Vayaviya Samhita - Uttara

Adhyaya - 4

Magnificence of Gauri and Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
कृष्ण उवाच॥
भगवन्परमेशस्य शर्वस्यामिततेजसः ॥मूर्तिभिर्विश्वमेवेदं यथा व्याप्तं तथा श्रुतम् ॥ ७.२, ४.१ ॥
bhagavanparameśasya śarvasyāmitatejasaḥ ||mūrtibhirviśvamevedaṃ yathā vyāptaṃ tathā śrutam || 7.2, 4.1 ||

Samhita : 12

Adhyaya :   4

Shloka :   1

अथैतज्ज्ञातुमिच्छामि याथात्म्यं पमेशयोः ॥स्त्रीपुंभावात्मकं चेदं ताभ्यां कथमधिष्ठितम् ॥ ७.२, ४.२ ॥
athaitajjñātumicchāmi yāthātmyaṃ pameśayoḥ ||strīpuṃbhāvātmakaṃ cedaṃ tābhyāṃ kathamadhiṣṭhitam || 7.2, 4.2 ||

Samhita : 12

Adhyaya :   4

Shloka :   2

श्रीमद्विभूतिं शिवयोर्याथात्म्यं च समासतः ॥वक्ष्ये तद्विस्तराद्वक्तुं भवेनापि न शक्यते ॥ ७.२, ४.३ ॥
śrīmadvibhūtiṃ śivayoryāthātmyaṃ ca samāsataḥ ||vakṣye tadvistarādvaktuṃ bhavenāpi na śakyate || 7.2, 4.3 ||

Samhita : 12

Adhyaya :   4

Shloka :   3

शक्तिः साक्षान्महादेवी महादेवश्च शक्तिमान् ॥तयोर्विभूतिलेशो वै सर्वमेतच्चराचरम् ॥ ७.२, ४.४ ॥
śaktiḥ sākṣānmahādevī mahādevaśca śaktimān ||tayorvibhūtileśo vai sarvametaccarācaram || 7.2, 4.4 ||

Samhita : 12

Adhyaya :   4

Shloka :   4

वस्तु किंचिदचिद्रूपं किंचिद्वस्तु चिदात्मकम् ॥द्वयं शुद्धमशुद्धं च परं चापरमेव च ॥ ७.२, ४.५ ॥
vastu kiṃcidacidrūpaṃ kiṃcidvastu cidātmakam ||dvayaṃ śuddhamaśuddhaṃ ca paraṃ cāparameva ca || 7.2, 4.5 ||

Samhita : 12

Adhyaya :   4

Shloka :   5

यत्संसरति चिच्चक्रमचिच्चक्रसमन्वितम् ॥तदेवाशुद्धमपरमितरं तु परं शुभम् ॥ ७.२, ४.६ ॥
yatsaṃsarati ciccakramaciccakrasamanvitam ||tadevāśuddhamaparamitaraṃ tu paraṃ śubham || 7.2, 4.6 ||

Samhita : 12

Adhyaya :   4

Shloka :   6

अपरं च परं चैव द्वयं चिदचिदात्मकम् ॥शिवस्य च शिवायाश्च स्वाम्यं चैतत्स्वभावतः ॥ ७.२, ४.७ ॥
aparaṃ ca paraṃ caiva dvayaṃ cidacidātmakam ||śivasya ca śivāyāśca svāmyaṃ caitatsvabhāvataḥ || 7.2, 4.7 ||

Samhita : 12

Adhyaya :   4

Shloka :   7

शिवयोर्वै वशे विश्वं न विश्वस्य वशे शिवौ ॥ईशितव्यमिदं यस्मात्तस्माद्विश्वेश्वरौ शिवौ ॥ ७.२, ४.८ ॥
śivayorvai vaśe viśvaṃ na viśvasya vaśe śivau ||īśitavyamidaṃ yasmāttasmādviśveśvarau śivau || 7.2, 4.8 ||

Samhita : 12

Adhyaya :   4

Shloka :   8

यथा शिवस्तथा देवी यथा देवी तथा शिवः ॥नानयोरंतरं विद्याच्चंद्रचन्द्रिकयोरिव ॥ ७.२, ४.९ ॥
yathā śivastathā devī yathā devī tathā śivaḥ ||nānayoraṃtaraṃ vidyāccaṃdracandrikayoriva || 7.2, 4.9 ||

Samhita : 12

Adhyaya :   4

Shloka :   9

चंद्रो न खलु भात्येष यथा चंद्रिकया विना ॥न भाति विद्यमानो ऽपि तथा शक्त्या विना शिवः ॥ ७.२, ४.१० ॥
caṃdro na khalu bhātyeṣa yathā caṃdrikayā vinā ||na bhāti vidyamāno 'pi tathā śaktyā vinā śivaḥ || 7.2, 4.10 ||

Samhita : 12

Adhyaya :   4

Shloka :   10

प्रभया हि विनायद्वद्भानुरेष न विद्यते ॥प्रभा च भानुना तेन सुतरां तदुपाश्रया ॥ ७.२, ४.११ ॥
prabhayā hi vināyadvadbhānureṣa na vidyate ||prabhā ca bhānunā tena sutarāṃ tadupāśrayā || 7.2, 4.11 ||

Samhita : 12

Adhyaya :   4

Shloka :   11

एवं परस्परापेक्षा शक्तिशक्तिमतोः स्थिता ॥न शिवेन विना शक्तिर्न शक्त्या च विना शिवः ॥ ७.२, ४.१२ ॥
evaṃ parasparāpekṣā śaktiśaktimatoḥ sthitā ||na śivena vinā śaktirna śaktyā ca vinā śivaḥ || 7.2, 4.12 ||

Samhita : 12

Adhyaya :   4

Shloka :   12

शक्तौयया शिवो नित्यं भक्तौ मुक्तौ च देहिनाम् ॥आद्या सैका परा शक्तिश्चिन्मयी शिवसंश्रया ॥ ७.२, ४.१३ ॥
śaktauyayā śivo nityaṃ bhaktau muktau ca dehinām ||ādyā saikā parā śaktiścinmayī śivasaṃśrayā || 7.2, 4.13 ||

Samhita : 12

Adhyaya :   4

Shloka :   13

यामाहुरखिलेशस्य तैस्तैरनुगुणैर्गुणैः ॥समानधर्मिणीमेव शिवस्य परमात्मनः ॥ ७.२, ४.१४ ॥
yāmāhurakhileśasya taistairanuguṇairguṇaiḥ ||samānadharmiṇīmeva śivasya paramātmanaḥ || 7.2, 4.14 ||

Samhita : 12

Adhyaya :   4

Shloka :   14

सैका परा च चिद्रूपा शक्तिः प्रसवधर्मिणी ॥विभज्य बहुधा विश्वं विदधाति शिवेच्छया ॥ ७.२, ४.१५ ॥
saikā parā ca cidrūpā śaktiḥ prasavadharmiṇī ||vibhajya bahudhā viśvaṃ vidadhāti śivecchayā || 7.2, 4.15 ||

Samhita : 12

Adhyaya :   4

Shloka :   15

सा मूलप्रकृतिर्माया त्रिगुणा च त्रिधा स्मृता ॥शिवया च विपर्यस्तं यया ततमिदं जगत् ॥ ७.२, ४.१६ ॥
sā mūlaprakṛtirmāyā triguṇā ca tridhā smṛtā ||śivayā ca viparyastaṃ yayā tatamidaṃ jagat || 7.2, 4.16 ||

Samhita : 12

Adhyaya :   4

Shloka :   16

एकधा च द्विधा चैव तथा शतसहस्रधा ॥शक्तयः खलु भिद्यंते बहुधा व्यवहारतः ॥ ७.२, ४.१७ ॥
ekadhā ca dvidhā caiva tathā śatasahasradhā ||śaktayaḥ khalu bhidyaṃte bahudhā vyavahārataḥ || 7.2, 4.17 ||

Samhita : 12

Adhyaya :   4

Shloka :   17

शिवेच्छया पराशक्तिः शिवतत्त्वैकतां गता ॥ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव ॥ ७.२, ४.१८ ॥
śivecchayā parāśaktiḥ śivatattvaikatāṃ gatā ||tataḥ parisphuratyādau sarge tailaṃ tilādiva || 7.2, 4.18 ||

Samhita : 12

Adhyaya :   4

Shloka :   18

ततः क्रियाख्यया शक्त्या शक्तौ शक्तिमदुत्थया ॥तस्यां विक्षोभ्यमाणायामादौ नादः समुद्बभौ ॥ ७.२, ४.१९ ॥
tataḥ kriyākhyayā śaktyā śaktau śaktimadutthayā ||tasyāṃ vikṣobhyamāṇāyāmādau nādaḥ samudbabhau || 7.2, 4.19 ||

Samhita : 12

Adhyaya :   4

Shloka :   19

नादाद्विनिःसृतो बिंदुर्बिंदोदेवस्सदाशिवः ॥तस्मान्महेश्वरो जातः शुद्धविद्या महेश्वरात् ॥ ७.२, ४.२० ॥
nādādviniḥsṛto biṃdurbiṃdodevassadāśivaḥ ||tasmānmaheśvaro jātaḥ śuddhavidyā maheśvarāt || 7.2, 4.20 ||

Samhita : 12

Adhyaya :   4

Shloka :   20

सा वाचामीश्वरी शक्तिर्वागीशाख्या हि शूलिनः ॥या सा वर्णस्वरूपेण मातृकेपि विजृम्भते ॥ ७.२, ४.२१ ॥
sā vācāmīśvarī śaktirvāgīśākhyā hi śūlinaḥ ||yā sā varṇasvarūpeṇa mātṛkepi vijṛmbhate || 7.2, 4.21 ||

Samhita : 12

Adhyaya :   4

Shloka :   21

अथानंतसमावेशान्माया कालमवासृजत् ॥नियतिञ्च कलां विद्यां कलातोरागपूरुषौ ॥ ७.२, ४.२२ ॥
athānaṃtasamāveśānmāyā kālamavāsṛjat ||niyatiñca kalāṃ vidyāṃ kalātorāgapūruṣau || 7.2, 4.22 ||

Samhita : 12

Adhyaya :   4

Shloka :   22

मायातः पुनरेवाभूदव्यक्तं त्रिगुणात्मकम् ॥त्रिगुणाच्च ततो व्यक्ताद्विभक्ताः स्युस्त्रयो गुणाः ॥ ७.२, ४.२३ ॥
māyātaḥ punarevābhūdavyaktaṃ triguṇātmakam ||triguṇācca tato vyaktādvibhaktāḥ syustrayo guṇāḥ || 7.2, 4.23 ||

