उपमन्युरुवाच॥
विग्रहं देवदेवस्य विश्वमेतच्चराचरम् ॥ तदेवं न विजानंति पशवः पाशगौरवात् ॥ ७.२,५.१॥
vigrahaṃ devadevasya viśvametaccarācaram || tadevaṃ na vijānaṃti paśavaḥ pāśagauravāt || 7.2,5.1||
तमेकमेव बहुधा वदंति यदुनंदन ॥ अजानन्तः परं भावमविकल्पं महर्षयः ॥ ७.२,५.२॥
tamekameva bahudhā vadaṃti yadunaṃdana || ajānantaḥ paraṃ bhāvamavikalpaṃ maharṣayaḥ || 7.2,5.2||
अपरं ब्रह्मरूपं च परं ब्रह्मात्मकं तथा ॥ केचिदाहुर्महादेवमनादिनिधनं परम् ॥ ७.२,५.३॥
aparaṃ brahmarūpaṃ ca paraṃ brahmātmakaṃ tathā || kecidāhurmahādevamanādinidhanaṃ param || 7.2,5.3||
भूतेंद्रियांतःकरणप्रधानविषयात्मकम् ॥ अपरं ब्रह्म निर्दिष्टं परं ब्रह्म चिदात्मकम् ॥ ७.२,५.४॥
bhūteṃdriyāṃtaḥkaraṇapradhānaviṣayātmakam || aparaṃ brahma nirdiṣṭaṃ paraṃ brahma cidātmakam || 7.2,5.4||
बृहत्त्वाद्बृहणत्वाद्वा ब्रह्म चेत्यभिधीयते ॥ उभे ते ब्रह्मणो रूपे ब्रह्मणो ऽधिपतेः प्रभोः ॥ विद्या ऽविद्यास्वरूपीति कैश्चिदीशो निगद्यते ॥ ७.२,५.५॥
bṛhattvādbṛhaṇatvādvā brahma cetyabhidhīyate || ubhe te brahmaṇo rūpe brahmaṇo 'dhipateḥ prabhoḥ || vidyā 'vidyāsvarūpīti kaiścidīśo nigadyate || 7.2,5.5||
विद्यां तु चेतनां प्राहुस्तथाविद्यामचेतनाम् ॥ विद्या ऽविद्यात्मकं चैव विश्वं विश्वगुरोर्विभोः ॥ ७.२,५.६॥
vidyāṃ tu cetanāṃ prāhustathāvidyāmacetanām || vidyā 'vidyātmakaṃ caiva viśvaṃ viśvagurorvibhoḥ || 7.2,5.6||
रूपमेव न संदेहो विश्वं तस्य वशे यतः ॥ भ्रांतिर्विद्या परा चेति शार्वं रूपं परं विदुः ॥ ७.२,५.७॥
rūpameva na saṃdeho viśvaṃ tasya vaśe yataḥ || bhrāṃtirvidyā parā ceti śārvaṃ rūpaṃ paraṃ viduḥ || 7.2,5.7||
अयथाबुद्धिरर्थेषु बहुधा भ्रांतिरुच्यते ॥ यथार्थाकारसंवित्तिर्विद्येति परिकीर्त्यते ॥ ७.२,५.८॥
ayathābuddhirartheṣu bahudhā bhrāṃtirucyate || yathārthākārasaṃvittirvidyeti parikīrtyate || 7.2,5.8||
विकल्परहितं तत्त्वं परमित्यभिधीयते ॥ वैपरीत्यादसच्छब्दः कथ्यते वेदवादिभिः ॥ ७.२,५.९॥
vikalparahitaṃ tattvaṃ paramityabhidhīyate || vaiparītyādasacchabdaḥ kathyate vedavādibhiḥ || 7.2,5.9||
तयोः पतित्वात्तु शिवः सदसत्पतिरुच्यते ॥ क्षराक्षरात्मकं प्राहुः क्षराक्षरपरं परे ॥ ७.२,५.१०॥
tayoḥ patitvāttu śivaḥ sadasatpatirucyate || kṣarākṣarātmakaṃ prāhuḥ kṣarākṣaraparaṃ pare || 7.2,5.10||
क्षरस्सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥ उभे ते परमेशस्य रूपे तस्य वशे यतः ॥ ७.२,५.११॥
