathārātiḥ śacī śailendrakanyakā .. 7.2, 4.42 ..
जातवेदा महादेवः स्वाहा शर्वार्धदेहिनी ॥यमस्त्रियंबको देवस्तत्प्रिया गिरिकन्यका ॥ ७.२, ४.४३ ॥
jātavedā mahādevaḥ svāhā śarvārdhadehinī ..yamastriyaṃbako devastatpriyā girikanyakā .. 7.2, 4.43 ..
निरृतिर्भगवानीशो नैरृती नगनंदनी ॥वरुणो भगवान्रुद्रो वारुणी भूधरात्मजा ॥ ७.२, ४.४४ ॥
nirṛtirbhagavānīśo nairṛtī naganaṃdanī ..varuṇo bhagavānrudro vāruṇī bhūdharātmajā .. 7.2, 4.44 ..
बालेंदुशेखरो वायुः शिवा शिवमनोहरा ॥यक्षो यज्ञशिरोहर्ता ऋद्धिर्हिमगिरीन्द्रजा ॥ ७.२, ४.४५ ॥
bāleṃduśekharo vāyuḥ śivā śivamanoharā ..yakṣo yajñaśirohartā ṛddhirhimagirīndrajā .. 7.2, 4.45 ..
चंद्रार्धशेखरश्चंद्रो रोहिणी रुद्रवल्लभा ॥ईशानः परमेशानस्तदार्या परमेश्वरी ॥ ७.२, ४.४६ ॥
caṃdrārdhaśekharaścaṃdro rohiṇī rudravallabhā ..īśānaḥ parameśānastadāryā parameśvarī .. 7.2, 4.46 ..
अनंतवलयो ऽनंतो ह्यनंतानंतवल्लभा ॥कालाग्निरुद्रः कालारिः काली कालांतकप्रिया ॥ ७.२, ४.४७ ॥
anaṃtavalayo 'naṃto hyanaṃtānaṃtavallabhā ..kālāgnirudraḥ kālāriḥ kālī kālāṃtakapriyā .. 7.2, 4.47 ..
पुरुषाख्यो मनुश्शंभुः शतरूपा शिवप्रिया ॥दक्षस्साक्षान्महादेवः प्रसूतिः परमेश्वरी ॥ ७.२, ४.४८ ॥
puruṣākhyo manuśśaṃbhuḥ śatarūpā śivapriyā ..dakṣassākṣānmahādevaḥ prasūtiḥ parameśvarī .. 7.2, 4.48 ..
रुचिर्भवो भवानी च बुधैराकूतिरुच्यते ॥भृगुर्भगाक्षिहा देवः ख्यातिस्त्रिनयनप्रिया ॥ ७.२, ४.४९ ॥
rucirbhavo bhavānī ca budhairākūtirucyate ..bhṛgurbhagākṣihā devaḥ khyātistrinayanapriyā .. 7.2, 4.49 ..
मरीचिभगवान्रुद्रः संभूतिश्शर्ववल्लभा ॥गंगाधरो ऽंगिरा ज्ञेयः स्मृतिः साक्षादुमा स्मृता ॥ ७.२, ४.५० ॥
marīcibhagavānrudraḥ saṃbhūtiśśarvavallabhā ..gaṃgādharo 'ṃgirā jñeyaḥ smṛtiḥ sākṣādumā smṛtā .. 7.2, 4.50 ..
पुलस्त्यः शशभृन्मौलिः प्रीतिः कांता पिनाकिनः ॥पुलहस्त्रिपुरध्वंसी तत्प्रिया तु शिवप्रिया ॥ ७.२, ४.५१ ॥
pulastyaḥ śaśabhṛnmauliḥ prītiḥ kāṃtā pinākinaḥ ..pulahastripuradhvaṃsī tatpriyā tu śivapriyā .. 7.2, 4.51 ..
