Vishweshwara Samhita

Adhyaya - 10

Fivefold activities and the Omkara-Mantra

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मविष्णू ऊचतुः ।
सर्गादिपंचकृत्यस्य लक्षणं ब्रूहि नौ प्रभो ।। १।।
sargādipaṃcakṛtyasya lakṣaṇaṃ brūhi nau prabho || 1||

Samhita : 1

Adhyaya :   10

Shloka :   1

शिव उवाच ।
मत्कृत्यबोधनं गुह्यं कृपया प्रब्रवीमि वाम् ।। २।।
matkṛtyabodhanaṃ guhyaṃ kṛpayā prabravīmi vām || 2||

Samhita : 1

Adhyaya :   10

Shloka :   2

सृष्टिः स्थितिश्च संहारस्तिरोभावोऽप्यनुग्रहः ।। पंचैव मे जगत्कृत्यं नित्यसिद्धमजाच्युतौ ।। ३।।
sṛṣṭiḥ sthitiśca saṃhārastirobhāvo'pyanugrahaḥ || paṃcaiva me jagatkṛtyaṃ nityasiddhamajācyutau || 3||

Samhita : 1

Adhyaya :   10

Shloka :   3

सर्गः संसारसंरंभस्तत्प्रतिष्ठा स्थितिर्मता ।। संहारो मर्दनं तस्य तिरोभावस्तदुत्क्रमः ।। ४।।
sargaḥ saṃsārasaṃraṃbhastatpratiṣṭhā sthitirmatā || saṃhāro mardanaṃ tasya tirobhāvastadutkramaḥ || 4||

Samhita : 1

Adhyaya :   10

Shloka :   4

तन्मोक्षोऽनुग्रहस्तन्मे कृत्यमेवं हि पंचकम् ।। कृत्यमेतद्वहत्यन्यस्तूष्णीं गोपुरबिंबवत् ।। ५।।
tanmokṣo'nugrahastanme kṛtyamevaṃ hi paṃcakam || kṛtyametadvahatyanyastūṣṇīṃ gopurabiṃbavat || 5||

Samhita : 1

Adhyaya :   10

Shloka :   5

सर्गादि यच्चतुष्कृत्यं संसारपरिजृंभणम् ।। पंचमं मुक्तिहेतुर्वै नित्यं मयि च सुस्थिरम् ६।।
sargādi yaccatuṣkṛtyaṃ saṃsāraparijṛṃbhaṇam || paṃcamaṃ muktiheturvai nityaṃ mayi ca susthiram 6||

Samhita : 1

Adhyaya :   10

Shloka :   6

महाभूत तदिदं पंचभूतेषु दृश्यते मामकैर्जनैः ।। सृष्टिर्भूमौ स्थितिस्तोये संहारः पावके तथा ।। ७।।
mahābhūta tadidaṃ paṃcabhūteṣu dṛśyate māmakairjanaiḥ || sṛṣṭirbhūmau sthitistoye saṃhāraḥ pāvake tathā || 7||

Samhita : 1

Adhyaya :   10

Shloka :   7

तिरोभावोऽनिले तद्वदनुग्रह इहाम्बरे ।। सृज्यते धरया सर्वमद्भिः सर्वं प्रवर्द्धते ।। ८।।
tirobhāvo'nile tadvadanugraha ihāmbare || sṛjyate dharayā sarvamadbhiḥ sarvaṃ pravarddhate || 8||

Samhita : 1

Adhyaya :   10

Shloka :   8

अर्द्यते तेजसा सर्वं वायुना चापनीयते ।। व्योम्नानुगृह्यते सर्वं ज्ञेयमेवं हि सूरिभिः ।। ९।।
ardyate tejasā sarvaṃ vāyunā cāpanīyate || vyomnānugṛhyate sarvaṃ jñeyamevaṃ hi sūribhiḥ || 9||

Samhita : 1

Adhyaya :   10

Shloka :   9

पंचकृत्यमिदं वोढुं ममास्ति मुखपंचकम् ।। चतुर्दिक्षु चतुर्वक्त्रं तन्मध्ये पंचमं मुखम् ।। १०।।
paṃcakṛtyamidaṃ voḍhuṃ mamāsti mukhapaṃcakam || caturdikṣu caturvaktraṃ tanmadhye paṃcamaṃ mukham || 10||

