Vayaviya Samhita - Uttara

Adhyaya - 7

Principle of Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
उपमन्युरुवाच॥
शक्तिस्स्वाभविकी तस्य विद्या विश्वविलक्षणा ॥ एकानेकस्य रूपेण भाति भानोरिव प्रभा ॥ ७.२,७.१॥
śaktissvābhavikī tasya vidyā viśvavilakṣaṇā || ekānekasya rūpeṇa bhāti bhānoriva prabhā || 7.2,7.1||

Samhita : 12

Adhyaya :   7

Shloka :   1

अनंताः शक्तयो यस्या इच्छाज्ञानक्रियादयः ॥ मायाद्याश्चाभवन्वह्नोर्विस्फुलिंगा यथा तथा ॥ ७.२,७.२॥
anaṃtāḥ śaktayo yasyā icchājñānakriyādayaḥ || māyādyāścābhavanvahnorvisphuliṃgā yathā tathā || 7.2,7.2||

Samhita : 12

Adhyaya :   7

Shloka :   2

सदाशिवेश्वराद्या हि विद्या ऽविद्येश्वरादयः ॥ अभवन्पुरुषाश्चास्याः प्रकृतिश्च परात्परा ॥ ७.२,७.३॥
sadāśiveśvarādyā hi vidyā 'vidyeśvarādayaḥ || abhavanpuruṣāścāsyāḥ prakṛtiśca parātparā || 7.2,7.3||

Samhita : 12

Adhyaya :   7

Shloka :   3

महदादिविशेषांतास्त्वजाद्याश्चापि मूर्तयः ॥ यच्चान्यदस्ति तत्सर्वं तस्याः कार्यं न संशयः ॥ ७.२,७.४॥
mahadādiviśeṣāṃtāstvajādyāścāpi mūrtayaḥ || yaccānyadasti tatsarvaṃ tasyāḥ kāryaṃ na saṃśayaḥ || 7.2,7.4||

Samhita : 12

Adhyaya :   7

Shloka :   4

सा शक्तिस्सर्वगा सूक्ष्मा प्रबोधानंदरूपिणी ॥ शक्तिमानुच्यते देवश्शिवश्शीतांशुभूषणः ॥ ७.२,७.५॥
sā śaktissarvagā sūkṣmā prabodhānaṃdarūpiṇī || śaktimānucyate devaśśivaśśītāṃśubhūṣaṇaḥ || 7.2,7.5||

Samhita : 12

Adhyaya :   7

Shloka :   5

वेद्यश्शिवश्शिवा विद्या प्रज्ञा चैव श्रुतिः स्मृतिः ॥ धृतिरेषा स्थितिर्निष्ठा ज्ञानेच्छाकर्मशक्तयः ॥ ७.२,७.६॥
vedyaśśivaśśivā vidyā prajñā caiva śrutiḥ smṛtiḥ || dhṛtireṣā sthitirniṣṭhā jñānecchākarmaśaktayaḥ || 7.2,7.6||

Samhita : 12

Adhyaya :   7

Shloka :   6

आज्ञा चैव परं ब्रह्म द्वे विद्ये च परापरे ॥ शुद्धविद्या शुद्धकला सर्वं शक्तिकृतं यतः ॥ ७.२,७.७॥
ājñā caiva paraṃ brahma dve vidye ca parāpare || śuddhavidyā śuddhakalā sarvaṃ śaktikṛtaṃ yataḥ || 7.2,7.7||

Samhita : 12

Adhyaya :   7

Shloka :   7

माया च प्रकृतिर्जीवो विकारो विकृतिस्तथा ॥ असच्च सच्च यत्किंचित्तया सर्वमिदं ततम् ॥ ७.२,७.८॥
māyā ca prakṛtirjīvo vikāro vikṛtistathā || asacca sacca yatkiṃcittayā sarvamidaṃ tatam || 7.2,7.8||

Samhita : 12

Adhyaya :   7

Shloka :   8

सा देवी मायया सर्वं ब्रह्मांडं सचराचरम् ॥ मोहयत्यप्रयत्नेन मोचयत्यपि लीलया ॥ ७.२,७.९॥
sā devī māyayā sarvaṃ brahmāṃḍaṃ sacarācaram || mohayatyaprayatnena mocayatyapi līlayā || 7.2,7.9||

Samhita : 12

Adhyaya :   7

Shloka :   9

अनया सह सर्वेशः सप्तविंशप्रकारया ॥ विश्वं व्याप्य स्थितस्तस्मान्मुक्तिरत्र प्रवर्तते ॥ ७.२,७.१०॥
anayā saha sarveśaḥ saptaviṃśaprakārayā || viśvaṃ vyāpya sthitastasmānmuktiratra pravartate || 7.2,7.10||