kṣarassarvāṇi bhūtāni kūṭastho 'kṣara ucyate || ubhe te parameśasya rūpe tasya vaśe yataḥ || 7.2,5.11||
तयोः परः शिवः शांतः क्षराक्षरापरस्स्मृतः ॥ समष्टिव्यष्ठिरूपं च समष्टिव्यष्टिकारणम् ॥ ७.२,५.१२॥
tayoḥ paraḥ śivaḥ śāṃtaḥ kṣarākṣarāparassmṛtaḥ || samaṣṭivyaṣṭhirūpaṃ ca samaṣṭivyaṣṭikāraṇam || 7.2,5.12||
वदंति मुनयः केचिच्छिवं परमकारणम् ॥ समष्टिमाहुरव्यक्तं व्यष्टिं व्यक्तं तथैव च ॥ ७.२,५.१३॥
vadaṃti munayaḥ kecicchivaṃ paramakāraṇam || samaṣṭimāhuravyaktaṃ vyaṣṭiṃ vyaktaṃ tathaiva ca || 7.2,5.13||
ते रूपे परमेशस्य तदिच्छायाः प्रवर्तनात् ॥ तयोः कारणभावेन शिवं परमकारणम् ॥ ७.२,५.१४॥
te rūpe parameśasya tadicchāyāḥ pravartanāt || tayoḥ kāraṇabhāvena śivaṃ paramakāraṇam || 7.2,5.14||
कारणार्थविदः प्राहुः समष्टिव्यष्टिकारणम् ॥ जातिव्यक्तिस्वरूपीति कथ्यते कैश्चिदीश्वरः ॥ ७.२,५.१५॥
kāraṇārthavidaḥ prāhuḥ samaṣṭivyaṣṭikāraṇam || jātivyaktisvarūpīti kathyate kaiścidīśvaraḥ || 7.2,5.15||
या पिंडेप्यनुवर्तेत सा जातिरिति कथ्यते ॥ व्यक्तिर्व्यावृत्तिरूपं तं पिण्डजातेः समाश्रयम् ॥ ७.२,५.१६॥
yā piṃḍepyanuvarteta sā jātiriti kathyate || vyaktirvyāvṛttirūpaṃ taṃ piṇḍajāteḥ samāśrayam || 7.2,5.16||
जातयो व्यक्तयश्चैव तदाज्ञापरिपालिताः ॥ यतस्ततो महादेवो जातिव्यक्तिवपुः स्मृतः ॥ ७.२,५.१७॥
jātayo vyaktayaścaiva tadājñāparipālitāḥ || yatastato mahādevo jātivyaktivapuḥ smṛtaḥ || 7.2,5.17||
प्रधानपुरुषव्यक्तकालात्मा कथ्यते शिवः ॥ प्रधानं प्रकृतिं प्राहुःक्षेत्रज्ञं पुरुषं तथा ॥ ७.२,५.१८॥
pradhānapuruṣavyaktakālātmā kathyate śivaḥ || pradhānaṃ prakṛtiṃ prāhuḥkṣetrajñaṃ puruṣaṃ tathā || 7.2,5.18||
त्रयोविंशतितत्त्वानि व्यक्तमाहुर्मनीषिणः ॥ कालः कार्यप्रपञ्चस्य परिणामैककारणम् ॥ ७.२,५.१९॥
trayoviṃśatitattvāni vyaktamāhurmanīṣiṇaḥ || kālaḥ kāryaprapañcasya pariṇāmaikakāraṇam || 7.2,5.19||
एषामीशो ऽधिपो धाता प्रवर्तकनिवर्तकः ॥ आविर्भावतिरोभावहेतुरेकः स्वराडजः ॥ ७.२,५.२०॥
eṣāmīśo 'dhipo dhātā pravartakanivartakaḥ || āvirbhāvatirobhāvaheturekaḥ svarāḍajaḥ || 7.2,5.20||
तस्मात्प्रधानपुरुषव्यक्तकालस्वरूपवान् ॥ हेतुर्नेताधिपस्तेषां धाता चोक्ता महेश्वरः ॥ ७.२,५.२१॥
tasmātpradhānapuruṣavyaktakālasvarūpavān || heturnetādhipasteṣāṃ dhātā coktā maheśvaraḥ || 7.2,5.21||
विराड्ढिरण्यगर्भात्मा कैश्चिदीशो निगद्यते ॥ हिरण्यगर्भो लोकानां हेतुर्विश्वात्मको विराट् ॥ ७.२,५.२२॥
virāḍḍhiraṇyagarbhātmā kaiścidīśo nigadyate || hiraṇyagarbho lokānāṃ heturviśvātmako virāṭ || 7.2,5.22||