Samhita : 1

Adhyaya :   10

Shloka :   10

युवाभ्यां तपसा लब्धमेतत्कृत्यद्वयं सुतौ ।। सृष्टिस्थित्यभिधं भाग्यं मत्तः प्रीतादतिप्रियम् १.१०. ।। ११।।
yuvābhyāṃ tapasā labdhametatkṛtyadvayaṃ sutau || sṛṣṭisthityabhidhaṃ bhāgyaṃ mattaḥ prītādatipriyam 1.10. || 11||

Samhita : 1

Adhyaya :   10

Shloka :   11

तथा रुद्र महेशाभ्यामन्यत्कृत्यद्वयं परम् ।। अनुग्रहाख्यं केनापि लब्धुं नैव हि शक्यते ।। १२।।
tathā rudra maheśābhyāmanyatkṛtyadvayaṃ param || anugrahākhyaṃ kenāpi labdhuṃ naiva hi śakyate || 12||

Samhita : 1

Adhyaya :   10

Shloka :   12

तत्सर्वं पौर्विकं कर्म युवाभ्यां कालविस्मृतम् ।। न तद्रुद्र महेशाभ्यां विस्मृतं कर्म तादृशम् ।। १३।।
tatsarvaṃ paurvikaṃ karma yuvābhyāṃ kālavismṛtam || na tadrudra maheśābhyāṃ vismṛtaṃ karma tādṛśam || 13||

Samhita : 1

Adhyaya :   10

Shloka :   13

रूपे वेशे च कृत्ये च वाहने चासने तथा ।। आयुधादौ च मत्साम्यमस्माभिस्तत्कृते कृतम् ।। १४।।
rūpe veśe ca kṛtye ca vāhane cāsane tathā || āyudhādau ca matsāmyamasmābhistatkṛte kṛtam || 14||

Samhita : 1

Adhyaya :   10

Shloka :   14

मद्ध्यानविरहाद्वत्सौ मौढ्यं वामेवमागतम् ।। मज्ज्ञाने सति नैवं स्यान्मानं रूपे महेशवत् ।। १५।।
maddhyānavirahādvatsau mauḍhyaṃ vāmevamāgatam || majjñāne sati naivaṃ syānmānaṃ rūpe maheśavat || 15||

Samhita : 1

Adhyaya :   10

Shloka :   15

तस्मान्मज्ज्ञानसिद्ध्यर्थं मंत्रमॐकारनामकम् ।। इतः परं प्रजपतं मामकं मानभंजनम् ।। १६।।
tasmānmajjñānasiddhyarthaṃ maṃtramaॐkāranāmakam || itaḥ paraṃ prajapataṃ māmakaṃ mānabhaṃjanam || 16||

Samhita : 1

Adhyaya :   10

Shloka :   16

उपादिशं निजं मंत्रमॐकारमुरुमंगलम् ।। ॐकारो मन्मुखाज्जज्ञे प्रथमं मत्प्रबोधकः ।। १७।।
upādiśaṃ nijaṃ maṃtramaॐkāramurumaṃgalam || ॐkāro manmukhājjajñe prathamaṃ matprabodhakaḥ || 17||

Samhita : 1

Adhyaya :   10

Shloka :   17

वाचकोऽयमहं वाच्यो मंत्रोऽयं हि मदात्मकः ।। तदनुस्मरणं नित्यं ममानुस्मरणं भवेत् ।। १८।।
vācako'yamahaṃ vācyo maṃtro'yaṃ hi madātmakaḥ || tadanusmaraṇaṃ nityaṃ mamānusmaraṇaṃ bhavet || 18||

Samhita : 1

Adhyaya :   10

Shloka :   18

अकार उत्तरात्पूर्वमुकारः पश्चिमाननात् ।। मकारो दक्षिणमुखाद्बिंदुः प्राण्मुखतस्तथा ।। १९।।
akāra uttarātpūrvamukāraḥ paścimānanāt || makāro dakṣiṇamukhādbiṃduḥ prāṇmukhatastathā || 19||

Samhita : 1

Adhyaya :   10

Shloka :   19

नादो मध्यमुखादेवं पंचधाऽसौ विजृंभितः ।। एकीभूतः पुनस्तद्वदोमित्येकाक्षरो भवेत् ।। २०।।
nādo madhyamukhādevaṃ paṃcadhā'sau vijṛṃbhitaḥ || ekībhūtaḥ punastadvadomityekākṣaro bhavet || 20||

Samhita : 1

Adhyaya :   10

Shloka :   20

नामरूपात्मकं सर्वं वेदभूतकुलद्वयम् ।। व्याप्तमेतेन मंत्रेण शिवशक्त्योश्च बोधकः १.१०. ।। २१।।
nāmarūpātmakaṃ sarvaṃ vedabhūtakuladvayam || vyāptametena maṃtreṇa śivaśaktyośca bodhakaḥ 1.10. || 21||

