| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
विग्रहं देवदेवस्य विश्वमेतच्चराचरम् ॥ तदेवं न विजानंति पशवः पाशगौरवात् ॥ ७.२,५.१॥
vigrahaṃ devadevasya viśvametaccarācaram .. tadevaṃ na vijānaṃti paśavaḥ pāśagauravāt .. 7.2,5.1..
तमेकमेव बहुधा वदंति यदुनंदन ॥ अजानन्तः परं भावमविकल्पं महर्षयः ॥ ७.२,५.२॥
tamekameva bahudhā vadaṃti yadunaṃdana .. ajānantaḥ paraṃ bhāvamavikalpaṃ maharṣayaḥ .. 7.2,5.2..
अपरं ब्रह्मरूपं च परं ब्रह्मात्मकं तथा ॥ केचिदाहुर्महादेवमनादिनिधनं परम् ॥ ७.२,५.३॥
aparaṃ brahmarūpaṃ ca paraṃ brahmātmakaṃ tathā .. kecidāhurmahādevamanādinidhanaṃ param .. 7.2,5.3..
भूतेंद्रियांतःकरणप्रधानविषयात्मकम् ॥ अपरं ब्रह्म निर्दिष्टं परं ब्रह्म चिदात्मकम् ॥ ७.२,५.४॥
bhūteṃdriyāṃtaḥkaraṇapradhānaviṣayātmakam .. aparaṃ brahma nirdiṣṭaṃ paraṃ brahma cidātmakam .. 7.2,5.4..
बृहत्त्वाद्बृहणत्वाद्वा ब्रह्म चेत्यभिधीयते ॥ उभे ते ब्रह्मणो रूपे ब्रह्मणो ऽधिपतेः प्रभोः ॥ विद्या ऽविद्यास्वरूपीति कैश्चिदीशो निगद्यते ॥ ७.२,५.५॥
bṛhattvādbṛhaṇatvādvā brahma cetyabhidhīyate .. ubhe te brahmaṇo rūpe brahmaṇo 'dhipateḥ prabhoḥ .. vidyā 'vidyāsvarūpīti kaiścidīśo nigadyate .. 7.2,5.5..
विद्यां तु चेतनां प्राहुस्तथाविद्यामचेतनाम् ॥ विद्या ऽविद्यात्मकं चैव विश्वं विश्वगुरोर्विभोः ॥ ७.२,५.६॥
vidyāṃ tu cetanāṃ prāhustathāvidyāmacetanām .. vidyā 'vidyātmakaṃ caiva viśvaṃ viśvagurorvibhoḥ .. 7.2,5.6..
रूपमेव न संदेहो विश्वं तस्य वशे यतः ॥ भ्रांतिर्विद्या परा चेति शार्वं रूपं परं विदुः ॥ ७.२,५.७॥
rūpameva na saṃdeho viśvaṃ tasya vaśe yataḥ .. bhrāṃtirvidyā parā ceti śārvaṃ rūpaṃ paraṃ viduḥ .. 7.2,5.7..
अयथाबुद्धिरर्थेषु बहुधा भ्रांतिरुच्यते ॥ यथार्थाकारसंवित्तिर्विद्येति परिकीर्त्यते ॥ ७.२,५.८॥
ayathābuddhirartheṣu bahudhā bhrāṃtirucyate .. yathārthākārasaṃvittirvidyeti parikīrtyate .. 7.2,5.8..
विकल्परहितं तत्त्वं परमित्यभिधीयते ॥ वैपरीत्यादसच्छब्दः कथ्यते वेदवादिभिः ॥ ७.२,५.९॥
vikalparahitaṃ tattvaṃ paramityabhidhīyate .. vaiparītyādasacchabdaḥ kathyate vedavādibhiḥ .. 7.2,5.9..
तयोः पतित्वात्तु शिवः सदसत्पतिरुच्यते ॥ क्षराक्षरात्मकं प्राहुः क्षराक्षरपरं परे ॥ ७.२,५.१०॥
tayoḥ patitvāttu śivaḥ sadasatpatirucyate .. kṣarākṣarātmakaṃ prāhuḥ kṣarākṣaraparaṃ pare .. 7.2,5.10..
क्षरस्सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥ उभे ते परमेशस्य रूपे तस्य वशे यतः ॥ ७.२,५.११॥
kṣarassarvāṇi bhūtāni kūṭastho 'kṣara ucyate .. ubhe te parameśasya rūpe tasya vaśe yataḥ .. 7.2,5.11..
