कृष्ण उवाच॥
भगवञ्छ्रोतुमिच्छामि शिवेन परिभाषितम् ॥ वेदसारे शिवज्ञानं स्वाश्रितानां विमुक्तये ॥ ७.२,८.१॥
bhagavañchrotumicchāmi śivena paribhāṣitam || vedasāre śivajñānaṃ svāśritānāṃ vimuktaye || 7.2,8.1||
अभक्तानामबुद्धीनामयुक्तानामगोचरम् ॥ अर्थैर्दशर्धैः संयुक्तं गूढमप्राज्ञनिंदितम् ॥ ७.२,८.२॥
abhaktānāmabuddhīnāmayuktānāmagocaram || arthairdaśardhaiḥ saṃyuktaṃ gūḍhamaprājñaniṃditam || 7.2,8.2||
वर्णाश्रमकृतैर्धर्मैर्विपरीतं क्वचित्समम् ॥ वेदात्षडंगादुद्धृत्य सांख्याद्योगाच्च कृत्स्नशः ॥ ७.२,८.३॥
varṇāśramakṛtairdharmairviparītaṃ kvacitsamam || vedātṣaḍaṃgāduddhṛtya sāṃkhyādyogācca kṛtsnaśaḥ || 7.2,8.3||
शतकोटिप्रमाणेन विस्तीर्णं ग्रंथसंख्यया ॥ कथितं परमेशेन तत्र पूजा कथं प्रभोः ॥ ७.२,८.४॥
śatakoṭipramāṇena vistīrṇaṃ graṃthasaṃkhyayā || kathitaṃ parameśena tatra pūjā kathaṃ prabhoḥ || 7.2,8.4||
कस्याधिकारः पूजादौ ज्ञानयोगादयः कथम् ॥ तत्सर्वं विस्तरादेव वक्तुमर्हसि सुव्रत ॥ ७.२,८.५॥
kasyādhikāraḥ pūjādau jñānayogādayaḥ katham || tatsarvaṃ vistarādeva vaktumarhasi suvrata || 7.2,8.5||
उपमन्युरुवाच॥
शैवं संक्षिप्य वेदोक्तं शिवेन परिभाषितम् ॥ स्तुतिनिंदादिरहितं सद्यः प्रत्ययकारणम् ॥ ७.२,८.६॥
śaivaṃ saṃkṣipya vedoktaṃ śivena paribhāṣitam || stutiniṃdādirahitaṃ sadyaḥ pratyayakāraṇam || 7.2,8.6||
गुरुप्रसादजं दिव्यमनायासेन मुक्तिदम् ॥ कथयिष्ये समासेन तस्य शक्यो न विस्तरः ॥ ७.२,८.७॥
guruprasādajaṃ divyamanāyāsena muktidam || kathayiṣye samāsena tasya śakyo na vistaraḥ || 7.2,8.7||
सिसृक्षया पुराव्यक्ताच्छिवः स्थाणुर्महेश्वरः ॥ सत्कार्यकारणोपेतस्स्वयमाविरभूत्प्रभुः ॥ ७.२,८.८॥
sisṛkṣayā purāvyaktācchivaḥ sthāṇurmaheśvaraḥ || satkāryakāraṇopetassvayamāvirabhūtprabhuḥ || 7.2,8.8||
जनयामास च तदा ऋषिर्विश्वाधिकः प्रभुः ॥ देवानां प्रथमं देवं ब्रह्माणं ब्रह्मणस्पतिम् ॥ ७.२,८.९॥
janayāmāsa ca tadā ṛṣirviśvādhikaḥ prabhuḥ || devānāṃ prathamaṃ devaṃ brahmāṇaṃ brahmaṇaspatim || 7.2,8.9||
ब्रह्मापि पितरं देवं जायमानं न्यवैक्षत ॥ तं जायमानं जनको देवः प्रापश्यदाज्ञया ॥ ७.२,८.१०॥
brahmāpi pitaraṃ devaṃ jāyamānaṃ nyavaikṣata || taṃ jāyamānaṃ janako devaḥ prāpaśyadājñayā || 7.2,8.10||
दृष्टो रुद्रेण देवो ऽसावसृजद्विश्वमीश्वरः ॥ वर्णाश्रमव्यवस्थां च चकार स पृथक्पृथक् ॥ ७.२,८.११॥
dṛṣṭo rudreṇa devo 'sāvasṛjadviśvamīśvaraḥ || varṇāśramavyavasthāṃ ca cakāra sa pṛthakpṛthak || 7.2,8.11||
सोमं ससर्ज यज्ञार्थे सोमाद्द्यौस्समजायत ॥ धरा च वह्निः सूर्यश्च यज्ञो विष्णुश्शचीपतिः ॥ ७.२,८.१२॥
somaṃ sasarja yajñārthe somāddyaussamajāyata || dharā ca vahniḥ sūryaśca yajño viṣṇuśśacīpatiḥ || 7.2,8.12||
ते चान्ये च सुरा रुद्रं रुद्राध्यायेन तुष्टुवुः ॥ प्रसन्नवदनस्तस्थौ देवानामग्रतः प्रभुः ॥ ७.२,८.१३॥
te cānye ca surā rudraṃ rudrādhyāyena tuṣṭuvuḥ || prasannavadanastasthau devānāmagrataḥ prabhuḥ || 7.2,8.13||
अपहृत्य स्वलीलार्थं तेषां ज्ञानं महेश्वरः ॥ तमपृच्छंस्ततो देवाः को भवानिति मोहिताः ॥ ७.२,८.१४॥
apahṛtya svalīlārthaṃ teṣāṃ jñānaṃ maheśvaraḥ || tamapṛcchaṃstato devāḥ ko bhavāniti mohitāḥ || 7.2,8.14||
सो ऽब्रवीद्भगवान्रुद्रो ह्यहमेकः पुरातनः ॥ आसं प्रथममेवाहं वर्तामि च सुरोत्तमाः ॥ ७.२,८.१५॥
so 'bravīdbhagavānrudro hyahamekaḥ purātanaḥ || āsaṃ prathamamevāhaṃ vartāmi ca surottamāḥ || 7.2,8.15||
भविष्यामि च मत्तोन्यो व्यतिरिक्तो न कश्चन ॥ अहमेव जगत्सर्वं तर्पयामि स्वतेजसा ॥ ७.२,८.१६॥
bhaviṣyāmi ca mattonyo vyatirikto na kaścana || ahameva jagatsarvaṃ tarpayāmi svatejasā || 7.2,8.16||
मत्तो ऽधिकः समो नास्ति मां यो वेद स मुच्यते ॥ इत्युक्त्वा भगवान्रुद्रस्तत्रैवांतरधत्त स ॥ ७.२,८.१७॥
matto 'dhikaḥ samo nāsti māṃ yo veda sa mucyate || ityuktvā bhagavānrudrastatraivāṃtaradhatta sa || 7.2,8.17||
अपश्यंतस्तमीशानं स्तुवंतश्चैव सामभिः ॥ व्रतं पाशुपतं कृत्वा त्वथर्वशिरसि स्थितम् ॥ ७.२,८.१७॥
apaśyaṃtastamīśānaṃ stuvaṃtaścaiva sāmabhiḥ || vrataṃ pāśupataṃ kṛtvā tvatharvaśirasi sthitam || 7.2,8.17||
भस्मसंछन्नसर्वांगा बभूवुरमरास्तदा ॥ अथ तेषां प्रसादार्थं पशूनां पतिरीश्वरः ॥ ७.२,८.१८॥
bhasmasaṃchannasarvāṃgā babhūvuramarāstadā || atha teṣāṃ prasādārthaṃ paśūnāṃ patirīśvaraḥ || 7.2,8.18||
सगणश्चोमया सार्धं सान्निध्यमकरोत्प्रभुः ॥ यं विनिद्रा जितश्वासा योगिनो दग्धकिल्बिषाः ॥ ७.२,८.२०॥
sagaṇaścomayā sārdhaṃ sānnidhyamakarotprabhuḥ || yaṃ vinidrā jitaśvāsā yogino dagdhakilbiṣāḥ || 7.2,8.20||
हृदि पश्यंति तं देवं ददृशुर्देवपुंगवाः ॥ यामाहुः परमां शक्तिमीश्वरेच्छानुवर्तिनीम् ॥ ७.२,८.२१॥
hṛdi paśyaṃti taṃ devaṃ dadṛśurdevapuṃgavāḥ || yāmāhuḥ paramāṃ śaktimīśvarecchānuvartinīm || 7.2,8.21||
तामपश्यन्महेशस्य वामतो वामलोचनाम् ॥ ये विनिर्धूतसंसाराः प्राप्ताः शैवं परं पदम् ॥ ७.२,८.२२॥
tāmapaśyanmaheśasya vāmato vāmalocanām || ye vinirdhūtasaṃsārāḥ prāptāḥ śaivaṃ paraṃ padam || 7.2,8.22||
नित्यसिद्धाश्च ये वान्यं ते च दृष्टा गणेश्वराः ॥ अथ तं तुष्टुवुर्देवा देव्या सह महेश्वरम् ॥ ७.२,८.२३॥
nityasiddhāśca ye vānyaṃ te ca dṛṣṭā gaṇeśvarāḥ || atha taṃ tuṣṭuvurdevā devyā saha maheśvaram || 7.2,8.23||
स्तोत्रैर्माहेश्वरैर्दिव्यैः श्रोतैः पौराणिकैरपि ॥ देवो ऽपि देवानालोक्य घृणया वृषभध्वजः ॥ ७.२,८.२४॥
stotrairmāheśvarairdivyaiḥ śrotaiḥ paurāṇikairapi || devo 'pi devānālokya ghṛṇayā vṛṣabhadhvajaḥ || 7.2,8.24||
तुष्टो ऽस्मीत्याह सुप्रीतस्स्वभावमधुरां गिरम् ॥ अथ सुप्रीतमनसं प्रणिपत्य वृषध्वजम् ॥ अर्थमहत्तमं देवाः पप्रच्छुरिममादरात् ॥ ७.२,८.२५॥
tuṣṭo 'smītyāha suprītassvabhāvamadhurāṃ giram || atha suprītamanasaṃ praṇipatya vṛṣadhvajam || arthamahattamaṃ devāḥ papracchurimamādarāt || 7.2,8.25||
भगवन्केन मार्गेण पूजनीयो ऽसि भूतले ॥ कस्याधिकारः पूजायां वक्तुमर्हसि तत्त्वतः ॥ ७.२,८.२६॥
bhagavankena mārgeṇa pūjanīyo 'si bhūtale || kasyādhikāraḥ pūjāyāṃ vaktumarhasi tattvataḥ || 7.2,8.26||
