Vishweshwara Samhita

Adhyaya - 11

Mode of worshipping the phallic form of Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः ।
कथं लिंगं प्रतिष्ठाप्यं कथं वातस्य लक्षणम् ।। कथं वा तत्समभ्यर्च्यं देशे काले च केन हि ।। १।।
kathaṃ liṃgaṃ pratiṣṭhāpyaṃ kathaṃ vātasya lakṣaṇam || kathaṃ vā tatsamabhyarcyaṃ deśe kāle ca kena hi || 1||

Samhita : 1

Adhyaya :   11

Shloka :   1

सूत उवाच ।
युष्मदर्थं प्रवक्ष्यामि बुद्ध्यतामवधानतः ।। अनुकूले शुभे काले पुण्ये तीर्थे तटे तथा ।। २।।
yuṣmadarthaṃ pravakṣyāmi buddhyatāmavadhānataḥ || anukūle śubhe kāle puṇye tīrthe taṭe tathā || 2||

Samhita : 1

Adhyaya :   11

Shloka :   2

यथेष्टं लिंगमारोप्यं यत्र स्यान्नित्यमर्चनम् ।। पार्थिवेन तथाप्येनं तैजसेन यथारुचि ।। ३।।
yatheṣṭaṃ liṃgamāropyaṃ yatra syānnityamarcanam || pārthivena tathāpyenaṃ taijasena yathāruci || 3||

Samhita : 1

Adhyaya :   11

Shloka :   3

कल्पलक्षणसंयुक्तं लिंगं पूजाफलं लभेत् ।। सर्वलक्षणसंयुक्तं सद्यः पूजाफलप्रदम् ।। ४।।
kalpalakṣaṇasaṃyuktaṃ liṃgaṃ pūjāphalaṃ labhet || sarvalakṣaṇasaṃyuktaṃ sadyaḥ pūjāphalapradam || 4||

Samhita : 1

Adhyaya :   11

Shloka :   4

चरे विशिष्यते सूक्ष्मं स्थावरे स्थूलमेव हि ।। सलक्षणं सपीठं च स्थापयेच्छिवनिर्मितम् ।। ५।।
care viśiṣyate sūkṣmaṃ sthāvare sthūlameva hi || salakṣaṇaṃ sapīṭhaṃ ca sthāpayecchivanirmitam || 5||

Samhita : 1

Adhyaya :   11

Shloka :   5

मंडलं चतुरस्रं वा त्रिकोणमथवा तथा ।। खट्वांगवन्मध्यसूक्ष्मं लिंगपीठं महाफलं ।। ६।।
maṃḍalaṃ caturasraṃ vā trikoṇamathavā tathā || khaṭvāṃgavanmadhyasūkṣmaṃ liṃgapīṭhaṃ mahāphalaṃ || 6||

Samhita : 1

Adhyaya :   11

Shloka :   6

प्रथमं मृच्छिलादिभ्यो लिगं लोहादिभिः कृतम् ।। येन लिंगं तेन पीठं स्थावरे हि विशिष्यते ।। ७।।
prathamaṃ mṛcchilādibhyo ligaṃ lohādibhiḥ kṛtam || yena liṃgaṃ tena pīṭhaṃ sthāvare hi viśiṣyate || 7||

Samhita : 1

Adhyaya :   11

Shloka :   7

लिंगं पीठं चरे त्वेकं लिंगं बाणकृतं विना ।। लिंगप्रमाणं कर्तृ-णां द्वादशांगुलमुत्तमम् ।। ८।।
liṃgaṃ pīṭhaṃ care tvekaṃ liṃgaṃ bāṇakṛtaṃ vinā || liṃgapramāṇaṃ kartṛ-ṇāṃ dvādaśāṃgulamuttamam || 8||