Samhita : 12

Adhyaya :   7

Shloka :   10

मुमुक्षवः पुरा केचिन्मुनयो ब्रह्मवादिनः ॥ संशयाविष्टमनसो विस्मृशंति यथातथम् ॥ ७.२,७.११॥
mumukṣavaḥ purā kecinmunayo brahmavādinaḥ || saṃśayāviṣṭamanaso vismṛśaṃti yathātatham || 7.2,7.11||

Samhita : 12

Adhyaya :   7

Shloka :   11

किं कारणं कुतो जाता जीवामः केन वा वयम् ॥ कुत्रास्माकं संप्रतिष्ठा केन वाधिष्ठिता वयम् ॥ ७.२,७.१२॥
kiṃ kāraṇaṃ kuto jātā jīvāmaḥ kena vā vayam || kutrāsmākaṃ saṃpratiṣṭhā kena vādhiṣṭhitā vayam || 7.2,7.12||

Samhita : 12

Adhyaya :   7

Shloka :   12

केन वर्तामहे शश्वत्सुखेष्वन्येषु चानिशम् ॥ अविलंघ्या च विश्वस्य व्यवस्था केन वा कृता ॥ ७.२,७.१३॥
kena vartāmahe śaśvatsukheṣvanyeṣu cāniśam || avilaṃghyā ca viśvasya vyavasthā kena vā kṛtā || 7.2,7.13||

Samhita : 12

Adhyaya :   7

Shloka :   13

कालस्य भावो नियतिर्यदृच्छा नात्र युज्यते ॥ भूतानि योनिः पुरुषो योगी चैषां परो ऽथ वा ॥ ७.२,७.१४॥
kālasya bhāvo niyatiryadṛcchā nātra yujyate || bhūtāni yoniḥ puruṣo yogī caiṣāṃ paro 'tha vā || 7.2,7.14||

Samhita : 12

Adhyaya :   7

Shloka :   14

अचेतनत्वात्कालादेश्चेतनत्वेपि चात्मनः ॥ सुखदुःखानि भूतत्वादनीशत्वाद्विचार्यते ॥ ७.२,७.१५॥
acetanatvātkālādeścetanatvepi cātmanaḥ || sukhaduḥkhāni bhūtatvādanīśatvādvicāryate || 7.2,7.15||

Samhita : 12

Adhyaya :   7

Shloka :   15

तद्ध्यानयोगानुगतां प्रपश्यञ्छक्तिमैश्वरीम् ॥ पाशविच्छेदिकां साक्षान्निगूढां स्वगुणैर्भृशम् ॥ ७.२,७.१६॥
taddhyānayogānugatāṃ prapaśyañchaktimaiśvarīm || pāśavicchedikāṃ sākṣānnigūḍhāṃ svaguṇairbhṛśam || 7.2,7.16||

Samhita : 12

Adhyaya :   7

Shloka :   16

तया विच्छिन्नपाशास्ते सर्वकारणकारणम् ॥ शक्तिमंतं महादेवमपश्यन्दिव्यचक्षुषा ॥ ७.२,७.१७॥
tayā vicchinnapāśāste sarvakāraṇakāraṇam || śaktimaṃtaṃ mahādevamapaśyandivyacakṣuṣā || 7.2,7.17||

Samhita : 12

Adhyaya :   7

Shloka :   17

यः कारणान्यशेषाणि कालात्मसहितानि च ॥ अप्रमेयो ऽनया शक्त्या सकलं यो ऽधितिष्ठति ॥ ७.२,७.१८॥
yaḥ kāraṇānyaśeṣāṇi kālātmasahitāni ca || aprameyo 'nayā śaktyā sakalaṃ yo 'dhitiṣṭhati || 7.2,7.18||

Samhita : 12

Adhyaya :   7

Shloka :   18

ततः प्रसादयोगेन योगेन परमेण च ॥ दृष्टेन भक्तियोगेन दिव्यः गतिमवाप्नुयुः ॥ ७.२,७.१९॥
tataḥ prasādayogena yogena parameṇa ca || dṛṣṭena bhaktiyogena divyaḥ gatimavāpnuyuḥ || 7.2,7.19||

Samhita : 12

Adhyaya :   7

Shloka :   19

तस्मात्सह तथा शक्त्या हृदि पश्यंति ये शिवम् ॥ तेषां शाश्वतिकी शांतिर्नैतरेषामिति श्रुतिः ॥ ७.२,७.२०॥
tasmātsaha tathā śaktyā hṛdi paśyaṃti ye śivam || teṣāṃ śāśvatikī śāṃtirnaitareṣāmiti śrutiḥ || 7.2,7.20||