तयोः परः शिवः शांतः क्षराक्षरापरस्स्मृतः ॥ समष्टिव्यष्ठिरूपं च समष्टिव्यष्टिकारणम् ॥ ७.२,५.१२॥
tayoḥ paraḥ śivaḥ śāṃtaḥ kṣarākṣarāparassmṛtaḥ .. samaṣṭivyaṣṭhirūpaṃ ca samaṣṭivyaṣṭikāraṇam .. 7.2,5.12..
वदंति मुनयः केचिच्छिवं परमकारणम् ॥ समष्टिमाहुरव्यक्तं व्यष्टिं व्यक्तं तथैव च ॥ ७.२,५.१३॥
vadaṃti munayaḥ kecicchivaṃ paramakāraṇam .. samaṣṭimāhuravyaktaṃ vyaṣṭiṃ vyaktaṃ tathaiva ca .. 7.2,5.13..
ते रूपे परमेशस्य तदिच्छायाः प्रवर्तनात् ॥ तयोः कारणभावेन शिवं परमकारणम् ॥ ७.२,५.१४॥
te rūpe parameśasya tadicchāyāḥ pravartanāt .. tayoḥ kāraṇabhāvena śivaṃ paramakāraṇam .. 7.2,5.14..
कारणार्थविदः प्राहुः समष्टिव्यष्टिकारणम् ॥ जातिव्यक्तिस्वरूपीति कथ्यते कैश्चिदीश्वरः ॥ ७.२,५.१५॥
kāraṇārthavidaḥ prāhuḥ samaṣṭivyaṣṭikāraṇam .. jātivyaktisvarūpīti kathyate kaiścidīśvaraḥ .. 7.2,5.15..
या पिंडेप्यनुवर्तेत सा जातिरिति कथ्यते ॥ व्यक्तिर्व्यावृत्तिरूपं तं पिण्डजातेः समाश्रयम् ॥ ७.२,५.१६॥
yā piṃḍepyanuvarteta sā jātiriti kathyate .. vyaktirvyāvṛttirūpaṃ taṃ piṇḍajāteḥ samāśrayam .. 7.2,5.16..
जातयो व्यक्तयश्चैव तदाज्ञापरिपालिताः ॥ यतस्ततो महादेवो जातिव्यक्तिवपुः स्मृतः ॥ ७.२,५.१७॥
jātayo vyaktayaścaiva tadājñāparipālitāḥ .. yatastato mahādevo jātivyaktivapuḥ smṛtaḥ .. 7.2,5.17..
प्रधानपुरुषव्यक्तकालात्मा कथ्यते शिवः ॥ प्रधानं प्रकृतिं प्राहुःक्षेत्रज्ञं पुरुषं तथा ॥ ७.२,५.१८॥
pradhānapuruṣavyaktakālātmā kathyate śivaḥ .. pradhānaṃ prakṛtiṃ prāhuḥkṣetrajñaṃ puruṣaṃ tathā .. 7.2,5.18..
त्रयोविंशतितत्त्वानि व्यक्तमाहुर्मनीषिणः ॥ कालः कार्यप्रपञ्चस्य परिणामैककारणम् ॥ ७.२,५.१९॥
trayoviṃśatitattvāni vyaktamāhurmanīṣiṇaḥ .. kālaḥ kāryaprapañcasya pariṇāmaikakāraṇam .. 7.2,5.19..
एषामीशो ऽधिपो धाता प्रवर्तकनिवर्तकः ॥ आविर्भावतिरोभावहेतुरेकः स्वराडजः ॥ ७.२,५.२०॥
eṣāmīśo 'dhipo dhātā pravartakanivartakaḥ .. āvirbhāvatirobhāvaheturekaḥ svarāḍajaḥ .. 7.2,5.20..
तस्मात्प्रधानपुरुषव्यक्तकालस्वरूपवान् ॥ हेतुर्नेताधिपस्तेषां धाता चोक्ता महेश्वरः ॥ ७.२,५.२१॥
tasmātpradhānapuruṣavyaktakālasvarūpavān .. heturnetādhipasteṣāṃ dhātā coktā maheśvaraḥ .. 7.2,5.21..