Samhita : 1

Adhyaya :   11

Shloka :   8

न्यूनं चेत्फलमल्पं स्यादधिकं नैव दूष्यते ।। कर्तुरेकांगुलन्यूनं चरेपि च तथैव हि ।। ९।।
nyūnaṃ cetphalamalpaṃ syādadhikaṃ naiva dūṣyate || karturekāṃgulanyūnaṃ carepi ca tathaiva hi || 9||

Samhita : 1

Adhyaya :   11

Shloka :   9

आदौ विमानं शिल्पेन कार्यं देवगणैर्युतम् ।। तत्र गर्भगृहे रम्ये दृढे दर्पणसंनिभे १.११. ।। १०।।
ādau vimānaṃ śilpena kāryaṃ devagaṇairyutam || tatra garbhagṛhe ramye dṛḍhe darpaṇasaṃnibhe 1.11. || 10||

Samhita : 1

Adhyaya :   11

Shloka :   10

भूषिते नवरत्नैश्च दिग्द्वारे च प्रधानकैः ।। नीलं रक्तं च वै दूर्यं श्यामं मारकतं तथा ।। ११।।
bhūṣite navaratnaiśca digdvāre ca pradhānakaiḥ || nīlaṃ raktaṃ ca vai dūryaṃ śyāmaṃ mārakataṃ tathā || 11||

Samhita : 1

Adhyaya :   11

Shloka :   11

मुक्ताप्रवालगोमेदवज्राणि नवरत्नकम् ब् ।। मध्ये लिंगं महद्द्रव्यं निक्षिपेत्सहवैदिके ।। १२।।
muktāpravālagomedavajrāṇi navaratnakam b || madhye liṃgaṃ mahaddravyaṃ nikṣipetsahavaidike || 12||

Samhita : 1

Adhyaya :   11

Shloka :   12

संपूज्य लिंगं सद्याद्यैः पंचस्थाने यथाक्रमम् ।। अग्नौ च हुत्वा बहुधा हविषास कलं च माम् ।। १३।।
saṃpūjya liṃgaṃ sadyādyaiḥ paṃcasthāne yathākramam || agnau ca hutvā bahudhā haviṣāsa kalaṃ ca mām || 13||

Samhita : 1

Adhyaya :   11

Shloka :   13

अभ्यर्च्य गुरुमाचार्यमर्थैः कामैश्च बांधवम् ।। दद्यादैश्वर्यमर्थिभ्यो जडमप्यजडं तथा ।। १४।।
abhyarcya gurumācāryamarthaiḥ kāmaiśca bāṃdhavam || dadyādaiśvaryamarthibhyo jaḍamapyajaḍaṃ tathā || 14||

Samhita : 1

Adhyaya :   11

Shloka :   14

स्थावरं जंगमं जीवं सर्वं संतोष्य यत्नतः ।। सुवर्णपूरिते श्वभ्रे नवरत्नैश्च पूरिते ।। १५।।
sthāvaraṃ jaṃgamaṃ jīvaṃ sarvaṃ saṃtoṣya yatnataḥ || suvarṇapūrite śvabhre navaratnaiśca pūrite || 15||

Samhita : 1

Adhyaya :   11

Shloka :   15

सद्यादि ब्रह्म चोच्चार्य ध्यात्वा देवं परं शुभम् ।। उदीर्य च महामंत्रमॐकारं नादघोषितम् ।। १६।।
sadyādi brahma coccārya dhyātvā devaṃ paraṃ śubham || udīrya ca mahāmaṃtramaॐkāraṃ nādaghoṣitam || 16||

Samhita : 1

Adhyaya :   11

Shloka :   16

लिंगं तत्र प्रतिष्ठाप्य लिगं पीठेन योजयेत् ।। लिंगं सपीठं निक्षिप्य नित्यलेपेन बंधयेत् ।। १७।।
liṃgaṃ tatra pratiṣṭhāpya ligaṃ pīṭhena yojayet || liṃgaṃ sapīṭhaṃ nikṣipya nityalepena baṃdhayet || 17||