Samhita : 12

Adhyaya :   4

Shloka :   23

सत्त्वं रजस्तमश्चेति यैर्व्याप्तमखिलं जगत् ॥गुणेभ्यः क्षोभ्यमाणेभ्यो गुणेशाख्यास्त्रिमूर्तयः ॥ ७.२, ४.२४ ॥
sattvaṃ rajastamaśceti yairvyāptamakhilaṃ jagat ||guṇebhyaḥ kṣobhyamāṇebhyo guṇeśākhyāstrimūrtayaḥ || 7.2, 4.24 ||

Samhita : 12

Adhyaya :   4

Shloka :   24

अभवन्महदादीनि तत्त्वानि च यथाक्रमम् ॥तेभ्यस्स्युरण्डपिण्डानि त्वसंख्यानि शिवाज्ञया ॥अधिष्ठितान्यनन्ताद्यैर्विद्येशैश्चक्रवर्तिभिः ॥ ७.२, ४.२५ ॥
abhavanmahadādīni tattvāni ca yathākramam ||tebhyassyuraṇḍapiṇḍāni tvasaṃkhyāni śivājñayā ||adhiṣṭhitānyanantādyairvidyeśaiścakravartibhiḥ || 7.2, 4.25 ||

Samhita : 12

Adhyaya :   4

Shloka :   25

शरीरांतरभेदेन शक्तेर्भेदाः प्रकीर्तिताः ॥नानारूपास्तु विज्ञेयाः स्थूलसूक्ष्मविभेदतः ॥ ७.२, ४.२६ ॥
śarīrāṃtarabhedena śakterbhedāḥ prakīrtitāḥ ||nānārūpāstu vijñeyāḥ sthūlasūkṣmavibhedataḥ || 7.2, 4.26 ||

Samhita : 12

Adhyaya :   4

Shloka :   26

रुद्रस्य रौद्री सा शक्तिर्विष्णौर्वै वैष्णवी मता ॥ब्रह्माणी ब्रह्मणः प्रोक्ता चेन्द्रस्यैंद्रीति कथ्यते ॥ ७.२, ४.२७ ॥
rudrasya raudrī sā śaktirviṣṇaurvai vaiṣṇavī matā ||brahmāṇī brahmaṇaḥ proktā cendrasyaiṃdrīti kathyate || 7.2, 4.27 ||

Samhita : 12

Adhyaya :   4

Shloka :   27

किमत्र बहुनोक्तेन यद्विश्वमिति कीर्तितम् ॥शक्यात्मनैव तद्व्याप्तं यथा देहे ऽंतरात्मना ॥ ७.२, ४.२८ ॥
kimatra bahunoktena yadviśvamiti kīrtitam ||śakyātmanaiva tadvyāptaṃ yathā dehe 'ṃtarātmanā || 7.2, 4.28 ||

Samhita : 12

Adhyaya :   4

Shloka :   28

तस्माच्छक्तिमयं सर्वं जगत्स्थावरजंगमम् ॥कला या परमा शक्तिः कथिता परमात्मनः ॥ ७.२, ४.२९ ॥
tasmācchaktimayaṃ sarvaṃ jagatsthāvarajaṃgamam ||kalā yā paramā śaktiḥ kathitā paramātmanaḥ || 7.2, 4.29 ||

Samhita : 12

Adhyaya :   4

Shloka :   29

एवमेषा परा शक्तिरीश्वरेच्छानुयायिनी ॥स्थिरं चरं च यद्विश्वं सृजतीति विनिश्चयः ॥ ७.२, ४.३० ॥
evameṣā parā śaktirīśvarecchānuyāyinī ||sthiraṃ caraṃ ca yadviśvaṃ sṛjatīti viniścayaḥ || 7.2, 4.30 ||

Samhita : 12

Adhyaya :   4

Shloka :   30

ज्ञानक्रिया चिकीर्षाभिस्तिसृभिस्स्वात्मशक्तिभिः ॥शक्तिमानीश्वरः शश्वद्विश्वं व्याप्याधितिष्ठति ॥ ७.२, ४.३१ ॥
jñānakriyā cikīrṣābhistisṛbhissvātmaśaktibhiḥ ||śaktimānīśvaraḥ śaśvadviśvaṃ vyāpyādhitiṣṭhati || 7.2, 4.31 ||

Samhita : 12

Adhyaya :   4

Shloka :   31

इदमित्थमिदं नेत्थं भवेदित्येवमात्मिका ॥इच्छाशक्तिर्महेशस्य नित्या कार्यनियामिका ॥ ७.२, ४.३२ ॥
idamitthamidaṃ netthaṃ bhavedityevamātmikā ||icchāśaktirmaheśasya nityā kāryaniyāmikā || 7.2, 4.32 ||

Samhita : 12

Adhyaya :   4

Shloka :   32

ज्ञानशक्तिस्तु तत्कार्यं करणं कारणं तथा ॥प्रयोजनं च तत्त्वेन बुद्धिरूपाध्यवस्यति ॥ ७.२, ४.३३ ॥
jñānaśaktistu tatkāryaṃ karaṇaṃ kāraṇaṃ tathā ||prayojanaṃ ca tattvena buddhirūpādhyavasyati || 7.2, 4.33 ||

Samhita : 12

Adhyaya :   4

Shloka :   33

यथेप्सितं क्रियाशक्तिर्यथाध्यवसितं जगत् ॥कल्पयत्यखिलं कार्यं क्षणात्संकल्परूपिणी ॥ ७.२, ४.३४ ॥
yathepsitaṃ kriyāśaktiryathādhyavasitaṃ jagat ||kalpayatyakhilaṃ kāryaṃ kṣaṇātsaṃkalparūpiṇī || 7.2, 4.34 ||

Samhita : 12

Adhyaya :   4

Shloka :   34

यथा शक्तित्रयोत्थानं शक्तिप्रसवधर्मिणी ॥शक्त्या परमया नुन्ना प्रसूते सकलं जगत् ॥ ७.२, ४.३५ ॥
yathā śaktitrayotthānaṃ śaktiprasavadharmiṇī ||śaktyā paramayā nunnā prasūte sakalaṃ jagat || 7.2, 4.35 ||

Samhita : 12

Adhyaya :   4

Shloka :   35

एवं शक्तिसमायोगाच्छक्तिमानुच्यते शिवः ॥शक्तिशक्तिमदुत्थं तु शाक्तं शैवमिदं जगत् ॥ ७.२, ४.३६ ॥
evaṃ śaktisamāyogācchaktimānucyate śivaḥ ||śaktiśaktimadutthaṃ tu śāktaṃ śaivamidaṃ jagat || 7.2, 4.36 ||

Samhita : 12

Adhyaya :   4

Shloka :   36

यथा न जायते पुत्रः पितरं मातरं विना ॥तथा भवं भवानीं च विना नैतच्चराचरम् ॥स्त्रीपुंसप्रभवं विश्वं स्त्रीपुंसात्मकमेव च ॥ ७.२, ४.३७ ॥
yathā na jāyate putraḥ pitaraṃ mātaraṃ vinā ||tathā bhavaṃ bhavānīṃ ca vinā naitaccarācaram ||strīpuṃsaprabhavaṃ viśvaṃ strīpuṃsātmakameva ca || 7.2, 4.37 ||

Samhita : 12

Adhyaya :   4

Shloka :   37

स्त्रीपुंसयोर्विभूतिश्च स्त्रीपुंसाभ्यामधिष्ठितम् ॥परमात्मा शिवः प्रोक्तश्शिवा सा च प्रकीर्तिता ॥ ७.२, ४.३८ ॥
strīpuṃsayorvibhūtiśca strīpuṃsābhyāmadhiṣṭhitam ||paramātmā śivaḥ proktaśśivā sā ca prakīrtitā || 7.2, 4.38 ||

Samhita : 12

Adhyaya :   4

Shloka :   38

शिवस्सदाशिवः प्रोक्तः शिवा सा च मनोन्मनी ॥शिवो महेश्वरो ज्ञेयः शिवा मायेति कथ्यते ॥ ७.२, ४.३९ ॥
śivassadāśivaḥ proktaḥ śivā sā ca manonmanī ||śivo maheśvaro jñeyaḥ śivā māyeti kathyate || 7.2, 4.39 ||

Samhita : 12

Adhyaya :   4

Shloka :   39

पुरुषः परमेशानः प्रकृतिः परमेश्वरी ॥रुद्रो महेश्वरस्साक्षाद्रुद्राणी रुद्रवल्लभा ॥ ७.२, ४.४० ॥
puruṣaḥ parameśānaḥ prakṛtiḥ parameśvarī ||rudro maheśvarassākṣādrudrāṇī rudravallabhā || 7.2, 4.40 ||

Samhita : 12

Adhyaya :   4

Shloka :   40

विष्णुर्विश्वेश्वरो देवो लक्ष्मीर्विश्वेश्वरप्रिया ॥ब्रह्मा शिवो यदा स्रष्टा ब्रह्माणी ब्रह्मणः प्रिया ॥ ७.२, ४.४१ ॥
viṣṇurviśveśvaro devo lakṣmīrviśveśvarapriyā ||brahmā śivo yadā sraṣṭā brahmāṇī brahmaṇaḥ priyā || 7.2, 4.41 ||

Samhita : 12

Adhyaya :   4

Shloka :   41

भास्करो भगवाञ्छंभुः प्रभा भगवती शिवा ॥महेंद्रो मन्मथारातिः शची शैलेन्द्रकन्यका ॥ ७.२, ४.४२ ॥
bhāskaro bhagavāñchaṃbhuḥ prabhā bhagavatī śivā ||maheṃdro manmathārātiḥ śacī śailendrakanyakā || 7.2, 4.42 ||

Samhita : 12

Adhyaya :   4

Shloka :   42

जातवेदा महादेवः स्वाहा शर्वार्धदेहिनी ॥यमस्त्रियंबको देवस्तत्प्रिया गिरिकन्यका ॥ ७.२, ४.४३ ॥
jātavedā mahādevaḥ svāhā śarvārdhadehinī ||yamastriyaṃbako devastatpriyā girikanyakā || 7.2, 4.43 ||

Samhita : 12

Adhyaya :   4

Shloka :   43

निरृतिर्भगवानीशो नैरृती नगनंदनी ॥वरुणो भगवान्रुद्रो वारुणी भूधरात्मजा ॥ ७.२, ४.४४ ॥
nirṛtirbhagavānīśo nairṛtī naganaṃdanī ||varuṇo bhagavānrudro vāruṇī bhūdharātmajā || 7.2, 4.44 ||