क्रतुध्वंसी क्रतुः प्रोक्तः संनतिर्दयिता विभोः ॥त्रिनेत्रो ऽत्रिरुमा साक्षादनसूया स्मृता बुधैः ॥ ७.२, ४.५२ ॥
kratudhvaṃsī kratuḥ proktaḥ saṃnatirdayitā vibhoḥ ..trinetro 'trirumā sākṣādanasūyā smṛtā budhaiḥ .. 7.2, 4.52 ..
कश्यपः कालहा देवो देवमाता महेश्वरी ॥वसिष्ठो मन्मथारातिर्देवी साक्षादरुंधती ॥ ७.२, ४.५३ ॥
kaśyapaḥ kālahā devo devamātā maheśvarī ..vasiṣṭho manmathārātirdevī sākṣādaruṃdhatī .. 7.2, 4.53 ..
शंकरः पुरुषास्सर्वे स्त्रियस्सर्वा महेश्वरी ॥सर्वे स्त्रीपुरुषास्तस्मात्तयोरेव विभूतयः ॥ ७.२, ४.५४ ॥
śaṃkaraḥ puruṣāssarve striyassarvā maheśvarī ..sarve strīpuruṣāstasmāttayoreva vibhūtayaḥ .. 7.2, 4.54 ..
विषयी भगवानीशो विषयः परमेश्वरी ॥श्राव्यं सर्वमुमारूपं श्रोता शूलवरायुधः ॥ ७.२, ४.५५ ॥
viṣayī bhagavānīśo viṣayaḥ parameśvarī ..śrāvyaṃ sarvamumārūpaṃ śrotā śūlavarāyudhaḥ .. 7.2, 4.55 ..
प्रष्टव्यं वस्तुजातं तु धत्ते शंकरवल्लभा ॥प्रष्टा स एव विश्वात्मा बालचन्द्रावतंसकः ॥ ७.२, ४.५६ ॥
praṣṭavyaṃ vastujātaṃ tu dhatte śaṃkaravallabhā ..praṣṭā sa eva viśvātmā bālacandrāvataṃsakaḥ .. 7.2, 4.56 ..
द्रष्टव्यं वस्तुरूपं तु बिभर्ति वक्तवल्लभा ॥द्रष्टा विश्वेश्वरो देवः शशिखंडशिखामणिः ॥ ७.२, ४.५७ ॥
draṣṭavyaṃ vasturūpaṃ tu bibharti vaktavallabhā ..draṣṭā viśveśvaro devaḥ śaśikhaṃḍaśikhāmaṇiḥ .. 7.2, 4.57 ..
रसजातं महादेवी देवो रसयिता शिवः ॥प्रेयजातं च गिरिजा प्रेयांश्चैव गराशनः ॥ ७.२, ४.५८ ॥
rasajātaṃ mahādevī devo rasayitā śivaḥ ..preyajātaṃ ca girijā preyāṃścaiva garāśanaḥ .. 7.2, 4.58 ..
मंतव्यवस्तुतां धत्ते सदा देवी महेश्वरी ॥मंता स एव विश्वात्मा महादेवो महेश्वरः ॥ ७.२, ४.५९ ॥
maṃtavyavastutāṃ dhatte sadā devī maheśvarī ..maṃtā sa eva viśvātmā mahādevo maheśvaraḥ .. 7.2, 4.59 ..
बोद्धव्यवस्तुरूपं तु बिभर्ति भववल्लभा ॥देवस्स एव भगवान्बोद्धा मुग्धेन्दुशेखरः ॥ ७.२, ४.६० ॥
boddhavyavasturūpaṃ tu bibharti bhavavallabhā ..devassa eva bhagavānboddhā mugdhenduśekharaḥ .. 7.2, 4.60 ..
प्राणः पिनाकी सर्वेषां प्राणिनां भगवान्प्रभुः ॥प्राणस्थितिस्तु सर्वेषामंबिका चांबुरूपिणी ॥ ७.२, ४.६१ ॥
prāṇaḥ pinākī sarveṣāṃ prāṇināṃ bhagavānprabhuḥ ..prāṇasthitistu sarveṣāmaṃbikā cāṃburūpiṇī .. 7.2, 4.61 ..