ततः सस्मितमालोक्य देवीं देववरोहरः ॥ स्वरूपं दर्शयामास घोरं सूर्यात्मकं परम् ॥ ७.२,८.२७॥
tataḥ sasmitamālokya devīṃ devavaroharaḥ || svarūpaṃ darśayāmāsa ghoraṃ sūryātmakaṃ param || 7.2,8.27||
सर्वैश्वर्यगुणोपेतं सर्वतेजोमयं परम् ॥ शक्तिभिर्मूर्तिभिश्चांगैर्ग्रहैर्देवैश्च संवृतम् ॥ ७.२,८.२८॥
sarvaiśvaryaguṇopetaṃ sarvatejomayaṃ param || śaktibhirmūrtibhiścāṃgairgrahairdevaiśca saṃvṛtam || 7.2,8.28||
अष्टबाहुं चतुर्वक्त्रमर्धनारीकमद्भुतम् ॥ दृष्ट्वैवमद्भुताकारं देवा विष्णुपुरोगमाः ॥ ७.२,८.२९॥
aṣṭabāhuṃ caturvaktramardhanārīkamadbhutam || dṛṣṭvaivamadbhutākāraṃ devā viṣṇupurogamāḥ || 7.2,8.29||
बुद्ध्वा दिवाकरं देवं देवीं चैव निशाकरम् ॥ पञ्चभूतानि शेषाणि तन्मयं च चराचरम् ॥ ७.२,८.३०॥
buddhvā divākaraṃ devaṃ devīṃ caiva niśākaram || pañcabhūtāni śeṣāṇi tanmayaṃ ca carācaram || 7.2,8.30||
एवमुक्त्वा नमश्चक्रुस्तस्मै चार्घ्यं प्रदाय वै ॥ ., ७.२,८३१॥
evamuktvā namaścakrustasmai cārghyaṃ pradāya vai || ., 7.2,831||
सिंदूरवर्णाय सुमण्डलाय सुवर्णवर्णाभरणाय तुभ्यम् ॥ पद्माभनेत्राय सपंकजाय ब्रह्मेन्द्रनारायणकारणाय ॥ ७.२,८.३२॥
siṃdūravarṇāya sumaṇḍalāya suvarṇavarṇābharaṇāya tubhyam || padmābhanetrāya sapaṃkajāya brahmendranārāyaṇakāraṇāya || 7.2,8.32||
सुरत्नपूर्णं ससुवर्णतोयं सुकुंकुमाद्यं सकुशं सपुष्पम् ॥ प्रदत्तमादाय सहेमपात्रं प्रशस्तमर्घ्यं भगवन्प्रसीद ॥ ७.२,८.३३॥
suratnapūrṇaṃ sasuvarṇatoyaṃ sukuṃkumādyaṃ sakuśaṃ sapuṣpam || pradattamādāya sahemapātraṃ praśastamarghyaṃ bhagavanprasīda || 7.2,8.33||
नमश्शिवाय शांताय सगणायादिहेतवे ॥ रुद्राय विष्णवे तुभ्यं ब्रह्मणे सूर्यमूर्तये ॥ ७.२,८.३४॥
namaśśivāya śāṃtāya sagaṇāyādihetave || rudrāya viṣṇave tubhyaṃ brahmaṇe sūryamūrtaye || 7.2,8.34||
यश्शिवं मण्डले सौरे संपूज्यैव समाहितः ॥ प्रातर्मध्याह्नसायाह्ने प्रदद्यादर्घ्यमुत्तमम् ॥ ७.२,८.३५॥
yaśśivaṃ maṇḍale saure saṃpūjyaiva samāhitaḥ || prātarmadhyāhnasāyāhne pradadyādarghyamuttamam || 7.2,8.35||
प्रणमेद्वा पठेदेताञ्छ्लोकाञ्छ्रुतिमुखानिमान् ॥ न तस्य दुर्ल्लभं किंचिद्भक्तश्चेन्मुच्यते दृढम् ॥ ७.२,८.३६॥
praṇamedvā paṭhedetāñchlokāñchrutimukhānimān || na tasya durllabhaṃ kiṃcidbhaktaścenmucyate dṛḍham || 7.2,8.36||
तस्मादभ्यर्चयेनित्यं शिवमादित्यरूपिणम् ॥ धर्मकामार्थमुक्त्यर्थं मनसा कर्मणा गिरा ॥ ७.२,८.३७॥
tasmādabhyarcayenityaṃ śivamādityarūpiṇam || dharmakāmārthamuktyarthaṃ manasā karmaṇā girā || 7.2,8.37||
अथ देवान्समालोक्य मण्डलस्थो महेश्वरः ॥ सर्वागमोत्तरं दत्त्वा शास्त्रमंतरधाद्धरः ॥ ७.२,८.३८॥
atha devānsamālokya maṇḍalastho maheśvaraḥ || sarvāgamottaraṃ dattvā śāstramaṃtaradhāddharaḥ || 7.2,8.38||
तत्र पूजाधिकारो ऽयं ब्रह्मक्षत्रविशामिति ॥ ज्ञात्वा प्रणम्य देवेशं देवा जग्मुर्यथागतम् ॥ ७.२,८.३९॥
tatra pūjādhikāro 'yaṃ brahmakṣatraviśāmiti || jñātvā praṇamya deveśaṃ devā jagmuryathāgatam || 7.2,8.39||
अथ कालेन महता तस्मिञ्छास्त्रे तिरोहिते ॥ भर्तारं परिपप्रच्छ तदंकस्था महेश्वरी ॥ ७.२,८.४०॥
atha kālena mahatā tasmiñchāstre tirohite || bhartāraṃ paripapraccha tadaṃkasthā maheśvarī || 7.2,8.40||
तया स चोदितो देवो देव्या चन्द्रविभूषणः ॥ अवदत्करमुद्धृत्य शास्त्रं सर्वागमोत्तरम् ॥ ७.२,८.४१॥
tayā sa codito devo devyā candravibhūṣaṇaḥ || avadatkaramuddhṛtya śāstraṃ sarvāgamottaram || 7.2,8.41||
प्रवर्तितं च तल्लोके नियोगात्परमेष्ठिनः ॥ मयागस्त्येन गुरुणा दधीचेन महर्षिणा ॥ ७.२,८.४२॥
pravartitaṃ ca talloke niyogātparameṣṭhinaḥ || mayāgastyena guruṇā dadhīcena maharṣiṇā || 7.2,8.42||
स्वयमप्यवतीर्योर्व्यां युगावर्तेषु शूलधृक् ॥ स्वाश्रितानां विमुक्त्यर्थं कुरुते ज्ञानसंततिम् ॥ ७.२,८.४३॥
svayamapyavatīryorvyāṃ yugāvarteṣu śūladhṛk || svāśritānāṃ vimuktyarthaṃ kurute jñānasaṃtatim || 7.2,8.43||
ऋभुस्सत्यो भार्गवश्च ह्यंगिराः सविता द्विजाः ॥ मृत्युः शतक्रतुर्धीमान्वसिष्ठो मुनिपुंगवः ॥ ७.२,८.४४॥
ṛbhussatyo bhārgavaśca hyaṃgirāḥ savitā dvijāḥ || mṛtyuḥ śatakraturdhīmānvasiṣṭho munipuṃgavaḥ || 7.2,8.44||
सारस्वतस्त्रिधामा च त्रिवृतो मुनिपुंगवः ॥ शततेजास्स्वयं धर्मो नारायण इति श्रुतः ॥ ७.२,८.४५॥
sārasvatastridhāmā ca trivṛto munipuṃgavaḥ || śatatejāssvayaṃ dharmo nārāyaṇa iti śrutaḥ || 7.2,8.45||
स्वरक्षश्चारुणिर्धीमांस्तथा चैव कृतंजयः ॥ कृतंजयो भरद्वाजो गौतमः कविरुत्तमः ॥ ७.२,८.४६॥
svarakṣaścāruṇirdhīmāṃstathā caiva kṛtaṃjayaḥ || kṛtaṃjayo bharadvājo gautamaḥ kaviruttamaḥ || 7.2,8.46||
वाचःस्रवा मुनिस्साक्षात्तथा सूक्ष्मायणिः शुचिः ॥ तृणबिंदुर्मुनिः कृष्णः शक्तिः शाक्तेय उत्तरः ॥ ७.२,८.४७॥
vācaḥsravā munissākṣāttathā sūkṣmāyaṇiḥ śuciḥ || tṛṇabiṃdurmuniḥ kṛṣṇaḥ śaktiḥ śākteya uttaraḥ || 7.2,8.47||
जातूकर्ण्यो हरिस्साक्षात्कृष्णद्वैपायनो मुनिः ॥ व्यासावताराञ्छृण्वंतु कल्पयोगेश्वरान्क्रमात् ॥ ७.२,८.४८॥
jātūkarṇyo harissākṣātkṛṣṇadvaipāyano muniḥ || vyāsāvatārāñchṛṇvaṃtu kalpayogeśvarānkramāt || 7.2,8.48||
लैंगे व्यासावतारा हि द्वापरां तेषु सुव्रताः ॥ योगाचार्यावताराश्च तथा शिष्येषु शूलिनः ॥ ७.२,८.४९॥
laiṃge vyāsāvatārā hi dvāparāṃ teṣu suvratāḥ || yogācāryāvatārāśca tathā śiṣyeṣu śūlinaḥ || 7.2,8.49||
तत्र तत्र विभोः शिष्याश्चत्वारः स्युर्महौजसः ॥ शिष्यास्तेषां प्रशिष्याश्च शतशो ऽथ सहस्रशः ॥ ७.२,८.५०॥
tatra tatra vibhoḥ śiṣyāścatvāraḥ syurmahaujasaḥ || śiṣyāsteṣāṃ praśiṣyāśca śataśo 'tha sahasraśaḥ || 7.2,8.50||
तेषां संभावनाल्लोके शैवाज्ञाकरणादिभिः ॥ भाग्यवंतो विमुच्यंते भक्त्या चात्यंतभाविताः ॥ ७.२,८.५१॥
teṣāṃ saṃbhāvanālloke śaivājñākaraṇādibhiḥ || bhāgyavaṃto vimucyaṃte bhaktyā cātyaṃtabhāvitāḥ || 7.2,8.51||
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्वज्ञाने व्यासावतारवर्णनं नामाष्टमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivatattvajñāne vyāsāvatāravarṇanaṃ nāmāṣṭamo 'dhyāyaḥ||
कृष्ण उवाच॥
भगवञ्छ्रोतुमिच्छामि शिवेन परिभाषितम् ॥ वेदसारे शिवज्ञानं स्वाश्रितानां विमुक्तये ॥ ७.२,८.१॥
bhagavañchrotumicchāmi śivena paribhāṣitam || vedasāre śivajñānaṃ svāśritānāṃ vimuktaye || 7.2,8.1||
अभक्तानामबुद्धीनामयुक्तानामगोचरम् ॥ अर्थैर्दशर्धैः संयुक्तं गूढमप्राज्ञनिंदितम् ॥ ७.२,८.२॥
abhaktānāmabuddhīnāmayuktānāmagocaram || arthairdaśardhaiḥ saṃyuktaṃ gūḍhamaprājñaniṃditam || 7.2,8.2||
वर्णाश्रमकृतैर्धर्मैर्विपरीतं क्वचित्समम् ॥ वेदात्षडंगादुद्धृत्य सांख्याद्योगाच्च कृत्स्नशः ॥ ७.२,८.३॥
varṇāśramakṛtairdharmairviparītaṃ kvacitsamam || vedātṣaḍaṃgāduddhṛtya sāṃkhyādyogācca kṛtsnaśaḥ || 7.2,8.3||
शतकोटिप्रमाणेन विस्तीर्णं ग्रंथसंख्यया ॥ कथितं परमेशेन तत्र पूजा कथं प्रभोः ॥ ७.२,८.४॥
śatakoṭipramāṇena vistīrṇaṃ graṃthasaṃkhyayā || kathitaṃ parameśena tatra pūjā kathaṃ prabhoḥ || 7.2,8.4||
कस्याधिकारः पूजादौ ज्ञानयोगादयः कथम् ॥ तत्सर्वं विस्तरादेव वक्तुमर्हसि सुव्रत ॥ ७.२,८.५॥
kasyādhikāraḥ pūjādau jñānayogādayaḥ katham || tatsarvaṃ vistarādeva vaktumarhasi suvrata || 7.2,8.5||
उपमन्युरुवाच॥
शैवं संक्षिप्य वेदोक्तं शिवेन परिभाषितम् ॥ स्तुतिनिंदादिरहितं सद्यः प्रत्ययकारणम् ॥ ७.२,८.६॥
śaivaṃ saṃkṣipya vedoktaṃ śivena paribhāṣitam || stutiniṃdādirahitaṃ sadyaḥ pratyayakāraṇam || 7.2,8.6||
गुरुप्रसादजं दिव्यमनायासेन मुक्तिदम् ॥ कथयिष्ये समासेन तस्य शक्यो न विस्तरः ॥ ७.२,८.७॥
guruprasādajaṃ divyamanāyāsena muktidam || kathayiṣye samāsena tasya śakyo na vistaraḥ || 7.2,8.7||
सिसृक्षया पुराव्यक्ताच्छिवः स्थाणुर्महेश्वरः ॥ सत्कार्यकारणोपेतस्स्वयमाविरभूत्प्रभुः ॥ ७.२,८.८॥
sisṛkṣayā purāvyaktācchivaḥ sthāṇurmaheśvaraḥ || satkāryakāraṇopetassvayamāvirabhūtprabhuḥ || 7.2,8.8||
जनयामास च तदा ऋषिर्विश्वाधिकः प्रभुः ॥ देवानां प्रथमं देवं ब्रह्माणं ब्रह्मणस्पतिम् ॥ ७.२,८.९॥
janayāmāsa ca tadā ṛṣirviśvādhikaḥ prabhuḥ || devānāṃ prathamaṃ devaṃ brahmāṇaṃ brahmaṇaspatim || 7.2,8.9||
ब्रह्मापि पितरं देवं जायमानं न्यवैक्षत ॥ तं जायमानं जनको देवः प्रापश्यदाज्ञया ॥ ७.२,८.१०॥
brahmāpi pitaraṃ devaṃ jāyamānaṃ nyavaikṣata || taṃ jāyamānaṃ janako devaḥ prāpaśyadājñayā || 7.2,8.10||
दृष्टो रुद्रेण देवो ऽसावसृजद्विश्वमीश्वरः ॥ वर्णाश्रमव्यवस्थां च चकार स पृथक्पृथक् ॥ ७.२,८.११॥
dṛṣṭo rudreṇa devo 'sāvasṛjadviśvamīśvaraḥ || varṇāśramavyavasthāṃ ca cakāra sa pṛthakpṛthak || 7.2,8.11||
सोमं ससर्ज यज्ञार्थे सोमाद्द्यौस्समजायत ॥ धरा च वह्निः सूर्यश्च यज्ञो विष्णुश्शचीपतिः ॥ ७.२,८.१२॥
somaṃ sasarja yajñārthe somāddyaussamajāyata || dharā ca vahniḥ sūryaśca yajño viṣṇuśśacīpatiḥ || 7.2,8.12||
ते चान्ये च सुरा रुद्रं रुद्राध्यायेन तुष्टुवुः ॥ प्रसन्नवदनस्तस्थौ देवानामग्रतः प्रभुः ॥ ७.२,८.१३॥
te cānye ca surā rudraṃ rudrādhyāyena tuṣṭuvuḥ || prasannavadanastasthau devānāmagrataḥ prabhuḥ || 7.2,8.13||