Samhita : 12

Adhyaya :   4

Shloka :   44

बालेंदुशेखरो वायुः शिवा शिवमनोहरा ॥यक्षो यज्ञशिरोहर्ता ऋद्धिर्हिमगिरीन्द्रजा ॥ ७.२, ४.४५ ॥
bāleṃduśekharo vāyuḥ śivā śivamanoharā ||yakṣo yajñaśirohartā ṛddhirhimagirīndrajā || 7.2, 4.45 ||

Samhita : 12

Adhyaya :   4

Shloka :   45

चंद्रार्धशेखरश्चंद्रो रोहिणी रुद्रवल्लभा ॥ईशानः परमेशानस्तदार्या परमेश्वरी ॥ ७.२, ४.४६ ॥
caṃdrārdhaśekharaścaṃdro rohiṇī rudravallabhā ||īśānaḥ parameśānastadāryā parameśvarī || 7.2, 4.46 ||

Samhita : 12

Adhyaya :   4

Shloka :   46

अनंतवलयो ऽनंतो ह्यनंतानंतवल्लभा ॥कालाग्निरुद्रः कालारिः काली कालांतकप्रिया ॥ ७.२, ४.४७ ॥
anaṃtavalayo 'naṃto hyanaṃtānaṃtavallabhā ||kālāgnirudraḥ kālāriḥ kālī kālāṃtakapriyā || 7.2, 4.47 ||

Samhita : 12

Adhyaya :   4

Shloka :   47

पुरुषाख्यो मनुश्शंभुः शतरूपा शिवप्रिया ॥दक्षस्साक्षान्महादेवः प्रसूतिः परमेश्वरी ॥ ७.२, ४.४८ ॥
puruṣākhyo manuśśaṃbhuḥ śatarūpā śivapriyā ||dakṣassākṣānmahādevaḥ prasūtiḥ parameśvarī || 7.2, 4.48 ||

Samhita : 12

Adhyaya :   4

Shloka :   48

रुचिर्भवो भवानी च बुधैराकूतिरुच्यते ॥भृगुर्भगाक्षिहा देवः ख्यातिस्त्रिनयनप्रिया ॥ ७.२, ४.४९ ॥
rucirbhavo bhavānī ca budhairākūtirucyate ||bhṛgurbhagākṣihā devaḥ khyātistrinayanapriyā || 7.2, 4.49 ||

Samhita : 12

Adhyaya :   4

Shloka :   49

मरीचिभगवान्रुद्रः संभूतिश्शर्ववल्लभा ॥गंगाधरो ऽंगिरा ज्ञेयः स्मृतिः साक्षादुमा स्मृता ॥ ७.२, ४.५० ॥
marīcibhagavānrudraḥ saṃbhūtiśśarvavallabhā ||gaṃgādharo 'ṃgirā jñeyaḥ smṛtiḥ sākṣādumā smṛtā || 7.2, 4.50 ||

Samhita : 12

Adhyaya :   4

Shloka :   50

पुलस्त्यः शशभृन्मौलिः प्रीतिः कांता पिनाकिनः ॥पुलहस्त्रिपुरध्वंसी तत्प्रिया तु शिवप्रिया ॥ ७.२, ४.५१ ॥
pulastyaḥ śaśabhṛnmauliḥ prītiḥ kāṃtā pinākinaḥ ||pulahastripuradhvaṃsī tatpriyā tu śivapriyā || 7.2, 4.51 ||

Samhita : 12

Adhyaya :   4

Shloka :   51

क्रतुध्वंसी क्रतुः प्रोक्तः संनतिर्दयिता विभोः ॥त्रिनेत्रो ऽत्रिरुमा साक्षादनसूया स्मृता बुधैः ॥ ७.२, ४.५२ ॥
kratudhvaṃsī kratuḥ proktaḥ saṃnatirdayitā vibhoḥ ||trinetro 'trirumā sākṣādanasūyā smṛtā budhaiḥ || 7.2, 4.52 ||

Samhita : 12

Adhyaya :   4

Shloka :   52

कश्यपः कालहा देवो देवमाता महेश्वरी ॥वसिष्ठो मन्मथारातिर्देवी साक्षादरुंधती ॥ ७.२, ४.५३ ॥
kaśyapaḥ kālahā devo devamātā maheśvarī ||vasiṣṭho manmathārātirdevī sākṣādaruṃdhatī || 7.2, 4.53 ||

Samhita : 12

Adhyaya :   4

Shloka :   53

शंकरः पुरुषास्सर्वे स्त्रियस्सर्वा महेश्वरी ॥सर्वे स्त्रीपुरुषास्तस्मात्तयोरेव विभूतयः ॥ ७.२, ४.५४ ॥
śaṃkaraḥ puruṣāssarve striyassarvā maheśvarī ||sarve strīpuruṣāstasmāttayoreva vibhūtayaḥ || 7.2, 4.54 ||

Samhita : 12

Adhyaya :   4

Shloka :   54

विषयी भगवानीशो विषयः परमेश्वरी ॥श्राव्यं सर्वमुमारूपं श्रोता शूलवरायुधः ॥ ७.२, ४.५५ ॥
viṣayī bhagavānīśo viṣayaḥ parameśvarī ||śrāvyaṃ sarvamumārūpaṃ śrotā śūlavarāyudhaḥ || 7.2, 4.55 ||

Samhita : 12

Adhyaya :   4

Shloka :   55

प्रष्टव्यं वस्तुजातं तु धत्ते शंकरवल्लभा ॥प्रष्टा स एव विश्वात्मा बालचन्द्रावतंसकः ॥ ७.२, ४.५६ ॥
praṣṭavyaṃ vastujātaṃ tu dhatte śaṃkaravallabhā ||praṣṭā sa eva viśvātmā bālacandrāvataṃsakaḥ || 7.2, 4.56 ||

Samhita : 12

Adhyaya :   4

Shloka :   56

द्रष्टव्यं वस्तुरूपं तु बिभर्ति वक्तवल्लभा ॥द्रष्टा विश्वेश्वरो देवः शशिखंडशिखामणिः ॥ ७.२, ४.५७ ॥
draṣṭavyaṃ vasturūpaṃ tu bibharti vaktavallabhā ||draṣṭā viśveśvaro devaḥ śaśikhaṃḍaśikhāmaṇiḥ || 7.2, 4.57 ||

Samhita : 12

Adhyaya :   4

Shloka :   57

रसजातं महादेवी देवो रसयिता शिवः ॥प्रेयजातं च गिरिजा प्रेयांश्चैव गराशनः ॥ ७.२, ४.५८ ॥
rasajātaṃ mahādevī devo rasayitā śivaḥ ||preyajātaṃ ca girijā preyāṃścaiva garāśanaḥ || 7.2, 4.58 ||

Samhita : 12

Adhyaya :   4

Shloka :   58

मंतव्यवस्तुतां धत्ते सदा देवी महेश्वरी ॥मंता स एव विश्वात्मा महादेवो महेश्वरः ॥ ७.२, ४.५९ ॥
maṃtavyavastutāṃ dhatte sadā devī maheśvarī ||maṃtā sa eva viśvātmā mahādevo maheśvaraḥ || 7.2, 4.59 ||

Samhita : 12

Adhyaya :   4

Shloka :   59

बोद्धव्यवस्तुरूपं तु बिभर्ति भववल्लभा ॥देवस्स एव भगवान्बोद्धा मुग्धेन्दुशेखरः ॥ ७.२, ४.६० ॥
boddhavyavasturūpaṃ tu bibharti bhavavallabhā ||devassa eva bhagavānboddhā mugdhenduśekharaḥ || 7.2, 4.60 ||

Samhita : 12

Adhyaya :   4

Shloka :   60

प्राणः पिनाकी सर्वेषां प्राणिनां भगवान्प्रभुः ॥प्राणस्थितिस्तु सर्वेषामंबिका चांबुरूपिणी ॥ ७.२, ४.६१ ॥
prāṇaḥ pinākī sarveṣāṃ prāṇināṃ bhagavānprabhuḥ ||prāṇasthitistu sarveṣāmaṃbikā cāṃburūpiṇī || 7.2, 4.61 ||

Samhita : 12

Adhyaya :   4

Shloka :   61

बिभर्ति क्षेत्रतां देवी त्रिपुरांतकवल्लभा ॥क्षेत्रज्ञत्वं तदा धत्ते भगवानंतकांतकः ॥ ७.२, ४.६२ ॥
bibharti kṣetratāṃ devī tripurāṃtakavallabhā ||kṣetrajñatvaṃ tadā dhatte bhagavānaṃtakāṃtakaḥ || 7.2, 4.62 ||

Samhita : 12

Adhyaya :   4

Shloka :   62

अहः शूलायुधो देवः शूलपाणिप्रिया निशा ॥आकाशः शंकरो देवः पृथिवी शंकरप्रिया ॥ ७.२, ४.६३ ॥
ahaḥ śūlāyudho devaḥ śūlapāṇipriyā niśā ||ākāśaḥ śaṃkaro devaḥ pṛthivī śaṃkarapriyā || 7.2, 4.63 ||

Samhita : 12

Adhyaya :   4

Shloka :   63

समुद्रो भगवानीशो वेला शैलेन्द्रकन्यका ॥वृक्षो वृषध्वजो देवो लता विश्वेश्वरप्रिया ॥ ७.२, ४.६४ ॥
samudro bhagavānīśo velā śailendrakanyakā ||vṛkṣo vṛṣadhvajo devo latā viśveśvarapriyā || 7.2, 4.64 ||

Samhita : 12

Adhyaya :   4

Shloka :   64

पुंल्लिंगमखिलं धत्ते भगवान्पुरशासनः ॥स्त्रिलिंगं चाखिलं धत्ते देवी देवमनोरमा ॥ ७.२, ४.६५ ॥
puṃlliṃgamakhilaṃ dhatte bhagavānpuraśāsanaḥ ||striliṃgaṃ cākhilaṃ dhatte devī devamanoramā || 7.2, 4.65 ||

Samhita : 12

Adhyaya :   4

Shloka :   65

शब्दजालमशेषं तु धत्ते सर्वस्य वल्लभा ॥अर्थस्वरूपमखिलं धत्ते मुग्धेन्दुशेखरः ॥ ७.२, ४.६६ ॥
śabdajālamaśeṣaṃ tu dhatte sarvasya vallabhā ||arthasvarūpamakhilaṃ dhatte mugdhenduśekharaḥ || 7.2, 4.66 ||

Samhita : 12

Adhyaya :   4

Shloka :   66

यस्य यस्य पदार्थस्य या या शक्तिरुदाहृता ॥सा सा विश्वेश्वरी देवी स स सर्वो महेश्वरः ॥ ७.२, ४.६७ ॥
yasya yasya padārthasya yā yā śaktirudāhṛtā ||sā sā viśveśvarī devī sa sa sarvo maheśvaraḥ || 7.2, 4.67 ||

