| |
|

This overlay will guide you through the buttons:

ब्रह्मविष्णू ऊचतुः ।
सर्गादिपंचकृत्यस्य लक्षणं ब्रूहि नौ प्रभो ॥ १॥
sargādipaṃcakṛtyasya lakṣaṇaṃ brūhi nau prabho .. 1..
शिव उवाच ।
मत्कृत्यबोधनं गुह्यं कृपया प्रब्रवीमि वाम् ॥ २॥
matkṛtyabodhanaṃ guhyaṃ kṛpayā prabravīmi vām .. 2..
सृष्टिः स्थितिश्च संहारस्तिरोभावोऽप्यनुग्रहः ॥ पंचैव मे जगत्कृत्यं नित्यसिद्धमजाच्युतौ ॥ ३॥
sṛṣṭiḥ sthitiśca saṃhārastirobhāvo'pyanugrahaḥ .. paṃcaiva me jagatkṛtyaṃ nityasiddhamajācyutau .. 3..
सर्गः संसारसंरंभस्तत्प्रतिष्ठा स्थितिर्मता ॥ संहारो मर्दनं तस्य तिरोभावस्तदुत्क्रमः ॥ ४॥
sargaḥ saṃsārasaṃraṃbhastatpratiṣṭhā sthitirmatā .. saṃhāro mardanaṃ tasya tirobhāvastadutkramaḥ .. 4..
तन्मोक्षोऽनुग्रहस्तन्मे कृत्यमेवं हि पंचकम् ॥ कृत्यमेतद्वहत्यन्यस्तूष्णीं गोपुरबिंबवत् ॥ ५॥
tanmokṣo'nugrahastanme kṛtyamevaṃ hi paṃcakam .. kṛtyametadvahatyanyastūṣṇīṃ gopurabiṃbavat .. 5..
सर्गादि यच्चतुष्कृत्यं संसारपरिजृंभणम् ॥ पंचमं मुक्तिहेतुर्वै नित्यं मयि च सुस्थिरम् ६॥
sargādi yaccatuṣkṛtyaṃ saṃsāraparijṛṃbhaṇam .. paṃcamaṃ muktiheturvai nityaṃ mayi ca susthiram 6..
महाभूत तदिदं पंचभूतेषु दृश्यते मामकैर्जनैः ॥ सृष्टिर्भूमौ स्थितिस्तोये संहारः पावके तथा ॥ ७॥
mahābhūta tadidaṃ paṃcabhūteṣu dṛśyate māmakairjanaiḥ .. sṛṣṭirbhūmau sthitistoye saṃhāraḥ pāvake tathā .. 7..
तिरोभावोऽनिले तद्वदनुग्रह इहाम्बरे ॥ सृज्यते धरया सर्वमद्भिः सर्वं प्रवर्द्धते ॥ ८॥
tirobhāvo'nile tadvadanugraha ihāmbare .. sṛjyate dharayā sarvamadbhiḥ sarvaṃ pravarddhate .. 8..
अर्द्यते तेजसा सर्वं वायुना चापनीयते ॥ व्योम्नानुगृह्यते सर्वं ज्ञेयमेवं हि सूरिभिः ॥ ९॥
ardyate tejasā sarvaṃ vāyunā cāpanīyate .. vyomnānugṛhyate sarvaṃ jñeyamevaṃ hi sūribhiḥ .. 9..
पंचकृत्यमिदं वोढुं ममास्ति मुखपंचकम् ॥ चतुर्दिक्षु चतुर्वक्त्रं तन्मध्ये पंचमं मुखम् ॥ १०॥
paṃcakṛtyamidaṃ voḍhuṃ mamāsti mukhapaṃcakam .. caturdikṣu caturvaktraṃ tanmadhye paṃcamaṃ mukham .. 10..
