| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
नशिवस्याणवो बंधः कार्यो मायेय एव वा ॥ प्राकृतो वाथ बोद्धा वा ह्यहंकारात्मकस्तथा ॥ ७.२,६.१॥
बंधः कार्यः माया-इयः एव वा ॥ प्राकृतः वा अथ बोद्धा वा हि अहंकार-आत्मकः तथा ॥ ७।२,६।१॥
baṃdhaḥ kāryaḥ māyā-iyaḥ eva vā .. prākṛtaḥ vā atha boddhā vā hi ahaṃkāra-ātmakaḥ tathā .. 7.2,6.1..
नैवास्य मानसो बंधो न चैत्तो नेंद्रियात्मकः ॥ न च तन्मात्रबंधो ऽपि भूतबंधो न कश्चन ॥ ७.२,६.२॥
न एव अस्य मानसः बंधः न चैत्तः न इंद्रिय-आत्मकः ॥ न च तन्मात्र-बंधः अपि भूत-बंधः न कश्चन ॥ ७।२,६।२॥
na eva asya mānasaḥ baṃdhaḥ na caittaḥ na iṃdriya-ātmakaḥ .. na ca tanmātra-baṃdhaḥ api bhūta-baṃdhaḥ na kaścana .. 7.2,6.2..
न च कालः कला चैव न विद्या नियतिस्तथा ॥ न रागो न च विद्वेषः शंभोरमिततेजसः ॥ ७.२,६.३॥
न च कालः कला च एव न विद्या नियतिः तथा ॥ न रागः न च विद्वेषः शंभोः अमित-तेजसः ॥ ७।२,६।३॥
na ca kālaḥ kalā ca eva na vidyā niyatiḥ tathā .. na rāgaḥ na ca vidveṣaḥ śaṃbhoḥ amita-tejasaḥ .. 7.2,6.3..
न चास्त्यभिनिवेशो ऽस्य कुशला ऽकुशलान्यपि ॥ कर्माणि तद्विपाकश्च सुखदुःखे च तत्फले ॥ ७.२,६.४॥
न च अस्ति अभिनिवेशः अस्य कुशला अकुशलानि अपि ॥ कर्माणि तद्-विपाकः च सुख-दुःखे च तद्-फले ॥ ७।२,६।४॥
na ca asti abhiniveśaḥ asya kuśalā akuśalāni api .. karmāṇi tad-vipākaḥ ca sukha-duḥkhe ca tad-phale .. 7.2,6.4..
आशयैर्नापि संबन्धः संस्कारैः कर्मणामपि ॥ भोगैश्च भोगसंस्कारैः कालत्रितयगोचरैः ॥ ७.२,६.५॥
आशयैः ना अपि संबन्धः संस्कारैः कर्मणाम् अपि ॥ भोगैः च भोग-संस्कारैः काल-त्रितय-गोचरैः ॥ ७।२,६।५॥
āśayaiḥ nā api saṃbandhaḥ saṃskāraiḥ karmaṇām api .. bhogaiḥ ca bhoga-saṃskāraiḥ kāla-tritaya-gocaraiḥ .. 7.2,6.5..
न तस्य कारणं कर्ता नादिरंतस्तथांतरम् ॥ न कर्म करणं वापि नाकार्यं कार्यमेव च ॥ ७.२,६.६॥
न तस्य कारणम् कर्ता न आदिः अंतः तथा अंतरम् ॥ न कर्म करणम् वा अपि न अकार्यम् कार्यम् एव च ॥ ७।२,६।६॥
na tasya kāraṇam kartā na ādiḥ aṃtaḥ tathā aṃtaram .. na karma karaṇam vā api na akāryam kāryam eva ca .. 7.2,6.6..
नास्य बंधुरबंधुर्वा नियंता प्रेरको ऽपि वा ॥ न पतिर्न गुरुस्त्राता नाधिको न समस्तथा ॥ ७.२,६.७॥
न अस्य बंधुः अबंधुः वा नियंता प्रेरकः अपि वा ॥ न पतिः न गुरुः त्राता ना अधिकः न समः तथा ॥ ७।२,६।७॥
na asya baṃdhuḥ abaṃdhuḥ vā niyaṃtā prerakaḥ api vā .. na patiḥ na guruḥ trātā nā adhikaḥ na samaḥ tathā .. 7.2,6.7..