Samhita : 12

Adhyaya :   4

Shloka :   67

यत्परं यत्पवित्रं च यत्पुण्यं यच्च मंगलम् ॥तत्तदाह महाभागास्तयोस्तेजोविजृंभितम् ॥ ७.२, ४.६८ ॥
yatparaṃ yatpavitraṃ ca yatpuṇyaṃ yacca maṃgalam ||tattadāha mahābhāgāstayostejovijṛṃbhitam || 7.2, 4.68 ||

Samhita : 12

Adhyaya :   4

Shloka :   68

यथा दीपस्य दीप्तस्य शिखा दीपयते गृहम् ॥तथा तेजस्तयोरेतद्व्याप्य दीपयते जगत् ॥ ७.२, ४.६९ ॥
yathā dīpasya dīptasya śikhā dīpayate gṛham ||tathā tejastayoretadvyāpya dīpayate jagat || 7.2, 4.69 ||

Samhita : 12

Adhyaya :   4

Shloka :   69

तृणादिशिवमूर्त्यंतं विश्वख्यातिशयक्रमः ॥सन्निकर्षक्रमवशात्तयोरिति परा श्रुतिः ॥ ७.२, ४.७० ॥
tṛṇādiśivamūrtyaṃtaṃ viśvakhyātiśayakramaḥ ||sannikarṣakramavaśāttayoriti parā śrutiḥ || 7.2, 4.70 ||

Samhita : 12

Adhyaya :   4

Shloka :   70

सर्वाकारात्मकावेतौ सर्वश्रेयोविधायिनौ ॥पूजनीयौ नमस्कार्यौ चिंतनीयौ च सर्वदा ॥ ७.२, ४.७१ ॥
sarvākārātmakāvetau sarvaśreyovidhāyinau ||pūjanīyau namaskāryau ciṃtanīyau ca sarvadā || 7.2, 4.71 ||

Samhita : 12

Adhyaya :   4

Shloka :   71

यथाप्रज्ञमिदं कृष्ण याथात्म्यं परमेशयोः ॥कथितं हि मया ते ऽद्य न तु तावदियत्तया ॥ ७.२, ४.७२ ॥
yathāprajñamidaṃ kṛṣṇa yāthātmyaṃ parameśayoḥ ||kathitaṃ hi mayā te 'dya na tu tāvadiyattayā || 7.2, 4.72 ||

Samhita : 12

Adhyaya :   4

Shloka :   72

तत्कथं शक्यते वक्तुं याथात्म्यं परमेशयोः ॥महतामपि सर्वेषां मनसो ऽपि बहिर्गतम् ॥ ७.२, ४.७३ ॥
tatkathaṃ śakyate vaktuṃ yāthātmyaṃ parameśayoḥ ||mahatāmapi sarveṣāṃ manaso 'pi bahirgatam || 7.2, 4.73 ||

Samhita : 12

Adhyaya :   4

Shloka :   73

अंतर्गतमनन्यानामीश्वरार्पितचेतसाम् ॥अन्येषां बुद्ध्यनारूढमारूढं च यथैव तत् ॥ ७.२, ४.७४ ॥
aṃtargatamananyānāmīśvarārpitacetasām ||anyeṣāṃ buddhyanārūḍhamārūḍhaṃ ca yathaiva tat || 7.2, 4.74 ||

Samhita : 12

Adhyaya :   4

Shloka :   74

येयमुक्ता विभूतिर्वै प्राकृती सा परा मता ॥अप्राकृतां परामन्यां गुह्यां गुह्यविदो विदुः ॥ ७.२, ४.७५ ॥
yeyamuktā vibhūtirvai prākṛtī sā parā matā ||aprākṛtāṃ parāmanyāṃ guhyāṃ guhyavido viduḥ || 7.2, 4.75 ||

Samhita : 12

Adhyaya :   4

Shloka :   75

यतो वाचो निवर्तंते मनसा चेन्द्रियैस्सह ॥अप्राकृती परा चैषा विभूतिः पारमेश्वरी ॥ ७.२, ४.७६ ॥
yato vāco nivartaṃte manasā cendriyaissaha ||aprākṛtī parā caiṣā vibhūtiḥ pārameśvarī || 7.2, 4.76 ||

Samhita : 12

Adhyaya :   4

Shloka :   76

सैवेह परमं धाम सैवेह परमा गतिः ॥सैवेह परमा काष्ठा विभूतिः परमेष्ठिनः ॥ ७.२, ४.७७ ॥
saiveha paramaṃ dhāma saiveha paramā gatiḥ ||saiveha paramā kāṣṭhā vibhūtiḥ parameṣṭhinaḥ || 7.2, 4.77 ||

Samhita : 12

Adhyaya :   4

Shloka :   77

तां प्राप्तुं प्रयतंते ऽत्र जितश्वासा जितेंद्रियाः ॥गर्भकारा गृहद्वारं निश्छिद्रं घटितुं यथा ॥ ७.२, ४.७८ ॥
tāṃ prāptuṃ prayataṃte 'tra jitaśvāsā jiteṃdriyāḥ ||garbhakārā gṛhadvāraṃ niśchidraṃ ghaṭituṃ yathā || 7.2, 4.78 ||

Samhita : 12

Adhyaya :   4

Shloka :   78

संसाराशीविषालीढमृतसंजीवनौषधम् ॥विभूतिं शिवयोर्विद्वान्न बिभेति कुतश्चन ॥ ७.२, ४.७९ ॥
saṃsārāśīviṣālīḍhamṛtasaṃjīvanauṣadham ||vibhūtiṃ śivayorvidvānna bibheti kutaścana || 7.2, 4.79 ||

Samhita : 12

Adhyaya :   4

Shloka :   79

यः परामपरां चैव विभूतिं वेत्ति तत्त्वतः ॥सो ऽपरो भूतिमुल्लंघ्य परां भूतिं समश्नुते ॥ ७.२, ४.८० ॥
yaḥ parāmaparāṃ caiva vibhūtiṃ vetti tattvataḥ ||so 'paro bhūtimullaṃghya parāṃ bhūtiṃ samaśnute || 7.2, 4.80 ||

Samhita : 12

Adhyaya :   4

Shloka :   80

एतत्ते कथितं कृष्ण याथात्म्यं परमात्मनोः ॥रहस्यमपि योग्यो ऽसि भर्गभक्तो भवानिति ॥ ७.२, ४.८१ ॥
etatte kathitaṃ kṛṣṇa yāthātmyaṃ paramātmanoḥ ||rahasyamapi yogyo 'si bhargabhakto bhavāniti || 7.2, 4.81 ||

Samhita : 12

Adhyaya :   4

Shloka :   81

नाशिष्येभ्यो ऽप्यशैवेभ्यो नाभक्तेभ्यः कदाचन ॥व्याहरेदीशयोर्भूतिमिति वेदानुशासनम् ॥ ७.२, ४.८२ ॥
nāśiṣyebhyo 'pyaśaivebhyo nābhaktebhyaḥ kadācana ||vyāharedīśayorbhūtimiti vedānuśāsanam || 7.2, 4.82 ||

Samhita : 12

Adhyaya :   4

Shloka :   82

तस्मात्त्वमतिकल्याणपरेभ्यः कथयेन्न हि ॥त्वादृशेभ्यो ऽनुरूपेभ्यः कथयैतन्न चान्यथा ॥ ७.२, ४.८३ ॥
tasmāttvamatikalyāṇaparebhyaḥ kathayenna hi ||tvādṛśebhyo 'nurūpebhyaḥ kathayaitanna cānyathā || 7.2, 4.83 ||

Samhita : 12

Adhyaya :   4

Shloka :   83

विभूतिमेतां शिवयोर्योग्येभ्यो यः प्रदापयेत् ॥संसारसागरान्मुक्तः शिवसायुज्यमाप्नुयात् ॥ ७.२, ४.८४ ॥
vibhūtimetāṃ śivayoryogyebhyo yaḥ pradāpayet ||saṃsārasāgarānmuktaḥ śivasāyujyamāpnuyāt || 7.2, 4.84 ||

Samhita : 12

Adhyaya :   4

Shloka :   84

कीर्तनादस्य नश्यंति महान्त्यः पापकोटयः ॥त्रिश्चतुर्धासमभ्यस्तैर्विनश्यंति ततो ऽधिकाः ॥ ७.२, ४.८५ ॥
kīrtanādasya naśyaṃti mahāntyaḥ pāpakoṭayaḥ ||triścaturdhāsamabhyastairvinaśyaṃti tato 'dhikāḥ || 7.2, 4.85 ||

Samhita : 12

Adhyaya :   4

Shloka :   85

नश्यंत्यनिष्टरिपवो वर्धन्ते सुहृदस्तथा ॥विद्या च वर्धते शैवी मतिस्सत्ये प्रवर्तते ॥ ७.२, ४.८६ ॥
naśyaṃtyaniṣṭaripavo vardhante suhṛdastathā ||vidyā ca vardhate śaivī matissatye pravartate || 7.2, 4.86 ||

Samhita : 12

Adhyaya :   4

Shloka :   86

भक्तिः पराः शिवे साम्बे सानुगे सपरिच्छिदे ॥यद्यदिष्टतमं चान्यत्तत्तदाप्नोत्यसंशयम् ॥ ७.२, ४.८७ ॥
bhaktiḥ parāḥ śive sāmbe sānuge saparicchide ||yadyadiṣṭatamaṃ cānyattattadāpnotyasaṃśayam || 7.2, 4.87 ||

Samhita : 12

Adhyaya :   4

Shloka :   87

अन्तःशुचिः शिवे भक्तो विस्रब्धः कीर्तयेद्यदि ॥प्रबलैः कर्मभिः पूर्वैः फलं चेत्प्रतिबध्यते ॥पुनः पुनः समभ्यस्येत्तस्य नास्तीह दुर्ल्लभम् ॥ ७.२, ४.८८ ॥
antaḥśuciḥ śive bhakto visrabdhaḥ kīrtayedyadi ||prabalaiḥ karmabhiḥ pūrvaiḥ phalaṃ cetpratibadhyate ||punaḥ punaḥ samabhyasyettasya nāstīha durllabham || 7.2, 4.88 ||

Samhita : 12

Adhyaya :   4

Shloka :   88

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे गौरीशंकरविभूतियोगो नाम चतुर्थो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe gaurīśaṃkaravibhūtiyogo nāma caturtho 'dhyāyaḥ||