Samhita : 12

Adhyaya :   7

Shloka :   20

न हि शक्तिमतश्शक्त्या विप्रयोगो ऽस्ति जातुचित् ॥ तस्माच्छक्तेः शक्तिमतस्तादात्म्यान्निर्वृतिर्द्वयोः ॥ ७.२,७.२१॥
na hi śaktimataśśaktyā viprayogo 'sti jātucit || tasmācchakteḥ śaktimatastādātmyānnirvṛtirdvayoḥ || 7.2,7.21||

Samhita : 12

Adhyaya :   7

Shloka :   21

क्रमो विवक्षितो नूनं विमुक्तौ ज्ञानकर्मणोः ॥ प्रसादे सति सा मूर्तिर्यस्मात्करतले स्थिता ॥ ७.२,७.२२॥
kramo vivakṣito nūnaṃ vimuktau jñānakarmaṇoḥ || prasāde sati sā mūrtiryasmātkaratale sthitā || 7.2,7.22||

Samhita : 12

Adhyaya :   7

Shloka :   22

देवो वा दानवो वापि पशुर्वा विहगो ऽपि वा ॥ कीरो वाथ कृमिर्वापि मुच्यते तत्प्रसादतः ॥ ७.२,७.२३॥
devo vā dānavo vāpi paśurvā vihago 'pi vā || kīro vātha kṛmirvāpi mucyate tatprasādataḥ || 7.2,7.23||

Samhita : 12

Adhyaya :   7

Shloka :   23

गर्भस्थो जायमानो वा बालो वा तरुणो.पि वा ॥ वृद्धो वा म्रियमाणो वा स्वर्गस्थो वाथ नारकी ॥ ७.२,७.२४॥
garbhastho jāyamāno vā bālo vā taruṇo.pi vā || vṛddho vā mriyamāṇo vā svargastho vātha nārakī || 7.2,7.24||

Samhita : 12

Adhyaya :   7

Shloka :   24

पतितो वापि धर्मात्मा पंडितो मूढ एव वा ॥ प्रसादे तत्क्षणादेव मुच्यते नात्र संशयः ॥ ७.२,७.२५॥
patito vāpi dharmātmā paṃḍito mūḍha eva vā || prasāde tatkṣaṇādeva mucyate nātra saṃśayaḥ || 7.2,7.25||

Samhita : 12

Adhyaya :   7

Shloka :   25

अयोग्यानां च कारुण्याद्भक्तानां परमेश्वरः ॥ प्रसीदति न संदेहो विगृह्य विविधान्मलान् ॥ ७.२,७.२६॥
ayogyānāṃ ca kāruṇyādbhaktānāṃ parameśvaraḥ || prasīdati na saṃdeho vigṛhya vividhānmalān || 7.2,7.26||

Samhita : 12

Adhyaya :   7

Shloka :   26

प्रसदादेव सा भक्तिः प्रसादो भक्तिसंभवः ॥ अवस्थाभेदमुत्प्रेक्ष्य विद्वांस्तत्र न मुह्यति ॥ ७.२,७.२७॥
prasadādeva sā bhaktiḥ prasādo bhaktisaṃbhavaḥ || avasthābhedamutprekṣya vidvāṃstatra na muhyati || 7.2,7.27||

Samhita : 12

Adhyaya :   7

Shloka :   27

प्रसादपूर्विका येयं भुक्तिमुक्तिविधायिनी ॥ नैव सा शक्यते प्राप्तुं नरैरेकेन जन्मना ॥ ७.२,७.२८॥
prasādapūrvikā yeyaṃ bhuktimuktividhāyinī || naiva sā śakyate prāptuṃ narairekena janmanā || 7.2,7.28||

Samhita : 12

Adhyaya :   7

Shloka :   28

अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् ॥ विरक्तानां प्रबुद्धानां प्रसीदति महेश्वरः ॥ ७.२,७.२९॥
anekajanmasiddhānāṃ śrautasmārtānuvartinām || viraktānāṃ prabuddhānāṃ prasīdati maheśvaraḥ || 7.2,7.29||

Samhita : 12

Adhyaya :   7

Shloka :   29

प्रसन्ने सति देवेश पशौ तस्मिन्प्रवर्तते ॥ अस्ति नाथो ममेत्यल्पा भक्तिर्बुद्धिपुरस्सरा ॥ ७.२,७.३०॥
prasanne sati deveśa paśau tasminpravartate || asti nātho mametyalpā bhaktirbuddhipurassarā || 7.2,7.30||

Samhita : 12

Adhyaya :   7

Shloka :   30

तपसा विविधैश्शैवैर्धर्मैस्संयुज्यते नरः ॥ तत्र योगे तदभ्यासस्ततो भक्तिः परा भवेत् ॥ ७.२,७.३१॥
tapasā vividhaiśśaivairdharmaissaṃyujyate naraḥ || tatra yoge tadabhyāsastato bhaktiḥ parā bhavet || 7.2,7.31||

Samhita : 12

Adhyaya :   7

Shloka :   31

परया च तया भक्त्या प्रसादो लभ्यते परः ॥ प्रसादात्सर्वपाशेभ्यो मुक्तिर्मुक्तस्य निर्वृतिः ॥ ७.२,७.३२॥
parayā ca tayā bhaktyā prasādo labhyate paraḥ || prasādātsarvapāśebhyo muktirmuktasya nirvṛtiḥ || 7.2,7.32||

Samhita : 12

Adhyaya :   7

Shloka :   32

अल्पभावो ऽपि यो मर्त्यस्सो ऽपि जन्मत्रयात्परम् ॥ नयोनियंत्रपीडायै भवेन्नैवात्र संशयः ॥ ७.२,७.३३॥
alpabhāvo 'pi yo martyasso 'pi janmatrayātparam || nayoniyaṃtrapīḍāyai bhavennaivātra saṃśayaḥ || 7.2,7.33||

Samhita : 12

Adhyaya :   7

Shloka :   33

सांगा ऽनंगा च या सेवा सा भक्तिरिति कथ्यते ॥ सा पुनर्भिद्यते त्रेधा मनोवाक्कायसाधनैः ॥ ७.२,७.३४॥
sāṃgā 'naṃgā ca yā sevā sā bhaktiriti kathyate || sā punarbhidyate tredhā manovākkāyasādhanaiḥ || 7.2,7.34||

Samhita : 12

Adhyaya :   7

Shloka :   34

शिवरूपादिचिंता या सा सेवा मानसी स्मृता ॥ जपादिर्वाचिकी सेवा कर्मपूजादि कायिकी ॥ ७.२,७.३५॥
śivarūpādiciṃtā yā sā sevā mānasī smṛtā || japādirvācikī sevā karmapūjādi kāyikī || 7.2,7.35||

Samhita : 12

Adhyaya :   7

Shloka :   35

सेयं त्रिसाधना सेवा शिवधर्मश्च कथ्यते ॥ स तु पञ्चविधः प्रोक्तः शिवेन परमात्मना ॥ ७.२,७.३६॥
seyaṃ trisādhanā sevā śivadharmaśca kathyate || sa tu pañcavidhaḥ proktaḥ śivena paramātmanā || 7.2,7.36||

Samhita : 12

Adhyaya :   7

Shloka :   36

तपः कर्म जपो ध्यानं ज्ञानं चेति समासतः ॥ कर्मलिङ्गार्चनाद्यं च तपश्चान्द्रायणादिकम् ॥ ७.२,७.३७॥
tapaḥ karma japo dhyānaṃ jñānaṃ ceti samāsataḥ || karmaliṅgārcanādyaṃ ca tapaścāndrāyaṇādikam || 7.2,7.37||

Samhita : 12

Adhyaya :   7

Shloka :   37

जपस्त्रिधा शिवाभ्यासश्चिन्ता ध्यानं शिवस्य तु ॥ शिवागमोक्तं यज्ज्ञानं तदत्र ज्ञानमुच्यते ॥ ७.२,७.३८॥
japastridhā śivābhyāsaścintā dhyānaṃ śivasya tu || śivāgamoktaṃ yajjñānaṃ tadatra jñānamucyate || 7.2,7.38||

Samhita : 12

Adhyaya :   7

Shloka :   38

श्रीकंठेन शिवेनोक्तं शिवायै च शिवागमः ॥ शिवाश्रितानां कारुण्याच्छ्रेयसामेकसाधनम् ॥ ७.२,७.३९॥
śrīkaṃṭhena śivenoktaṃ śivāyai ca śivāgamaḥ || śivāśritānāṃ kāruṇyācchreyasāmekasādhanam || 7.2,7.39||

Samhita : 12

Adhyaya :   7

Shloka :   39

तस्माद्विवर्धयेद्भक्तिं शिवे परमकारणे ॥ त्यजेच्च विषयासंगं श्रेयो ऽर्थी मतिमान्नरः ॥ ७.२,७.४०॥
tasmādvivardhayedbhaktiṃ śive paramakāraṇe || tyajecca viṣayāsaṃgaṃ śreyo 'rthī matimānnaraḥ || 7.2,7.40||

Samhita : 12

Adhyaya :   7

Shloka :   40

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्वकथनं नाम सप्तमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivatattvakathanaṃ nāma saptamo 'dhyāyaḥ||

Samhita : 12

Adhyaya :   7

Shloka :   41

उपमन्युरुवाच॥
शक्तिस्स्वाभविकी तस्य विद्या विश्वविलक्षणा ॥ एकानेकस्य रूपेण भाति भानोरिव प्रभा ॥ ७.२,७.१॥
śaktissvābhavikī tasya vidyā viśvavilakṣaṇā || ekānekasya rūpeṇa bhāti bhānoriva prabhā || 7.2,7.1||

Samhita : 12

Adhyaya :   7

Shloka :   1

अनंताः शक्तयो यस्या इच्छाज्ञानक्रियादयः ॥ मायाद्याश्चाभवन्वह्नोर्विस्फुलिंगा यथा तथा ॥ ७.२,७.२॥
anaṃtāḥ śaktayo yasyā icchājñānakriyādayaḥ || māyādyāścābhavanvahnorvisphuliṃgā yathā tathā || 7.2,7.2||

Samhita : 12

Adhyaya :   7

Shloka :   2

सदाशिवेश्वराद्या हि विद्या ऽविद्येश्वरादयः ॥ अभवन्पुरुषाश्चास्याः प्रकृतिश्च परात्परा ॥ ७.२,७.३॥
sadāśiveśvarādyā hi vidyā 'vidyeśvarādayaḥ || abhavanpuruṣāścāsyāḥ prakṛtiśca parātparā || 7.2,7.3||

Samhita : 12

Adhyaya :   7

Shloka :   3

महदादिविशेषांतास्त्वजाद्याश्चापि मूर्तयः ॥ यच्चान्यदस्ति तत्सर्वं तस्याः कार्यं न संशयः ॥ ७.२,७.४॥
mahadādiviśeṣāṃtāstvajādyāścāpi mūrtayaḥ || yaccānyadasti tatsarvaṃ tasyāḥ kāryaṃ na saṃśayaḥ || 7.2,7.4||

Samhita : 12

Adhyaya :   7

Shloka :   4

सा शक्तिस्सर्वगा सूक्ष्मा प्रबोधानंदरूपिणी ॥ शक्तिमानुच्यते देवश्शिवश्शीतांशुभूषणः ॥ ७.२,७.५॥
sā śaktissarvagā sūkṣmā prabodhānaṃdarūpiṇī || śaktimānucyate devaśśivaśśītāṃśubhūṣaṇaḥ || 7.2,7.5||

Samhita : 12

Adhyaya :   7

Shloka :   5

वेद्यश्शिवश्शिवा विद्या प्रज्ञा चैव श्रुतिः स्मृतिः ॥ धृतिरेषा स्थितिर्निष्ठा ज्ञानेच्छाकर्मशक्तयः ॥ ७.२,७.६॥
vedyaśśivaśśivā vidyā prajñā caiva śrutiḥ smṛtiḥ || dhṛtireṣā sthitirniṣṭhā jñānecchākarmaśaktayaḥ || 7.2,7.6||

Samhita : 12

Adhyaya :   7

Shloka :   6

आज्ञा चैव परं ब्रह्म द्वे विद्ये च परापरे ॥ शुद्धविद्या शुद्धकला सर्वं शक्तिकृतं यतः ॥ ७.२,७.७॥
ājñā caiva paraṃ brahma dve vidye ca parāpare || śuddhavidyā śuddhakalā sarvaṃ śaktikṛtaṃ yataḥ || 7.2,7.7||

Samhita : 12

Adhyaya :   7

Shloka :   7

माया च प्रकृतिर्जीवो विकारो विकृतिस्तथा ॥ असच्च सच्च यत्किंचित्तया सर्वमिदं ततम् ॥ ७.२,७.८॥
māyā ca prakṛtirjīvo vikāro vikṛtistathā || asacca sacca yatkiṃcittayā sarvamidaṃ tatam || 7.2,7.8||

Samhita : 12

Adhyaya :   7

Shloka :   8

सा देवी मायया सर्वं ब्रह्मांडं सचराचरम् ॥ मोहयत्यप्रयत्नेन मोचयत्यपि लीलया ॥ ७.२,७.९॥
sā devī māyayā sarvaṃ brahmāṃḍaṃ sacarācaram || mohayatyaprayatnena mocayatyapi līlayā || 7.2,7.9||

Samhita : 12

Adhyaya :   7

Shloka :   9

अनया सह सर्वेशः सप्तविंशप्रकारया ॥ विश्वं व्याप्य स्थितस्तस्मान्मुक्तिरत्र प्रवर्तते ॥ ७.२,७.१०॥
anayā saha sarveśaḥ saptaviṃśaprakārayā || viśvaṃ vyāpya sthitastasmānmuktiratra pravartate || 7.2,7.10||