न जन्ममरणे तस्य न कांक्षितमकांक्षितम् ॥ न विधिर्न निषेधश्च न मुक्तिर्न च बन्धनम् ॥ ७.२,६.८॥
न जन्म-मरणे तस्य न कांक्षितम् अ कांक्षितम् ॥ न विधिः न निषेधः च न मुक्तिः न च बन्धनम् ॥ ७।२,६।८॥
na janma-maraṇe tasya na kāṃkṣitam a kāṃkṣitam .. na vidhiḥ na niṣedhaḥ ca na muktiḥ na ca bandhanam .. 7.2,6.8..
नास्ति यद्यदकल्याणं तत्तदस्य कदाचन ॥ कल्याणं सकलं चास्ति परमात्मा शिवो यतः ॥ ७.२,६.९॥
न अस्ति यत् यत् अकल्याणम् तत् तत् अस्य कदाचन ॥ कल्याणम् सकलम् च अस्ति परमात्मा शिवः यतस् ॥ ७।२,६।९॥
na asti yat yat akalyāṇam tat tat asya kadācana .. kalyāṇam sakalam ca asti paramātmā śivaḥ yatas .. 7.2,6.9..
स शिवस्सर्वमेवेदमधिष्ठाय स्वशक्तिभिः ॥ अप्रच्युतस्स्वतो भावः स्थितः स्थाणुरतः स्मृतः ॥ ७.२,६.१०॥
स शिवः सर्वम् एव इदम् अधिष्ठाय स्व-शक्तिभिः ॥ अप्रच्युतः स्वतस् भावः स्थितः स्थाणुः अतस् स्मृतः ॥ ७।२,६।१०॥
sa śivaḥ sarvam eva idam adhiṣṭhāya sva-śaktibhiḥ .. apracyutaḥ svatas bhāvaḥ sthitaḥ sthāṇuḥ atas smṛtaḥ .. 7.2,6.10..
शिवेनाधिष्ठितं यस्माज्जगत्स्थावरजंगमम् ॥ सर्वरूपः स्मृतश्शर्वस्तथा ज्ञात्वा न मुह्यति ॥ ७.२,६.११॥
शिवेन अधिष्ठितम् यस्मात् जगत् स्थावर-जंगमम् ॥ सर्व-रूपः स्मृतः शर्वः तथा ज्ञात्वा न मुह्यति ॥ ७।२,६।११॥
śivena adhiṣṭhitam yasmāt jagat sthāvara-jaṃgamam .. sarva-rūpaḥ smṛtaḥ śarvaḥ tathā jñātvā na muhyati .. 7.2,6.11..
शर्वो रुद्रो नमस्तस्मै पुरुषः सत्परो महान् ॥ हिरण्यबाहुर्भगवान्हिरण्यपतिरीश्वरः ॥ ७.२,६.१२॥
शर्वः रुद्रः नमः तस्मै पुरुषः सत्-परः महान् ॥ हिरण्यबाहुः भगवान् हिरण्यपतिः ईश्वरः ॥ ७।२,६।१२॥
śarvaḥ rudraḥ namaḥ tasmai puruṣaḥ sat-paraḥ mahān .. hiraṇyabāhuḥ bhagavān hiraṇyapatiḥ īśvaraḥ .. 7.2,6.12..
अंबिकापतिरीशानः पिनाकी वृषवाहनः ॥ एको रुद्रः परं ब्रह्म पुरुषः कृष्णपिंगलः ॥ ७.२,६.१३॥
अंबिका-पतिः ईशानः पिनाकी वृषवाहनः ॥ एकः रुद्रः परम् ब्रह्म पुरुषः कृष्ण-पिंगलः ॥ ७।२,६।१३॥
aṃbikā-patiḥ īśānaḥ pinākī vṛṣavāhanaḥ .. ekaḥ rudraḥ param brahma puruṣaḥ kṛṣṇa-piṃgalaḥ .. 7.2,6.13..