Samhita : 12

Adhyaya :   4

Shloka :   89

कृष्ण उवाच॥
भगवन्परमेशस्य शर्वस्यामिततेजसः ॥मूर्तिभिर्विश्वमेवेदं यथा व्याप्तं तथा श्रुतम् ॥ ७.२, ४.१ ॥
bhagavanparameśasya śarvasyāmitatejasaḥ ||mūrtibhirviśvamevedaṃ yathā vyāptaṃ tathā śrutam || 7.2, 4.1 ||

Samhita : 12

Adhyaya :   4

Shloka :   1

अथैतज्ज्ञातुमिच्छामि याथात्म्यं पमेशयोः ॥स्त्रीपुंभावात्मकं चेदं ताभ्यां कथमधिष्ठितम् ॥ ७.२, ४.२ ॥
athaitajjñātumicchāmi yāthātmyaṃ pameśayoḥ ||strīpuṃbhāvātmakaṃ cedaṃ tābhyāṃ kathamadhiṣṭhitam || 7.2, 4.2 ||

Samhita : 12

Adhyaya :   4

Shloka :   2

श्रीमद्विभूतिं शिवयोर्याथात्म्यं च समासतः ॥वक्ष्ये तद्विस्तराद्वक्तुं भवेनापि न शक्यते ॥ ७.२, ४.३ ॥
śrīmadvibhūtiṃ śivayoryāthātmyaṃ ca samāsataḥ ||vakṣye tadvistarādvaktuṃ bhavenāpi na śakyate || 7.2, 4.3 ||

Samhita : 12

Adhyaya :   4

Shloka :   3

शक्तिः साक्षान्महादेवी महादेवश्च शक्तिमान् ॥तयोर्विभूतिलेशो वै सर्वमेतच्चराचरम् ॥ ७.२, ४.४ ॥
śaktiḥ sākṣānmahādevī mahādevaśca śaktimān ||tayorvibhūtileśo vai sarvametaccarācaram || 7.2, 4.4 ||

Samhita : 12

Adhyaya :   4

Shloka :   4

वस्तु किंचिदचिद्रूपं किंचिद्वस्तु चिदात्मकम् ॥द्वयं शुद्धमशुद्धं च परं चापरमेव च ॥ ७.२, ४.५ ॥
vastu kiṃcidacidrūpaṃ kiṃcidvastu cidātmakam ||dvayaṃ śuddhamaśuddhaṃ ca paraṃ cāparameva ca || 7.2, 4.5 ||

Samhita : 12

Adhyaya :   4

Shloka :   5

यत्संसरति चिच्चक्रमचिच्चक्रसमन्वितम् ॥तदेवाशुद्धमपरमितरं तु परं शुभम् ॥ ७.२, ४.६ ॥
yatsaṃsarati ciccakramaciccakrasamanvitam ||tadevāśuddhamaparamitaraṃ tu paraṃ śubham || 7.2, 4.6 ||

Samhita : 12

Adhyaya :   4

Shloka :   6

अपरं च परं चैव द्वयं चिदचिदात्मकम् ॥शिवस्य च शिवायाश्च स्वाम्यं चैतत्स्वभावतः ॥ ७.२, ४.७ ॥
aparaṃ ca paraṃ caiva dvayaṃ cidacidātmakam ||śivasya ca śivāyāśca svāmyaṃ caitatsvabhāvataḥ || 7.2, 4.7 ||

Samhita : 12

Adhyaya :   4

Shloka :   7

शिवयोर्वै वशे विश्वं न विश्वस्य वशे शिवौ ॥ईशितव्यमिदं यस्मात्तस्माद्विश्वेश्वरौ शिवौ ॥ ७.२, ४.८ ॥
śivayorvai vaśe viśvaṃ na viśvasya vaśe śivau ||īśitavyamidaṃ yasmāttasmādviśveśvarau śivau || 7.2, 4.8 ||

Samhita : 12

Adhyaya :   4

Shloka :   8

यथा शिवस्तथा देवी यथा देवी तथा शिवः ॥नानयोरंतरं विद्याच्चंद्रचन्द्रिकयोरिव ॥ ७.२, ४.९ ॥
yathā śivastathā devī yathā devī tathā śivaḥ ||nānayoraṃtaraṃ vidyāccaṃdracandrikayoriva || 7.2, 4.9 ||

Samhita : 12

Adhyaya :   4

Shloka :   9

चंद्रो न खलु भात्येष यथा चंद्रिकया विना ॥न भाति विद्यमानो ऽपि तथा शक्त्या विना शिवः ॥ ७.२, ४.१० ॥
caṃdro na khalu bhātyeṣa yathā caṃdrikayā vinā ||na bhāti vidyamāno 'pi tathā śaktyā vinā śivaḥ || 7.2, 4.10 ||

Samhita : 12

Adhyaya :   4

Shloka :   10

प्रभया हि विनायद्वद्भानुरेष न विद्यते ॥प्रभा च भानुना तेन सुतरां तदुपाश्रया ॥ ७.२, ४.११ ॥
prabhayā hi vināyadvadbhānureṣa na vidyate ||prabhā ca bhānunā tena sutarāṃ tadupāśrayā || 7.2, 4.11 ||

Samhita : 12

Adhyaya :   4

Shloka :   11

एवं परस्परापेक्षा शक्तिशक्तिमतोः स्थिता ॥न शिवेन विना शक्तिर्न शक्त्या च विना शिवः ॥ ७.२, ४.१२ ॥
evaṃ parasparāpekṣā śaktiśaktimatoḥ sthitā ||na śivena vinā śaktirna śaktyā ca vinā śivaḥ || 7.2, 4.12 ||

Samhita : 12

Adhyaya :   4

Shloka :   12

शक्तौयया शिवो नित्यं भक्तौ मुक्तौ च देहिनाम् ॥आद्या सैका परा शक्तिश्चिन्मयी शिवसंश्रया ॥ ७.२, ४.१३ ॥
śaktauyayā śivo nityaṃ bhaktau muktau ca dehinām ||ādyā saikā parā śaktiścinmayī śivasaṃśrayā || 7.2, 4.13 ||

Samhita : 12

Adhyaya :   4

Shloka :   13

यामाहुरखिलेशस्य तैस्तैरनुगुणैर्गुणैः ॥समानधर्मिणीमेव शिवस्य परमात्मनः ॥ ७.२, ४.१४ ॥
yāmāhurakhileśasya taistairanuguṇairguṇaiḥ ||samānadharmiṇīmeva śivasya paramātmanaḥ || 7.2, 4.14 ||

Samhita : 12

Adhyaya :   4

Shloka :   14

सैका परा च चिद्रूपा शक्तिः प्रसवधर्मिणी ॥विभज्य बहुधा विश्वं विदधाति शिवेच्छया ॥ ७.२, ४.१५ ॥
saikā parā ca cidrūpā śaktiḥ prasavadharmiṇī ||vibhajya bahudhā viśvaṃ vidadhāti śivecchayā || 7.2, 4.15 ||

Samhita : 12

Adhyaya :   4

Shloka :   15

सा मूलप्रकृतिर्माया त्रिगुणा च त्रिधा स्मृता ॥शिवया च विपर्यस्तं यया ततमिदं जगत् ॥ ७.२, ४.१६ ॥
sā mūlaprakṛtirmāyā triguṇā ca tridhā smṛtā ||śivayā ca viparyastaṃ yayā tatamidaṃ jagat || 7.2, 4.16 ||

Samhita : 12

Adhyaya :   4

Shloka :   16

एकधा च द्विधा चैव तथा शतसहस्रधा ॥शक्तयः खलु भिद्यंते बहुधा व्यवहारतः ॥ ७.२, ४.१७ ॥
ekadhā ca dvidhā caiva tathā śatasahasradhā ||śaktayaḥ khalu bhidyaṃte bahudhā vyavahārataḥ || 7.2, 4.17 ||

Samhita : 12

Adhyaya :   4

Shloka :   17

शिवेच्छया पराशक्तिः शिवतत्त्वैकतां गता ॥ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव ॥ ७.२, ४.१८ ॥
śivecchayā parāśaktiḥ śivatattvaikatāṃ gatā ||tataḥ parisphuratyādau sarge tailaṃ tilādiva || 7.2, 4.18 ||

Samhita : 12

Adhyaya :   4

Shloka :   18

ततः क्रियाख्यया शक्त्या शक्तौ शक्तिमदुत्थया ॥तस्यां विक्षोभ्यमाणायामादौ नादः समुद्बभौ ॥ ७.२, ४.१९ ॥
tataḥ kriyākhyayā śaktyā śaktau śaktimadutthayā ||tasyāṃ vikṣobhyamāṇāyāmādau nādaḥ samudbabhau || 7.2, 4.19 ||

Samhita : 12

Adhyaya :   4

Shloka :   19

नादाद्विनिःसृतो बिंदुर्बिंदोदेवस्सदाशिवः ॥तस्मान्महेश्वरो जातः शुद्धविद्या महेश्वरात् ॥ ७.२, ४.२० ॥
nādādviniḥsṛto biṃdurbiṃdodevassadāśivaḥ ||tasmānmaheśvaro jātaḥ śuddhavidyā maheśvarāt || 7.2, 4.20 ||

Samhita : 12

Adhyaya :   4

Shloka :   20

सा वाचामीश्वरी शक्तिर्वागीशाख्या हि शूलिनः ॥या सा वर्णस्वरूपेण मातृकेपि विजृम्भते ॥ ७.२, ४.२१ ॥
sā vācāmīśvarī śaktirvāgīśākhyā hi śūlinaḥ ||yā sā varṇasvarūpeṇa mātṛkepi vijṛmbhate || 7.2, 4.21 ||

Samhita : 12

Adhyaya :   4

Shloka :   21

अथानंतसमावेशान्माया कालमवासृजत् ॥नियतिञ्च कलां विद्यां कलातोरागपूरुषौ ॥ ७.२, ४.२२ ॥
athānaṃtasamāveśānmāyā kālamavāsṛjat ||niyatiñca kalāṃ vidyāṃ kalātorāgapūruṣau || 7.2, 4.22 ||

Samhita : 12

Adhyaya :   4

Shloka :   22

मायातः पुनरेवाभूदव्यक्तं त्रिगुणात्मकम् ॥त्रिगुणाच्च ततो व्यक्ताद्विभक्ताः स्युस्त्रयो गुणाः ॥ ७.२, ४.२३ ॥
māyātaḥ punarevābhūdavyaktaṃ triguṇātmakam ||triguṇācca tato vyaktādvibhaktāḥ syustrayo guṇāḥ || 7.2, 4.23 ||

