| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
कथं लिंगं प्रतिष्ठाप्यं कथं वातस्य लक्षणम् ॥ कथं वा तत्समभ्यर्च्यं देशे काले च केन हि ॥ १॥
kathaṃ liṃgaṃ pratiṣṭhāpyaṃ kathaṃ vātasya lakṣaṇam .. kathaṃ vā tatsamabhyarcyaṃ deśe kāle ca kena hi .. 1..
सूत उवाच ।
युष्मदर्थं प्रवक्ष्यामि बुद्ध्यतामवधानतः ॥ अनुकूले शुभे काले पुण्ये तीर्थे तटे तथा ॥ २॥
yuṣmadarthaṃ pravakṣyāmi buddhyatāmavadhānataḥ .. anukūle śubhe kāle puṇye tīrthe taṭe tathā .. 2..
यथेष्टं लिंगमारोप्यं यत्र स्यान्नित्यमर्चनम् ॥ पार्थिवेन तथाप्येनं तैजसेन यथारुचि ॥ ३॥
yatheṣṭaṃ liṃgamāropyaṃ yatra syānnityamarcanam .. pārthivena tathāpyenaṃ taijasena yathāruci .. 3..
कल्पलक्षणसंयुक्तं लिंगं पूजाफलं लभेत् ॥ सर्वलक्षणसंयुक्तं सद्यः पूजाफलप्रदम् ॥ ४॥
kalpalakṣaṇasaṃyuktaṃ liṃgaṃ pūjāphalaṃ labhet .. sarvalakṣaṇasaṃyuktaṃ sadyaḥ pūjāphalapradam .. 4..
चरे विशिष्यते सूक्ष्मं स्थावरे स्थूलमेव हि ॥ सलक्षणं सपीठं च स्थापयेच्छिवनिर्मितम् ॥ ५॥
care viśiṣyate sūkṣmaṃ sthāvare sthūlameva hi .. salakṣaṇaṃ sapīṭhaṃ ca sthāpayecchivanirmitam .. 5..
मंडलं चतुरस्रं वा त्रिकोणमथवा तथा ॥ खट्वांगवन्मध्यसूक्ष्मं लिंगपीठं महाफलं ॥ ६॥
maṃḍalaṃ caturasraṃ vā trikoṇamathavā tathā .. khaṭvāṃgavanmadhyasūkṣmaṃ liṃgapīṭhaṃ mahāphalaṃ .. 6..
प्रथमं मृच्छिलादिभ्यो लिगं लोहादिभिः कृतम् ॥ येन लिंगं तेन पीठं स्थावरे हि विशिष्यते ॥ ७॥
prathamaṃ mṛcchilādibhyo ligaṃ lohādibhiḥ kṛtam .. yena liṃgaṃ tena pīṭhaṃ sthāvare hi viśiṣyate .. 7..
लिंगं पीठं चरे त्वेकं लिंगं बाणकृतं विना ॥ लिंगप्रमाणं कर्तृ-णां द्वादशांगुलमुत्तमम् ॥ ८॥
liṃgaṃ pīṭhaṃ care tvekaṃ liṃgaṃ bāṇakṛtaṃ vinā .. liṃgapramāṇaṃ kartṛ-ṇāṃ dvādaśāṃgulamuttamam .. 8..
न्यूनं चेत्फलमल्पं स्यादधिकं नैव दूष्यते ॥ कर्तुरेकांगुलन्यूनं चरेपि च तथैव हि ॥ ९॥
nyūnaṃ cetphalamalpaṃ syādadhikaṃ naiva dūṣyate .. karturekāṃgulanyūnaṃ carepi ca tathaiva hi .. 9..
आदौ विमानं शिल्पेन कार्यं देवगणैर्युतम् ॥ तत्र गर्भगृहे रम्ये दृढे दर्पणसंनिभे १.११. ॥ १०॥
ādau vimānaṃ śilpena kāryaṃ devagaṇairyutam .. tatra garbhagṛhe ramye dṛḍhe darpaṇasaṃnibhe 1.11. .. 10..
भूषिते नवरत्नैश्च दिग्द्वारे च प्रधानकैः ॥ नीलं रक्तं च वै दूर्यं श्यामं मारकतं तथा ॥ ११॥
bhūṣite navaratnaiśca digdvāre ca pradhānakaiḥ .. nīlaṃ raktaṃ ca vai dūryaṃ śyāmaṃ mārakataṃ tathā .. 11..
मुक्ताप्रवालगोमेदवज्राणि नवरत्नकम् ब् ॥ मध्ये लिंगं महद्द्रव्यं निक्षिपेत्सहवैदिके ॥ १२॥
muktāpravālagomedavajrāṇi navaratnakam b .. madhye liṃgaṃ mahaddravyaṃ nikṣipetsahavaidike .. 12..
संपूज्य लिंगं सद्याद्यैः पंचस्थाने यथाक्रमम् ॥ अग्नौ च हुत्वा बहुधा हविषास कलं च माम् ॥ १३॥
saṃpūjya liṃgaṃ sadyādyaiḥ paṃcasthāne yathākramam .. agnau ca hutvā bahudhā haviṣāsa kalaṃ ca mām .. 13..
