| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
नशिवस्याणवो बंधः कार्यो मायेय एव वा ॥ प्राकृतो वाथ बोद्धा वा ह्यहंकारात्मकस्तथा ॥ ७.२,६.१॥
naśivasyāṇavo baṃdhaḥ kāryo māyeya eva vā .. prākṛto vātha boddhā vā hyahaṃkārātmakastathā .. 7.2,6.1..
नैवास्य मानसो बंधो न चैत्तो नेंद्रियात्मकः ॥ न च तन्मात्रबंधो ऽपि भूतबंधो न कश्चन ॥ ७.२,६.२॥
naivāsya mānaso baṃdho na caitto neṃdriyātmakaḥ .. na ca tanmātrabaṃdho 'pi bhūtabaṃdho na kaścana .. 7.2,6.2..
न च कालः कला चैव न विद्या नियतिस्तथा ॥ न रागो न च विद्वेषः शंभोरमिततेजसः ॥ ७.२,६.३॥
na ca kālaḥ kalā caiva na vidyā niyatistathā .. na rāgo na ca vidveṣaḥ śaṃbhoramitatejasaḥ .. 7.2,6.3..
न चास्त्यभिनिवेशो ऽस्य कुशला ऽकुशलान्यपि ॥ कर्माणि तद्विपाकश्च सुखदुःखे च तत्फले ॥ ७.२,६.४॥
na cāstyabhiniveśo 'sya kuśalā 'kuśalānyapi .. karmāṇi tadvipākaśca sukhaduḥkhe ca tatphale .. 7.2,6.4..
आशयैर्नापि संबन्धः संस्कारैः कर्मणामपि ॥ भोगैश्च भोगसंस्कारैः कालत्रितयगोचरैः ॥ ७.२,६.५॥
āśayairnāpi saṃbandhaḥ saṃskāraiḥ karmaṇāmapi .. bhogaiśca bhogasaṃskāraiḥ kālatritayagocaraiḥ .. 7.2,6.5..
न तस्य कारणं कर्ता नादिरंतस्तथांतरम् ॥ न कर्म करणं वापि नाकार्यं कार्यमेव च ॥ ७.२,६.६॥
na tasya kāraṇaṃ kartā nādiraṃtastathāṃtaram .. na karma karaṇaṃ vāpi nākāryaṃ kāryameva ca .. 7.2,6.6..
नास्य बंधुरबंधुर्वा नियंता प्रेरको ऽपि वा ॥ न पतिर्न गुरुस्त्राता नाधिको न समस्तथा ॥ ७.२,६.७॥
nāsya baṃdhurabaṃdhurvā niyaṃtā prerako 'pi vā .. na patirna gurustrātā nādhiko na samastathā .. 7.2,6.7..
न जन्ममरणे तस्य न कांक्षितमकांक्षितम् ॥ न विधिर्न निषेधश्च न मुक्तिर्न च बन्धनम् ॥ ७.२,६.८॥
na janmamaraṇe tasya na kāṃkṣitamakāṃkṣitam .. na vidhirna niṣedhaśca na muktirna ca bandhanam .. 7.2,6.8..
नास्ति यद्यदकल्याणं तत्तदस्य कदाचन ॥ कल्याणं सकलं चास्ति परमात्मा शिवो यतः ॥ ७.२,६.९॥
nāsti yadyadakalyāṇaṃ tattadasya kadācana .. kalyāṇaṃ sakalaṃ cāsti paramātmā śivo yataḥ .. 7.2,6.9..
स शिवस्सर्वमेवेदमधिष्ठाय स्वशक्तिभिः ॥ अप्रच्युतस्स्वतो भावः स्थितः स्थाणुरतः स्मृतः ॥ ७.२,६.१०॥
sa śivassarvamevedamadhiṣṭhāya svaśaktibhiḥ .. apracyutassvato bhāvaḥ sthitaḥ sthāṇurataḥ smṛtaḥ .. 7.2,6.10..
शिवेनाधिष्ठितं यस्माज्जगत्स्थावरजंगमम् ॥ सर्वरूपः स्मृतश्शर्वस्तथा ज्ञात्वा न मुह्यति ॥ ७.२,६.११॥
śivenādhiṣṭhitaṃ yasmājjagatsthāvarajaṃgamam .. sarvarūpaḥ smṛtaśśarvastathā jñātvā na muhyati .. 7.2,6.11..