बालाग्रमात्रो हृन्मध्ये विचिंत्यो दहरांतरे ॥ हिरण्यकेशः पद्माक्षो ह्यरुणस्ताम्र एव च ॥ ७.२,६.१४॥
बालाग्र-मात्रः हृद्-मध्ये विचिंत्यः दहर-अंतरे ॥ हिरण्यकेशः पद्माक्षः हि अरुणः ताम्रः एव च ॥ ७।२,६।१४॥
bālāgra-mātraḥ hṛd-madhye viciṃtyaḥ dahara-aṃtare .. hiraṇyakeśaḥ padmākṣaḥ hi aruṇaḥ tāmraḥ eva ca .. 7.2,6.14..
यो ऽवसर्पत्य सौ देवो नीलग्रीवो हिरण्मयः ॥ सौम्यो घोरस्तथा मिश्रश्चाक्षारश्चामृतो ऽव्ययः ॥ ७.२,६.१५॥
यः अवसर्पति अ सौ देवः नीलग्रीवः हिरण्मयः ॥ सौम्यः घोरः तथा मिश्रः च अक्षारः च अमृतः अव्ययः ॥ ७।२,६।१५॥
yaḥ avasarpati a sau devaḥ nīlagrīvaḥ hiraṇmayaḥ .. saumyaḥ ghoraḥ tathā miśraḥ ca akṣāraḥ ca amṛtaḥ avyayaḥ .. 7.2,6.15..
स पुंविशेषः परमो भगवानन्तकांतकः ॥ चेतनचेतनोन्मुक्तः प्रपञ्चाच्च परात्परः ॥ ७.२,६.१६॥
स पुंस् विशेषः परमः भगवान् अन्त-कांतकः ॥ चेतन-चेतना-उन्मुक्तः प्रपञ्चात् च परात्परः ॥ ७।२,६।१६॥
sa puṃs viśeṣaḥ paramaḥ bhagavān anta-kāṃtakaḥ .. cetana-cetanā-unmuktaḥ prapañcāt ca parātparaḥ .. 7.2,6.16..
शिवेनातिशयत्वेन ज्ञानैश्वर्ये विलोकिते ॥ लोकेशातिशयत्वेन स्थितं प्राहुर्मनीषिणः ॥ ७.२,६.१७॥
शिवेन अतिशय-त्वेन ज्ञान-ऐश्वर्ये विलोकिते ॥ लोकेश-अतिशय-त्वेन स्थितम् प्राहुः मनीषिणः ॥ ७।२,६।१७॥
śivena atiśaya-tvena jñāna-aiśvarye vilokite .. lokeśa-atiśaya-tvena sthitam prāhuḥ manīṣiṇaḥ .. 7.2,6.17..
प्रतिसर्गप्रसूतानां ब्रह्मणां शास्त्रविस्तरम् ॥ उपदेष्टा स एवादौ कालावच्छेदवर्तिनाम् ॥ ७.२,६.१८॥
प्रतिसर्ग-प्रसूतानाम् ब्रह्मणाम् शास्त्र-विस्तरम् ॥ उपदेष्टा सः एव आदौ काल-अवच्छेद-वर्तिनाम् ॥ ७।२,६।१८॥
pratisarga-prasūtānām brahmaṇām śāstra-vistaram .. upadeṣṭā saḥ eva ādau kāla-avaccheda-vartinām .. 7.2,6.18..
कालावच्छेदयुक्तानां गुरूणामप्यसौ गुरुः ॥ सर्वेषामेव सर्वेशः कालावच्छेदवर्जितः ॥ ७.२,६.१९॥
काल-अवच्छेद-युक्तानाम् गुरूणाम् अपि असौ गुरुः ॥ सर्वेषाम् एव सर्व-ईशः काल-अवच्छेद-वर्जितः ॥ ७।२,६।१९॥
kāla-avaccheda-yuktānām gurūṇām api asau guruḥ .. sarveṣām eva sarva-īśaḥ kāla-avaccheda-varjitaḥ .. 7.2,6.19..
