| |
|

This overlay will guide you through the buttons:

कृष्ण उवाच॥
युगावर्तेषु सर्वेषु योगाचार्यच्छलेन तु ॥ अवतारान्हि शर्वस्य शिष्यांश्च भगवन्वद ॥ ७.२,९.१॥
yugāvarteṣu sarveṣu yogācāryacchalena tu .. avatārānhi śarvasya śiṣyāṃśca bhagavanvada .. 7.2,9.1..
उपमन्युरुवाच॥
श्वेतः सुतारो मदनः सुहोत्रः कङ्क एव च ॥ लौगाक्षिश्च महामायो जैगीषव्यस्तथैव च ॥ ७.२,९.२॥
śvetaḥ sutāro madanaḥ suhotraḥ kaṅka eva ca .. laugākṣiśca mahāmāyo jaigīṣavyastathaiva ca .. 7.2,9.2..
दधिवाहश्च ऋषभो मुनिरुग्रो ऽत्रिरेव च ॥ सुपालको गौतमश्च तथा वेदशिरा मुनिः ॥ ७.२,९.३॥
dadhivāhaśca ṛṣabho munirugro 'trireva ca .. supālako gautamaśca tathā vedaśirā muniḥ .. 7.2,9.3..
गोकर्णश्च गुहावासी शिखण्डी चापरः स्मृतः ॥ जटामाली चाट्टहासो दारुको लांगुली तथा ॥ ७.२,९.४॥
gokarṇaśca guhāvāsī śikhaṇḍī cāparaḥ smṛtaḥ .. jaṭāmālī cāṭṭahāso dāruko lāṃgulī tathā .. 7.2,9.4..
महाकालश्च शूली च डंडी मुण्डीश एव च ॥ सविष्णुस्सोमशर्मा च लकुलीश्वर एव च ॥ ७.२,९.५॥
mahākālaśca śūlī ca ḍaṃḍī muṇḍīśa eva ca .. saviṣṇussomaśarmā ca lakulīśvara eva ca .. 7.2,9.5..
एते वाराह कल्पे ऽस्मिन्सप्तमस्यांतरो मनोः ॥ अष्टाविंशतिसंख्याता योगाचार्या युगक्रमात् ॥ ७.२,९.६॥
ete vārāha kalpe 'sminsaptamasyāṃtaro manoḥ .. aṣṭāviṃśatisaṃkhyātā yogācāryā yugakramāt .. 7.2,9.6..
शिष्याः प्रत्येकमेतेषां चत्वारश्शांतचेतसः ॥ श्वेतादयश्च रुष्यांतांस्तान्ब्रवीमि यथाक्रमम् ॥ ७.२,९.७॥
śiṣyāḥ pratyekameteṣāṃ catvāraśśāṃtacetasaḥ .. śvetādayaśca ruṣyāṃtāṃstānbravīmi yathākramam .. 7.2,9.7..
श्वेतश्श्वेतशिखश्चैव श्वेताश्वः श्वेतलोहितः ॥ दुन्दुभिश्शतरूपश्च ऋचीकः केतुमांस्तथा ॥ ७.२,९.८॥
śvetaśśvetaśikhaścaiva śvetāśvaḥ śvetalohitaḥ .. dundubhiśśatarūpaśca ṛcīkaḥ ketumāṃstathā .. 7.2,9.8..
विकोशश्च विकेशश्च विपाशः पाशनाशनः ॥ सुमुखो दुर्मुखश्चैव दुर्गमो दुरतिक्रमः ॥ ७.२,९.९॥
vikośaśca vikeśaśca vipāśaḥ pāśanāśanaḥ .. sumukho durmukhaścaiva durgamo duratikramaḥ .. 7.2,9.9..
सनत्कुमारस्सनकः सनंदश्च सनातनः ॥ सुधामा विरजाश्चैव शंखश्चांडज एव च ॥ ७.२,९.१०॥
sanatkumārassanakaḥ sanaṃdaśca sanātanaḥ .. sudhāmā virajāścaiva śaṃkhaścāṃḍaja eva ca .. 7.2,9.10..
सारस्वतश्च मेघश्च मेघवाहस्सुवाहकः ॥ कपिलश्चासुरिः पञ्चशिखो बाष्कल एव च ॥ ७.२,९.११॥
sārasvataśca meghaśca meghavāhassuvāhakaḥ .. kapilaścāsuriḥ pañcaśikho bāṣkala eva ca .. 7.2,9.11..