शर्वो रुद्रो नमस्तस्मै पुरुषः सत्परो महान् ॥ हिरण्यबाहुर्भगवान्हिरण्यपतिरीश्वरः ॥ ७.२,६.१२॥
śarvo rudro namastasmai puruṣaḥ satparo mahān .. hiraṇyabāhurbhagavānhiraṇyapatirīśvaraḥ .. 7.2,6.12..
अंबिकापतिरीशानः पिनाकी वृषवाहनः ॥ एको रुद्रः परं ब्रह्म पुरुषः कृष्णपिंगलः ॥ ७.२,६.१३॥
aṃbikāpatirīśānaḥ pinākī vṛṣavāhanaḥ .. eko rudraḥ paraṃ brahma puruṣaḥ kṛṣṇapiṃgalaḥ .. 7.2,6.13..
बालाग्रमात्रो हृन्मध्ये विचिंत्यो दहरांतरे ॥ हिरण्यकेशः पद्माक्षो ह्यरुणस्ताम्र एव च ॥ ७.२,६.१४॥
bālāgramātro hṛnmadhye viciṃtyo daharāṃtare .. hiraṇyakeśaḥ padmākṣo hyaruṇastāmra eva ca .. 7.2,6.14..
यो ऽवसर्पत्य सौ देवो नीलग्रीवो हिरण्मयः ॥ सौम्यो घोरस्तथा मिश्रश्चाक्षारश्चामृतो ऽव्ययः ॥ ७.२,६.१५॥
yo 'vasarpatya sau devo nīlagrīvo hiraṇmayaḥ .. saumyo ghorastathā miśraścākṣāraścāmṛto 'vyayaḥ .. 7.2,6.15..
स पुंविशेषः परमो भगवानन्तकांतकः ॥ चेतनचेतनोन्मुक्तः प्रपञ्चाच्च परात्परः ॥ ७.२,६.१६॥
sa puṃviśeṣaḥ paramo bhagavānantakāṃtakaḥ .. cetanacetanonmuktaḥ prapañcācca parātparaḥ .. 7.2,6.16..
शिवेनातिशयत्वेन ज्ञानैश्वर्ये विलोकिते ॥ लोकेशातिशयत्वेन स्थितं प्राहुर्मनीषिणः ॥ ७.२,६.१७॥
śivenātiśayatvena jñānaiśvarye vilokite .. lokeśātiśayatvena sthitaṃ prāhurmanīṣiṇaḥ .. 7.2,6.17..
प्रतिसर्गप्रसूतानां ब्रह्मणां शास्त्रविस्तरम् ॥ उपदेष्टा स एवादौ कालावच्छेदवर्तिनाम् ॥ ७.२,६.१८॥
pratisargaprasūtānāṃ brahmaṇāṃ śāstravistaram .. upadeṣṭā sa evādau kālāvacchedavartinām .. 7.2,6.18..
कालावच्छेदयुक्तानां गुरूणामप्यसौ गुरुः ॥ सर्वेषामेव सर्वेशः कालावच्छेदवर्जितः ॥ ७.२,६.१९॥
kālāvacchedayuktānāṃ gurūṇāmapyasau guruḥ .. sarveṣāmeva sarveśaḥ kālāvacchedavarjitaḥ .. 7.2,6.19..
शुद्धा स्वाभाविकी तस्य शक्तिस्सर्वातिशायिनी ॥ ज्ञानमप्रतिमं नित्यं वपुरत्यन्तनिर्मितम् ॥ ७.२,६.२०॥
śuddhā svābhāvikī tasya śaktissarvātiśāyinī .. jñānamapratimaṃ nityaṃ vapuratyantanirmitam .. 7.2,6.20..
ऐश्वर्यमप्रतिद्वंद्वं सुखमात्यन्तिकं बलम् ॥ तेजःप्रभावो वीर्यं च क्षमा कारुण्यमेव च ॥ ७.२,६.२१॥
aiśvaryamapratidvaṃdvaṃ sukhamātyantikaṃ balam .. tejaḥprabhāvo vīryaṃ ca kṣamā kāruṇyameva ca .. 7.2,6.21..