Samhita : 12

Adhyaya :   4

Shloka :   23

सत्त्वं रजस्तमश्चेति यैर्व्याप्तमखिलं जगत् ॥गुणेभ्यः क्षोभ्यमाणेभ्यो गुणेशाख्यास्त्रिमूर्तयः ॥ ७.२, ४.२४ ॥
sattvaṃ rajastamaśceti yairvyāptamakhilaṃ jagat ||guṇebhyaḥ kṣobhyamāṇebhyo guṇeśākhyāstrimūrtayaḥ || 7.2, 4.24 ||

Samhita : 12

Adhyaya :   4

Shloka :   24

अभवन्महदादीनि तत्त्वानि च यथाक्रमम् ॥तेभ्यस्स्युरण्डपिण्डानि त्वसंख्यानि शिवाज्ञया ॥अधिष्ठितान्यनन्ताद्यैर्विद्येशैश्चक्रवर्तिभिः ॥ ७.२, ४.२५ ॥
abhavanmahadādīni tattvāni ca yathākramam ||tebhyassyuraṇḍapiṇḍāni tvasaṃkhyāni śivājñayā ||adhiṣṭhitānyanantādyairvidyeśaiścakravartibhiḥ || 7.2, 4.25 ||

Samhita : 12

Adhyaya :   4

Shloka :   25

शरीरांतरभेदेन शक्तेर्भेदाः प्रकीर्तिताः ॥नानारूपास्तु विज्ञेयाः स्थूलसूक्ष्मविभेदतः ॥ ७.२, ४.२६ ॥
śarīrāṃtarabhedena śakterbhedāḥ prakīrtitāḥ ||nānārūpāstu vijñeyāḥ sthūlasūkṣmavibhedataḥ || 7.2, 4.26 ||

Samhita : 12

Adhyaya :   4

Shloka :   26

रुद्रस्य रौद्री सा शक्तिर्विष्णौर्वै वैष्णवी मता ॥ब्रह्माणी ब्रह्मणः प्रोक्ता चेन्द्रस्यैंद्रीति कथ्यते ॥ ७.२, ४.२७ ॥
rudrasya raudrī sā śaktirviṣṇaurvai vaiṣṇavī matā ||brahmāṇī brahmaṇaḥ proktā cendrasyaiṃdrīti kathyate || 7.2, 4.27 ||

Samhita : 12

Adhyaya :   4

Shloka :   27

किमत्र बहुनोक्तेन यद्विश्वमिति कीर्तितम् ॥शक्यात्मनैव तद्व्याप्तं यथा देहे ऽंतरात्मना ॥ ७.२, ४.२८ ॥
kimatra bahunoktena yadviśvamiti kīrtitam ||śakyātmanaiva tadvyāptaṃ yathā dehe 'ṃtarātmanā || 7.2, 4.28 ||

Samhita : 12

Adhyaya :   4

Shloka :   28

तस्माच्छक्तिमयं सर्वं जगत्स्थावरजंगमम् ॥कला या परमा शक्तिः कथिता परमात्मनः ॥ ७.२, ४.२९ ॥
tasmācchaktimayaṃ sarvaṃ jagatsthāvarajaṃgamam ||kalā yā paramā śaktiḥ kathitā paramātmanaḥ || 7.2, 4.29 ||

Samhita : 12

Adhyaya :   4

Shloka :   29

एवमेषा परा शक्तिरीश्वरेच्छानुयायिनी ॥स्थिरं चरं च यद्विश्वं सृजतीति विनिश्चयः ॥ ७.२, ४.३० ॥
evameṣā parā śaktirīśvarecchānuyāyinī ||sthiraṃ caraṃ ca yadviśvaṃ sṛjatīti viniścayaḥ || 7.2, 4.30 ||

Samhita : 12

Adhyaya :   4

Shloka :   30

ज्ञानक्रिया चिकीर्षाभिस्तिसृभिस्स्वात्मशक्तिभिः ॥शक्तिमानीश्वरः शश्वद्विश्वं व्याप्याधितिष्ठति ॥ ७.२, ४.३१ ॥
jñānakriyā cikīrṣābhistisṛbhissvātmaśaktibhiḥ ||śaktimānīśvaraḥ śaśvadviśvaṃ vyāpyādhitiṣṭhati || 7.2, 4.31 ||

Samhita : 12

Adhyaya :   4

Shloka :   31

इदमित्थमिदं नेत्थं भवेदित्येवमात्मिका ॥इच्छाशक्तिर्महेशस्य नित्या कार्यनियामिका ॥ ७.२, ४.३२ ॥
idamitthamidaṃ netthaṃ bhavedityevamātmikā ||icchāśaktirmaheśasya nityā kāryaniyāmikā || 7.2, 4.32 ||

Samhita : 12

Adhyaya :   4

Shloka :   32

ज्ञानशक्तिस्तु तत्कार्यं करणं कारणं तथा ॥प्रयोजनं च तत्त्वेन बुद्धिरूपाध्यवस्यति ॥ ७.२, ४.३३ ॥
jñānaśaktistu tatkāryaṃ karaṇaṃ kāraṇaṃ tathā ||prayojanaṃ ca tattvena buddhirūpādhyavasyati || 7.2, 4.33 ||

Samhita : 12

Adhyaya :   4

Shloka :   33

यथेप्सितं क्रियाशक्तिर्यथाध्यवसितं जगत् ॥कल्पयत्यखिलं कार्यं क्षणात्संकल्परूपिणी ॥ ७.२, ४.३४ ॥
yathepsitaṃ kriyāśaktiryathādhyavasitaṃ jagat ||kalpayatyakhilaṃ kāryaṃ kṣaṇātsaṃkalparūpiṇī || 7.2, 4.34 ||

Samhita : 12

Adhyaya :   4

Shloka :   34

यथा शक्तित्रयोत्थानं शक्तिप्रसवधर्मिणी ॥शक्त्या परमया नुन्ना प्रसूते सकलं जगत् ॥ ७.२, ४.३५ ॥
yathā śaktitrayotthānaṃ śaktiprasavadharmiṇī ||śaktyā paramayā nunnā prasūte sakalaṃ jagat || 7.2, 4.35 ||

Samhita : 12

Adhyaya :   4

Shloka :   35

एवं शक्तिसमायोगाच्छक्तिमानुच्यते शिवः ॥शक्तिशक्तिमदुत्थं तु शाक्तं शैवमिदं जगत् ॥ ७.२, ४.३६ ॥
evaṃ śaktisamāyogācchaktimānucyate śivaḥ ||śaktiśaktimadutthaṃ tu śāktaṃ śaivamidaṃ jagat || 7.2, 4.36 ||

Samhita : 12

Adhyaya :   4

Shloka :   36

यथा न जायते पुत्रः पितरं मातरं विना ॥तथा भवं भवानीं च विना नैतच्चराचरम् ॥स्त्रीपुंसप्रभवं विश्वं स्त्रीपुंसात्मकमेव च ॥ ७.२, ४.३७ ॥
yathā na jāyate putraḥ pitaraṃ mātaraṃ vinā ||tathā bhavaṃ bhavānīṃ ca vinā naitaccarācaram ||strīpuṃsaprabhavaṃ viśvaṃ strīpuṃsātmakameva ca || 7.2, 4.37 ||

Samhita : 12

Adhyaya :   4

Shloka :   37

स्त्रीपुंसयोर्विभूतिश्च स्त्रीपुंसाभ्यामधिष्ठितम् ॥परमात्मा शिवः प्रोक्तश्शिवा सा च प्रकीर्तिता ॥ ७.२, ४.३८ ॥
strīpuṃsayorvibhūtiśca strīpuṃsābhyāmadhiṣṭhitam ||paramātmā śivaḥ proktaśśivā sā ca prakīrtitā || 7.2, 4.38 ||

Samhita : 12

Adhyaya :   4

Shloka :   38

शिवस्सदाशिवः प्रोक्तः शिवा सा च मनोन्मनी ॥शिवो महेश्वरो ज्ञेयः शिवा मायेति कथ्यते ॥ ७.२, ४.३९ ॥
śivassadāśivaḥ proktaḥ śivā sā ca manonmanī ||śivo maheśvaro jñeyaḥ śivā māyeti kathyate || 7.2, 4.39 ||

Samhita : 12

Adhyaya :   4

Shloka :   39

पुरुषः परमेशानः प्रकृतिः परमेश्वरी ॥रुद्रो महेश्वरस्साक्षाद्रुद्राणी रुद्रवल्लभा ॥ ७.२, ४.४० ॥
puruṣaḥ parameśānaḥ prakṛtiḥ parameśvarī ||rudro maheśvarassākṣādrudrāṇī rudravallabhā || 7.2, 4.40 ||

Samhita : 12

Adhyaya :   4

Shloka :   40

विष्णुर्विश्वेश्वरो देवो लक्ष्मीर्विश्वेश्वरप्रिया ॥ब्रह्मा शिवो यदा स्रष्टा ब्रह्माणी ब्रह्मणः प्रिया ॥ ७.२, ४.४१ ॥
viṣṇurviśveśvaro devo lakṣmīrviśveśvarapriyā ||brahmā śivo yadā sraṣṭā brahmāṇī brahmaṇaḥ priyā || 7.2, 4.41 ||

Samhita : 12

Adhyaya :   4

Shloka :   41

भास्करो भगवाञ्छंभुः प्रभा भगवती शिवा ॥महेंद्रो मन्मथारातिः शची शैलेन्द्रकन्यका ॥ ७.२, ४.४२ ॥
bhāskaro bhagavāñchaṃbhuḥ prabhā bhagavatī śivā ||maheṃdro manmathārātiḥ śacī śailendrakanyakā || 7.2, 4.42 ||

Samhita : 12

Adhyaya :   4

Shloka :   42

जातवेदा महादेवः स्वाहा शर्वार्धदेहिनी ॥यमस्त्रियंबको देवस्तत्प्रिया गिरिकन्यका ॥ ७.२, ४.४३ ॥
jātavedā mahādevaḥ svāhā śarvārdhadehinī ||yamastriyaṃbako devastatpriyā girikanyakā || 7.2, 4.43 ||

Samhita : 12

Adhyaya :   4

Shloka :   43

निरृतिर्भगवानीशो नैरृती नगनंदनी ॥वरुणो भगवान्रुद्रो वारुणी भूधरात्मजा ॥ ७.२, ४.४४ ॥
nirṛtirbhagavānīśo nairṛtī naganaṃdanī ||varuṇo bhagavānrudro vāruṇī bhūdharātmajā || 7.2, 4.44 ||