अपहृत्य स्वलीलार्थं तेषां ज्ञानं महेश्वरः ॥ तमपृच्छंस्ततो देवाः को भवानिति मोहिताः ॥ ७.२,८.१४॥
apahṛtya svalīlārthaṃ teṣāṃ jñānaṃ maheśvaraḥ || tamapṛcchaṃstato devāḥ ko bhavāniti mohitāḥ || 7.2,8.14||
सो ऽब्रवीद्भगवान्रुद्रो ह्यहमेकः पुरातनः ॥ आसं प्रथममेवाहं वर्तामि च सुरोत्तमाः ॥ ७.२,८.१५॥
so 'bravīdbhagavānrudro hyahamekaḥ purātanaḥ || āsaṃ prathamamevāhaṃ vartāmi ca surottamāḥ || 7.2,8.15||
भविष्यामि च मत्तोन्यो व्यतिरिक्तो न कश्चन ॥ अहमेव जगत्सर्वं तर्पयामि स्वतेजसा ॥ ७.२,८.१६॥
bhaviṣyāmi ca mattonyo vyatirikto na kaścana || ahameva jagatsarvaṃ tarpayāmi svatejasā || 7.2,8.16||
मत्तो ऽधिकः समो नास्ति मां यो वेद स मुच्यते ॥ इत्युक्त्वा भगवान्रुद्रस्तत्रैवांतरधत्त स ॥ ७.२,८.१७॥
matto 'dhikaḥ samo nāsti māṃ yo veda sa mucyate || ityuktvā bhagavānrudrastatraivāṃtaradhatta sa || 7.2,8.17||
अपश्यंतस्तमीशानं स्तुवंतश्चैव सामभिः ॥ व्रतं पाशुपतं कृत्वा त्वथर्वशिरसि स्थितम् ॥ ७.२,८.१७॥
apaśyaṃtastamīśānaṃ stuvaṃtaścaiva sāmabhiḥ || vrataṃ pāśupataṃ kṛtvā tvatharvaśirasi sthitam || 7.2,8.17||
भस्मसंछन्नसर्वांगा बभूवुरमरास्तदा ॥ अथ तेषां प्रसादार्थं पशूनां पतिरीश्वरः ॥ ७.२,८.१८॥
bhasmasaṃchannasarvāṃgā babhūvuramarāstadā || atha teṣāṃ prasādārthaṃ paśūnāṃ patirīśvaraḥ || 7.2,8.18||
सगणश्चोमया सार्धं सान्निध्यमकरोत्प्रभुः ॥ यं विनिद्रा जितश्वासा योगिनो दग्धकिल्बिषाः ॥ ७.२,८.२०॥
sagaṇaścomayā sārdhaṃ sānnidhyamakarotprabhuḥ || yaṃ vinidrā jitaśvāsā yogino dagdhakilbiṣāḥ || 7.2,8.20||
हृदि पश्यंति तं देवं ददृशुर्देवपुंगवाः ॥ यामाहुः परमां शक्तिमीश्वरेच्छानुवर्तिनीम् ॥ ७.२,८.२१॥
hṛdi paśyaṃti taṃ devaṃ dadṛśurdevapuṃgavāḥ || yāmāhuḥ paramāṃ śaktimīśvarecchānuvartinīm || 7.2,8.21||
तामपश्यन्महेशस्य वामतो वामलोचनाम् ॥ ये विनिर्धूतसंसाराः प्राप्ताः शैवं परं पदम् ॥ ७.२,८.२२॥
tāmapaśyanmaheśasya vāmato vāmalocanām || ye vinirdhūtasaṃsārāḥ prāptāḥ śaivaṃ paraṃ padam || 7.2,8.22||
नित्यसिद्धाश्च ये वान्यं ते च दृष्टा गणेश्वराः ॥ अथ तं तुष्टुवुर्देवा देव्या सह महेश्वरम् ॥ ७.२,८.२३॥
nityasiddhāśca ye vānyaṃ te ca dṛṣṭā gaṇeśvarāḥ || atha taṃ tuṣṭuvurdevā devyā saha maheśvaram || 7.2,8.23||
स्तोत्रैर्माहेश्वरैर्दिव्यैः श्रोतैः पौराणिकैरपि ॥ देवो ऽपि देवानालोक्य घृणया वृषभध्वजः ॥ ७.२,८.२४॥
stotrairmāheśvarairdivyaiḥ śrotaiḥ paurāṇikairapi || devo 'pi devānālokya ghṛṇayā vṛṣabhadhvajaḥ || 7.2,8.24||
तुष्टो ऽस्मीत्याह सुप्रीतस्स्वभावमधुरां गिरम् ॥ अथ सुप्रीतमनसं प्रणिपत्य वृषध्वजम् ॥ अर्थमहत्तमं देवाः पप्रच्छुरिममादरात् ॥ ७.२,८.२५॥
tuṣṭo 'smītyāha suprītassvabhāvamadhurāṃ giram || atha suprītamanasaṃ praṇipatya vṛṣadhvajam || arthamahattamaṃ devāḥ papracchurimamādarāt || 7.2,8.25||
भगवन्केन मार्गेण पूजनीयो ऽसि भूतले ॥ कस्याधिकारः पूजायां वक्तुमर्हसि तत्त्वतः ॥ ७.२,८.२६॥
bhagavankena mārgeṇa pūjanīyo 'si bhūtale || kasyādhikāraḥ pūjāyāṃ vaktumarhasi tattvataḥ || 7.2,8.26||