शुद्धा स्वाभाविकी तस्य शक्तिस्सर्वातिशायिनी ॥ ज्ञानमप्रतिमं नित्यं वपुरत्यन्तनिर्मितम् ॥ ७.२,६.२०॥
शुद्धा स्वाभाविकी तस्य शक्तिः सर्व-अतिशायिनी ॥ ज्ञानम् अप्रतिमम् नित्यम् वपुः अत्यन्त-निर्मितम् ॥ ७।२,६।२०॥
śuddhā svābhāvikī tasya śaktiḥ sarva-atiśāyinī .. jñānam apratimam nityam vapuḥ atyanta-nirmitam .. 7.2,6.20..
ऐश्वर्यमप्रतिद्वंद्वं सुखमात्यन्तिकं बलम् ॥ तेजःप्रभावो वीर्यं च क्षमा कारुण्यमेव च ॥ ७.२,६.२१॥
ऐश्वर्यम् अप्रतिद्वंद्वम् सुखम् आत्यन्तिकम् बलम् ॥ तेजः-प्रभावः वीर्यम् च क्षमा कारुण्यम् एव च ॥ ७।२,६।२१॥
aiśvaryam apratidvaṃdvam sukham ātyantikam balam .. tejaḥ-prabhāvaḥ vīryam ca kṣamā kāruṇyam eva ca .. 7.2,6.21..
परिपूर्णस्य सर्गाद्यैर्नात्मनो ऽस्ति प्रयोजनम् ॥ परानुग्रह एवास्य फलं सर्वस्य कर्मणः ॥ ७.२,६.२२॥
परिपूर्णस्य सर्ग-आद्यैः न आत्मनः अस्ति प्रयोजनम् ॥ पर-अनुग्रहः एव अस्य फलम् सर्वस्य कर्मणः ॥ ७।२,६।२२॥
paripūrṇasya sarga-ādyaiḥ na ātmanaḥ asti prayojanam .. para-anugrahaḥ eva asya phalam sarvasya karmaṇaḥ .. 7.2,6.22..
प्रणवो वाचकस्तस्य शिवस्य परमात्मनः ॥ शिवरुद्रादिशब्दानां प्रणवो हि परस्स्मृतः ॥ ७.२,६.२३॥
प्रणवः वाचकः तस्य शिवस्य परमात्मनः ॥ शिव-रुद्र-आदि-शब्दानाम् प्रणवः हि परः स्मृतः ॥ ७।२,६।२३॥
praṇavaḥ vācakaḥ tasya śivasya paramātmanaḥ .. śiva-rudra-ādi-śabdānām praṇavaḥ hi paraḥ smṛtaḥ .. 7.2,6.23..
शंभो प्रणववाच्यस्य भवनात्तज्जपादपि ॥ या सिद्धिस्सा परा प्राप्या भवत्येव न संशयः ॥ ७.२,६.२४॥
शंभो प्रणव-वाच्यस्य भवनात् तद्-जपात् अपि ॥ या सिद्धिः सा परा प्राप्या भवति एव न संशयः ॥ ७।२,६।२४॥
śaṃbho praṇava-vācyasya bhavanāt tad-japāt api .. yā siddhiḥ sā parā prāpyā bhavati eva na saṃśayaḥ .. 7.2,6.24..
तस्मादेकाक्षरं देवमाहुरागमपारगाः ॥ वाच्यवाचकयोरैक्यं मन्यमाना मनस्विनः ॥ ७.२,६.२५॥
तस्मात् एकाक्षरम् देवम् आहुः आगम-पारगाः ॥ वाच्य-वाचकयोः ऐक्यम् मन्यमानाः मनस्विनः ॥ ७।२,६।२५॥
tasmāt ekākṣaram devam āhuḥ āgama-pāragāḥ .. vācya-vācakayoḥ aikyam manyamānāḥ manasvinaḥ .. 7.2,6.25..