Samhita : 1

Adhyaya :   11

Shloka :   17

एवं बेरं च संस्थाप्यं तत्रैव परमं शुभम् ।। पंचाक्षरेण बेरं तु उत्सवार्थं वहिस्तथा ।। १८।।
evaṃ beraṃ ca saṃsthāpyaṃ tatraiva paramaṃ śubham || paṃcākṣareṇa beraṃ tu utsavārthaṃ vahistathā || 18||

Samhita : 1

Adhyaya :   11

Shloka :   18

बेरं गुरुभ्यो गृह्णीयात्साधुभिः पूजितं तु वा ।। एवं लिंगे च बेरे च पूजा शिवपदप्रदा ।। १९।।
beraṃ gurubhyo gṛhṇīyātsādhubhiḥ pūjitaṃ tu vā || evaṃ liṃge ca bere ca pūjā śivapadapradā || 19||

Samhita : 1

Adhyaya :   11

Shloka :   19

पुनश्च द्विविधं प्रोक्तं स्थावरं जंगमं तथा ।। स्थावरं लिंगमित्याहुस्तरुगुल्मादिकं तथा १.११. ।। २०।।
punaśca dvividhaṃ proktaṃ sthāvaraṃ jaṃgamaṃ tathā || sthāvaraṃ liṃgamityāhustarugulmādikaṃ tathā 1.11. || 20||

Samhita : 1

Adhyaya :   11

Shloka :   20

जंगमं लिंगमित्याहुः कृमिकीटादिकं तथा ।। स्थावरस्य च शुश्रूषा जंगमस्य च तर्पणम् ।। २१।।
jaṃgamaṃ liṃgamityāhuḥ kṛmikīṭādikaṃ tathā || sthāvarasya ca śuśrūṣā jaṃgamasya ca tarpaṇam || 21||

Samhita : 1

Adhyaya :   11

Shloka :   21

तत्तत्सुखानुरागेण शिवपूजां विदुर्बुधाः ।। पीठमंबामयं सर्वं शिवलिंगं च चिन्मयम् ।। २२।।
tattatsukhānurāgeṇa śivapūjāṃ vidurbudhāḥ || pīṭhamaṃbāmayaṃ sarvaṃ śivaliṃgaṃ ca cinmayam || 22||

Samhita : 1

Adhyaya :   11

Shloka :   22

यथा देवीमुमामंके धृत्वा तिष्ठति शंकरः ।। तथा लिंगमिदं पीठं धृत्वा तिष्ठति संततम् ।। २३।।
yathā devīmumāmaṃke dhṛtvā tiṣṭhati śaṃkaraḥ || tathā liṃgamidaṃ pīṭhaṃ dhṛtvā tiṣṭhati saṃtatam || 23||

Samhita : 1

Adhyaya :   11

Shloka :   23

एवं स्थाप्य महालिंगं पूजयेदुपचारकैः ।। नित्यपूजा यथा शक्तिध्वजादिकरणं तथा ।। २४।।
evaṃ sthāpya mahāliṃgaṃ pūjayedupacārakaiḥ || nityapūjā yathā śaktidhvajādikaraṇaṃ tathā || 24||

Samhita : 1

Adhyaya :   11

Shloka :   24

इति संस्थापयेल्लिंगं साक्षाच्छिवपदप्रदम् ।। अथवा चरलिंगं तु षोडशैरुपचारकैः ।। २५।।
iti saṃsthāpayelliṃgaṃ sākṣācchivapadapradam || athavā caraliṃgaṃ tu ṣoḍaśairupacārakaiḥ || 25||

Samhita : 1

Adhyaya :   11

Shloka :   25

पूजयेच्च यथान्यायं क्रमाच्छिवपदप्रदम् ।। आवाहनं चासनं च अर्घ्यं पाद्यं तथैव च ।। २६।।
pūjayecca yathānyāyaṃ kramācchivapadapradam || āvāhanaṃ cāsanaṃ ca arghyaṃ pādyaṃ tathaiva ca || 26||