ततः सस्मितमालोक्य देवीं देववरोहरः ॥ स्वरूपं दर्शयामास घोरं सूर्यात्मकं परम् ॥ ७.२,८.२७॥
tataḥ sasmitamālokya devīṃ devavaroharaḥ || svarūpaṃ darśayāmāsa ghoraṃ sūryātmakaṃ param || 7.2,8.27||
सर्वैश्वर्यगुणोपेतं सर्वतेजोमयं परम् ॥ शक्तिभिर्मूर्तिभिश्चांगैर्ग्रहैर्देवैश्च संवृतम् ॥ ७.२,८.२८॥
sarvaiśvaryaguṇopetaṃ sarvatejomayaṃ param || śaktibhirmūrtibhiścāṃgairgrahairdevaiśca saṃvṛtam || 7.2,8.28||
अष्टबाहुं चतुर्वक्त्रमर्धनारीकमद्भुतम् ॥ दृष्ट्वैवमद्भुताकारं देवा विष्णुपुरोगमाः ॥ ७.२,८.२९॥
aṣṭabāhuṃ caturvaktramardhanārīkamadbhutam || dṛṣṭvaivamadbhutākāraṃ devā viṣṇupurogamāḥ || 7.2,8.29||
बुद्ध्वा दिवाकरं देवं देवीं चैव निशाकरम् ॥ पञ्चभूतानि शेषाणि तन्मयं च चराचरम् ॥ ७.२,८.३०॥
buddhvā divākaraṃ devaṃ devīṃ caiva niśākaram || pañcabhūtāni śeṣāṇi tanmayaṃ ca carācaram || 7.2,8.30||
एवमुक्त्वा नमश्चक्रुस्तस्मै चार्घ्यं प्रदाय वै ॥ ., ७.२,८३१॥
evamuktvā namaścakrustasmai cārghyaṃ pradāya vai || ., 7.2,831||
सिंदूरवर्णाय सुमण्डलाय सुवर्णवर्णाभरणाय तुभ्यम् ॥ पद्माभनेत्राय सपंकजाय ब्रह्मेन्द्रनारायणकारणाय ॥ ७.२,८.३२॥
siṃdūravarṇāya sumaṇḍalāya suvarṇavarṇābharaṇāya tubhyam || padmābhanetrāya sapaṃkajāya brahmendranārāyaṇakāraṇāya || 7.2,8.32||
सुरत्नपूर्णं ससुवर्णतोयं सुकुंकुमाद्यं सकुशं सपुष्पम् ॥ प्रदत्तमादाय सहेमपात्रं प्रशस्तमर्घ्यं भगवन्प्रसीद ॥ ७.२,८.३३॥
suratnapūrṇaṃ sasuvarṇatoyaṃ sukuṃkumādyaṃ sakuśaṃ sapuṣpam || pradattamādāya sahemapātraṃ praśastamarghyaṃ bhagavanprasīda || 7.2,8.33||
नमश्शिवाय शांताय सगणायादिहेतवे ॥ रुद्राय विष्णवे तुभ्यं ब्रह्मणे सूर्यमूर्तये ॥ ७.२,८.३४॥
namaśśivāya śāṃtāya sagaṇāyādihetave || rudrāya viṣṇave tubhyaṃ brahmaṇe sūryamūrtaye || 7.2,8.34||
यश्शिवं मण्डले सौरे संपूज्यैव समाहितः ॥ प्रातर्मध्याह्नसायाह्ने प्रदद्यादर्घ्यमुत्तमम् ॥ ७.२,८.३५॥
yaśśivaṃ maṇḍale saure saṃpūjyaiva samāhitaḥ || prātarmadhyāhnasāyāhne pradadyādarghyamuttamam || 7.2,8.35||
प्रणमेद्वा पठेदेताञ्छ्लोकाञ्छ्रुतिमुखानिमान् ॥ न तस्य दुर्ल्लभं किंचिद्भक्तश्चेन्मुच्यते दृढम् ॥ ७.२,८.३६॥
praṇamedvā paṭhedetāñchlokāñchrutimukhānimān || na tasya durllabhaṃ kiṃcidbhaktaścenmucyate dṛḍham || 7.2,8.36||
तस्मादभ्यर्चयेनित्यं शिवमादित्यरूपिणम् ॥ धर्मकामार्थमुक्त्यर्थं मनसा कर्मणा गिरा ॥ ७.२,८.३७॥
tasmādabhyarcayenityaṃ śivamādityarūpiṇam || dharmakāmārthamuktyarthaṃ manasā karmaṇā girā || 7.2,8.37||
अथ देवान्समालोक्य मण्डलस्थो महेश्वरः ॥ सर्वागमोत्तरं दत्त्वा शास्त्रमंतरधाद्धरः ॥ ७.२,८.३८॥
atha devānsamālokya maṇḍalastho maheśvaraḥ || sarvāgamottaraṃ dattvā śāstramaṃtaradhāddharaḥ || 7.2,8.38||
तत्र पूजाधिकारो ऽयं ब्रह्मक्षत्रविशामिति ॥ ज्ञात्वा प्रणम्य देवेशं देवा जग्मुर्यथागतम् ॥ ७.२,८.३९॥
tatra pūjādhikāro 'yaṃ brahmakṣatraviśāmiti || jñātvā praṇamya deveśaṃ devā jagmuryathāgatam || 7.2,8.39||
अथ कालेन महता तस्मिञ्छास्त्रे तिरोहिते ॥ भर्तारं परिपप्रच्छ तदंकस्था महेश्वरी ॥ ७.२,८.४०॥
atha kālena mahatā tasmiñchāstre tirohite || bhartāraṃ paripapraccha tadaṃkasthā maheśvarī || 7.2,8.40||
तया स चोदितो देवो देव्या चन्द्रविभूषणः ॥ अवदत्करमुद्धृत्य शास्त्रं सर्वागमोत्तरम् ॥ ७.२,८.४१॥
tayā sa codito devo devyā candravibhūṣaṇaḥ || avadatkaramuddhṛtya śāstraṃ sarvāgamottaram || 7.2,8.41||
प्रवर्तितं च तल्लोके नियोगात्परमेष्ठिनः ॥ मयागस्त्येन गुरुणा दधीचेन महर्षिणा ॥ ७.२,८.४२॥
pravartitaṃ ca talloke niyogātparameṣṭhinaḥ || mayāgastyena guruṇā dadhīcena maharṣiṇā || 7.2,8.42||
स्वयमप्यवतीर्योर्व्यां युगावर्तेषु शूलधृक् ॥ स्वाश्रितानां विमुक्त्यर्थं कुरुते ज्ञानसंततिम् ॥ ७.२,८.४३॥
svayamapyavatīryorvyāṃ yugāvarteṣu śūladhṛk || svāśritānāṃ vimuktyarthaṃ kurute jñānasaṃtatim || 7.2,8.43||
ऋभुस्सत्यो भार्गवश्च ह्यंगिराः सविता द्विजाः ॥ मृत्युः शतक्रतुर्धीमान्वसिष्ठो मुनिपुंगवः ॥ ७.२,८.४४॥
ṛbhussatyo bhārgavaśca hyaṃgirāḥ savitā dvijāḥ || mṛtyuḥ śatakraturdhīmānvasiṣṭho munipuṃgavaḥ || 7.2,8.44||
सारस्वतस्त्रिधामा च त्रिवृतो मुनिपुंगवः ॥ शततेजास्स्वयं धर्मो नारायण इति श्रुतः ॥ ७.२,८.४५॥
sārasvatastridhāmā ca trivṛto munipuṃgavaḥ || śatatejāssvayaṃ dharmo nārāyaṇa iti śrutaḥ || 7.2,8.45||
स्वरक्षश्चारुणिर्धीमांस्तथा चैव कृतंजयः ॥ कृतंजयो भरद्वाजो गौतमः कविरुत्तमः ॥ ७.२,८.४६॥
svarakṣaścāruṇirdhīmāṃstathā caiva kṛtaṃjayaḥ || kṛtaṃjayo bharadvājo gautamaḥ kaviruttamaḥ || 7.2,8.46||
वाचःस्रवा मुनिस्साक्षात्तथा सूक्ष्मायणिः शुचिः ॥ तृणबिंदुर्मुनिः कृष्णः शक्तिः शाक्तेय उत्तरः ॥ ७.२,८.४७॥
vācaḥsravā munissākṣāttathā sūkṣmāyaṇiḥ śuciḥ || tṛṇabiṃdurmuniḥ kṛṣṇaḥ śaktiḥ śākteya uttaraḥ || 7.2,8.47||
जातूकर्ण्यो हरिस्साक्षात्कृष्णद्वैपायनो मुनिः ॥ व्यासावताराञ्छृण्वंतु कल्पयोगेश्वरान्क्रमात् ॥ ७.२,८.४८॥
jātūkarṇyo harissākṣātkṛṣṇadvaipāyano muniḥ || vyāsāvatārāñchṛṇvaṃtu kalpayogeśvarānkramāt || 7.2,8.48||
लैंगे व्यासावतारा हि द्वापरां तेषु सुव्रताः ॥ योगाचार्यावताराश्च तथा शिष्येषु शूलिनः ॥ ७.२,८.४९॥
laiṃge vyāsāvatārā hi dvāparāṃ teṣu suvratāḥ || yogācāryāvatārāśca tathā śiṣyeṣu śūlinaḥ || 7.2,8.49||
तत्र तत्र विभोः शिष्याश्चत्वारः स्युर्महौजसः ॥ शिष्यास्तेषां प्रशिष्याश्च शतशो ऽथ सहस्रशः ॥ ७.२,८.५०॥
tatra tatra vibhoḥ śiṣyāścatvāraḥ syurmahaujasaḥ || śiṣyāsteṣāṃ praśiṣyāśca śataśo 'tha sahasraśaḥ || 7.2,8.50||
तेषां संभावनाल्लोके शैवाज्ञाकरणादिभिः ॥ भाग्यवंतो विमुच्यंते भक्त्या चात्यंतभाविताः ॥ ७.२,८.५१॥
teṣāṃ saṃbhāvanālloke śaivājñākaraṇādibhiḥ || bhāgyavaṃto vimucyaṃte bhaktyā cātyaṃtabhāvitāḥ || 7.2,8.51||
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्वज्ञाने व्यासावतारवर्णनं नामाष्टमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivatattvajñāne vyāsāvatāravarṇanaṃ nāmāṣṭamo 'dhyāyaḥ||
ॐ श्री परमात्मने नमः