अभ्यर्च्य गुरुमाचार्यमर्थैः कामैश्च बांधवम् ॥ दद्यादैश्वर्यमर्थिभ्यो जडमप्यजडं तथा ॥ १४॥
abhyarcya gurumācāryamarthaiḥ kāmaiśca bāṃdhavam .. dadyādaiśvaryamarthibhyo jaḍamapyajaḍaṃ tathā .. 14..
स्थावरं जंगमं जीवं सर्वं संतोष्य यत्नतः ॥ सुवर्णपूरिते श्वभ्रे नवरत्नैश्च पूरिते ॥ १५॥
sthāvaraṃ jaṃgamaṃ jīvaṃ sarvaṃ saṃtoṣya yatnataḥ .. suvarṇapūrite śvabhre navaratnaiśca pūrite .. 15..
सद्यादि ब्रह्म चोच्चार्य ध्यात्वा देवं परं शुभम् ॥ उदीर्य च महामंत्रमॐकारं नादघोषितम् ॥ १६॥
sadyādi brahma coccārya dhyātvā devaṃ paraṃ śubham .. udīrya ca mahāmaṃtramoṃkāraṃ nādaghoṣitam .. 16..
लिंगं तत्र प्रतिष्ठाप्य लिगं पीठेन योजयेत् ॥ लिंगं सपीठं निक्षिप्य नित्यलेपेन बंधयेत् ॥ १७॥
liṃgaṃ tatra pratiṣṭhāpya ligaṃ pīṭhena yojayet .. liṃgaṃ sapīṭhaṃ nikṣipya nityalepena baṃdhayet .. 17..
एवं बेरं च संस्थाप्यं तत्रैव परमं शुभम् ॥ पंचाक्षरेण बेरं तु उत्सवार्थं वहिस्तथा ॥ १८॥
evaṃ beraṃ ca saṃsthāpyaṃ tatraiva paramaṃ śubham .. paṃcākṣareṇa beraṃ tu utsavārthaṃ vahistathā .. 18..
बेरं गुरुभ्यो गृह्णीयात्साधुभिः पूजितं तु वा ॥ एवं लिंगे च बेरे च पूजा शिवपदप्रदा ॥ १९॥
beraṃ gurubhyo gṛhṇīyātsādhubhiḥ pūjitaṃ tu vā .. evaṃ liṃge ca bere ca pūjā śivapadapradā .. 19..
पुनश्च द्विविधं प्रोक्तं स्थावरं जंगमं तथा ॥ स्थावरं लिंगमित्याहुस्तरुगुल्मादिकं तथा १.११. ॥ २०॥
punaśca dvividhaṃ proktaṃ sthāvaraṃ jaṃgamaṃ tathā .. sthāvaraṃ liṃgamityāhustarugulmādikaṃ tathā 1.11. .. 20..
जंगमं लिंगमित्याहुः कृमिकीटादिकं तथा ॥ स्थावरस्य च शुश्रूषा जंगमस्य च तर्पणम् ॥ २१॥
jaṃgamaṃ liṃgamityāhuḥ kṛmikīṭādikaṃ tathā .. sthāvarasya ca śuśrūṣā jaṃgamasya ca tarpaṇam .. 21..
तत्तत्सुखानुरागेण शिवपूजां विदुर्बुधाः ॥ पीठमंबामयं सर्वं शिवलिंगं च चिन्मयम् ॥ २२॥
tattatsukhānurāgeṇa śivapūjāṃ vidurbudhāḥ .. pīṭhamaṃbāmayaṃ sarvaṃ śivaliṃgaṃ ca cinmayam .. 22..
यथा देवीमुमामंके धृत्वा तिष्ठति शंकरः ॥ तथा लिंगमिदं पीठं धृत्वा तिष्ठति संततम् ॥ २३॥
yathā devīmumāmaṃke dhṛtvā tiṣṭhati śaṃkaraḥ .. tathā liṃgamidaṃ pīṭhaṃ dhṛtvā tiṣṭhati saṃtatam .. 23..
एवं स्थाप्य महालिंगं पूजयेदुपचारकैः ॥ नित्यपूजा यथा शक्तिध्वजादिकरणं तथा ॥ २४॥
evaṃ sthāpya mahāliṃgaṃ pūjayedupacārakaiḥ .. nityapūjā yathā śaktidhvajādikaraṇaṃ tathā .. 24..
इति संस्थापयेल्लिंगं साक्षाच्छिवपदप्रदम् ॥ अथवा चरलिंगं तु षोडशैरुपचारकैः ॥ २५॥
iti saṃsthāpayelliṃgaṃ sākṣācchivapadapradam .. athavā caraliṃgaṃ tu ṣoḍaśairupacārakaiḥ .. 25..
पूजयेच्च यथान्यायं क्रमाच्छिवपदप्रदम् ॥ आवाहनं चासनं च अर्घ्यं पाद्यं तथैव च ॥ २६॥
pūjayecca yathānyāyaṃ kramācchivapadapradam .. āvāhanaṃ cāsanaṃ ca arghyaṃ pādyaṃ tathaiva ca .. 26..