पराशराश्च गर्गश्च भार्गवश्चांगिरास्तथा ॥ बलबन्धुर्निरामित्राः केतुशृंगस्तपोधनः ॥ ७.२,९.१२॥
parāśarāśca gargaśca bhārgavaścāṃgirāstathā .. balabandhurnirāmitrāḥ ketuśṛṃgastapodhanaḥ .. 7.2,9.12..
लंबोदरश्च लंबश्च लम्बात्मा लंबकेशकः ॥ सर्वज्ञस्समबुद्धिश्च साध्यसिद्धिस्तथैव च ॥ ७.२,९.१३॥
laṃbodaraśca laṃbaśca lambātmā laṃbakeśakaḥ .. sarvajñassamabuddhiśca sādhyasiddhistathaiva ca .. 7.2,9.13..
सुधामा कश्यपश्चैव वसिष्ठो विरजास्तथा ॥ अत्रिरुग्रो गुरुश्रेष्ठः श्रवनोथ श्रविष्टकः ॥ ७.२,९.१४॥
sudhāmā kaśyapaścaiva vasiṣṭho virajāstathā .. atrirugro guruśreṣṭhaḥ śravanotha śraviṣṭakaḥ .. 7.2,9.14..
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ॥ काश्यपो ह्युशनाश्चैव च्यवनश्च बृहस्पतिः ॥ ७.२,९.१५॥
kuṇiśca kuṇibāhuśca kuśarīraḥ kunetrakaḥ .. kāśyapo hyuśanāścaiva cyavanaśca bṛhaspatiḥ .. 7.2,9.15..
उतथ्यो वामदेवश्च महाकालो महा ऽनिलः ॥ वाचःश्रवाः सुवीरश्च श्यावकश्च यतीश्वरः ॥ ७.२,९.१६॥
utathyo vāmadevaśca mahākālo mahā 'nilaḥ .. vācaḥśravāḥ suvīraśca śyāvakaśca yatīśvaraḥ .. 7.2,9.16..
हिरण्यनाभः कौशल्यो लोकाक्षिः कुथुमिस्तथा ॥ सुमन्तुर्जैमिनिश्चैव कुबन्धः कुशकन्धरः ॥ ७.२,९.१७॥
hiraṇyanābhaḥ kauśalyo lokākṣiḥ kuthumistathā .. sumanturjaiminiścaiva kubandhaḥ kuśakandharaḥ .. 7.2,9.17..
प्लक्षो दार्भायणिश्चैव केतुमान्गौतमस्तथा ॥ भल्लवी मधुपिंगश्च श्वेतकेतुस्तथैव च ॥ ७.२,९.१८॥
plakṣo dārbhāyaṇiścaiva ketumāngautamastathā .. bhallavī madhupiṃgaśca śvetaketustathaiva ca .. 7.2,9.18..
उशिजो बृहदश्वश्च देवलः कविरेव च ॥ शालिहोत्रः सुवेषश्च युवनाश्वः शरद्वसुः ॥ ७.२,९.१९॥
uśijo bṛhadaśvaśca devalaḥ kavireva ca .. śālihotraḥ suveṣaśca yuvanāśvaḥ śaradvasuḥ .. 7.2,9.19..
अक्षपादः कणादश्च उलूको वत्स एव च ॥ कुलिकश्चैव गर्गश्च मित्रको रुष्य एव च ॥ ७.२,९.२०॥
akṣapādaḥ kaṇādaśca ulūko vatsa eva ca .. kulikaścaiva gargaśca mitrako ruṣya eva ca .. 7.2,9.20..
एते शिष्या महेशस्य योगाचार्यस्वरूपिणः ॥ संख्या च शतमेतेषां सह द्वादशसंख्यया ॥ ७.२,९.२१॥
ete śiṣyā maheśasya yogācāryasvarūpiṇaḥ .. saṃkhyā ca śatameteṣāṃ saha dvādaśasaṃkhyayā .. 7.2,9.21..
सर्वे पाशुपताः सिद्धा भस्मोद्धूलितविग्रहाः ॥ सर्वशास्त्रार्थतत्त्वज्ञा वेदवेदांगपारगाः ॥ ७.२,९.२२॥
sarve pāśupatāḥ siddhā bhasmoddhūlitavigrahāḥ .. sarvaśāstrārthatattvajñā vedavedāṃgapāragāḥ .. 7.2,9.22..
शिवाश्रमरतास्सर्वे शिवज्ञानपरायणाः ॥ सर्वे संगविनिर्मुक्ताः शिवैकासक्तचेतसः ॥ ७.२,९.२३॥
śivāśramaratāssarve śivajñānaparāyaṇāḥ .. sarve saṃgavinirmuktāḥ śivaikāsaktacetasaḥ .. 7.2,9.23..