Samhita : 1

Adhyaya :   10

Shloka :   21

अस्मात्पंचाक्षरं जज्ञे बोधकं सकलस्यतत् ।। आकारादिक्रमेणैव नकारादियथाक्रमम् ।। २२।।
asmātpaṃcākṣaraṃ jajñe bodhakaṃ sakalasyatat || ākārādikrameṇaiva nakārādiyathākramam || 22||

Samhita : 1

Adhyaya :   10

Shloka :   22

अस्मात्पंचाक्षराज्जाता मातृकाः पंचभेदतः ।। तस्माच्छिरश्चतुर्वक्त्रात्त्रिपाद्गाय त्रिरेव हि ।। २३।।
asmātpaṃcākṣarājjātā mātṛkāḥ paṃcabhedataḥ || tasmācchiraścaturvaktrāttripādgāya trireva hi || 23||

Samhita : 1

Adhyaya :   10

Shloka :   23

वेदः सर्वस्ततो जज्ञे ततो वै मंत्रकोटयः ।। तत्तन्मंत्रेण तत्सिद्धिः सर्वसिद्धिरितो भवेत् ।। २४।।
vedaḥ sarvastato jajñe tato vai maṃtrakoṭayaḥ || tattanmaṃtreṇa tatsiddhiḥ sarvasiddhirito bhavet || 24||

Samhita : 1

Adhyaya :   10

Shloka :   24

अनेन मंत्रकंदेन भोगो मोक्षश्च सिद्ध्यति ।। सकला मंत्रराजानः साक्षाद्भोगप्रदाः शुभाः ।। २५।।
anena maṃtrakaṃdena bhogo mokṣaśca siddhyati || sakalā maṃtrarājānaḥ sākṣādbhogapradāḥ śubhāḥ || 25||

Samhita : 1

Adhyaya :   10

Shloka :   25

नंदिकेश्वर उवाच ।
पुनस्तयोस्तत्र तिरः पटं गुरुः प्रकल्प्य मंत्रं च समादिशत्परम् ।। निधाय तच्छीर्ष्णि करांबुजं शनैरुदण्मुखं संस्थितयोः सहांबिकः ।। २६।।
punastayostatra tiraḥ paṭaṃ guruḥ prakalpya maṃtraṃ ca samādiśatparam || nidhāya tacchīrṣṇi karāṃbujaṃ śanairudaṇmukhaṃ saṃsthitayoḥ sahāṃbikaḥ || 26||

Samhita : 1

Adhyaya :   10

Shloka :   26

त्रिरुच्चार्याग्रहीन्मंत्रं यंत्रतंत्रोक्तिपूर्वकम् ।। शिष्यौ च तौ दक्षिणायामात्मानं च समर्पयत् ।। २७।।
triruccāryāgrahīnmaṃtraṃ yaṃtrataṃtroktipūrvakam || śiṣyau ca tau dakṣiṇāyāmātmānaṃ ca samarpayat || 27||

Samhita : 1

Adhyaya :   10

Shloka :   27

प्रबद्धहस्तौ किल तौ तदंतिके तमेव देवं जगतुर्जगद्गुरुम् ।। २८।।
prabaddhahastau kila tau tadaṃtike tameva devaṃ jagaturjagadgurum || 28||

Samhita : 1

Adhyaya :   10

Shloka :   28

ब्रह्माच्युतावूचतुः ।
नमो निष्कलरूपाय नमो निष्कलतेजसे ।। नमः सकलनाथाय नमस्ते सकलात्मने ।। २९।।
namo niṣkalarūpāya namo niṣkalatejase || namaḥ sakalanāthāya namaste sakalātmane || 29||

Samhita : 1

Adhyaya :   10

Shloka :   29

नमः प्रणववाच्याय नमः प्रणवलिंगिने ।। नमः सृष्ट्यादिकर्त्रे च नमः पंचमुखायते ।। ३०।।
namaḥ praṇavavācyāya namaḥ praṇavaliṃgine || namaḥ sṛṣṭyādikartre ca namaḥ paṃcamukhāyate || 30||

Samhita : 1

Adhyaya :   10

Shloka :   30

पंचब्रह्मस्वरूपाय पंच कृत्यायते नमः ।। आत्मने ब्रह्मणे तुभ्यमनंतगुणशक्तये १.१०. ।। ३१।।
paṃcabrahmasvarūpāya paṃca kṛtyāyate namaḥ || ātmane brahmaṇe tubhyamanaṃtaguṇaśaktaye 1.10. || 31||