परिपूर्णस्य सर्गाद्यैर्नात्मनो ऽस्ति प्रयोजनम् ॥ परानुग्रह एवास्य फलं सर्वस्य कर्मणः ॥ ७.२,६.२२॥
paripūrṇasya sargādyairnātmano 'sti prayojanam .. parānugraha evāsya phalaṃ sarvasya karmaṇaḥ .. 7.2,6.22..
प्रणवो वाचकस्तस्य शिवस्य परमात्मनः ॥ शिवरुद्रादिशब्दानां प्रणवो हि परस्स्मृतः ॥ ७.२,६.२३॥
praṇavo vācakastasya śivasya paramātmanaḥ .. śivarudrādiśabdānāṃ praṇavo hi parassmṛtaḥ .. 7.2,6.23..
शंभो प्रणववाच्यस्य भवनात्तज्जपादपि ॥ या सिद्धिस्सा परा प्राप्या भवत्येव न संशयः ॥ ७.२,६.२४॥
śaṃbho praṇavavācyasya bhavanāttajjapādapi .. yā siddhissā parā prāpyā bhavatyeva na saṃśayaḥ .. 7.2,6.24..
तस्मादेकाक्षरं देवमाहुरागमपारगाः ॥ वाच्यवाचकयोरैक्यं मन्यमाना मनस्विनः ॥ ७.२,६.२५॥
tasmādekākṣaraṃ devamāhurāgamapāragāḥ .. vācyavācakayoraikyaṃ manyamānā manasvinaḥ .. 7.2,6.25..
अस्य मात्राः समाख्याताश्चतस्रो वेदमूर्धनि ॥ अकारश्चाप्युकारश्च मकारो नाद इत्यपि ॥ ७.२,६.२६॥
asya mātrāḥ samākhyātāścatasro vedamūrdhani .. akāraścāpyukāraśca makāro nāda ityapi .. 7.2,6.26..
अकारं बह्वृचं प्राहुरुकारो यजुरुच्यते ॥ मकारः सामनादोस्य श्रुतिराथर्वणी स्मृताः ॥ ७.२,६.२७॥
akāraṃ bahvṛcaṃ prāhurukāro yajurucyate .. makāraḥ sāmanādosya śrutirātharvaṇī smṛtāḥ .. 7.2,6.27..
अकारश्च महाबीजं रजः स्रष्टा चतुर्मुखः ॥ उकारः प्रकृतिर्योनिः सत्त्वं पालयिता हरिः ॥ ७.२,६.२८॥
akāraśca mahābījaṃ rajaḥ sraṣṭā caturmukhaḥ .. ukāraḥ prakṛtiryoniḥ sattvaṃ pālayitā hariḥ .. 7.2,6.28..
मकारः पुरुषो बीजं तमः संहारको हरः ॥ नादः परः पुमानीशो निर्गुणो निष्क्रियः शिवः ॥ ७.२,६.२९॥
makāraḥ puruṣo bījaṃ tamaḥ saṃhārako haraḥ .. nādaḥ paraḥ pumānīśo nirguṇo niṣkriyaḥ śivaḥ .. 7.2,6.29..
सर्वं तिसृभिरेवेदं मात्राभिर्निखिलं त्रिधा ॥ अभिधाय शिवात्मानं बोधयत्यर्धमात्रया ॥ ७.२,६.३०॥
sarvaṃ tisṛbhirevedaṃ mātrābhirnikhilaṃ tridhā .. abhidhāya śivātmānaṃ bodhayatyardhamātrayā .. 7.2,6.30..
यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायो ऽस्ति किंचित् ॥ वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ॥ ७.२,६.३१॥
yasmātparaṃ nāparamasti kiṃcidyasmānnāṇīyo na jyāyo 'sti kiṃcit .. vṛkṣa iva stabdho divi tiṣṭhatyekastenedaṃ pūrṇaṃ puruṣeṇa sarvam .. 7.2,6.31..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं नाम षष्ठो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivatattvavarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ..