Samhita : 12

Adhyaya :   4

Shloka :   44

बालेंदुशेखरो वायुः शिवा शिवमनोहरा ॥यक्षो यज्ञशिरोहर्ता ऋद्धिर्हिमगिरीन्द्रजा ॥ ७.२, ४.४५ ॥
bāleṃduśekharo vāyuḥ śivā śivamanoharā ||yakṣo yajñaśirohartā ṛddhirhimagirīndrajā || 7.2, 4.45 ||

Samhita : 12

Adhyaya :   4

Shloka :   45

चंद्रार्धशेखरश्चंद्रो रोहिणी रुद्रवल्लभा ॥ईशानः परमेशानस्तदार्या परमेश्वरी ॥ ७.२, ४.४६ ॥
caṃdrārdhaśekharaścaṃdro rohiṇī rudravallabhā ||īśānaḥ parameśānastadāryā parameśvarī || 7.2, 4.46 ||

Samhita : 12

Adhyaya :   4

Shloka :   46

अनंतवलयो ऽनंतो ह्यनंतानंतवल्लभा ॥कालाग्निरुद्रः कालारिः काली कालांतकप्रिया ॥ ७.२, ४.४७ ॥
anaṃtavalayo 'naṃto hyanaṃtānaṃtavallabhā ||kālāgnirudraḥ kālāriḥ kālī kālāṃtakapriyā || 7.2, 4.47 ||

Samhita : 12

Adhyaya :   4

Shloka :   47

पुरुषाख्यो मनुश्शंभुः शतरूपा शिवप्रिया ॥दक्षस्साक्षान्महादेवः प्रसूतिः परमेश्वरी ॥ ७.२, ४.४८ ॥
puruṣākhyo manuśśaṃbhuḥ śatarūpā śivapriyā ||dakṣassākṣānmahādevaḥ prasūtiḥ parameśvarī || 7.2, 4.48 ||

Samhita : 12

Adhyaya :   4

Shloka :   48

रुचिर्भवो भवानी च बुधैराकूतिरुच्यते ॥भृगुर्भगाक्षिहा देवः ख्यातिस्त्रिनयनप्रिया ॥ ७.२, ४.४९ ॥
rucirbhavo bhavānī ca budhairākūtirucyate ||bhṛgurbhagākṣihā devaḥ khyātistrinayanapriyā || 7.2, 4.49 ||

Samhita : 12

Adhyaya :   4

Shloka :   49

मरीचिभगवान्रुद्रः संभूतिश्शर्ववल्लभा ॥गंगाधरो ऽंगिरा ज्ञेयः स्मृतिः साक्षादुमा स्मृता ॥ ७.२, ४.५० ॥
marīcibhagavānrudraḥ saṃbhūtiśśarvavallabhā ||gaṃgādharo 'ṃgirā jñeyaḥ smṛtiḥ sākṣādumā smṛtā || 7.2, 4.50 ||

Samhita : 12

Adhyaya :   4

Shloka :   50

पुलस्त्यः शशभृन्मौलिः प्रीतिः कांता पिनाकिनः ॥पुलहस्त्रिपुरध्वंसी तत्प्रिया तु शिवप्रिया ॥ ७.२, ४.५१ ॥
pulastyaḥ śaśabhṛnmauliḥ prītiḥ kāṃtā pinākinaḥ ||pulahastripuradhvaṃsī tatpriyā tu śivapriyā || 7.2, 4.51 ||

Samhita : 12

Adhyaya :   4

Shloka :   51

क्रतुध्वंसी क्रतुः प्रोक्तः संनतिर्दयिता विभोः ॥त्रिनेत्रो ऽत्रिरुमा साक्षादनसूया स्मृता बुधैः ॥ ७.२, ४.५२ ॥
kratudhvaṃsī kratuḥ proktaḥ saṃnatirdayitā vibhoḥ ||trinetro 'trirumā sākṣādanasūyā smṛtā budhaiḥ || 7.2, 4.52 ||

Samhita : 12

Adhyaya :   4

Shloka :   52

कश्यपः कालहा देवो देवमाता महेश्वरी ॥वसिष्ठो मन्मथारातिर्देवी साक्षादरुंधती ॥ ७.२, ४.५३ ॥
kaśyapaḥ kālahā devo devamātā maheśvarī ||vasiṣṭho manmathārātirdevī sākṣādaruṃdhatī || 7.2, 4.53 ||

Samhita : 12

Adhyaya :   4

Shloka :   53

शंकरः पुरुषास्सर्वे स्त्रियस्सर्वा महेश्वरी ॥सर्वे स्त्रीपुरुषास्तस्मात्तयोरेव विभूतयः ॥ ७.२, ४.५४ ॥
śaṃkaraḥ puruṣāssarve striyassarvā maheśvarī ||sarve strīpuruṣāstasmāttayoreva vibhūtayaḥ || 7.2, 4.54 ||

Samhita : 12

Adhyaya :   4

Shloka :   54

विषयी भगवानीशो विषयः परमेश्वरी ॥श्राव्यं सर्वमुमारूपं श्रोता शूलवरायुधः ॥ ७.२, ४.५५ ॥
viṣayī bhagavānīśo viṣayaḥ parameśvarī ||śrāvyaṃ sarvamumārūpaṃ śrotā śūlavarāyudhaḥ || 7.2, 4.55 ||

Samhita : 12

Adhyaya :   4

Shloka :   55

प्रष्टव्यं वस्तुजातं तु धत्ते शंकरवल्लभा ॥प्रष्टा स एव विश्वात्मा बालचन्द्रावतंसकः ॥ ७.२, ४.५६ ॥
praṣṭavyaṃ vastujātaṃ tu dhatte śaṃkaravallabhā ||praṣṭā sa eva viśvātmā bālacandrāvataṃsakaḥ || 7.2, 4.56 ||

Samhita : 12

Adhyaya :   4

Shloka :   56

द्रष्टव्यं वस्तुरूपं तु बिभर्ति वक्तवल्लभा ॥द्रष्टा विश्वेश्वरो देवः शशिखंडशिखामणिः ॥ ७.२, ४.५७ ॥
draṣṭavyaṃ vasturūpaṃ tu bibharti vaktavallabhā ||draṣṭā viśveśvaro devaḥ śaśikhaṃḍaśikhāmaṇiḥ || 7.2, 4.57 ||

Samhita : 12

Adhyaya :   4

Shloka :   57

रसजातं महादेवी देवो रसयिता शिवः ॥प्रेयजातं च गिरिजा प्रेयांश्चैव गराशनः ॥ ७.२, ४.५८ ॥
rasajātaṃ mahādevī devo rasayitā śivaḥ ||preyajātaṃ ca girijā preyāṃścaiva garāśanaḥ || 7.2, 4.58 ||

Samhita : 12

Adhyaya :   4

Shloka :   58

मंतव्यवस्तुतां धत्ते सदा देवी महेश्वरी ॥मंता स एव विश्वात्मा महादेवो महेश्वरः ॥ ७.२, ४.५९ ॥
maṃtavyavastutāṃ dhatte sadā devī maheśvarī ||maṃtā sa eva viśvātmā mahādevo maheśvaraḥ || 7.2, 4.59 ||

Samhita : 12

Adhyaya :   4

Shloka :   59

बोद्धव्यवस्तुरूपं तु बिभर्ति भववल्लभा ॥देवस्स एव भगवान्बोद्धा मुग्धेन्दुशेखरः ॥ ७.२, ४.६० ॥
boddhavyavasturūpaṃ tu bibharti bhavavallabhā ||devassa eva bhagavānboddhā mugdhenduśekharaḥ || 7.2, 4.60 ||

Samhita : 12

Adhyaya :   4

Shloka :   60

प्राणः पिनाकी सर्वेषां प्राणिनां भगवान्प्रभुः ॥प्राणस्थितिस्तु सर्वेषामंबिका चांबुरूपिणी ॥ ७.२, ४.६१ ॥
prāṇaḥ pinākī sarveṣāṃ prāṇināṃ bhagavānprabhuḥ ||prāṇasthitistu sarveṣāmaṃbikā cāṃburūpiṇī || 7.2, 4.61 ||

Samhita : 12

Adhyaya :   4

Shloka :   61

बिभर्ति क्षेत्रतां देवी त्रिपुरांतकवल्लभा ॥क्षेत्रज्ञत्वं तदा धत्ते भगवानंतकांतकः ॥ ७.२, ४.६२ ॥
bibharti kṣetratāṃ devī tripurāṃtakavallabhā ||kṣetrajñatvaṃ tadā dhatte bhagavānaṃtakāṃtakaḥ || 7.2, 4.62 ||

Samhita : 12

Adhyaya :   4

Shloka :   62

अहः शूलायुधो देवः शूलपाणिप्रिया निशा ॥आकाशः शंकरो देवः पृथिवी शंकरप्रिया ॥ ७.२, ४.६३ ॥
ahaḥ śūlāyudho devaḥ śūlapāṇipriyā niśā ||ākāśaḥ śaṃkaro devaḥ pṛthivī śaṃkarapriyā || 7.2, 4.63 ||

Samhita : 12

Adhyaya :   4

Shloka :   63

समुद्रो भगवानीशो वेला शैलेन्द्रकन्यका ॥वृक्षो वृषध्वजो देवो लता विश्वेश्वरप्रिया ॥ ७.२, ४.६४ ॥
samudro bhagavānīśo velā śailendrakanyakā ||vṛkṣo vṛṣadhvajo devo latā viśveśvarapriyā || 7.2, 4.64 ||

Samhita : 12

Adhyaya :   4

Shloka :   64

पुंल्लिंगमखिलं धत्ते भगवान्पुरशासनः ॥स्त्रिलिंगं चाखिलं धत्ते देवी देवमनोरमा ॥ ७.२, ४.६५ ॥
puṃlliṃgamakhilaṃ dhatte bhagavānpuraśāsanaḥ ||striliṃgaṃ cākhilaṃ dhatte devī devamanoramā || 7.2, 4.65 ||

Samhita : 12

Adhyaya :   4

Shloka :   65

शब्दजालमशेषं तु धत्ते सर्वस्य वल्लभा ॥अर्थस्वरूपमखिलं धत्ते मुग्धेन्दुशेखरः ॥ ७.२, ४.६६ ॥
śabdajālamaśeṣaṃ tu dhatte sarvasya vallabhā ||arthasvarūpamakhilaṃ dhatte mugdhenduśekharaḥ || 7.2, 4.66 ||

Samhita : 12

Adhyaya :   4

Shloka :   66

यस्य यस्य पदार्थस्य या या शक्तिरुदाहृता ॥सा सा विश्वेश्वरी देवी स स सर्वो महेश्वरः ॥ ७.२, ४.६७ ॥
yasya yasya padārthasya yā yā śaktirudāhṛtā ||sā sā viśveśvarī devī sa sa sarvo maheśvaraḥ || 7.2, 4.67 ||