Samhita : 1

Adhyaya :   11

Shloka :   26

तदंगाचमनं चैव स्नानमभ्यंगपूर्वकम् ।। वस्त्रं गंधं तथा पुष्पं धूपं दीपं निवेदनम् ।। २७।।
tadaṃgācamanaṃ caiva snānamabhyaṃgapūrvakam || vastraṃ gaṃdhaṃ tathā puṣpaṃ dhūpaṃ dīpaṃ nivedanam || 27||

Samhita : 1

Adhyaya :   11

Shloka :   27

नीराजनं च तांबूलं नमस्कारो विसर्जनम् ।। अथवाऽर्घ्यादिकं कृत्वा नैवेद्यां तं यथाविधि ।। २८।।
nīrājanaṃ ca tāṃbūlaṃ namaskāro visarjanam || athavā'rghyādikaṃ kṛtvā naivedyāṃ taṃ yathāvidhi || 28||

Samhita : 1

Adhyaya :   11

Shloka :   28

अथाभिषेकं नैवेद्यं नमस्कारं च तर्पणम् ।। यथाशक्ति सदाकुर्यात्क्रमाच्छिवपदप्रदम् ।। २९।।
athābhiṣekaṃ naivedyaṃ namaskāraṃ ca tarpaṇam || yathāśakti sadākuryātkramācchivapadapradam || 29||

Samhita : 1

Adhyaya :   11

Shloka :   29

अथवा मानुषे लिंगेप्यार्षे दैवे स्वयंभुवि ।। स्थापितेऽपूर्वके लिंगे सोपचारं यथा तथा १.११. ।। ३०।।
athavā mānuṣe liṃgepyārṣe daive svayaṃbhuvi || sthāpite'pūrvake liṃge sopacāraṃ yathā tathā 1.11. || 30||

Samhita : 1

Adhyaya :   11

Shloka :   30

पूजोपकरणे दत्ते यत्किंचित्फलमश्नुते ।। प्रदक्षिणानमस्कारैः क्रमाच्छिवपदप्रदम् ।। ३१।।
pūjopakaraṇe datte yatkiṃcitphalamaśnute || pradakṣiṇānamaskāraiḥ kramācchivapadapradam || 31||

Samhita : 1

Adhyaya :   11

Shloka :   31

लिंगं दर्शनमात्रं वा नियमेन शिवप्रदम् ।। मृत्पिष्टगोशकृत्पुष्पैः करवीरेण वा फलैः ।। ३२।।
liṃgaṃ darśanamātraṃ vā niyamena śivapradam || mṛtpiṣṭagośakṛtpuṣpaiḥ karavīreṇa vā phalaiḥ || 32||

Samhita : 1

Adhyaya :   11

Shloka :   32

गुडेन नवनीतेन भस्मनान्नैर्यथारुचि ।। लिंगं यत्नेन कृत्वांते यजेत्तदनुसारतः ।। ३३।।
guḍena navanītena bhasmanānnairyathāruci || liṃgaṃ yatnena kṛtvāṃte yajettadanusārataḥ || 33||

Samhita : 1

Adhyaya :   11

Shloka :   33

अंगुष्ठादावपि तथा पूजामिच्छंति केचन ।। लिंगकर्मणि सर्वत्र निषेधोस्ति न कर्हिचित् ।। ३४।।
aṃguṣṭhādāvapi tathā pūjāmicchaṃti kecana || liṃgakarmaṇi sarvatra niṣedhosti na karhicit || 34||

Samhita : 1

Adhyaya :   11

Shloka :   34

सर्वत्र फलदाता हि प्रयासानुगुणं शिवः ।। अथवा लिंगदानं वा लिंगमौल्यमथापि वा ।। ३५।।
sarvatra phaladātā hi prayāsānuguṇaṃ śivaḥ || athavā liṃgadānaṃ vā liṃgamaulyamathāpi vā || 35||

Samhita : 1

Adhyaya :   11

Shloka :   35

श्रद्धया शिवभक्ताय दत्तं शिवपदप्रदम् ।। अथवा प्रणवं नित्यं जपेद्दशसहस्रकम् ।। ३६।।
śraddhayā śivabhaktāya dattaṃ śivapadapradam || athavā praṇavaṃ nityaṃ japeddaśasahasrakam || 36||

Samhita : 1

Adhyaya :   11

Shloka :   36

संध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ।। जपकाले मकारांतं मनःशुद्धिकरं भजेत् ।। ३७।।
saṃdhyayośca sahasraṃ vā jñeyaṃ śivapadapradam || japakāle makārāṃtaṃ manaḥśuddhikaraṃ bhajet || 37||

Samhita : 1

Adhyaya :   11

Shloka :   37

समाधौ मानसं प्रोक्तमुपांशु सार्वकालिकम् ।। समानप्रणवं चेमं बिंदुनादयुतं विदुः ।। ३८।।
samādhau mānasaṃ proktamupāṃśu sārvakālikam || samānapraṇavaṃ cemaṃ biṃdunādayutaṃ viduḥ || 38||

Samhita : 1

Adhyaya :   11

Shloka :   38

अथ पंचाक्षरं नित्यं जपेदयुतमादरात् ।। संध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ।। ३९।।
atha paṃcākṣaraṃ nityaṃ japedayutamādarāt || saṃdhyayośca sahasraṃ vā jñeyaṃ śivapadapradam || 39||

Samhita : 1

Adhyaya :   11

Shloka :   39

प्रणवेनादिसंयुक्तं ब्राह्मणानां विशिष्यते ।। दीक्षायुक्तं गुरोर्ग्राह्यं मंत्रं ह्यथ फलाप्तये १.११. ।। ४०।।
praṇavenādisaṃyuktaṃ brāhmaṇānāṃ viśiṣyate || dīkṣāyuktaṃ gurorgrāhyaṃ maṃtraṃ hyatha phalāptaye 1.11. || 40||

Samhita : 1

Adhyaya :   11

Shloka :   40

कुंभस्नानं मंत्रदीक्षां मातृकान्यासमेव च ।। ब्राह्मणः सत्यपूतात्मा गुरुर्ज्ञानी विशिष्यते ।। ४१।।
kuṃbhasnānaṃ maṃtradīkṣāṃ mātṛkānyāsameva ca || brāhmaṇaḥ satyapūtātmā gururjñānī viśiṣyate || 41||

Samhita : 1

Adhyaya :   11

Shloka :   41

द्विजानां च नमःपूर्वमन्येषां च नमोन्तकम् ब् ।। स्त्रीणां च क्वचिदिच्छंति नमो तं च यथाविधि ।। ४२।।
dvijānāṃ ca namaḥpūrvamanyeṣāṃ ca namontakam b || strīṇāṃ ca kvacidicchaṃti namo taṃ ca yathāvidhi || 42||

Samhita : 1

Adhyaya :   11

Shloka :   42

विप्रस्त्रीणां नमः पूर्वमिदमिच्छंति केचन ।। पंचकोटिजपं कृत्वा सदा शिवसमो भवेत् ।। ४३।।
viprastrīṇāṃ namaḥ pūrvamidamicchaṃti kecana || paṃcakoṭijapaṃ kṛtvā sadā śivasamo bhavet || 43||

Samhita : 1

Adhyaya :   11

Shloka :   43

एकद्वित्रिचतुःकोट्याब्रह्मादीनां पदं व्रजेत् ।। जपेदक्षरलक्षंवा अक्षराणां पृथक्पृथक् ।। ४४।।
ekadvitricatuḥkoṭyābrahmādīnāṃ padaṃ vrajet || japedakṣaralakṣaṃvā akṣarāṇāṃ pṛthakpṛthak || 44||