युवाभ्यां तपसा लब्धमेतत्कृत्यद्वयं सुतौ ॥ सृष्टिस्थित्यभिधं भाग्यं मत्तः प्रीतादतिप्रियम् १.१०. ॥ ११॥
yuvābhyāṃ tapasā labdhametatkṛtyadvayaṃ sutau .. sṛṣṭisthityabhidhaṃ bhāgyaṃ mattaḥ prītādatipriyam 1.10. .. 11..
तथा रुद्र महेशाभ्यामन्यत्कृत्यद्वयं परम् ॥ अनुग्रहाख्यं केनापि लब्धुं नैव हि शक्यते ॥ १२॥
tathā rudra maheśābhyāmanyatkṛtyadvayaṃ param .. anugrahākhyaṃ kenāpi labdhuṃ naiva hi śakyate .. 12..
तत्सर्वं पौर्विकं कर्म युवाभ्यां कालविस्मृतम् ॥ न तद्रुद्र महेशाभ्यां विस्मृतं कर्म तादृशम् ॥ १३॥
tatsarvaṃ paurvikaṃ karma yuvābhyāṃ kālavismṛtam .. na tadrudra maheśābhyāṃ vismṛtaṃ karma tādṛśam .. 13..
रूपे वेशे च कृत्ये च वाहने चासने तथा ॥ आयुधादौ च मत्साम्यमस्माभिस्तत्कृते कृतम् ॥ १४॥
rūpe veśe ca kṛtye ca vāhane cāsane tathā .. āyudhādau ca matsāmyamasmābhistatkṛte kṛtam .. 14..
मद्ध्यानविरहाद्वत्सौ मौढ्यं वामेवमागतम् ॥ मज्ज्ञाने सति नैवं स्यान्मानं रूपे महेशवत् ॥ १५॥
maddhyānavirahādvatsau mauḍhyaṃ vāmevamāgatam .. majjñāne sati naivaṃ syānmānaṃ rūpe maheśavat .. 15..
तस्मान्मज्ज्ञानसिद्ध्यर्थं मंत्रमॐकारनामकम् ॥ इतः परं प्रजपतं मामकं मानभंजनम् ॥ १६॥
tasmānmajjñānasiddhyarthaṃ maṃtramoṃkāranāmakam .. itaḥ paraṃ prajapataṃ māmakaṃ mānabhaṃjanam .. 16..
उपादिशं निजं मंत्रमॐकारमुरुमंगलम् ॥ ॐकारो मन्मुखाज्जज्ञे प्रथमं मत्प्रबोधकः ॥ १७॥
upādiśaṃ nijaṃ maṃtramoṃkāramurumaṃgalam .. oṃkāro manmukhājjajñe prathamaṃ matprabodhakaḥ .. 17..
वाचकोऽयमहं वाच्यो मंत्रोऽयं हि मदात्मकः ॥ तदनुस्मरणं नित्यं ममानुस्मरणं भवेत् ॥ १८॥
vācako'yamahaṃ vācyo maṃtro'yaṃ hi madātmakaḥ .. tadanusmaraṇaṃ nityaṃ mamānusmaraṇaṃ bhavet .. 18..
अकार उत्तरात्पूर्वमुकारः पश्चिमाननात् ॥ मकारो दक्षिणमुखाद्बिंदुः प्राण्मुखतस्तथा ॥ १९॥
akāra uttarātpūrvamukāraḥ paścimānanāt .. makāro dakṣiṇamukhādbiṃduḥ prāṇmukhatastathā .. 19..
नादो मध्यमुखादेवं पंचधाऽसौ विजृंभितः ॥ एकीभूतः पुनस्तद्वदोमित्येकाक्षरो भवेत् ॥ २०॥
nādo madhyamukhādevaṃ paṃcadhā'sau vijṛṃbhitaḥ .. ekībhūtaḥ punastadvadomityekākṣaro bhavet .. 20..
नामरूपात्मकं सर्वं वेदभूतकुलद्वयम् ॥ व्याप्तमेतेन मंत्रेण शिवशक्त्योश्च बोधकः १.१०. ॥ २१॥
nāmarūpātmakaṃ sarvaṃ vedabhūtakuladvayam .. vyāptametena maṃtreṇa śivaśaktyośca bodhakaḥ 1.10. .. 21..