विराड्ढिरण्यगर्भात्मा कैश्चिदीशो निगद्यते ॥ हिरण्यगर्भो लोकानां हेतुर्विश्वात्मको विराट् ॥ ७.२,५.२२॥
virāḍḍhiraṇyagarbhātmā kaiścidīśo nigadyate .. hiraṇyagarbho lokānāṃ heturviśvātmako virāṭ .. 7.2,5.22..
अंतर्यामी परश्चेति कथ्यते कविभिश्शिवः ॥ प्राज्ञस्तैजसविश्वात्मेत्यपरे संप्रचक्षते ॥ ७.२,५.२३॥
aṃtaryāmī paraśceti kathyate kavibhiśśivaḥ .. prājñastaijasaviśvātmetyapare saṃpracakṣate .. 7.2,5.23..
तुरीयमपरे प्राहुः सौम्यमेव परे विदुः ॥ माता मानं च मेयं च मतिं चाहुरथापरे ॥ ७.२,५.२४॥
turīyamapare prāhuḥ saumyameva pare viduḥ .. mātā mānaṃ ca meyaṃ ca matiṃ cāhurathāpare .. 7.2,5.24..
कर्ता क्रिया च कार्यं च करणं कारणं परे ॥ जाग्रत्स्वप्नसुषुप्त्यात्मेत्यपरे संप्रचक्षते ॥ ७.२,५.२५॥
kartā kriyā ca kāryaṃ ca karaṇaṃ kāraṇaṃ pare .. jāgratsvapnasuṣuptyātmetyapare saṃpracakṣate .. 7.2,5.25..
तुरीयमपरे प्राहुस्तुर्यातीतमितीतरे ॥ तमाहुर्विगुणं केचिद्गुणवन्तं परे विदुः ॥ ७.२,५.२६॥
turīyamapare prāhusturyātītamitītare .. tamāhurviguṇaṃ kecidguṇavantaṃ pare viduḥ .. 7.2,5.26..
केचित्संसारिणं प्राहुस्तमसंसारिणं परे ॥ स्वतंत्रमपरे प्राहुरस्वतंत्रं परे विदुः ॥ ७.२,५.२७॥
kecitsaṃsāriṇaṃ prāhustamasaṃsāriṇaṃ pare .. svataṃtramapare prāhurasvataṃtraṃ pare viduḥ .. 7.2,5.27..
घोरमित्यपरे प्राहुः सौम्यमेव परे विदुः ॥ रागवंतं परे प्राहुर्वीतरागं तथा परे ॥ ७.२,५.२८॥
ghoramityapare prāhuḥ saumyameva pare viduḥ .. rāgavaṃtaṃ pare prāhurvītarāgaṃ tathā pare .. 7.2,5.28..
निष्क्रियं च परे प्राहुः सक्रियं चेतरे जनाः ॥ निरिंद्रियं परे प्राहुः सेंद्रियं च तथापरे ॥ ७.२,५.२९॥
niṣkriyaṃ ca pare prāhuḥ sakriyaṃ cetare janāḥ .. niriṃdriyaṃ pare prāhuḥ seṃdriyaṃ ca tathāpare .. 7.2,5.29..
ध्रुवमित्यपरे प्राहुस्तमध्रुवामितीरते ॥ अरूपं केचिदाहुर्वै रूपवंतं परे विदुः ॥ ७.२,५.३०॥
dhruvamityapare prāhustamadhruvāmitīrate .. arūpaṃ kecidāhurvai rūpavaṃtaṃ pare viduḥ .. 7.2,5.30..
अदृश्यमपरे प्राहुर्दृश्यमित्यपरे विदुः ॥ वाच्यमित्यपरे प्राहुरवाच्यमिति चापरे ॥ ७.२,५.३१॥
adṛśyamapare prāhurdṛśyamityapare viduḥ .. vācyamityapare prāhuravācyamiti cāpare .. 7.2,5.31..
शब्दात्मकं परे प्राहुश्शब्दातीतमथापरे ॥ केचिच्चिन्तामयं प्राहुश्चिन्तया रहितं परे ॥ ७.२,५.३१॥
śabdātmakaṃ pare prāhuśśabdātītamathāpare .. keciccintāmayaṃ prāhuścintayā rahitaṃ pare .. 7.2,5.31..
ज्ञानात्मकं परे प्राहुर्विज्ञानमिति चापरे ॥ केचिच्ज्ञेयमिति प्राहुरज्ञेयमिति केचन ॥ ७.२,५.३२॥
jñānātmakaṃ pare prāhurvijñānamiti cāpare .. kecicjñeyamiti prāhurajñeyamiti kecana .. 7.2,5.32..