Samhita : 1

Adhyaya :   11

Shloka :   44

अथवाक्षरलक्षं वा ज्ञेयं शिवपदप्रदम् ।। सहस्रं तु सहस्राणां सहस्रेण दिनेन हि ।। ४५।।
athavākṣaralakṣaṃ vā jñeyaṃ śivapadapradam || sahasraṃ tu sahasrāṇāṃ sahasreṇa dinena hi || 45||

Samhita : 1

Adhyaya :   11

Shloka :   45

जपेन्मंत्रादिष्टसिद्धिर्नित्यं ब्राह्मणभोजनात् ।। अष्टोत्तरसहस्रं वै गायत्रीं प्रातरेव हि ।। ४६।।
japenmaṃtrādiṣṭasiddhirnityaṃ brāhmaṇabhojanāt || aṣṭottarasahasraṃ vai gāyatrīṃ prātareva hi || 46||

Samhita : 1

Adhyaya :   11

Shloka :   46

ब्राह्मणस्तु जपेन्नित्यं क्रमाच्छिवपदप्रदान् ।। वेदमंत्रांस्तु सूक्तानि जपेन्नियममास्थितः ।। ४७।।
brāhmaṇastu japennityaṃ kramācchivapadapradān || vedamaṃtrāṃstu sūktāni japenniyamamāsthitaḥ || 47||

Samhita : 1

Adhyaya :   11

Shloka :   47

एकं दशार्णं मंत्रं च शतोनं च तदूर्ध्वकम् ।। अयुतं च सहस्रं च शतमेकं विना भवेत् ।। ४८।।
ekaṃ daśārṇaṃ maṃtraṃ ca śatonaṃ ca tadūrdhvakam || ayutaṃ ca sahasraṃ ca śatamekaṃ vinā bhavet || 48||

Samhita : 1

Adhyaya :   11

Shloka :   48

वेदपारायणं चैव ज्ञेयं शिवपदप्रदम् ।। अन्यान्बहुतरान्मंत्राञ्जपेदक्षरलक्षतः ।। ४९।।
vedapārāyaṇaṃ caiva jñeyaṃ śivapadapradam || anyānbahutarānmaṃtrāñjapedakṣaralakṣataḥ || 49||

Samhita : 1

Adhyaya :   11

Shloka :   49

एकाक्षरांस्तथा मंत्राञ्जपेदक्षरकोटितः ।। ततः परं जपेच्चैव सहस्रं भक्तिपूर्वकम् १.११. ।। ५०।।
ekākṣarāṃstathā maṃtrāñjapedakṣarakoṭitaḥ || tataḥ paraṃ japeccaiva sahasraṃ bhaktipūrvakam 1.11. || 50||

Samhita : 1

Adhyaya :   11

Shloka :   50

एवं कुर्याद्यथाशक्ति क्रमाच्छिव पदं लभेत् ।। नित्यं रुचिकरं त्वेकं मंत्रमामरणांतिकम् ।। ५१।।
evaṃ kuryādyathāśakti kramācchiva padaṃ labhet || nityaṃ rucikaraṃ tvekaṃ maṃtramāmaraṇāṃtikam || 51||

Samhita : 1

Adhyaya :   11

Shloka :   51

जपेत्सहस्रमोमिति सर्वाभीष्टं शिवाज्ञया ।। पुष्पारामादिकं वापि तथा संमार्जनादिकम् ।। ५२।।
japetsahasramomiti sarvābhīṣṭaṃ śivājñayā || puṣpārāmādikaṃ vāpi tathā saṃmārjanādikam || 52||

Samhita : 1

Adhyaya :   11

Shloka :   52

शिवाय शिवकार्याथे कृत्वा शिवपदं लभेत् ।। शिवक्षेत्रे तथा वासं नित्यं कुर्याच्च भक्तितः ।। ५३।।
śivāya śivakāryāthe kṛtvā śivapadaṃ labhet || śivakṣetre tathā vāsaṃ nityaṃ kuryācca bhaktitaḥ || 53||