अस्मात्पंचाक्षरं जज्ञे बोधकं सकलस्यतत् ॥ आकारादिक्रमेणैव नकारादियथाक्रमम् ॥ २२॥
asmātpaṃcākṣaraṃ jajñe bodhakaṃ sakalasyatat .. ākārādikrameṇaiva nakārādiyathākramam .. 22..
अस्मात्पंचाक्षराज्जाता मातृकाः पंचभेदतः ॥ तस्माच्छिरश्चतुर्वक्त्रात्त्रिपाद्गाय त्रिरेव हि ॥ २३॥
asmātpaṃcākṣarājjātā mātṛkāḥ paṃcabhedataḥ .. tasmācchiraścaturvaktrāttripādgāya trireva hi .. 23..
वेदः सर्वस्ततो जज्ञे ततो वै मंत्रकोटयः ॥ तत्तन्मंत्रेण तत्सिद्धिः सर्वसिद्धिरितो भवेत् ॥ २४॥
vedaḥ sarvastato jajñe tato vai maṃtrakoṭayaḥ .. tattanmaṃtreṇa tatsiddhiḥ sarvasiddhirito bhavet .. 24..
अनेन मंत्रकंदेन भोगो मोक्षश्च सिद्ध्यति ॥ सकला मंत्रराजानः साक्षाद्भोगप्रदाः शुभाः ॥ २५॥
anena maṃtrakaṃdena bhogo mokṣaśca siddhyati .. sakalā maṃtrarājānaḥ sākṣādbhogapradāḥ śubhāḥ .. 25..
नंदिकेश्वर उवाच ।
पुनस्तयोस्तत्र तिरः पटं गुरुः प्रकल्प्य मंत्रं च समादिशत्परम् ॥ निधाय तच्छीर्ष्णि करांबुजं शनैरुदण्मुखं संस्थितयोः सहांबिकः ॥ २६॥
punastayostatra tiraḥ paṭaṃ guruḥ prakalpya maṃtraṃ ca samādiśatparam .. nidhāya tacchīrṣṇi karāṃbujaṃ śanairudaṇmukhaṃ saṃsthitayoḥ sahāṃbikaḥ .. 26..
त्रिरुच्चार्याग्रहीन्मंत्रं यंत्रतंत्रोक्तिपूर्वकम् ॥ शिष्यौ च तौ दक्षिणायामात्मानं च समर्पयत् ॥ २७॥
triruccāryāgrahīnmaṃtraṃ yaṃtrataṃtroktipūrvakam .. śiṣyau ca tau dakṣiṇāyāmātmānaṃ ca samarpayat .. 27..
प्रबद्धहस्तौ किल तौ तदंतिके तमेव देवं जगतुर्जगद्गुरुम् ॥ २८॥
prabaddhahastau kila tau tadaṃtike tameva devaṃ jagaturjagadgurum .. 28..
ब्रह्माच्युतावूचतुः ।
नमो निष्कलरूपाय नमो निष्कलतेजसे ॥ नमः सकलनाथाय नमस्ते सकलात्मने ॥ २९॥
namo niṣkalarūpāya namo niṣkalatejase .. namaḥ sakalanāthāya namaste sakalātmane .. 29..
नमः प्रणववाच्याय नमः प्रणवलिंगिने ॥ नमः सृष्ट्यादिकर्त्रे च नमः पंचमुखायते ॥ ३०॥
namaḥ praṇavavācyāya namaḥ praṇavaliṃgine .. namaḥ sṛṣṭyādikartre ca namaḥ paṃcamukhāyate .. 30..
पंचब्रह्मस्वरूपाय पंच कृत्यायते नमः ॥ आत्मने ब्रह्मणे तुभ्यमनंतगुणशक्तये १.१०. ॥ ३१॥
paṃcabrahmasvarūpāya paṃca kṛtyāyate namaḥ .. ātmane brahmaṇe tubhyamanaṃtaguṇaśaktaye 1.10. .. 31..