अस्य मात्राः समाख्याताश्चतस्रो वेदमूर्धनि ॥ अकारश्चाप्युकारश्च मकारो नाद इत्यपि ॥ ७.२,६.२६॥
अस्य मात्राः समाख्याताः चतस्रः वेद-मूर्धनि ॥ अकारः च अपि उकारः च मकारः नादः इति अपि ॥ ७।२,६।२६॥
asya mātrāḥ samākhyātāḥ catasraḥ veda-mūrdhani .. akāraḥ ca api ukāraḥ ca makāraḥ nādaḥ iti api .. 7.2,6.26..
अकारं बह्वृचं प्राहुरुकारो यजुरुच्यते ॥ मकारः सामनादोस्य श्रुतिराथर्वणी स्मृताः ॥ ७.२,६.२७॥
अकारम् बह्वृचम् प्राहुः उकारः यजुः उच्यते ॥ मकारः साम-नादः अस्य श्रुतिः आथर्वणी स्मृताः ॥ ७।२,६।२७॥
akāram bahvṛcam prāhuḥ ukāraḥ yajuḥ ucyate .. makāraḥ sāma-nādaḥ asya śrutiḥ ātharvaṇī smṛtāḥ .. 7.2,6.27..
अकारश्च महाबीजं रजः स्रष्टा चतुर्मुखः ॥ उकारः प्रकृतिर्योनिः सत्त्वं पालयिता हरिः ॥ ७.२,६.२८॥
अकारः च महाबीजम् रजः स्रष्टा चतुर्मुखः ॥ उकारः प्रकृतिः योनिः सत्त्वम् पालयिता हरिः ॥ ७।२,६।२८॥
akāraḥ ca mahābījam rajaḥ sraṣṭā caturmukhaḥ .. ukāraḥ prakṛtiḥ yoniḥ sattvam pālayitā hariḥ .. 7.2,6.28..
मकारः पुरुषो बीजं तमः संहारको हरः ॥ नादः परः पुमानीशो निर्गुणो निष्क्रियः शिवः ॥ ७.२,६.२९॥
मकारः पुरुषः बीजम् तमः संहारकः हरः ॥ नादः परः पुमान् ईशः निर्गुणः निष्क्रियः शिवः ॥ ७।२,६।२९॥
makāraḥ puruṣaḥ bījam tamaḥ saṃhārakaḥ haraḥ .. nādaḥ paraḥ pumān īśaḥ nirguṇaḥ niṣkriyaḥ śivaḥ .. 7.2,6.29..
सर्वं तिसृभिरेवेदं मात्राभिर्निखिलं त्रिधा ॥ अभिधाय शिवात्मानं बोधयत्यर्धमात्रया ॥ ७.२,६.३०॥
सर्वम् तिसृभिः एवा इदम् मात्राभिः निखिलम् त्रिधा ॥ अभिधाय शिव-आत्मानम् बोधयति अर्ध-मात्रया ॥ ७।२,६।३०॥
sarvam tisṛbhiḥ evā idam mātrābhiḥ nikhilam tridhā .. abhidhāya śiva-ātmānam bodhayati ardha-mātrayā .. 7.2,6.30..
यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायो ऽस्ति किंचित् ॥ वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ॥ ७.२,६.३१॥
यस्मात् परम् न अपरम् अस्ति किंचिद् यस्मात् न अणीयः न ज्यायः अस्ति किंचिद् ॥ वृक्षः इव स्तब्धः दिवि तिष्ठति एकः तेन इदम् पूर्णम् पुरुषेण सर्वम् ॥ ७।२,६।३१॥
yasmāt param na aparam asti kiṃcid yasmāt na aṇīyaḥ na jyāyaḥ asti kiṃcid .. vṛkṣaḥ iva stabdhaḥ divi tiṣṭhati ekaḥ tena idam pūrṇam puruṣeṇa sarvam .. 7.2,6.31..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं नाम षष्ठो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे शिवतत्त्ववर्णनम् नाम षष्ठः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe śivatattvavarṇanam nāma ṣaṣṭhaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In