Samhita : 1

Adhyaya :   11

Shloka :   53

जडानामजडानां च सर्वेषां भुक्तिमुक्तिदम् ।। तस्माद्वासं शिवक्षेत्रे कुर्यदामरणं बुधः ।। ५४।।
jaḍānāmajaḍānāṃ ca sarveṣāṃ bhuktimuktidam || tasmādvāsaṃ śivakṣetre kuryadāmaraṇaṃ budhaḥ || 54||

Samhita : 1

Adhyaya :   11

Shloka :   54

लिंगाद्धस्तशतं पुण्यं क्षेत्रे मानुषके विदुः ।। सहस्रारत्निमात्रं तु पुण्यक्षेत्रे तथार्षके ।। ५५।।
liṃgāddhastaśataṃ puṇyaṃ kṣetre mānuṣake viduḥ || sahasrāratnimātraṃ tu puṇyakṣetre tathārṣake || 55||

Samhita : 1

Adhyaya :   11

Shloka :   55

दैवलिंगे तथा ज्ञेयं सहस्रारत्निमानतः ।। धनुष्प्रमाणसाहस्रं पुण्यं क्षेत्रे स्वयं भुवि ।। ५६।।
daivaliṃge tathā jñeyaṃ sahasrāratnimānataḥ || dhanuṣpramāṇasāhasraṃ puṇyaṃ kṣetre svayaṃ bhuvi || 56||

Samhita : 1

Adhyaya :   11

Shloka :   56

पुण्यक्षेत्रे स्थिता वापी कूपाद्यं पुष्कराणि च ।। शिवगंगेति विज्ञेयं शिवस्य वचनं यथा ।। ५७।।
puṇyakṣetre sthitā vāpī kūpādyaṃ puṣkarāṇi ca || śivagaṃgeti vijñeyaṃ śivasya vacanaṃ yathā || 57||

Samhita : 1

Adhyaya :   11

Shloka :   57

तत्र स्नात्वा तथा दत्त्वा जपित्वा हि शिवं व्रजेत् ।। शिवक्षेत्रं समाश्रित्य वसेदामरणं तथा ।। ५८।।
tatra snātvā tathā dattvā japitvā hi śivaṃ vrajet || śivakṣetraṃ samāśritya vasedāmaraṇaṃ tathā || 58||

Samhita : 1

Adhyaya :   11

Shloka :   58

दाहं दशाहं मास्यं वा सपिंडीकरणं तु वा ।। आब्दिकं वा शिवक्षेत्रे क्षेत्रे पिंडमथापि वा ।। ५९।।
dāhaṃ daśāhaṃ māsyaṃ vā sapiṃḍīkaraṇaṃ tu vā || ābdikaṃ vā śivakṣetre kṣetre piṃḍamathāpi vā || 59||

Samhita : 1

Adhyaya :   11

Shloka :   59

सर्वपाप विनिर्मुक्तः सद्यः शिवपदं लभेत् ।। अथवा सप्तरात्रं वा वसेद्वा पंचरात्रकम् १.११. ।। ६०।।
sarvapāpa vinirmuktaḥ sadyaḥ śivapadaṃ labhet || athavā saptarātraṃ vā vasedvā paṃcarātrakam 1.11. || 60||

Samhita : 1

Adhyaya :   11

Shloka :   60

त्रिरात्रमेकरात्रं वा क्रमाच्छिवपदं लभेत् ।। स्ववर्णानुगुणं लोके स्वाचारात्प्राप्नुते नरः ।। ६१।।
trirātramekarātraṃ vā kramācchivapadaṃ labhet || svavarṇānuguṇaṃ loke svācārātprāpnute naraḥ || 61||