परमेके तमेवाहुरपरं च तथा परे ॥ एवं विकल्प्यमानं तु याथात्म्यं परमेष्ठिनः ॥ ७.२,५.३३॥
parameke tamevāhuraparaṃ ca tathā pare .. evaṃ vikalpyamānaṃ tu yāthātmyaṃ parameṣṭhinaḥ .. 7.2,5.33..
नाध्यवस्यंति मुनयो नानाप्रत्ययकारणात् ॥ ये पुनस्सर्वभावेन प्रपन्नाः परमेश्वरम् ॥ ७.२,५.३४॥
nādhyavasyaṃti munayo nānāpratyayakāraṇāt .. ye punassarvabhāvena prapannāḥ parameśvaram .. 7.2,5.34..
ते हि जानंत्ययत्नेन शिवं परमकारणम् ॥ यावत्पशुर्नैव पश्यत्यनीशं पुराणं भुवनस्येशितारम् ॥ ७.२,५.३५॥
te hi jānaṃtyayatnena śivaṃ paramakāraṇam .. yāvatpaśurnaiva paśyatyanīśaṃ purāṇaṃ bhuvanasyeśitāram .. 7.2,5.35..
तावद्दुःखे वर्तते बद्धपाशः संसारे ऽस्मिञ्चक्रनेमिक्रमेण ॥ यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ॥ ७.२,५.३६॥
tāvadduḥkhe vartate baddhapāśaḥ saṃsāre 'smiñcakranemikrameṇa .. yadā paśyaḥ paśyate rukmavarṇaṃ kartāramīśaṃ puruṣaṃ brahmayonim .. 7.2,5.36..
तदाविद्वान्पुण्यपापे विधूय निरंजनः परममुपैति साम्यम् ॥ ७.२,५.३७॥
tadāvidvānpuṇyapāpe vidhūya niraṃjanaḥ paramamupaiti sāmyam .. 7.2,5.37..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो नाम पञ्चमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe paśupatitvajñānayogo nāma pañcamo 'dhyāyaḥ..
उपमन्युरुवाच॥
विग्रहं देवदेवस्य विश्वमेतच्चराचरम् ॥ तदेवं न विजानंति पशवः पाशगौरवात् ॥ ७.२,५.१॥
vigrahaṃ devadevasya viśvametaccarācaram .. tadevaṃ na vijānaṃti paśavaḥ pāśagauravāt .. 7.2,5.1..
तमेकमेव बहुधा वदंति यदुनंदन ॥ अजानन्तः परं भावमविकल्पं महर्षयः ॥ ७.२,५.२॥
tamekameva bahudhā vadaṃti yadunaṃdana .. ajānantaḥ paraṃ bhāvamavikalpaṃ maharṣayaḥ .. 7.2,5.2..
अपरं ब्रह्मरूपं च परं ब्रह्मात्मकं तथा ॥ केचिदाहुर्महादेवमनादिनिधनं परम् ॥ ७.२,५.३॥
aparaṃ brahmarūpaṃ ca paraṃ brahmātmakaṃ tathā .. kecidāhurmahādevamanādinidhanaṃ param .. 7.2,5.3..
भूतेंद्रियांतःकरणप्रधानविषयात्मकम् ॥ अपरं ब्रह्म निर्दिष्टं परं ब्रह्म चिदात्मकम् ॥ ७.२,५.४॥
bhūteṃdriyāṃtaḥkaraṇapradhānaviṣayātmakam .. aparaṃ brahma nirdiṣṭaṃ paraṃ brahma cidātmakam .. 7.2,5.4..
बृहत्त्वाद्बृहणत्वाद्वा ब्रह्म चेत्यभिधीयते ॥ उभे ते ब्रह्मणो रूपे ब्रह्मणो ऽधिपतेः प्रभोः ॥ विद्या ऽविद्यास्वरूपीति कैश्चिदीशो निगद्यते ॥ ७.२,५.५॥
bṛhattvādbṛhaṇatvādvā brahma cetyabhidhīyate .. ubhe te brahmaṇo rūpe brahmaṇo 'dhipateḥ prabhoḥ .. vidyā 'vidyāsvarūpīti kaiścidīśo nigadyate .. 7.2,5.5..