Samhita : 1

Adhyaya :   10

Shloka :   31

सकलाकलरूपाय शंभवे गुरवे नमः ।। इति स्तुत्वा गुरुं पद्यैर्ब्रह्मा विष्णुश्च नेमतुः ।। ३२।।
sakalākalarūpāya śaṃbhave gurave namaḥ || iti stutvā guruṃ padyairbrahmā viṣṇuśca nematuḥ || 32||

Samhita : 1

Adhyaya :   10

Shloka :   32

ईश्वर उवाच ।
जपतं प्रणवं मंत्रं देवीदिष्टं मदात्मकम् ।। ज्ञानं च सुस्थिरं भाग्यं सर्वं भवति शाश्वतम् ।। ३३।।
japataṃ praṇavaṃ maṃtraṃ devīdiṣṭaṃ madātmakam || jñānaṃ ca susthiraṃ bhāgyaṃ sarvaṃ bhavati śāśvatam || 33||

Samhita : 1

Adhyaya :   10

Shloka :   33

ज्ञानं च सुस्थिरं भाग्यं सर्वं भवति शाश्वतम् ।। आद्रा र्यां! च चतुर्दश्यां तज्जाप्यं त्वक्षयं भवेत् ।। ३४।।
jñānaṃ ca susthiraṃ bhāgyaṃ sarvaṃ bhavati śāśvatam || ādrā ryāṃ! ca caturdaśyāṃ tajjāpyaṃ tvakṣayaṃ bhavet || 34||

Samhita : 1

Adhyaya :   10

Shloka :   34

सूर्यगत्या महाद्रा र्या!मेकं कोटिगुणं भवेत् ।। मृगशीर्षांतिमो भागः पुनर्वस्वादिमस्तथा ।। ३५।।
sūryagatyā mahādrā ryā!mekaṃ koṭiguṇaṃ bhavet || mṛgaśīrṣāṃtimo bhāgaḥ punarvasvādimastathā || 35||

Samhita : 1

Adhyaya :   10

Shloka :   35

आद्रा र्स!मः सदा ज्ञेयः पूजाहोमादितर्पणे ।। दर्शनं तु प्रभाते च प्रातःसंगवकालयोः ।। ३६।।
ādrā rsa!maḥ sadā jñeyaḥ pūjāhomāditarpaṇe || darśanaṃ tu prabhāte ca prātaḥsaṃgavakālayoḥ || 36||

Samhita : 1

Adhyaya :   10

Shloka :   36

चतुर्दशी तथा ग्राह्या निशीथव्यापिनी भवेत् ।। प्रदोषव्यापिनी चैव परयुक्ता प्रशस्यते ।। ३७।।
caturdaśī tathā grāhyā niśīthavyāpinī bhavet || pradoṣavyāpinī caiva parayuktā praśasyate || 37||

Samhita : 1

Adhyaya :   10

Shloka :   37

लिंगं बेरं च मेतुल्यं यजतां लिंगमुत्तमम् ।। तस्माल्लिंगं परं पूज्यं बेरादपि मुमुक्षुभिः ।। ३८।।
liṃgaṃ beraṃ ca metulyaṃ yajatāṃ liṃgamuttamam || tasmālliṃgaṃ paraṃ pūjyaṃ berādapi mumukṣubhiḥ || 38||

Samhita : 1

Adhyaya :   10

Shloka :   38

लिंगमॐकारमंत्रेण बेरं पंचाक्षरेण तु ।। स्वयमेव हि सद्द्रव्यैः प्रतिष्ठाप्यं परैरपि ।। ३९।।
liṃgamaॐkāramaṃtreṇa beraṃ paṃcākṣareṇa tu || svayameva hi saddravyaiḥ pratiṣṭhāpyaṃ parairapi || 39||

Samhita : 1

Adhyaya :   10

Shloka :   39

पूजयेदुपचारैश्च मत्पदं सुलभं भवेत् ।। इति शास्य तथा शिष्यौ तत्रैवांऽतर्हितः शिवः ।। ४०।।
pūjayedupacāraiśca matpadaṃ sulabhaṃ bhavet || iti śāsya tathā śiṣyau tatraivāṃ'tarhitaḥ śivaḥ || 40||

Samhita : 1

Adhyaya :   10

Shloka :   40

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां दशमोऽध्यायः ।। ४१।।
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ daśamo'dhyāyaḥ || 41||

Samhita : 1

Adhyaya :   10

Shloka :   41

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In