Samhita : 1

Adhyaya :   11

Shloka :   61

वर्णोद्धारेण भक्त्या च तत्फलातिशयं नरः ।। सर्वं कृतं कामनया सद्यः फलमवाप्नुयात् ।। ६२।।
varṇoddhāreṇa bhaktyā ca tatphalātiśayaṃ naraḥ || sarvaṃ kṛtaṃ kāmanayā sadyaḥ phalamavāpnuyāt || 62||

Samhita : 1

Adhyaya :   11

Shloka :   62

सर्वं कृतमकामेन साक्षाच्छिवपदप्रदम् ।। प्रातर्मध्याह्नसायाह्नमहस्त्रिष्वेकतः क्रमात् ।। ६३।।
sarvaṃ kṛtamakāmena sākṣācchivapadapradam || prātarmadhyāhnasāyāhnamahastriṣvekataḥ kramāt || 63||

Samhita : 1

Adhyaya :   11

Shloka :   63

प्रातर्विधिकरं ज्ञेयं मध्याह्नं कामिकं तथा ।। सायाह्नं शांतिकं ज्ञेयं रात्रावपि तथैव हि ।। ६४।।
prātarvidhikaraṃ jñeyaṃ madhyāhnaṃ kāmikaṃ tathā || sāyāhnaṃ śāṃtikaṃ jñeyaṃ rātrāvapi tathaiva hi || 64||

Samhita : 1

Adhyaya :   11

Shloka :   64

कालो निशीथो वै प्रोक्तोमध्ययामद्वयं निशि ।। शिवपूजा विशेषेण तत्कालेऽभीष्टसिद्धिदा ।। ६५।।
kālo niśītho vai proktomadhyayāmadvayaṃ niśi || śivapūjā viśeṣeṇa tatkāle'bhīṣṭasiddhidā || 65||

Samhita : 1

Adhyaya :   11

Shloka :   65

एवं ज्ञात्वा नरः कुर्वन्यथोक्तफलभाग्भवेत् ।। कलौ युगे विशेषेण फलसिद्धिस्तु कर्मणा ।। ६६।।
evaṃ jñātvā naraḥ kurvanyathoktaphalabhāgbhavet || kalau yuge viśeṣeṇa phalasiddhistu karmaṇā || 66||

Samhita : 1

Adhyaya :   11

Shloka :   66

उक्तेन केनचिद्वापि अधिकारविभेदतः ।। सद्वृत्तिः पापभीरुश्चेत्ततत्फलमवाप्नुयात् ।। ६७।।
uktena kenacidvāpi adhikāravibhedataḥ || sadvṛttiḥ pāpabhīruścettatatphalamavāpnuyāt || 67||

Samhita : 1

Adhyaya :   11

Shloka :   67

ऋषय ऊचुः ।
अथ क्षेत्राणि पुण्यानि समासात्कथयस्व नः ।। सर्वाः स्त्रियश्च पुरुषा यान्याश्रित्य पदं लभेत् ।। ६८।।
atha kṣetrāṇi puṇyāni samāsātkathayasva naḥ || sarvāḥ striyaśca puruṣā yānyāśritya padaṃ labhet || 68||

Samhita : 1

Adhyaya :   11

Shloka :   68

सूत योगिवरश्रेष्ठ शिवक्षेत्रागमांस्तथा ।। ६९।।
sūta yogivaraśreṣṭha śivakṣetrāgamāṃstathā || 69||

Samhita : 1

Adhyaya :   11

Shloka :   69

सूत उवाच ।
शृणुत श्रद्धया सर्वक्षेत्राणि च तदागमान् ।। ७०।।
śṛṇuta śraddhayā sarvakṣetrāṇi ca tadāgamān || 70||

Samhita : 1

Adhyaya :   11

Shloka :   70

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायांएकदशोऽध्यायः ।। ।। ७१।।
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃekadaśo'dhyāyaḥ || || 71||

Samhita : 1

Adhyaya :   11

Shloka :   71

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In