Samhita : 12

Adhyaya :   7

Shloka :   10

मुमुक्षवः पुरा केचिन्मुनयो ब्रह्मवादिनः ॥ संशयाविष्टमनसो विस्मृशंति यथातथम् ॥ ७.२,७.११॥
mumukṣavaḥ purā kecinmunayo brahmavādinaḥ || saṃśayāviṣṭamanaso vismṛśaṃti yathātatham || 7.2,7.11||

Samhita : 12

Adhyaya :   7

Shloka :   11

किं कारणं कुतो जाता जीवामः केन वा वयम् ॥ कुत्रास्माकं संप्रतिष्ठा केन वाधिष्ठिता वयम् ॥ ७.२,७.१२॥
kiṃ kāraṇaṃ kuto jātā jīvāmaḥ kena vā vayam || kutrāsmākaṃ saṃpratiṣṭhā kena vādhiṣṭhitā vayam || 7.2,7.12||

Samhita : 12

Adhyaya :   7

Shloka :   12

केन वर्तामहे शश्वत्सुखेष्वन्येषु चानिशम् ॥ अविलंघ्या च विश्वस्य व्यवस्था केन वा कृता ॥ ७.२,७.१३॥
kena vartāmahe śaśvatsukheṣvanyeṣu cāniśam || avilaṃghyā ca viśvasya vyavasthā kena vā kṛtā || 7.2,7.13||

Samhita : 12

Adhyaya :   7

Shloka :   13

कालस्य भावो नियतिर्यदृच्छा नात्र युज्यते ॥ भूतानि योनिः पुरुषो योगी चैषां परो ऽथ वा ॥ ७.२,७.१४॥
kālasya bhāvo niyatiryadṛcchā nātra yujyate || bhūtāni yoniḥ puruṣo yogī caiṣāṃ paro 'tha vā || 7.2,7.14||

Samhita : 12

Adhyaya :   7

Shloka :   14

अचेतनत्वात्कालादेश्चेतनत्वेपि चात्मनः ॥ सुखदुःखानि भूतत्वादनीशत्वाद्विचार्यते ॥ ७.२,७.१५॥
acetanatvātkālādeścetanatvepi cātmanaḥ || sukhaduḥkhāni bhūtatvādanīśatvādvicāryate || 7.2,7.15||

Samhita : 12

Adhyaya :   7

Shloka :   15

तद्ध्यानयोगानुगतां प्रपश्यञ्छक्तिमैश्वरीम् ॥ पाशविच्छेदिकां साक्षान्निगूढां स्वगुणैर्भृशम् ॥ ७.२,७.१६॥
taddhyānayogānugatāṃ prapaśyañchaktimaiśvarīm || pāśavicchedikāṃ sākṣānnigūḍhāṃ svaguṇairbhṛśam || 7.2,7.16||

Samhita : 12

Adhyaya :   7

Shloka :   16

तया विच्छिन्नपाशास्ते सर्वकारणकारणम् ॥ शक्तिमंतं महादेवमपश्यन्दिव्यचक्षुषा ॥ ७.२,७.१७॥
tayā vicchinnapāśāste sarvakāraṇakāraṇam || śaktimaṃtaṃ mahādevamapaśyandivyacakṣuṣā || 7.2,7.17||

Samhita : 12

Adhyaya :   7

Shloka :   17

यः कारणान्यशेषाणि कालात्मसहितानि च ॥ अप्रमेयो ऽनया शक्त्या सकलं यो ऽधितिष्ठति ॥ ७.२,७.१८॥
yaḥ kāraṇānyaśeṣāṇi kālātmasahitāni ca || aprameyo 'nayā śaktyā sakalaṃ yo 'dhitiṣṭhati || 7.2,7.18||

Samhita : 12

Adhyaya :   7

Shloka :   18

ततः प्रसादयोगेन योगेन परमेण च ॥ दृष्टेन भक्तियोगेन दिव्यः गतिमवाप्नुयुः ॥ ७.२,७.१९॥
tataḥ prasādayogena yogena parameṇa ca || dṛṣṭena bhaktiyogena divyaḥ gatimavāpnuyuḥ || 7.2,7.19||

Samhita : 12

Adhyaya :   7

Shloka :   19

तस्मात्सह तथा शक्त्या हृदि पश्यंति ये शिवम् ॥ तेषां शाश्वतिकी शांतिर्नैतरेषामिति श्रुतिः ॥ ७.२,७.२०॥
tasmātsaha tathā śaktyā hṛdi paśyaṃti ye śivam || teṣāṃ śāśvatikī śāṃtirnaitareṣāmiti śrutiḥ || 7.2,7.20||