बिभर्ति क्षेत्रतां देवी त्रिपुरांतकवल्लभा ॥क्षेत्रज्ञत्वं तदा धत्ते भगवानंतकांतकः ॥ ७.२, ४.६२ ॥
bibharti kṣetratāṃ devī tripurāṃtakavallabhā ..kṣetrajñatvaṃ tadā dhatte bhagavānaṃtakāṃtakaḥ .. 7.2, 4.62 ..
अहः शूलायुधो देवः शूलपाणिप्रिया निशा ॥आकाशः शंकरो देवः पृथिवी शंकरप्रिया ॥ ७.२, ४.६३ ॥
ahaḥ śūlāyudho devaḥ śūlapāṇipriyā niśā ..ākāśaḥ śaṃkaro devaḥ pṛthivī śaṃkarapriyā .. 7.2, 4.63 ..
समुद्रो भगवानीशो वेला शैलेन्द्रकन्यका ॥वृक्षो वृषध्वजो देवो लता विश्वेश्वरप्रिया ॥ ७.२, ४.६४ ॥
samudro bhagavānīśo velā śailendrakanyakā ..vṛkṣo vṛṣadhvajo devo latā viśveśvarapriyā .. 7.2, 4.64 ..
पुंल्लिंगमखिलं धत्ते भगवान्पुरशासनः ॥स्त्रिलिंगं चाखिलं धत्ते देवी देवमनोरमा ॥ ७.२, ४.६५ ॥
puṃlliṃgamakhilaṃ dhatte bhagavānpuraśāsanaḥ ..striliṃgaṃ cākhilaṃ dhatte devī devamanoramā .. 7.2, 4.65 ..
शब्दजालमशेषं तु धत्ते सर्वस्य वल्लभा ॥अर्थस्वरूपमखिलं धत्ते मुग्धेन्दुशेखरः ॥ ७.२, ४.६६ ॥
śabdajālamaśeṣaṃ tu dhatte sarvasya vallabhā ..arthasvarūpamakhilaṃ dhatte mugdhenduśekharaḥ .. 7.2, 4.66 ..
यस्य यस्य पदार्थस्य या या शक्तिरुदाहृता ॥सा सा विश्वेश्वरी देवी स स सर्वो महेश्वरः ॥ ७.२, ४.६७ ॥
yasya yasya padārthasya yā yā śaktirudāhṛtā ..sā sā viśveśvarī devī sa sa sarvo maheśvaraḥ .. 7.2, 4.67 ..
यत्परं यत्पवित्रं च यत्पुण्यं यच्च मंगलम् ॥तत्तदाह महाभागास्तयोस्तेजोविजृंभितम् ॥ ७.२, ४.६८ ॥
yatparaṃ yatpavitraṃ ca yatpuṇyaṃ yacca maṃgalam ..tattadāha mahābhāgāstayostejovijṛṃbhitam .. 7.2, 4.68 ..
यथा दीपस्य दीप्तस्य शिखा दीपयते गृहम् ॥तथा तेजस्तयोरेतद्व्याप्य दीपयते जगत् ॥ ७.२, ४.६९ ॥
yathā dīpasya dīptasya śikhā dīpayate gṛham ..tathā tejastayoretadvyāpya dīpayate jagat .. 7.2, 4.69 ..
तृणादिशिवमूर्त्यंतं विश्वख्यातिशयक्रमः ॥सन्निकर्षक्रमवशात्तयोरिति परा श्रुतिः ॥ ७.२, ४.७० ॥
tṛṇādiśivamūrtyaṃtaṃ viśvakhyātiśayakramaḥ ..sannikarṣakramavaśāttayoriti parā śrutiḥ .. 7.2, 4.70 ..