सर्वद्वंद्वसहा धीराः सर्वभूतहिते रताः ॥ ऋजवो मृदवः स्वस्था जितक्रोधा जितेंद्रियाः ॥ ७.२,९.२४॥
sarvadvaṃdvasahā dhīrāḥ sarvabhūtahite ratāḥ .. ṛjavo mṛdavaḥ svasthā jitakrodhā jiteṃdriyāḥ .. 7.2,9.24..
रुद्राक्षमालाभरणास्त्रिपुंड्रांकितमस्तकाः ॥ शिखाजटास्सर्वजटा अजटा मुंडशीर्षकाः ॥ ७.२,९.२५॥
rudrākṣamālābharaṇāstripuṃḍrāṃkitamastakāḥ .. śikhājaṭāssarvajaṭā ajaṭā muṃḍaśīrṣakāḥ .. 7.2,9.25..
फलमूलाशनप्रायाः प्राणायामपरायणाः ॥ शिवाभिमानसंपन्नाः शिवध्यानैकतत्पराः ॥ ७.२,९.२६॥
phalamūlāśanaprāyāḥ prāṇāyāmaparāyaṇāḥ .. śivābhimānasaṃpannāḥ śivadhyānaikatatparāḥ .. 7.2,9.26..
समुन्मथितसंसारविषवृक्षांकुरोद्गमाः ॥ प्रयातुमेव सन्नद्धाः परं शिवपुरं प्रति ॥ ७.२,९.२७॥
samunmathitasaṃsāraviṣavṛkṣāṃkurodgamāḥ .. prayātumeva sannaddhāḥ paraṃ śivapuraṃ prati .. 7.2,9.27..
सदेशिकानिमान्मत्वा नित्यं यश्शिवमर्चयेत् ॥ स याति शिवसायुज्यं नात्र कार्या विचारणा ॥ ७.२,९.२८॥
sadeśikānimānmatvā nityaṃ yaśśivamarcayet .. sa yāti śivasāyujyaṃ nātra kāryā vicāraṇā .. 7.2,9.28..
इति श्रीशिवमहापु सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवस्य योगावतारवर्णनं नाम नवमो ऽध्यायः॥
iti śrīśivamahāpu saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivasya yogāvatāravarṇanaṃ nāma navamo 'dhyāyaḥ..
कृष्ण उवाच॥
युगावर्तेषु सर्वेषु योगाचार्यच्छलेन तु ॥ अवतारान्हि शर्वस्य शिष्यांश्च भगवन्वद ॥ ७.२,९.१॥
yugāvarteṣu sarveṣu yogācāryacchalena tu .. avatārānhi śarvasya śiṣyāṃśca bhagavanvada .. 7.2,9.1..
उपमन्युरुवाच॥
श्वेतः सुतारो मदनः सुहोत्रः कङ्क एव च ॥ लौगाक्षिश्च महामायो जैगीषव्यस्तथैव च ॥ ७.२,९.२॥
śvetaḥ sutāro madanaḥ suhotraḥ kaṅka eva ca .. laugākṣiśca mahāmāyo jaigīṣavyastathaiva ca .. 7.2,9.2..
दधिवाहश्च ऋषभो मुनिरुग्रो ऽत्रिरेव च ॥ सुपालको गौतमश्च तथा वेदशिरा मुनिः ॥ ७.२,९.३॥
dadhivāhaśca ṛṣabho munirugro 'trireva ca .. supālako gautamaśca tathā vedaśirā muniḥ .. 7.2,9.3..
गोकर्णश्च गुहावासी शिखण्डी चापरः स्मृतः ॥ जटामाली चाट्टहासो दारुको लांगुली तथा ॥ ७.२,९.४॥
gokarṇaśca guhāvāsī śikhaṇḍī cāparaḥ smṛtaḥ .. jaṭāmālī cāṭṭahāso dāruko lāṃgulī tathā .. 7.2,9.4..
महाकालश्च शूली च डंडी मुण्डीश एव च ॥ सविष्णुस्सोमशर्मा च लकुलीश्वर एव च ॥ ७.२,९.५॥
mahākālaśca śūlī ca ḍaṃḍī muṇḍīśa eva ca .. saviṣṇussomaśarmā ca lakulīśvara eva ca .. 7.2,9.5..
एते वाराह कल्पे ऽस्मिन्सप्तमस्यांतरो मनोः ॥ अष्टाविंशतिसंख्याता योगाचार्या युगक्रमात् ॥ ७.२,९.६॥
ete vārāha kalpe 'sminsaptamasyāṃtaro manoḥ .. aṣṭāviṃśatisaṃkhyātā yogācāryā yugakramāt .. 7.2,9.6..
