सु रत्न-पूर्णम् स सुवर्ण-तोयम् सु कुंकुम-आद्यम् स कुशम् स पुष्पम् ॥ प्रदत्तम् आदाय स हेम-पात्रम् प्रशस्तम् अर्घ्यम् भगवन् प्रसीद ॥ ७।२,८।३३॥
TRANSLITERATION
su ratna-pūrṇam sa suvarṇa-toyam su kuṃkuma-ādyam sa kuśam sa puṣpam .. pradattam ādāya sa hema-pātram praśastam arghyam bhagavan prasīda .. 7.2,8.33..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.