उपमन्युरुवाच॥
नशिवस्याणवो बंधः कार्यो मायेय एव वा ॥ प्राकृतो वाथ बोद्धा वा ह्यहंकारात्मकस्तथा ॥ ७.२,६.१॥
naśivasyāṇavo baṃdhaḥ kāryo māyeya eva vā .. prākṛto vātha boddhā vā hyahaṃkārātmakastathā .. 7.2,6.1..
नैवास्य मानसो बंधो न चैत्तो नेंद्रियात्मकः ॥ न च तन्मात्रबंधो ऽपि भूतबंधो न कश्चन ॥ ७.२,६.२॥
naivāsya mānaso baṃdho na caitto neṃdriyātmakaḥ .. na ca tanmātrabaṃdho 'pi bhūtabaṃdho na kaścana .. 7.2,6.2..
न च कालः कला चैव न विद्या नियतिस्तथा ॥ न रागो न च विद्वेषः शंभोरमिततेजसः ॥ ७.२,६.३॥
na ca kālaḥ kalā caiva na vidyā niyatistathā .. na rāgo na ca vidveṣaḥ śaṃbhoramitatejasaḥ .. 7.2,6.3..
न चास्त्यभिनिवेशो ऽस्य कुशला ऽकुशलान्यपि ॥ कर्माणि तद्विपाकश्च सुखदुःखे च तत्फले ॥ ७.२,६.४॥
na cāstyabhiniveśo 'sya kuśalā 'kuśalānyapi .. karmāṇi tadvipākaśca sukhaduḥkhe ca tatphale .. 7.2,6.4..
आशयैर्नापि संबन्धः संस्कारैः कर्मणामपि ॥ भोगैश्च भोगसंस्कारैः कालत्रितयगोचरैः ॥ ७.२,६.५॥
āśayairnāpi saṃbandhaḥ saṃskāraiḥ karmaṇāmapi .. bhogaiśca bhogasaṃskāraiḥ kālatritayagocaraiḥ .. 7.2,6.5..
न तस्य कारणं कर्ता नादिरंतस्तथांतरम् ॥ न कर्म करणं वापि नाकार्यं कार्यमेव च ॥ ७.२,६.६॥
na tasya kāraṇaṃ kartā nādiraṃtastathāṃtaram .. na karma karaṇaṃ vāpi nākāryaṃ kāryameva ca .. 7.2,6.6..
नास्य बंधुरबंधुर्वा नियंता प्रेरको ऽपि वा ॥ न पतिर्न गुरुस्त्राता नाधिको न समस्तथा ॥ ७.२,६.७॥
nāsya baṃdhurabaṃdhurvā niyaṃtā prerako 'pi vā .. na patirna gurustrātā nādhiko na samastathā .. 7.2,6.7..
न जन्ममरणे तस्य न कांक्षितमकांक्षितम् ॥ न विधिर्न निषेधश्च न मुक्तिर्न च बन्धनम् ॥ ७.२,६.८॥
na janmamaraṇe tasya na kāṃkṣitamakāṃkṣitam .. na vidhirna niṣedhaśca na muktirna ca bandhanam .. 7.2,6.8..
नास्ति यद्यदकल्याणं तत्तदस्य कदाचन ॥ कल्याणं सकलं चास्ति परमात्मा शिवो यतः ॥ ७.२,६.९॥
nāsti yadyadakalyāṇaṃ tattadasya kadācana .. kalyāṇaṃ sakalaṃ cāsti paramātmā śivo yataḥ .. 7.2,6.9..
स शिवस्सर्वमेवेदमधिष्ठाय स्वशक्तिभिः ॥ अप्रच्युतस्स्वतो भावः स्थितः स्थाणुरतः स्मृतः ॥ ७.२,६.१०॥
sa śivassarvamevedamadhiṣṭhāya svaśaktibhiḥ .. apracyutassvato bhāvaḥ sthitaḥ sthāṇurataḥ smṛtaḥ .. 7.2,6.10..