विद्यां तु चेतनां प्राहुस्तथाविद्यामचेतनाम् ॥ विद्या ऽविद्यात्मकं चैव विश्वं विश्वगुरोर्विभोः ॥ ७.२,५.६॥
vidyāṃ tu cetanāṃ prāhustathāvidyāmacetanām .. vidyā 'vidyātmakaṃ caiva viśvaṃ viśvagurorvibhoḥ .. 7.2,5.6..
रूपमेव न संदेहो विश्वं तस्य वशे यतः ॥ भ्रांतिर्विद्या परा चेति शार्वं रूपं परं विदुः ॥ ७.२,५.७॥
rūpameva na saṃdeho viśvaṃ tasya vaśe yataḥ .. bhrāṃtirvidyā parā ceti śārvaṃ rūpaṃ paraṃ viduḥ .. 7.2,5.7..
अयथाबुद्धिरर्थेषु बहुधा भ्रांतिरुच्यते ॥ यथार्थाकारसंवित्तिर्विद्येति परिकीर्त्यते ॥ ७.२,५.८॥
ayathābuddhirartheṣu bahudhā bhrāṃtirucyate .. yathārthākārasaṃvittirvidyeti parikīrtyate .. 7.2,5.8..
विकल्परहितं तत्त्वं परमित्यभिधीयते ॥ वैपरीत्यादसच्छब्दः कथ्यते वेदवादिभिः ॥ ७.२,५.९॥
vikalparahitaṃ tattvaṃ paramityabhidhīyate .. vaiparītyādasacchabdaḥ kathyate vedavādibhiḥ .. 7.2,5.9..
तयोः पतित्वात्तु शिवः सदसत्पतिरुच्यते ॥ क्षराक्षरात्मकं प्राहुः क्षराक्षरपरं परे ॥ ७.२,५.१०॥
tayoḥ patitvāttu śivaḥ sadasatpatirucyate .. kṣarākṣarātmakaṃ prāhuḥ kṣarākṣaraparaṃ pare .. 7.2,5.10..
क्षरस्सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥ उभे ते परमेशस्य रूपे तस्य वशे यतः ॥ ७.२,५.११॥
kṣarassarvāṇi bhūtāni kūṭastho 'kṣara ucyate .. ubhe te parameśasya rūpe tasya vaśe yataḥ .. 7.2,5.11..
तयोः परः शिवः शांतः क्षराक्षरापरस्स्मृतः ॥ समष्टिव्यष्ठिरूपं च समष्टिव्यष्टिकारणम् ॥ ७.२,५.१२॥
tayoḥ paraḥ śivaḥ śāṃtaḥ kṣarākṣarāparassmṛtaḥ .. samaṣṭivyaṣṭhirūpaṃ ca samaṣṭivyaṣṭikāraṇam .. 7.2,5.12..
वदंति मुनयः केचिच्छिवं परमकारणम् ॥ समष्टिमाहुरव्यक्तं व्यष्टिं व्यक्तं तथैव च ॥ ७.२,५.१३॥
vadaṃti munayaḥ kecicchivaṃ paramakāraṇam .. samaṣṭimāhuravyaktaṃ vyaṣṭiṃ vyaktaṃ tathaiva ca .. 7.2,5.13..
ते रूपे परमेशस्य तदिच्छायाः प्रवर्तनात् ॥ तयोः कारणभावेन शिवं परमकारणम् ॥ ७.२,५.१४॥
te rūpe parameśasya tadicchāyāḥ pravartanāt .. tayoḥ kāraṇabhāvena śivaṃ paramakāraṇam .. 7.2,5.14..
कारणार्थविदः प्राहुः समष्टिव्यष्टिकारणम् ॥ जातिव्यक्तिस्वरूपीति कथ्यते कैश्चिदीश्वरः ॥ ७.२,५.१५॥
kāraṇārthavidaḥ prāhuḥ samaṣṭivyaṣṭikāraṇam .. jātivyaktisvarūpīti kathyate kaiścidīśvaraḥ .. 7.2,5.15..
या पिंडेप्यनुवर्तेत सा जातिरिति कथ्यते ॥ व्यक्तिर्व्यावृत्तिरूपं तं पिण्डजातेः समाश्रयम् ॥ ७.२,५.१६॥
yā piṃḍepyanuvarteta sā jātiriti kathyate .. vyaktirvyāvṛttirūpaṃ taṃ piṇḍajāteḥ samāśrayam .. 7.2,5.16..