शिष्याः प्रत्येकमेतेषां चत्वारश्शांतचेतसः ॥ श्वेतादयश्च रुष्यांतांस्तान्ब्रवीमि यथाक्रमम् ॥ ७.२,९.७॥
śiṣyāḥ pratyekameteṣāṃ catvāraśśāṃtacetasaḥ .. śvetādayaśca ruṣyāṃtāṃstānbravīmi yathākramam .. 7.2,9.7..
श्वेतश्श्वेतशिखश्चैव श्वेताश्वः श्वेतलोहितः ॥ दुन्दुभिश्शतरूपश्च ऋचीकः केतुमांस्तथा ॥ ७.२,९.८॥
śvetaśśvetaśikhaścaiva śvetāśvaḥ śvetalohitaḥ .. dundubhiśśatarūpaśca ṛcīkaḥ ketumāṃstathā .. 7.2,9.8..
विकोशश्च विकेशश्च विपाशः पाशनाशनः ॥ सुमुखो दुर्मुखश्चैव दुर्गमो दुरतिक्रमः ॥ ७.२,९.९॥
vikośaśca vikeśaśca vipāśaḥ pāśanāśanaḥ .. sumukho durmukhaścaiva durgamo duratikramaḥ .. 7.2,9.9..
सनत्कुमारस्सनकः सनंदश्च सनातनः ॥ सुधामा विरजाश्चैव शंखश्चांडज एव च ॥ ७.२,९.१०॥
sanatkumārassanakaḥ sanaṃdaśca sanātanaḥ .. sudhāmā virajāścaiva śaṃkhaścāṃḍaja eva ca .. 7.2,9.10..
सारस्वतश्च मेघश्च मेघवाहस्सुवाहकः ॥ कपिलश्चासुरिः पञ्चशिखो बाष्कल एव च ॥ ७.२,९.११॥
sārasvataśca meghaśca meghavāhassuvāhakaḥ .. kapilaścāsuriḥ pañcaśikho bāṣkala eva ca .. 7.2,9.11..
पराशराश्च गर्गश्च भार्गवश्चांगिरास्तथा ॥ बलबन्धुर्निरामित्राः केतुशृंगस्तपोधनः ॥ ७.२,९.१२॥
parāśarāśca gargaśca bhārgavaścāṃgirāstathā .. balabandhurnirāmitrāḥ ketuśṛṃgastapodhanaḥ .. 7.2,9.12..
लंबोदरश्च लंबश्च लम्बात्मा लंबकेशकः ॥ सर्वज्ञस्समबुद्धिश्च साध्यसिद्धिस्तथैव च ॥ ७.२,९.१३॥
laṃbodaraśca laṃbaśca lambātmā laṃbakeśakaḥ .. sarvajñassamabuddhiśca sādhyasiddhistathaiva ca .. 7.2,9.13..
सुधामा कश्यपश्चैव वसिष्ठो विरजास्तथा ॥ अत्रिरुग्रो गुरुश्रेष्ठः श्रवनोथ श्रविष्टकः ॥ ७.२,९.१४॥
sudhāmā kaśyapaścaiva vasiṣṭho virajāstathā .. atrirugro guruśreṣṭhaḥ śravanotha śraviṣṭakaḥ .. 7.2,9.14..
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ॥ काश्यपो ह्युशनाश्चैव च्यवनश्च बृहस्पतिः ॥ ७.२,९.१५॥
kuṇiśca kuṇibāhuśca kuśarīraḥ kunetrakaḥ .. kāśyapo hyuśanāścaiva cyavanaśca bṛhaspatiḥ .. 7.2,9.15..
उतथ्यो वामदेवश्च महाकालो महा ऽनिलः ॥ वाचःश्रवाः सुवीरश्च श्यावकश्च यतीश्वरः ॥ ७.२,९.१६॥
utathyo vāmadevaśca mahākālo mahā 'nilaḥ .. vācaḥśravāḥ suvīraśca śyāvakaśca yatīśvaraḥ .. 7.2,9.16..
हिरण्यनाभः कौशल्यो लोकाक्षिः कुथुमिस्तथा ॥ सुमन्तुर्जैमिनिश्चैव कुबन्धः कुशकन्धरः ॥ ७.२,९.१७॥
hiraṇyanābhaḥ kauśalyo lokākṣiḥ kuthumistathā .. sumanturjaiminiścaiva kubandhaḥ kuśakandharaḥ .. 7.2,9.17..