Samhita : 12

Adhyaya :   4

Shloka :   67

यत्परं यत्पवित्रं च यत्पुण्यं यच्च मंगलम् ॥तत्तदाह महाभागास्तयोस्तेजोविजृंभितम् ॥ ७.२, ४.६८ ॥
yatparaṃ yatpavitraṃ ca yatpuṇyaṃ yacca maṃgalam ||tattadāha mahābhāgāstayostejovijṛṃbhitam || 7.2, 4.68 ||

Samhita : 12

Adhyaya :   4

Shloka :   68

यथा दीपस्य दीप्तस्य शिखा दीपयते गृहम् ॥तथा तेजस्तयोरेतद्व्याप्य दीपयते जगत् ॥ ७.२, ४.६९ ॥
yathā dīpasya dīptasya śikhā dīpayate gṛham ||tathā tejastayoretadvyāpya dīpayate jagat || 7.2, 4.69 ||

Samhita : 12

Adhyaya :   4

Shloka :   69

तृणादिशिवमूर्त्यंतं विश्वख्यातिशयक्रमः ॥सन्निकर्षक्रमवशात्तयोरिति परा श्रुतिः ॥ ७.२, ४.७० ॥
tṛṇādiśivamūrtyaṃtaṃ viśvakhyātiśayakramaḥ ||sannikarṣakramavaśāttayoriti parā śrutiḥ || 7.2, 4.70 ||

Samhita : 12

Adhyaya :   4

Shloka :   70

सर्वाकारात्मकावेतौ सर्वश्रेयोविधायिनौ ॥पूजनीयौ नमस्कार्यौ चिंतनीयौ च सर्वदा ॥ ७.२, ४.७१ ॥
sarvākārātmakāvetau sarvaśreyovidhāyinau ||pūjanīyau namaskāryau ciṃtanīyau ca sarvadā || 7.2, 4.71 ||

Samhita : 12

Adhyaya :   4

Shloka :   71

यथाप्रज्ञमिदं कृष्ण याथात्म्यं परमेशयोः ॥कथितं हि मया ते ऽद्य न तु तावदियत्तया ॥ ७.२, ४.७२ ॥
yathāprajñamidaṃ kṛṣṇa yāthātmyaṃ parameśayoḥ ||kathitaṃ hi mayā te 'dya na tu tāvadiyattayā || 7.2, 4.72 ||

Samhita : 12

Adhyaya :   4

Shloka :   72

तत्कथं शक्यते वक्तुं याथात्म्यं परमेशयोः ॥महतामपि सर्वेषां मनसो ऽपि बहिर्गतम् ॥ ७.२, ४.७३ ॥
tatkathaṃ śakyate vaktuṃ yāthātmyaṃ parameśayoḥ ||mahatāmapi sarveṣāṃ manaso 'pi bahirgatam || 7.2, 4.73 ||

Samhita : 12

Adhyaya :   4

Shloka :   73

अंतर्गतमनन्यानामीश्वरार्पितचेतसाम् ॥अन्येषां बुद्ध्यनारूढमारूढं च यथैव तत् ॥ ७.२, ४.७४ ॥
aṃtargatamananyānāmīśvarārpitacetasām ||anyeṣāṃ buddhyanārūḍhamārūḍhaṃ ca yathaiva tat || 7.2, 4.74 ||

Samhita : 12

Adhyaya :   4

Shloka :   74

येयमुक्ता विभूतिर्वै प्राकृती सा परा मता ॥अप्राकृतां परामन्यां गुह्यां गुह्यविदो विदुः ॥ ७.२, ४.७५ ॥
yeyamuktā vibhūtirvai prākṛtī sā parā matā ||aprākṛtāṃ parāmanyāṃ guhyāṃ guhyavido viduḥ || 7.2, 4.75 ||

Samhita : 12

Adhyaya :   4

Shloka :   75

यतो वाचो निवर्तंते मनसा चेन्द्रियैस्सह ॥अप्राकृती परा चैषा विभूतिः पारमेश्वरी ॥ ७.२, ४.७६ ॥
yato vāco nivartaṃte manasā cendriyaissaha ||aprākṛtī parā caiṣā vibhūtiḥ pārameśvarī || 7.2, 4.76 ||

Samhita : 12

Adhyaya :   4

Shloka :   76

सैवेह परमं धाम सैवेह परमा गतिः ॥सैवेह परमा काष्ठा विभूतिः परमेष्ठिनः ॥ ७.२, ४.७७ ॥
saiveha paramaṃ dhāma saiveha paramā gatiḥ ||saiveha paramā kāṣṭhā vibhūtiḥ parameṣṭhinaḥ || 7.2, 4.77 ||

Samhita : 12

Adhyaya :   4

Shloka :   77

तां प्राप्तुं प्रयतंते ऽत्र जितश्वासा जितेंद्रियाः ॥गर्भकारा गृहद्वारं निश्छिद्रं घटितुं यथा ॥ ७.२, ४.७८ ॥
tāṃ prāptuṃ prayataṃte 'tra jitaśvāsā jiteṃdriyāḥ ||garbhakārā gṛhadvāraṃ niśchidraṃ ghaṭituṃ yathā || 7.2, 4.78 ||

Samhita : 12

Adhyaya :   4

Shloka :   78

संसाराशीविषालीढमृतसंजीवनौषधम् ॥विभूतिं शिवयोर्विद्वान्न बिभेति कुतश्चन ॥ ७.२, ४.७९ ॥
saṃsārāśīviṣālīḍhamṛtasaṃjīvanauṣadham ||vibhūtiṃ śivayorvidvānna bibheti kutaścana || 7.2, 4.79 ||

Samhita : 12

Adhyaya :   4

Shloka :   79

यः परामपरां चैव विभूतिं वेत्ति तत्त्वतः ॥सो ऽपरो भूतिमुल्लंघ्य परां भूतिं समश्नुते ॥ ७.२, ४.८० ॥
yaḥ parāmaparāṃ caiva vibhūtiṃ vetti tattvataḥ ||so 'paro bhūtimullaṃghya parāṃ bhūtiṃ samaśnute || 7.2, 4.80 ||

Samhita : 12

Adhyaya :   4

Shloka :   80

एतत्ते कथितं कृष्ण याथात्म्यं परमात्मनोः ॥रहस्यमपि योग्यो ऽसि भर्गभक्तो भवानिति ॥ ७.२, ४.८१ ॥
etatte kathitaṃ kṛṣṇa yāthātmyaṃ paramātmanoḥ ||rahasyamapi yogyo 'si bhargabhakto bhavāniti || 7.2, 4.81 ||

Samhita : 12

Adhyaya :   4

Shloka :   81

नाशिष्येभ्यो ऽप्यशैवेभ्यो नाभक्तेभ्यः कदाचन ॥व्याहरेदीशयोर्भूतिमिति वेदानुशासनम् ॥ ७.२, ४.८२ ॥
nāśiṣyebhyo 'pyaśaivebhyo nābhaktebhyaḥ kadācana ||vyāharedīśayorbhūtimiti vedānuśāsanam || 7.2, 4.82 ||

Samhita : 12

Adhyaya :   4

Shloka :   82

तस्मात्त्वमतिकल्याणपरेभ्यः कथयेन्न हि ॥त्वादृशेभ्यो ऽनुरूपेभ्यः कथयैतन्न चान्यथा ॥ ७.२, ४.८३ ॥
tasmāttvamatikalyāṇaparebhyaḥ kathayenna hi ||tvādṛśebhyo 'nurūpebhyaḥ kathayaitanna cānyathā || 7.2, 4.83 ||

Samhita : 12

Adhyaya :   4

Shloka :   83

विभूतिमेतां शिवयोर्योग्येभ्यो यः प्रदापयेत् ॥संसारसागरान्मुक्तः शिवसायुज्यमाप्नुयात् ॥ ७.२, ४.८४ ॥
vibhūtimetāṃ śivayoryogyebhyo yaḥ pradāpayet ||saṃsārasāgarānmuktaḥ śivasāyujyamāpnuyāt || 7.2, 4.84 ||

Samhita : 12

Adhyaya :   4

Shloka :   84

कीर्तनादस्य नश्यंति महान्त्यः पापकोटयः ॥त्रिश्चतुर्धासमभ्यस्तैर्विनश्यंति ततो ऽधिकाः ॥ ७.२, ४.८५ ॥
kīrtanādasya naśyaṃti mahāntyaḥ pāpakoṭayaḥ ||triścaturdhāsamabhyastairvinaśyaṃti tato 'dhikāḥ || 7.2, 4.85 ||

Samhita : 12

Adhyaya :   4

Shloka :   85

नश्यंत्यनिष्टरिपवो वर्धन्ते सुहृदस्तथा ॥विद्या च वर्धते शैवी मतिस्सत्ये प्रवर्तते ॥ ७.२, ४.८६ ॥
naśyaṃtyaniṣṭaripavo vardhante suhṛdastathā ||vidyā ca vardhate śaivī matissatye pravartate || 7.2, 4.86 ||

Samhita : 12

Adhyaya :   4

Shloka :   86

भक्तिः पराः शिवे साम्बे सानुगे सपरिच्छिदे ॥यद्यदिष्टतमं चान्यत्तत्तदाप्नोत्यसंशयम् ॥ ७.२, ४.८७ ॥
bhaktiḥ parāḥ śive sāmbe sānuge saparicchide ||yadyadiṣṭatamaṃ cānyattattadāpnotyasaṃśayam || 7.2, 4.87 ||

Samhita : 12

Adhyaya :   4

Shloka :   87

अन्तःशुचिः शिवे भक्तो विस्रब्धः कीर्तयेद्यदि ॥प्रबलैः कर्मभिः पूर्वैः फलं चेत्प्रतिबध्यते ॥पुनः पुनः समभ्यस्येत्तस्य नास्तीह दुर्ल्लभम् ॥ ७.२, ४.८८ ॥
antaḥśuciḥ śive bhakto visrabdhaḥ kīrtayedyadi ||prabalaiḥ karmabhiḥ pūrvaiḥ phalaṃ cetpratibadhyate ||punaḥ punaḥ samabhyasyettasya nāstīha durllabham || 7.2, 4.88 ||

Samhita : 12

Adhyaya :   4

Shloka :   88

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे गौरीशंकरविभूतियोगो नाम चतुर्थो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe gaurīśaṃkaravibhūtiyogo nāma caturtho 'dhyāyaḥ||

Samhita : 12

Adhyaya :   4

Shloka :   89

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In