सर्वाकारात्मकावेतौ सर्वश्रेयोविधायिनौ ॥पूजनीयौ नमस्कार्यौ चिंतनीयौ च सर्वदा ॥ ७.२, ४.७१ ॥
sarvākārātmakāvetau sarvaśreyovidhāyinau ..pūjanīyau namaskāryau ciṃtanīyau ca sarvadā .. 7.2, 4.71 ..
यथाप्रज्ञमिदं कृष्ण याथात्म्यं परमेशयोः ॥कथितं हि मया ते ऽद्य न तु तावदियत्तया ॥ ७.२, ४.७२ ॥
yathāprajñamidaṃ kṛṣṇa yāthātmyaṃ parameśayoḥ ..kathitaṃ hi mayā te 'dya na tu tāvadiyattayā .. 7.2, 4.72 ..
तत्कथं शक्यते वक्तुं याथात्म्यं परमेशयोः ॥महतामपि सर्वेषां मनसो ऽपि बहिर्गतम् ॥ ७.२, ४.७३ ॥
tatkathaṃ śakyate vaktuṃ yāthātmyaṃ parameśayoḥ ..mahatāmapi sarveṣāṃ manaso 'pi bahirgatam .. 7.2, 4.73 ..
अंतर्गतमनन्यानामीश्वरार्पितचेतसाम् ॥अन्येषां बुद्ध्यनारूढमारूढं च यथैव तत् ॥ ७.२, ४.७४ ॥
aṃtargatamananyānāmīśvarārpitacetasām ..anyeṣāṃ buddhyanārūḍhamārūḍhaṃ ca yathaiva tat .. 7.2, 4.74 ..
येयमुक्ता विभूतिर्वै प्राकृती सा परा मता ॥अप्राकृतां परामन्यां गुह्यां गुह्यविदो विदुः ॥ ७.२, ४.७५ ॥
yeyamuktā vibhūtirvai prākṛtī sā parā matā ..aprākṛtāṃ parāmanyāṃ guhyāṃ guhyavido viduḥ .. 7.2, 4.75 ..
यतो वाचो निवर्तंते मनसा चेन्द्रियैस्सह ॥अप्राकृती परा चैषा विभूतिः पारमेश्वरी ॥ ७.२, ४.७६ ॥
yato vāco nivartaṃte manasā cendriyaissaha ..aprākṛtī parā caiṣā vibhūtiḥ pārameśvarī .. 7.2, 4.76 ..
सैवेह परमं धाम सैवेह परमा गतिः ॥सैवेह परमा काष्ठा विभूतिः परमेष्ठिनः ॥ ७.२, ४.७७ ॥
saiveha paramaṃ dhāma saiveha paramā gatiḥ ..saiveha paramā kāṣṭhā vibhūtiḥ parameṣṭhinaḥ .. 7.2, 4.77 ..
तां प्राप्तुं प्रयतंते ऽत्र जितश्वासा जितेंद्रियाः ॥गर्भकारा गृहद्वारं निश्छिद्रं घटितुं यथा ॥ ७.२, ४.७८ ॥
tāṃ prāptuṃ prayataṃte 'tra jitaśvāsā jiteṃdriyāḥ ..garbhakārā gṛhadvāraṃ niśchidraṃ ghaṭituṃ yathā .. 7.2, 4.78 ..
संसाराशीविषालीढमृतसंजीवनौषधम् ॥विभूतिं शिवयोर्विद्वान्न बिभेति कुतश्चन ॥ ७.२, ४.७९ ॥
saṃsārāśīviṣālīḍhamṛtasaṃjīvanauṣadham ..vibhūtiṃ śivayorvidvānna bibheti kutaścana .. 7.2, 4.79 ..
यः परामपरां चैव विभूतिं वेत्ति तत्त्वतः ॥सो ऽपरो भूतिमुल्लंघ्य परां भूतिं समश्नुते ॥ ७.२, ४.८० ॥
yaḥ parāmaparāṃ caiva vibhūtiṃ vetti tattvataḥ ..so 'paro bhūtimullaṃghya parāṃ bhūtiṃ samaśnute .. 7.2, 4.80 ..