शिवेनाधिष्ठितं यस्माज्जगत्स्थावरजंगमम् ॥ सर्वरूपः स्मृतश्शर्वस्तथा ज्ञात्वा न मुह्यति ॥ ७.२,६.११॥
śivenādhiṣṭhitaṃ yasmājjagatsthāvarajaṃgamam .. sarvarūpaḥ smṛtaśśarvastathā jñātvā na muhyati .. 7.2,6.11..
शर्वो रुद्रो नमस्तस्मै पुरुषः सत्परो महान् ॥ हिरण्यबाहुर्भगवान्हिरण्यपतिरीश्वरः ॥ ७.२,६.१२॥
śarvo rudro namastasmai puruṣaḥ satparo mahān .. hiraṇyabāhurbhagavānhiraṇyapatirīśvaraḥ .. 7.2,6.12..
अंबिकापतिरीशानः पिनाकी वृषवाहनः ॥ एको रुद्रः परं ब्रह्म पुरुषः कृष्णपिंगलः ॥ ७.२,६.१३॥
aṃbikāpatirīśānaḥ pinākī vṛṣavāhanaḥ .. eko rudraḥ paraṃ brahma puruṣaḥ kṛṣṇapiṃgalaḥ .. 7.2,6.13..
बालाग्रमात्रो हृन्मध्ये विचिंत्यो दहरांतरे ॥ हिरण्यकेशः पद्माक्षो ह्यरुणस्ताम्र एव च ॥ ७.२,६.१४॥
bālāgramātro hṛnmadhye viciṃtyo daharāṃtare .. hiraṇyakeśaḥ padmākṣo hyaruṇastāmra eva ca .. 7.2,6.14..
यो ऽवसर्पत्य सौ देवो नीलग्रीवो हिरण्मयः ॥ सौम्यो घोरस्तथा मिश्रश्चाक्षारश्चामृतो ऽव्ययः ॥ ७.२,६.१५॥
yo 'vasarpatya sau devo nīlagrīvo hiraṇmayaḥ .. saumyo ghorastathā miśraścākṣāraścāmṛto 'vyayaḥ .. 7.2,6.15..
स पुंविशेषः परमो भगवानन्तकांतकः ॥ चेतनचेतनोन्मुक्तः प्रपञ्चाच्च परात्परः ॥ ७.२,६.१६॥
sa puṃviśeṣaḥ paramo bhagavānantakāṃtakaḥ .. cetanacetanonmuktaḥ prapañcācca parātparaḥ .. 7.2,6.16..
शिवेनातिशयत्वेन ज्ञानैश्वर्ये विलोकिते ॥ लोकेशातिशयत्वेन स्थितं प्राहुर्मनीषिणः ॥ ७.२,६.१७॥
śivenātiśayatvena jñānaiśvarye vilokite .. lokeśātiśayatvena sthitaṃ prāhurmanīṣiṇaḥ .. 7.2,6.17..
प्रतिसर्गप्रसूतानां ब्रह्मणां शास्त्रविस्तरम् ॥ उपदेष्टा स एवादौ कालावच्छेदवर्तिनाम् ॥ ७.२,६.१८॥
pratisargaprasūtānāṃ brahmaṇāṃ śāstravistaram .. upadeṣṭā sa evādau kālāvacchedavartinām .. 7.2,6.18..
कालावच्छेदयुक्तानां गुरूणामप्यसौ गुरुः ॥ सर्वेषामेव सर्वेशः कालावच्छेदवर्जितः ॥ ७.२,६.१९॥
kālāvacchedayuktānāṃ gurūṇāmapyasau guruḥ .. sarveṣāmeva sarveśaḥ kālāvacchedavarjitaḥ .. 7.2,6.19..
शुद्धा स्वाभाविकी तस्य शक्तिस्सर्वातिशायिनी ॥ ज्ञानमप्रतिमं नित्यं वपुरत्यन्तनिर्मितम् ॥ ७.२,६.२०॥
śuddhā svābhāvikī tasya śaktissarvātiśāyinī .. jñānamapratimaṃ nityaṃ vapuratyantanirmitam .. 7.2,6.20..
ऐश्वर्यमप्रतिद्वंद्वं सुखमात्यन्तिकं बलम् ॥ तेजःप्रभावो वीर्यं च क्षमा कारुण्यमेव च ॥ ७.२,६.२१॥
aiśvaryamapratidvaṃdvaṃ sukhamātyantikaṃ balam .. tejaḥprabhāvo vīryaṃ ca kṣamā kāruṇyameva ca .. 7.2,6.21..