अंतर्यामी परश्चेति कथ्यते कविभिश्शिवः ॥ प्राज्ञस्तैजसविश्वात्मेत्यपरे संप्रचक्षते ॥ ७.२,५.२३॥
aṃtaryāmī paraśceti kathyate kavibhiśśivaḥ || prājñastaijasaviśvātmetyapare saṃpracakṣate || 7.2,5.23||
तुरीयमपरे प्राहुः सौम्यमेव परे विदुः ॥ माता मानं च मेयं च मतिं चाहुरथापरे ॥ ७.२,५.२४॥
turīyamapare prāhuḥ saumyameva pare viduḥ || mātā mānaṃ ca meyaṃ ca matiṃ cāhurathāpare || 7.2,5.24||
कर्ता क्रिया च कार्यं च करणं कारणं परे ॥ जाग्रत्स्वप्नसुषुप्त्यात्मेत्यपरे संप्रचक्षते ॥ ७.२,५.२५॥
kartā kriyā ca kāryaṃ ca karaṇaṃ kāraṇaṃ pare || jāgratsvapnasuṣuptyātmetyapare saṃpracakṣate || 7.2,5.25||
तुरीयमपरे प्राहुस्तुर्यातीतमितीतरे ॥ तमाहुर्विगुणं केचिद्गुणवन्तं परे विदुः ॥ ७.२,५.२६॥
turīyamapare prāhusturyātītamitītare || tamāhurviguṇaṃ kecidguṇavantaṃ pare viduḥ || 7.2,5.26||
केचित्संसारिणं प्राहुस्तमसंसारिणं परे ॥ स्वतंत्रमपरे प्राहुरस्वतंत्रं परे विदुः ॥ ७.२,५.२७॥
kecitsaṃsāriṇaṃ prāhustamasaṃsāriṇaṃ pare || svataṃtramapare prāhurasvataṃtraṃ pare viduḥ || 7.2,5.27||
घोरमित्यपरे प्राहुः सौम्यमेव परे विदुः ॥ रागवंतं परे प्राहुर्वीतरागं तथा परे ॥ ७.२,५.२८॥
ghoramityapare prāhuḥ saumyameva pare viduḥ || rāgavaṃtaṃ pare prāhurvītarāgaṃ tathā pare || 7.2,5.28||
निष्क्रियं च परे प्राहुः सक्रियं चेतरे जनाः ॥ निरिंद्रियं परे प्राहुः सेंद्रियं च तथापरे ॥ ७.२,५.२९॥
niṣkriyaṃ ca pare prāhuḥ sakriyaṃ cetare janāḥ || niriṃdriyaṃ pare prāhuḥ seṃdriyaṃ ca tathāpare || 7.2,5.29||
ध्रुवमित्यपरे प्राहुस्तमध्रुवामितीरते ॥ अरूपं केचिदाहुर्वै रूपवंतं परे विदुः ॥ ७.२,५.३०॥
dhruvamityapare prāhustamadhruvāmitīrate || arūpaṃ kecidāhurvai rūpavaṃtaṃ pare viduḥ || 7.2,5.30||
अदृश्यमपरे प्राहुर्दृश्यमित्यपरे विदुः ॥ वाच्यमित्यपरे प्राहुरवाच्यमिति चापरे ॥ ७.२,५.३१॥
adṛśyamapare prāhurdṛśyamityapare viduḥ || vācyamityapare prāhuravācyamiti cāpare || 7.2,5.31||
शब्दात्मकं परे प्राहुश्शब्दातीतमथापरे ॥ केचिच्चिन्तामयं प्राहुश्चिन्तया रहितं परे ॥ ७.२,५.३१॥
śabdātmakaṃ pare prāhuśśabdātītamathāpare || keciccintāmayaṃ prāhuścintayā rahitaṃ pare || 7.2,5.31||
ज्ञानात्मकं परे प्राहुर्विज्ञानमिति चापरे ॥ केचिच्ज्ञेयमिति प्राहुरज्ञेयमिति केचन ॥ ७.२,५.३२॥
jñānātmakaṃ pare prāhurvijñānamiti cāpare || kecicjñeyamiti prāhurajñeyamiti kecana || 7.2,5.32||
परमेके तमेवाहुरपरं च तथा परे ॥ एवं विकल्प्यमानं तु याथात्म्यं परमेष्ठिनः ॥ ७.२,५.३३॥
parameke tamevāhuraparaṃ ca tathā pare || evaṃ vikalpyamānaṃ tu yāthātmyaṃ parameṣṭhinaḥ || 7.2,5.33||
नाध्यवस्यंति मुनयो नानाप्रत्ययकारणात् ॥ ये पुनस्सर्वभावेन प्रपन्नाः परमेश्वरम् ॥ ७.२,५.३४॥
nādhyavasyaṃti munayo nānāpratyayakāraṇāt || ye punassarvabhāvena prapannāḥ parameśvaram || 7.2,5.34||
ते हि जानंत्ययत्नेन शिवं परमकारणम् ॥ यावत्पशुर्नैव पश्यत्यनीशं पुराणं भुवनस्येशितारम् ॥ ७.२,५.३५॥
te hi jānaṃtyayatnena śivaṃ paramakāraṇam || yāvatpaśurnaiva paśyatyanīśaṃ purāṇaṃ bhuvanasyeśitāram || 7.2,5.35||
तावद्दुःखे वर्तते बद्धपाशः संसारे ऽस्मिञ्चक्रनेमिक्रमेण ॥ यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ॥ ७.२,५.३६॥
tāvadduḥkhe vartate baddhapāśaḥ saṃsāre 'smiñcakranemikrameṇa || yadā paśyaḥ paśyate rukmavarṇaṃ kartāramīśaṃ puruṣaṃ brahmayonim || 7.2,5.36||
तदाविद्वान्पुण्यपापे विधूय निरंजनः परममुपैति साम्यम् ॥ ७.२,५.३७॥
tadāvidvānpuṇyapāpe vidhūya niraṃjanaḥ paramamupaiti sāmyam || 7.2,5.37||
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो नाम पञ्चमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe paśupatitvajñānayogo nāma pañcamo 'dhyāyaḥ||
उपमन्युरुवाच॥
विग्रहं देवदेवस्य विश्वमेतच्चराचरम् ॥ तदेवं न विजानंति पशवः पाशगौरवात् ॥ ७.२,५.१॥
vigrahaṃ devadevasya viśvametaccarācaram || tadevaṃ na vijānaṃti paśavaḥ pāśagauravāt || 7.2,5.1||
तमेकमेव बहुधा वदंति यदुनंदन ॥ अजानन्तः परं भावमविकल्पं महर्षयः ॥ ७.२,५.२॥
tamekameva bahudhā vadaṃti yadunaṃdana || ajānantaḥ paraṃ bhāvamavikalpaṃ maharṣayaḥ || 7.2,5.2||
अपरं ब्रह्मरूपं च परं ब्रह्मात्मकं तथा ॥ केचिदाहुर्महादेवमनादिनिधनं परम् ॥ ७.२,५.३॥
aparaṃ brahmarūpaṃ ca paraṃ brahmātmakaṃ tathā || kecidāhurmahādevamanādinidhanaṃ param || 7.2,5.3||
भूतेंद्रियांतःकरणप्रधानविषयात्मकम् ॥ अपरं ब्रह्म निर्दिष्टं परं ब्रह्म चिदात्मकम् ॥ ७.२,५.४॥
bhūteṃdriyāṃtaḥkaraṇapradhānaviṣayātmakam || aparaṃ brahma nirdiṣṭaṃ paraṃ brahma cidātmakam || 7.2,5.4||
बृहत्त्वाद्बृहणत्वाद्वा ब्रह्म चेत्यभिधीयते ॥ उभे ते ब्रह्मणो रूपे ब्रह्मणो ऽधिपतेः प्रभोः ॥ विद्या ऽविद्यास्वरूपीति कैश्चिदीशो निगद्यते ॥ ७.२,५.५॥
bṛhattvādbṛhaṇatvādvā brahma cetyabhidhīyate || ubhe te brahmaṇo rūpe brahmaṇo 'dhipateḥ prabhoḥ || vidyā 'vidyāsvarūpīti kaiścidīśo nigadyate || 7.2,5.5||
विद्यां तु चेतनां प्राहुस्तथाविद्यामचेतनाम् ॥ विद्या ऽविद्यात्मकं चैव विश्वं विश्वगुरोर्विभोः ॥ ७.२,५.६॥
vidyāṃ tu cetanāṃ prāhustathāvidyāmacetanām || vidyā 'vidyātmakaṃ caiva viśvaṃ viśvagurorvibhoḥ || 7.2,5.6||
रूपमेव न संदेहो विश्वं तस्य वशे यतः ॥ भ्रांतिर्विद्या परा चेति शार्वं रूपं परं विदुः ॥ ७.२,५.७॥
rūpameva na saṃdeho viśvaṃ tasya vaśe yataḥ || bhrāṃtirvidyā parā ceti śārvaṃ rūpaṃ paraṃ viduḥ || 7.2,5.7||
अयथाबुद्धिरर्थेषु बहुधा भ्रांतिरुच्यते ॥ यथार्थाकारसंवित्तिर्विद्येति परिकीर्त्यते ॥ ७.२,५.८॥
ayathābuddhirartheṣu bahudhā bhrāṃtirucyate || yathārthākārasaṃvittirvidyeti parikīrtyate || 7.2,5.8||
विकल्परहितं तत्त्वं परमित्यभिधीयते ॥ वैपरीत्यादसच्छब्दः कथ्यते वेदवादिभिः ॥ ७.२,५.९॥
vikalparahitaṃ tattvaṃ paramityabhidhīyate || vaiparītyādasacchabdaḥ kathyate vedavādibhiḥ || 7.2,5.9||
तयोः पतित्वात्तु शिवः सदसत्पतिरुच्यते ॥ क्षराक्षरात्मकं प्राहुः क्षराक्षरपरं परे ॥ ७.२,५.१०॥
tayoḥ patitvāttu śivaḥ sadasatpatirucyate || kṣarākṣarātmakaṃ prāhuḥ kṣarākṣaraparaṃ pare || 7.2,5.10||
क्षरस्सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥ उभे ते परमेशस्य रूपे तस्य वशे यतः ॥ ७.२,५.११॥
kṣarassarvāṇi bhūtāni kūṭastho 'kṣara ucyate || ubhe te parameśasya rūpe tasya vaśe yataḥ || 7.2,5.11||
तयोः परः शिवः शांतः क्षराक्षरापरस्स्मृतः ॥ समष्टिव्यष्ठिरूपं च समष्टिव्यष्टिकारणम् ॥ ७.२,५.१२॥
tayoḥ paraḥ śivaḥ śāṃtaḥ kṣarākṣarāparassmṛtaḥ || samaṣṭivyaṣṭhirūpaṃ ca samaṣṭivyaṣṭikāraṇam || 7.2,5.12||
वदंति मुनयः केचिच्छिवं परमकारणम् ॥ समष्टिमाहुरव्यक्तं व्यष्टिं व्यक्तं तथैव च ॥ ७.२,५.१३॥
vadaṃti munayaḥ kecicchivaṃ paramakāraṇam || samaṣṭimāhuravyaktaṃ vyaṣṭiṃ vyaktaṃ tathaiva ca || 7.2,5.13||
ते रूपे परमेशस्य तदिच्छायाः प्रवर्तनात् ॥ तयोः कारणभावेन शिवं परमकारणम् ॥ ७.२,५.१४॥
te rūpe parameśasya tadicchāyāḥ pravartanāt || tayoḥ kāraṇabhāvena śivaṃ paramakāraṇam || 7.2,5.14||
कारणार्थविदः प्राहुः समष्टिव्यष्टिकारणम् ॥ जातिव्यक्तिस्वरूपीति कथ्यते कैश्चिदीश्वरः ॥ ७.२,५.१५॥
kāraṇārthavidaḥ prāhuḥ samaṣṭivyaṣṭikāraṇam || jātivyaktisvarūpīti kathyate kaiścidīśvaraḥ || 7.2,5.15||
या पिंडेप्यनुवर्तेत सा जातिरिति कथ्यते ॥ व्यक्तिर्व्यावृत्तिरूपं तं पिण्डजातेः समाश्रयम् ॥ ७.२,५.१६॥
yā piṃḍepyanuvarteta sā jātiriti kathyate || vyaktirvyāvṛttirūpaṃ taṃ piṇḍajāteḥ samāśrayam || 7.2,5.16||
जातयो व्यक्तयश्चैव तदाज्ञापरिपालिताः ॥ यतस्ततो महादेवो जातिव्यक्तिवपुः स्मृतः ॥ ७.२,५.१७॥
jātayo vyaktayaścaiva tadājñāparipālitāḥ || yatastato mahādevo jātivyaktivapuḥ smṛtaḥ || 7.2,5.17||
प्रधानपुरुषव्यक्तकालात्मा कथ्यते शिवः ॥ प्रधानं प्रकृतिं प्राहुःक्षेत्रज्ञं पुरुषं तथा ॥ ७.२,५.१८॥
pradhānapuruṣavyaktakālātmā kathyate śivaḥ || pradhānaṃ prakṛtiṃ prāhuḥkṣetrajñaṃ puruṣaṃ tathā || 7.2,5.18||
त्रयोविंशतितत्त्वानि व्यक्तमाहुर्मनीषिणः ॥ कालः कार्यप्रपञ्चस्य परिणामैककारणम् ॥ ७.२,५.१९॥
trayoviṃśatitattvāni vyaktamāhurmanīṣiṇaḥ || kālaḥ kāryaprapañcasya pariṇāmaikakāraṇam || 7.2,5.19||
एषामीशो ऽधिपो धाता प्रवर्तकनिवर्तकः ॥ आविर्भावतिरोभावहेतुरेकः स्वराडजः ॥ ७.२,५.२०॥
eṣāmīśo 'dhipo dhātā pravartakanivartakaḥ || āvirbhāvatirobhāvaheturekaḥ svarāḍajaḥ || 7.2,5.20||
तस्मात्प्रधानपुरुषव्यक्तकालस्वरूपवान् ॥ हेतुर्नेताधिपस्तेषां धाता चोक्ता महेश्वरः ॥ ७.२,५.२१॥
tasmātpradhānapuruṣavyaktakālasvarūpavān || heturnetādhipasteṣāṃ dhātā coktā maheśvaraḥ || 7.2,5.21||
विराड्ढिरण्यगर्भात्मा कैश्चिदीशो निगद्यते ॥ हिरण्यगर्भो लोकानां हेतुर्विश्वात्मको विराट् ॥ ७.२,५.२२॥
virāḍḍhiraṇyagarbhātmā kaiścidīśo nigadyate || hiraṇyagarbho lokānāṃ heturviśvātmako virāṭ || 7.2,5.22||
अंतर्यामी परश्चेति कथ्यते कविभिश्शिवः ॥ प्राज्ञस्तैजसविश्वात्मेत्यपरे संप्रचक्षते ॥ ७.२,५.२३॥
aṃtaryāmī paraśceti kathyate kavibhiśśivaḥ || prājñastaijasaviśvātmetyapare saṃpracakṣate || 7.2,5.23||
तुरीयमपरे प्राहुः सौम्यमेव परे विदुः ॥ माता मानं च मेयं च मतिं चाहुरथापरे ॥ ७.२,५.२४॥
turīyamapare prāhuḥ saumyameva pare viduḥ || mātā mānaṃ ca meyaṃ ca matiṃ cāhurathāpare || 7.2,5.24||
कर्ता क्रिया च कार्यं च करणं कारणं परे ॥ जाग्रत्स्वप्नसुषुप्त्यात्मेत्यपरे संप्रचक्षते ॥ ७.२,५.२५॥
kartā kriyā ca kāryaṃ ca karaṇaṃ kāraṇaṃ pare || jāgratsvapnasuṣuptyātmetyapare saṃpracakṣate || 7.2,5.25||
तुरीयमपरे प्राहुस्तुर्यातीतमितीतरे ॥ तमाहुर्विगुणं केचिद्गुणवन्तं परे विदुः ॥ ७.२,५.२६॥
turīyamapare prāhusturyātītamitītare || tamāhurviguṇaṃ kecidguṇavantaṃ pare viduḥ || 7.2,5.26||
केचित्संसारिणं प्राहुस्तमसंसारिणं परे ॥ स्वतंत्रमपरे प्राहुरस्वतंत्रं परे विदुः ॥ ७.२,५.२७॥
kecitsaṃsāriṇaṃ prāhustamasaṃsāriṇaṃ pare || svataṃtramapare prāhurasvataṃtraṃ pare viduḥ || 7.2,5.27||
घोरमित्यपरे प्राहुः सौम्यमेव परे विदुः ॥ रागवंतं परे प्राहुर्वीतरागं तथा परे ॥ ७.२,५.२८॥
ghoramityapare prāhuḥ saumyameva pare viduḥ || rāgavaṃtaṃ pare prāhurvītarāgaṃ tathā pare || 7.2,5.28||
निष्क्रियं च परे प्राहुः सक्रियं चेतरे जनाः ॥ निरिंद्रियं परे प्राहुः सेंद्रियं च तथापरे ॥ ७.२,५.२९॥
niṣkriyaṃ ca pare prāhuḥ sakriyaṃ cetare janāḥ || niriṃdriyaṃ pare prāhuḥ seṃdriyaṃ ca tathāpare || 7.2,5.29||
ध्रुवमित्यपरे प्राहुस्तमध्रुवामितीरते ॥ अरूपं केचिदाहुर्वै रूपवंतं परे विदुः ॥ ७.२,५.३०॥
dhruvamityapare prāhustamadhruvāmitīrate || arūpaṃ kecidāhurvai rūpavaṃtaṃ pare viduḥ || 7.2,5.30||
अदृश्यमपरे प्राहुर्दृश्यमित्यपरे विदुः ॥ वाच्यमित्यपरे प्राहुरवाच्यमिति चापरे ॥ ७.२,५.३१॥
adṛśyamapare prāhurdṛśyamityapare viduḥ || vācyamityapare prāhuravācyamiti cāpare || 7.2,5.31||
शब्दात्मकं परे प्राहुश्शब्दातीतमथापरे ॥ केचिच्चिन्तामयं प्राहुश्चिन्तया रहितं परे ॥ ७.२,५.३१॥
śabdātmakaṃ pare prāhuśśabdātītamathāpare || keciccintāmayaṃ prāhuścintayā rahitaṃ pare || 7.2,5.31||
ज्ञानात्मकं परे प्राहुर्विज्ञानमिति चापरे ॥ केचिच्ज्ञेयमिति प्राहुरज्ञेयमिति केचन ॥ ७.२,५.३२॥
jñānātmakaṃ pare prāhurvijñānamiti cāpare || kecicjñeyamiti prāhurajñeyamiti kecana || 7.2,5.32||
परमेके तमेवाहुरपरं च तथा परे ॥ एवं विकल्प्यमानं तु याथात्म्यं परमेष्ठिनः ॥ ७.२,५.३३॥
parameke tamevāhuraparaṃ ca tathā pare || evaṃ vikalpyamānaṃ tu yāthātmyaṃ parameṣṭhinaḥ || 7.2,5.33||
नाध्यवस्यंति मुनयो नानाप्रत्ययकारणात् ॥ ये पुनस्सर्वभावेन प्रपन्नाः परमेश्वरम् ॥ ७.२,५.३४॥
nādhyavasyaṃti munayo nānāpratyayakāraṇāt || ye punassarvabhāvena prapannāḥ parameśvaram || 7.2,5.34||
ते हि जानंत्ययत्नेन शिवं परमकारणम् ॥ यावत्पशुर्नैव पश्यत्यनीशं पुराणं भुवनस्येशितारम् ॥ ७.२,५.३५॥
te hi jānaṃtyayatnena śivaṃ paramakāraṇam || yāvatpaśurnaiva paśyatyanīśaṃ purāṇaṃ bhuvanasyeśitāram || 7.2,5.35||
तावद्दुःखे वर्तते बद्धपाशः संसारे ऽस्मिञ्चक्रनेमिक्रमेण ॥ यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ॥ ७.२,५.३६॥
tāvadduḥkhe vartate baddhapāśaḥ saṃsāre 'smiñcakranemikrameṇa || yadā paśyaḥ paśyate rukmavarṇaṃ kartāramīśaṃ puruṣaṃ brahmayonim || 7.2,5.36||
तदाविद्वान्पुण्यपापे विधूय निरंजनः परममुपैति साम्यम् ॥ ७.२,५.३७॥
tadāvidvānpuṇyapāpe vidhūya niraṃjanaḥ paramamupaiti sāmyam || 7.2,5.37||
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो नाम पञ्चमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe paśupatitvajñānayogo nāma pañcamo 'dhyāyaḥ||
ॐ श्री परमात्मने नमः