Samhita : 12

Adhyaya :   7

Shloka :   20

न हि शक्तिमतश्शक्त्या विप्रयोगो ऽस्ति जातुचित् ॥ तस्माच्छक्तेः शक्तिमतस्तादात्म्यान्निर्वृतिर्द्वयोः ॥ ७.२,७.२१॥
na hi śaktimataśśaktyā viprayogo 'sti jātucit || tasmācchakteḥ śaktimatastādātmyānnirvṛtirdvayoḥ || 7.2,7.21||

Samhita : 12

Adhyaya :   7

Shloka :   21

क्रमो विवक्षितो नूनं विमुक्तौ ज्ञानकर्मणोः ॥ प्रसादे सति सा मूर्तिर्यस्मात्करतले स्थिता ॥ ७.२,७.२२॥
kramo vivakṣito nūnaṃ vimuktau jñānakarmaṇoḥ || prasāde sati sā mūrtiryasmātkaratale sthitā || 7.2,7.22||

Samhita : 12

Adhyaya :   7

Shloka :   22

देवो वा दानवो वापि पशुर्वा विहगो ऽपि वा ॥ कीरो वाथ कृमिर्वापि मुच्यते तत्प्रसादतः ॥ ७.२,७.२३॥
devo vā dānavo vāpi paśurvā vihago 'pi vā || kīro vātha kṛmirvāpi mucyate tatprasādataḥ || 7.2,7.23||

Samhita : 12

Adhyaya :   7

Shloka :   23

गर्भस्थो जायमानो वा बालो वा तरुणो.पि वा ॥ वृद्धो वा म्रियमाणो वा स्वर्गस्थो वाथ नारकी ॥ ७.२,७.२४॥
garbhastho jāyamāno vā bālo vā taruṇo.pi vā || vṛddho vā mriyamāṇo vā svargastho vātha nārakī || 7.2,7.24||

Samhita : 12

Adhyaya :   7

Shloka :   24

पतितो वापि धर्मात्मा पंडितो मूढ एव वा ॥ प्रसादे तत्क्षणादेव मुच्यते नात्र संशयः ॥ ७.२,७.२५॥
patito vāpi dharmātmā paṃḍito mūḍha eva vā || prasāde tatkṣaṇādeva mucyate nātra saṃśayaḥ || 7.2,7.25||

Samhita : 12

Adhyaya :   7

Shloka :   25

अयोग्यानां च कारुण्याद्भक्तानां परमेश्वरः ॥ प्रसीदति न संदेहो विगृह्य विविधान्मलान् ॥ ७.२,७.२६॥
ayogyānāṃ ca kāruṇyādbhaktānāṃ parameśvaraḥ || prasīdati na saṃdeho vigṛhya vividhānmalān || 7.2,7.26||

Samhita : 12

Adhyaya :   7

Shloka :   26

प्रसदादेव सा भक्तिः प्रसादो भक्तिसंभवः ॥ अवस्थाभेदमुत्प्रेक्ष्य विद्वांस्तत्र न मुह्यति ॥ ७.२,७.२७॥
prasadādeva sā bhaktiḥ prasādo bhaktisaṃbhavaḥ || avasthābhedamutprekṣya vidvāṃstatra na muhyati || 7.2,7.27||

Samhita : 12

Adhyaya :   7

Shloka :   27

प्रसादपूर्विका येयं भुक्तिमुक्तिविधायिनी ॥ नैव सा शक्यते प्राप्तुं नरैरेकेन जन्मना ॥ ७.२,७.२८॥
prasādapūrvikā yeyaṃ bhuktimuktividhāyinī || naiva sā śakyate prāptuṃ narairekena janmanā || 7.2,7.28||

Samhita : 12

Adhyaya :   7

Shloka :   28

अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् ॥ विरक्तानां प्रबुद्धानां प्रसीदति महेश्वरः ॥ ७.२,७.२९॥
anekajanmasiddhānāṃ śrautasmārtānuvartinām || viraktānāṃ prabuddhānāṃ prasīdati maheśvaraḥ || 7.2,7.29||

Samhita : 12

Adhyaya :   7

Shloka :   29

प्रसन्ने सति देवेश पशौ तस्मिन्प्रवर्तते ॥ अस्ति नाथो ममेत्यल्पा भक्तिर्बुद्धिपुरस्सरा ॥ ७.२,७.३०॥
prasanne sati deveśa paśau tasminpravartate || asti nātho mametyalpā bhaktirbuddhipurassarā || 7.2,7.30||

Samhita : 12

Adhyaya :   7

Shloka :   30

तपसा विविधैश्शैवैर्धर्मैस्संयुज्यते नरः ॥ तत्र योगे तदभ्यासस्ततो भक्तिः परा भवेत् ॥ ७.२,७.३१॥
tapasā vividhaiśśaivairdharmaissaṃyujyate naraḥ || tatra yoge tadabhyāsastato bhaktiḥ parā bhavet || 7.2,7.31||