तदंगाचमनं चैव स्नानमभ्यंगपूर्वकम् ॥ वस्त्रं गंधं तथा पुष्पं धूपं दीपं निवेदनम् ॥ २७॥
tadaṃgācamanaṃ caiva snānamabhyaṃgapūrvakam .. vastraṃ gaṃdhaṃ tathā puṣpaṃ dhūpaṃ dīpaṃ nivedanam .. 27..
नीराजनं च तांबूलं नमस्कारो विसर्जनम् ॥ अथवाऽर्घ्यादिकं कृत्वा नैवेद्यां तं यथाविधि ॥ २८॥
nīrājanaṃ ca tāṃbūlaṃ namaskāro visarjanam .. athavā'rghyādikaṃ kṛtvā naivedyāṃ taṃ yathāvidhi .. 28..
अथाभिषेकं नैवेद्यं नमस्कारं च तर्पणम् ॥ यथाशक्ति सदाकुर्यात्क्रमाच्छिवपदप्रदम् ॥ २९॥
athābhiṣekaṃ naivedyaṃ namaskāraṃ ca tarpaṇam .. yathāśakti sadākuryātkramācchivapadapradam .. 29..
अथवा मानुषे लिंगेप्यार्षे दैवे स्वयंभुवि ॥ स्थापितेऽपूर्वके लिंगे सोपचारं यथा तथा १.११. ॥ ३०॥
athavā mānuṣe liṃgepyārṣe daive svayaṃbhuvi .. sthāpite'pūrvake liṃge sopacāraṃ yathā tathā 1.11. .. 30..
पूजोपकरणे दत्ते यत्किंचित्फलमश्नुते ॥ प्रदक्षिणानमस्कारैः क्रमाच्छिवपदप्रदम् ॥ ३१॥
pūjopakaraṇe datte yatkiṃcitphalamaśnute .. pradakṣiṇānamaskāraiḥ kramācchivapadapradam .. 31..
लिंगं दर्शनमात्रं वा नियमेन शिवप्रदम् ॥ मृत्पिष्टगोशकृत्पुष्पैः करवीरेण वा फलैः ॥ ३२॥
liṃgaṃ darśanamātraṃ vā niyamena śivapradam .. mṛtpiṣṭagośakṛtpuṣpaiḥ karavīreṇa vā phalaiḥ .. 32..
गुडेन नवनीतेन भस्मनान्नैर्यथारुचि ॥ लिंगं यत्नेन कृत्वांते यजेत्तदनुसारतः ॥ ३३॥
guḍena navanītena bhasmanānnairyathāruci .. liṃgaṃ yatnena kṛtvāṃte yajettadanusārataḥ .. 33..
अंगुष्ठादावपि तथा पूजामिच्छंति केचन ॥ लिंगकर्मणि सर्वत्र निषेधोस्ति न कर्हिचित् ॥ ३४॥
aṃguṣṭhādāvapi tathā pūjāmicchaṃti kecana .. liṃgakarmaṇi sarvatra niṣedhosti na karhicit .. 34..
सर्वत्र फलदाता हि प्रयासानुगुणं शिवः ॥ अथवा लिंगदानं वा लिंगमौल्यमथापि वा ॥ ३५॥
sarvatra phaladātā hi prayāsānuguṇaṃ śivaḥ .. athavā liṃgadānaṃ vā liṃgamaulyamathāpi vā .. 35..
श्रद्धया शिवभक्ताय दत्तं शिवपदप्रदम् ॥ अथवा प्रणवं नित्यं जपेद्दशसहस्रकम् ॥ ३६॥
śraddhayā śivabhaktāya dattaṃ śivapadapradam .. athavā praṇavaṃ nityaṃ japeddaśasahasrakam .. 36..
संध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ॥ जपकाले मकारांतं मनःशुद्धिकरं भजेत् ॥ ३७॥
saṃdhyayośca sahasraṃ vā jñeyaṃ śivapadapradam .. japakāle makārāṃtaṃ manaḥśuddhikaraṃ bhajet .. 37..
समाधौ मानसं प्रोक्तमुपांशु सार्वकालिकम् ॥ समानप्रणवं चेमं बिंदुनादयुतं विदुः ॥ ३८॥
samādhau mānasaṃ proktamupāṃśu sārvakālikam .. samānapraṇavaṃ cemaṃ biṃdunādayutaṃ viduḥ .. 38..
अथ पंचाक्षरं नित्यं जपेदयुतमादरात् ॥ संध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ॥ ३९॥
atha paṃcākṣaraṃ nityaṃ japedayutamādarāt .. saṃdhyayośca sahasraṃ vā jñeyaṃ śivapadapradam .. 39..
प्रणवेनादिसंयुक्तं ब्राह्मणानां विशिष्यते ॥ दीक्षायुक्तं गुरोर्ग्राह्यं मंत्रं ह्यथ फलाप्तये १.११. ॥ ४०॥
praṇavenādisaṃyuktaṃ brāhmaṇānāṃ viśiṣyate .. dīkṣāyuktaