यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायो ऽस्ति किंचित् ॥ वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ॥ ७.२,६.३१॥
PADACHEDA
यस्मात् परम् न अपरम् अस्ति किंचिद् यस्मात् न अणीयः न ज्यायः अस्ति किंचिद् ॥ वृक्षः इव स्तब्धः दिवि तिष्ठति एकः तेन इदम् पूर्णम् पुरुषेण सर्वम् ॥ ७।२,६।३१॥
TRANSLITERATION
yasmāt param na aparam asti kiṃcid yasmāt na aṇīyaḥ na jyāyaḥ asti kiṃcid .. vṛkṣaḥ iva stabdhaḥ divi tiṣṭhati ekaḥ tena idam pūrṇam puruṣeṇa sarvam .. 7.2,6.31..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.