सकलाकलरूपाय शंभवे गुरवे नमः ॥ इति स्तुत्वा गुरुं पद्यैर्ब्रह्मा विष्णुश्च नेमतुः ॥ ३२॥
sakalākalarūpāya śaṃbhave gurave namaḥ .. iti stutvā guruṃ padyairbrahmā viṣṇuśca nematuḥ .. 32..
ईश्वर उवाच ।
जपतं प्रणवं मंत्रं देवीदिष्टं मदात्मकम् ॥ ज्ञानं च सुस्थिरं भाग्यं सर्वं भवति शाश्वतम् ॥ ३३॥
japataṃ praṇavaṃ maṃtraṃ devīdiṣṭaṃ madātmakam .. jñānaṃ ca susthiraṃ bhāgyaṃ sarvaṃ bhavati śāśvatam .. 33..
ज्ञानं च सुस्थिरं भाग्यं सर्वं भवति शाश्वतम् ॥ आद्रा र्यां! च चतुर्दश्यां तज्जाप्यं त्वक्षयं भवेत् ॥ ३४॥
jñānaṃ ca susthiraṃ bhāgyaṃ sarvaṃ bhavati śāśvatam .. ādrā ryāṃ! ca caturdaśyāṃ tajjāpyaṃ tvakṣayaṃ bhavet .. 34..
सूर्यगत्या महाद्रा र्या!मेकं कोटिगुणं भवेत् ॥ मृगशीर्षांतिमो भागः पुनर्वस्वादिमस्तथा ॥ ३५॥
sūryagatyā mahādrā ryā!mekaṃ koṭiguṇaṃ bhavet .. mṛgaśīrṣāṃtimo bhāgaḥ punarvasvādimastathā .. 35..
आद्रा र्स!मः सदा ज्ञेयः पूजाहोमादितर्पणे ॥ दर्शनं तु प्रभाते च प्रातःसंगवकालयोः ॥ ३६॥
ādrā rsa!maḥ sadā jñeyaḥ pūjāhomāditarpaṇe .. darśanaṃ tu prabhāte ca prātaḥsaṃgavakālayoḥ .. 36..
चतुर्दशी तथा ग्राह्या निशीथव्यापिनी भवेत् ॥ प्रदोषव्यापिनी चैव परयुक्ता प्रशस्यते ॥ ३७॥
caturdaśī tathā grāhyā niśīthavyāpinī bhavet .. pradoṣavyāpinī caiva parayuktā praśasyate .. 37..
लिंगं बेरं च मेतुल्यं यजतां लिंगमुत्तमम् ॥ तस्माल्लिंगं परं पूज्यं बेरादपि मुमुक्षुभिः ॥ ३८॥
liṃgaṃ beraṃ ca metulyaṃ yajatāṃ liṃgamuttamam .. tasmālliṃgaṃ paraṃ pūjyaṃ berādapi mumukṣubhiḥ .. 38..
लिंगमॐकारमंत्रेण बेरं पंचाक्षरेण तु ॥ स्वयमेव हि सद्द्रव्यैः प्रतिष्ठाप्यं परैरपि ॥ ३९॥
liṃgamoṃkāramaṃtreṇa beraṃ paṃcākṣareṇa tu .. svayameva hi saddravyaiḥ pratiṣṭhāpyaṃ parairapi .. 39..
पूजयेदुपचारैश्च मत्पदं सुलभं भवेत् ॥ इति शास्य तथा शिष्यौ तत्रैवांऽतर्हितः शिवः ॥ ४०॥
pūjayedupacāraiśca matpadaṃ sulabhaṃ bhavet .. iti śāsya tathā śiṣyau tatraivāṃ'tarhitaḥ śivaḥ .. 40..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां दशमोऽध्यायः ॥ ४१॥
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ daśamo'dhyāyaḥ .. 41..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In