परिपूर्णस्य सर्गाद्यैर्नात्मनो ऽस्ति प्रयोजनम् ॥ परानुग्रह एवास्य फलं सर्वस्य कर्मणः ॥ ७.२,६.२२॥
paripūrṇasya sargādyairnātmano 'sti prayojanam .. parānugraha evāsya phalaṃ sarvasya karmaṇaḥ .. 7.2,6.22..
प्रणवो वाचकस्तस्य शिवस्य परमात्मनः ॥ शिवरुद्रादिशब्दानां प्रणवो हि परस्स्मृतः ॥ ७.२,६.२३॥
praṇavo vācakastasya śivasya paramātmanaḥ .. śivarudrādiśabdānāṃ praṇavo hi parassmṛtaḥ .. 7.2,6.23..
शंभो प्रणववाच्यस्य भवनात्तज्जपादपि ॥ या सिद्धिस्सा परा प्राप्या भवत्येव न संशयः ॥ ७.२,६.२४॥
śaṃbho praṇavavācyasya bhavanāttajjapādapi .. yā siddhissā parā prāpyā bhavatyeva na saṃśayaḥ .. 7.2,6.24..
तस्मादेकाक्षरं देवमाहुरागमपारगाः ॥ वाच्यवाचकयोरैक्यं मन्यमाना मनस्विनः ॥ ७.२,६.२५॥
tasmādekākṣaraṃ devamāhurāgamapāragāḥ .. vācyavācakayoraikyaṃ manyamānā manasvinaḥ .. 7.2,6.25..
अस्य मात्राः समाख्याताश्चतस्रो वेदमूर्धनि ॥ अकारश्चाप्युकारश्च मकारो नाद इत्यपि ॥ ७.२,६.२६॥
asya mātrāḥ samākhyātāścatasro vedamūrdhani .. akāraścāpyukāraśca makāro nāda ityapi .. 7.2,6.26..
अकारं बह्वृचं प्राहुरुकारो यजुरुच्यते ॥ मकारः सामनादोस्य श्रुतिराथर्वणी स्मृताः ॥ ७.२,६.२७॥
akāraṃ bahvṛcaṃ prāhurukāro yajurucyate .. makāraḥ sāmanādosya śrutirātharvaṇī smṛtāḥ .. 7.2,6.27..
अकारश्च महाबीजं रजः स्रष्टा चतुर्मुखः ॥ उकारः प्रकृतिर्योनिः सत्त्वं पालयिता हरिः ॥ ७.२,६.२८॥
akāraśca mahābījaṃ rajaḥ sraṣṭā caturmukhaḥ .. ukāraḥ prakṛtiryoniḥ sattvaṃ pālayitā hariḥ .. 7.2,6.28..
मकारः पुरुषो बीजं तमः संहारको हरः ॥ नादः परः पुमानीशो निर्गुणो निष्क्रियः शिवः ॥ ७.२,६.२९॥
makāraḥ puruṣo bījaṃ tamaḥ saṃhārako haraḥ .. nādaḥ paraḥ pumānīśo nirguṇo niṣkriyaḥ śivaḥ .. 7.2,6.29..
सर्वं तिसृभिरेवेदं मात्राभिर्निखिलं त्रिधा ॥ अभिधाय शिवात्मानं बोधयत्यर्धमात्रया ॥ ७.२,६.३०॥
sarvaṃ tisṛbhirevedaṃ mātrābhirnikhilaṃ tridhā .. abhidhāya śivātmānaṃ bodhayatyardhamātrayā .. 7.2,6.30..
यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायो ऽस्ति किंचित् ॥ वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ॥ ७.२,६.३१॥
yasmātparaṃ nāparamasti kiṃcidyasmānnāṇīyo na jyāyo 'sti kiṃcit .. vṛkṣa iva stabdho divi tiṣṭhatyekastenedaṃ pūrṇaṃ puruṣeṇa sarvam .. 7.2,6.31..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं नाम षष्ठो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivatattvavarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In