एतत्ते कथितं कृष्ण याथात्म्यं परमात्मनोः ॥रहस्यमपि योग्यो ऽसि भर्गभक्तो भवानिति ॥ ७.२, ४.८१ ॥
etatte kathitaṃ kṛṣṇa yāthātmyaṃ paramātmanoḥ ..rahasyamapi yogyo 'si bhargabhakto bhavāniti .. 7.2, 4.81 ..
नाशिष्येभ्यो ऽप्यशैवेभ्यो नाभक्तेभ्यः कदाचन ॥व्याहरेदीशयोर्भूतिमिति वेदानुशासनम् ॥ ७.२, ४.८२ ॥
nāśiṣyebhyo 'pyaśaivebhyo nābhaktebhyaḥ kadācana ..vyāharedīśayorbhūtimiti vedānuśāsanam .. 7.2, 4.82 ..
तस्मात्त्वमतिकल्याणपरेभ्यः कथयेन्न हि ॥त्वादृशेभ्यो ऽनुरूपेभ्यः कथयैतन्न चान्यथा ॥ ७.२, ४.८३ ॥
tasmāttvamatikalyāṇaparebhyaḥ kathayenna hi ..tvādṛśebhyo 'nurūpebhyaḥ kathayaitanna cānyathā .. 7.2, 4.83 ..
विभूतिमेतां शिवयोर्योग्येभ्यो यः प्रदापयेत् ॥संसारसागरान्मुक्तः शिवसायुज्यमाप्नुयात् ॥ ७.२, ४.८४ ॥
vibhūtimetāṃ śivayoryogyebhyo yaḥ pradāpayet ..saṃsārasāgarānmuktaḥ śivasāyujyamāpnuyāt .. 7.2, 4.84 ..
कीर्तनादस्य नश्यंति महान्त्यः पापकोटयः ॥त्रिश्चतुर्धासमभ्यस्तैर्विनश्यंति ततो ऽधिकाः ॥ ७.२, ४.८५ ॥
kīrtanādasya naśyaṃti mahāntyaḥ pāpakoṭayaḥ ..triścaturdhāsamabhyastairvinaśyaṃti tato 'dhikāḥ .. 7.2, 4.85 ..
नश्यंत्यनिष्टरिपवो वर्धन्ते सुहृदस्तथा ॥विद्या च वर्धते शैवी मतिस्सत्ये प्रवर्तते ॥ ७.२, ४.८६ ॥
naśyaṃtyaniṣṭaripavo vardhante suhṛdastathā ..vidyā ca vardhate śaivī matissatye pravartate .. 7.2, 4.86 ..
भक्तिः पराः शिवे साम्बे सानुगे सपरिच्छिदे ॥यद्यदिष्टतमं चान्यत्तत्तदाप्नोत्यसंशयम् ॥ ७.२, ४.८७ ॥
bhaktiḥ parāḥ śive sāmbe sānuge saparicchide ..yadyadiṣṭatamaṃ cānyattattadāpnotyasaṃśayam .. 7.2, 4.87 ..
अन्तःशुचिः शिवे भक्तो विस्रब्धः कीर्तयेद्यदि ॥प्रबलैः कर्मभिः पूर्वैः फलं चेत्प्रतिबध्यते ॥पुनः पुनः समभ्यस्येत्तस्य नास्तीह दुर्ल्लभम् ॥ ७.२, ४.८८ ॥
antaḥśuciḥ śive bhakto visrabdhaḥ kīrtayedyadi ..prabalaiḥ karmabhiḥ pūrvaiḥ phalaṃ cetpratibadhyate ..punaḥ punaḥ samabhyasyettasya nāstīha durllabham .. 7.2, 4.88 ..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे गौरीशंकरविभूतियोगो नाम चतुर्थो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe gaurīśaṃkaravibhūtiyogo nāma caturtho 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In