Samhita : 12

Adhyaya :   7

Shloka :   31

परया च तया भक्त्या प्रसादो लभ्यते परः ॥ प्रसादात्सर्वपाशेभ्यो मुक्तिर्मुक्तस्य निर्वृतिः ॥ ७.२,७.३२॥
parayā ca tayā bhaktyā prasādo labhyate paraḥ || prasādātsarvapāśebhyo muktirmuktasya nirvṛtiḥ || 7.2,7.32||

Samhita : 12

Adhyaya :   7

Shloka :   32

अल्पभावो ऽपि यो मर्त्यस्सो ऽपि जन्मत्रयात्परम् ॥ नयोनियंत्रपीडायै भवेन्नैवात्र संशयः ॥ ७.२,७.३३॥
alpabhāvo 'pi yo martyasso 'pi janmatrayātparam || nayoniyaṃtrapīḍāyai bhavennaivātra saṃśayaḥ || 7.2,7.33||

Samhita : 12

Adhyaya :   7

Shloka :   33

सांगा ऽनंगा च या सेवा सा भक्तिरिति कथ्यते ॥ सा पुनर्भिद्यते त्रेधा मनोवाक्कायसाधनैः ॥ ७.२,७.३४॥
sāṃgā 'naṃgā ca yā sevā sā bhaktiriti kathyate || sā punarbhidyate tredhā manovākkāyasādhanaiḥ || 7.2,7.34||

Samhita : 12

Adhyaya :   7

Shloka :   34

शिवरूपादिचिंता या सा सेवा मानसी स्मृता ॥ जपादिर्वाचिकी सेवा कर्मपूजादि कायिकी ॥ ७.२,७.३५॥
śivarūpādiciṃtā yā sā sevā mānasī smṛtā || japādirvācikī sevā karmapūjādi kāyikī || 7.2,7.35||

Samhita : 12

Adhyaya :   7

Shloka :   35

सेयं त्रिसाधना सेवा शिवधर्मश्च कथ्यते ॥ स तु पञ्चविधः प्रोक्तः शिवेन परमात्मना ॥ ७.२,७.३६॥
seyaṃ trisādhanā sevā śivadharmaśca kathyate || sa tu pañcavidhaḥ proktaḥ śivena paramātmanā || 7.2,7.36||

Samhita : 12

Adhyaya :   7

Shloka :   36

तपः कर्म जपो ध्यानं ज्ञानं चेति समासतः ॥ कर्मलिङ्गार्चनाद्यं च तपश्चान्द्रायणादिकम् ॥ ७.२,७.३७॥
tapaḥ karma japo dhyānaṃ jñānaṃ ceti samāsataḥ || karmaliṅgārcanādyaṃ ca tapaścāndrāyaṇādikam || 7.2,7.37||

Samhita : 12

Adhyaya :   7

Shloka :   37

जपस्त्रिधा शिवाभ्यासश्चिन्ता ध्यानं शिवस्य तु ॥ शिवागमोक्तं यज्ज्ञानं तदत्र ज्ञानमुच्यते ॥ ७.२,७.३८॥
japastridhā śivābhyāsaścintā dhyānaṃ śivasya tu || śivāgamoktaṃ yajjñānaṃ tadatra jñānamucyate || 7.2,7.38||

Samhita : 12

Adhyaya :   7

Shloka :   38

श्रीकंठेन शिवेनोक्तं शिवायै च शिवागमः ॥ शिवाश्रितानां कारुण्याच्छ्रेयसामेकसाधनम् ॥ ७.२,७.३९॥
śrīkaṃṭhena śivenoktaṃ śivāyai ca śivāgamaḥ || śivāśritānāṃ kāruṇyācchreyasāmekasādhanam || 7.2,7.39||

Samhita : 12

Adhyaya :   7

Shloka :   39

तस्माद्विवर्धयेद्भक्तिं शिवे परमकारणे ॥ त्यजेच्च विषयासंगं श्रेयो ऽर्थी मतिमान्नरः ॥ ७.२,७.४०॥
tasmādvivardhayedbhaktiṃ śive paramakāraṇe || tyajecca viṣayāsaṃgaṃ śreyo 'rthī matimānnaraḥ || 7.2,7.40||

Samhita : 12

Adhyaya :   7

Shloka :   40

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्वकथनं नाम सप्तमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivatattvakathanaṃ nāma saptamo 'dhyāyaḥ||

Samhita : 12

Adhyaya :   7

Shloka :   41

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In