यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायो ऽस्ति किंचित् ॥ वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ॥ ७.२,६.३१॥
PADACHEDA
यस्मात् परम् न अपरम् अस्ति किंचिद् यस्मात् न अणीयः न ज्यायः अस्ति किंचिद् ॥ वृक्षः इव स्तब्धः दिवि तिष्ठति एकः तेन इदम् पूर्णम् पुरुषेण सर्वम् ॥ ७।२,६।३१॥
TRANSLITERATION
yasmāt param na aparam asti kiṃcid yasmāt na aṇīyaḥ na jyāyaḥ asti kiṃcid .. vṛkṣaḥ iva stabdhaḥ divi tiṣṭhati ekaḥ tena idam pūrṇam puruṣeṇa sarvam .. 7.2,6.31..