जातयो व्यक्तयश्चैव तदाज्ञापरिपालिताः ॥ यतस्ततो महादेवो जातिव्यक्तिवपुः स्मृतः ॥ ७.२,५.१७॥
jātayo vyaktayaścaiva tadājñāparipālitāḥ .. yatastato mahādevo jātivyaktivapuḥ smṛtaḥ .. 7.2,5.17..
प्रधानपुरुषव्यक्तकालात्मा कथ्यते शिवः ॥ प्रधानं प्रकृतिं प्राहुःक्षेत्रज्ञं पुरुषं तथा ॥ ७.२,५.१८॥
pradhānapuruṣavyaktakālātmā kathyate śivaḥ .. pradhānaṃ prakṛtiṃ prāhuḥkṣetrajñaṃ puruṣaṃ tathā .. 7.2,5.18..
त्रयोविंशतितत्त्वानि व्यक्तमाहुर्मनीषिणः ॥ कालः कार्यप्रपञ्चस्य परिणामैककारणम् ॥ ७.२,५.१९॥
trayoviṃśatitattvāni vyaktamāhurmanīṣiṇaḥ .. kālaḥ kāryaprapañcasya pariṇāmaikakāraṇam .. 7.2,5.19..
एषामीशो ऽधिपो धाता प्रवर्तकनिवर्तकः ॥ आविर्भावतिरोभावहेतुरेकः स्वराडजः ॥ ७.२,५.२०॥
eṣāmīśo 'dhipo dhātā pravartakanivartakaḥ .. āvirbhāvatirobhāvaheturekaḥ svarāḍajaḥ .. 7.2,5.20..
तस्मात्प्रधानपुरुषव्यक्तकालस्वरूपवान् ॥ हेतुर्नेताधिपस्तेषां धाता चोक्ता महेश्वरः ॥ ७.२,५.२१॥
tasmātpradhānapuruṣavyaktakālasvarūpavān .. heturnetādhipasteṣāṃ dhātā coktā maheśvaraḥ .. 7.2,5.21..
विराड्ढिरण्यगर्भात्मा कैश्चिदीशो निगद्यते ॥ हिरण्यगर्भो लोकानां हेतुर्विश्वात्मको विराट् ॥ ७.२,५.२२॥
virāḍḍhiraṇyagarbhātmā kaiścidīśo nigadyate .. hiraṇyagarbho lokānāṃ heturviśvātmako virāṭ .. 7.2,5.22..
अंतर्यामी परश्चेति कथ्यते कविभिश्शिवः ॥ प्राज्ञस्तैजसविश्वात्मेत्यपरे संप्रचक्षते ॥ ७.२,५.२३॥
aṃtaryāmī paraśceti kathyate kavibhiśśivaḥ .. prājñastaijasaviśvātmetyapare saṃpracakṣate .. 7.2,5.23..
तुरीयमपरे प्राहुः सौम्यमेव परे विदुः ॥ माता मानं च मेयं च मतिं चाहुरथापरे ॥ ७.२,५.२४॥
turīyamapare prāhuḥ saumyameva pare viduḥ .. mātā mānaṃ ca meyaṃ ca matiṃ cāhurathāpare .. 7.2,5.24..
कर्ता क्रिया च कार्यं च करणं कारणं परे ॥ जाग्रत्स्वप्नसुषुप्त्यात्मेत्यपरे संप्रचक्षते ॥ ७.२,५.२५॥
kartā kriyā ca kāryaṃ ca karaṇaṃ kāraṇaṃ pare .. jāgratsvapnasuṣuptyātmetyapare saṃpracakṣate .. 7.2,5.25..
तुरीयमपरे प्राहुस्तुर्यातीतमितीतरे ॥ तमाहुर्विगुणं केचिद्गुणवन्तं परे विदुः ॥ ७.२,५.२६॥
turīyamapare prāhusturyātītamitītare .. tamāhurviguṇaṃ kecidguṇavantaṃ pare viduḥ .. 7.2,5.26..
केचित्संसारिणं प्राहुस्तमसंसारिणं परे ॥ स्वतंत्रमपरे प्राहुरस्वतंत्रं परे विदुः ॥ ७.२,५.२७॥
kecitsaṃsāriṇaṃ prāhustamasaṃsāriṇaṃ pare .. svataṃtramapare prāhurasvataṃtraṃ pare viduḥ .. 7.2,5.27..