प्लक्षो दार्भायणिश्चैव केतुमान्गौतमस्तथा ॥ भल्लवी मधुपिंगश्च श्वेतकेतुस्तथैव च ॥ ७.२,९.१८॥
plakṣo dārbhāyaṇiścaiva ketumāngautamastathā .. bhallavī madhupiṃgaśca śvetaketustathaiva ca .. 7.2,9.18..
उशिजो बृहदश्वश्च देवलः कविरेव च ॥ शालिहोत्रः सुवेषश्च युवनाश्वः शरद्वसुः ॥ ७.२,९.१९॥
uśijo bṛhadaśvaśca devalaḥ kavireva ca .. śālihotraḥ suveṣaśca yuvanāśvaḥ śaradvasuḥ .. 7.2,9.19..
अक्षपादः कणादश्च उलूको वत्स एव च ॥ कुलिकश्चैव गर्गश्च मित्रको रुष्य एव च ॥ ७.२,९.२०॥
akṣapādaḥ kaṇādaśca ulūko vatsa eva ca .. kulikaścaiva gargaśca mitrako ruṣya eva ca .. 7.2,9.20..
एते शिष्या महेशस्य योगाचार्यस्वरूपिणः ॥ संख्या च शतमेतेषां सह द्वादशसंख्यया ॥ ७.२,९.२१॥
ete śiṣyā maheśasya yogācāryasvarūpiṇaḥ .. saṃkhyā ca śatameteṣāṃ saha dvādaśasaṃkhyayā .. 7.2,9.21..
सर्वे पाशुपताः सिद्धा भस्मोद्धूलितविग्रहाः ॥ सर्वशास्त्रार्थतत्त्वज्ञा वेदवेदांगपारगाः ॥ ७.२,९.२२॥
sarve pāśupatāḥ siddhā bhasmoddhūlitavigrahāḥ .. sarvaśāstrārthatattvajñā vedavedāṃgapāragāḥ .. 7.2,9.22..
शिवाश्रमरतास्सर्वे शिवज्ञानपरायणाः ॥ सर्वे संगविनिर्मुक्ताः शिवैकासक्तचेतसः ॥ ७.२,९.२३॥
śivāśramaratāssarve śivajñānaparāyaṇāḥ .. sarve saṃgavinirmuktāḥ śivaikāsaktacetasaḥ .. 7.2,9.23..
सर्वद्वंद्वसहा धीराः सर्वभूतहिते रताः ॥ ऋजवो मृदवः स्वस्था जितक्रोधा जितेंद्रियाः ॥ ७.२,९.२४॥
sarvadvaṃdvasahā dhīrāḥ sarvabhūtahite ratāḥ .. ṛjavo mṛdavaḥ svasthā jitakrodhā jiteṃdriyāḥ .. 7.2,9.24..
रुद्राक्षमालाभरणास्त्रिपुंड्रांकितमस्तकाः ॥ शिखाजटास्सर्वजटा अजटा मुंडशीर्षकाः ॥ ७.२,९.२५॥
rudrākṣamālābharaṇāstripuṃḍrāṃkitamastakāḥ .. śikhājaṭāssarvajaṭā ajaṭā muṃḍaśīrṣakāḥ .. 7.2,9.25..
फलमूलाशनप्रायाः प्राणायामपरायणाः ॥ शिवाभिमानसंपन्नाः शिवध्यानैकतत्पराः ॥ ७.२,९.२६॥
phalamūlāśanaprāyāḥ prāṇāyāmaparāyaṇāḥ .. śivābhimānasaṃpannāḥ śivadhyānaikatatparāḥ .. 7.2,9.26..
समुन्मथितसंसारविषवृक्षांकुरोद्गमाः ॥ प्रयातुमेव सन्नद्धाः परं शिवपुरं प्रति ॥ ७.२,९.२७॥
samunmathitasaṃsāraviṣavṛkṣāṃkurodgamāḥ .. prayātumeva sannaddhāḥ paraṃ śivapuraṃ prati .. 7.2,9.27..
सदेशिकानिमान्मत्वा नित्यं यश्शिवमर्चयेत् ॥ स याति शिवसायुज्यं नात्र कार्या विचारणा ॥ ७.२,९.२८॥
sadeśikānimānmatvā nityaṃ yaśśivamarcayet .. sa yāti śivasāyujyaṃ nātra kāryā vicāraṇā .. 7.2,9.28..
इति श्रीशिवमहापु सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवस्य योगावतारवर्णनं नाम नवमो ऽध्यायः॥
iti śrīśivamahāpu saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivasya yogāvatāravarṇanaṃ nāma navamo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In