घोरमित्यपरे प्राहुः सौम्यमेव परे विदुः ॥ रागवंतं परे प्राहुर्वीतरागं तथा परे ॥ ७.२,५.२८॥
ghoramityapare prāhuḥ saumyameva pare viduḥ .. rāgavaṃtaṃ pare prāhurvītarāgaṃ tathā pare .. 7.2,5.28..
निष्क्रियं च परे प्राहुः सक्रियं चेतरे जनाः ॥ निरिंद्रियं परे प्राहुः सेंद्रियं च तथापरे ॥ ७.२,५.२९॥
niṣkriyaṃ ca pare prāhuḥ sakriyaṃ cetare janāḥ .. niriṃdriyaṃ pare prāhuḥ seṃdriyaṃ ca tathāpare .. 7.2,5.29..
ध्रुवमित्यपरे प्राहुस्तमध्रुवामितीरते ॥ अरूपं केचिदाहुर्वै रूपवंतं परे विदुः ॥ ७.२,५.३०॥
dhruvamityapare prāhustamadhruvāmitīrate .. arūpaṃ kecidāhurvai rūpavaṃtaṃ pare viduḥ .. 7.2,5.30..
अदृश्यमपरे प्राहुर्दृश्यमित्यपरे विदुः ॥ वाच्यमित्यपरे प्राहुरवाच्यमिति चापरे ॥ ७.२,५.३१॥
adṛśyamapare prāhurdṛśyamityapare viduḥ .. vācyamityapare prāhuravācyamiti cāpare .. 7.2,5.31..
शब्दात्मकं परे प्राहुश्शब्दातीतमथापरे ॥ केचिच्चिन्तामयं प्राहुश्चिन्तया रहितं परे ॥ ७.२,५.३१॥
śabdātmakaṃ pare prāhuśśabdātītamathāpare .. keciccintāmayaṃ prāhuścintayā rahitaṃ pare .. 7.2,5.31..
ज्ञानात्मकं परे प्राहुर्विज्ञानमिति चापरे ॥ केचिच्ज्ञेयमिति प्राहुरज्ञेयमिति केचन ॥ ७.२,५.३२॥
jñānātmakaṃ pare prāhurvijñānamiti cāpare .. kecicjñeyamiti prāhurajñeyamiti kecana .. 7.2,5.32..
परमेके तमेवाहुरपरं च तथा परे ॥ एवं विकल्प्यमानं तु याथात्म्यं परमेष्ठिनः ॥ ७.२,५.३३॥
parameke tamevāhuraparaṃ ca tathā pare .. evaṃ vikalpyamānaṃ tu yāthātmyaṃ parameṣṭhinaḥ .. 7.2,5.33..
नाध्यवस्यंति मुनयो नानाप्रत्ययकारणात् ॥ ये पुनस्सर्वभावेन प्रपन्नाः परमेश्वरम् ॥ ७.२,५.३४॥
nādhyavasyaṃti munayo nānāpratyayakāraṇāt .. ye punassarvabhāvena prapannāḥ parameśvaram .. 7.2,5.34..
ते हि जानंत्ययत्नेन शिवं परमकारणम् ॥ यावत्पशुर्नैव पश्यत्यनीशं पुराणं भुवनस्येशितारम् ॥ ७.२,५.३५॥
te hi jānaṃtyayatnena śivaṃ paramakāraṇam .. yāvatpaśurnaiva paśyatyanīśaṃ purāṇaṃ bhuvanasyeśitāram .. 7.2,5.35..
तावद्दुःखे वर्तते बद्धपाशः संसारे ऽस्मिञ्चक्रनेमिक्रमेण ॥ यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ॥ ७.२,५.३६॥
tāvadduḥkhe vartate baddhapāśaḥ saṃsāre 'smiñcakranemikrameṇa .. yadā paśyaḥ paśyate rukmavarṇaṃ kartāramīśaṃ puruṣaṃ brahmayonim .. 7.2,5.36..
तदाविद्वान्पुण्यपापे विधूय निरंजनः परममुपैति साम्यम् ॥ ७.२,५.३७॥
tadāvidvānpuṇyapāpe vidhūya niraṃjanaḥ paramamupaiti sāmyam .. 7.2,5.37..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो नाम पञ्चमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe paśupatitvajñānayogo nāma pañcamo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In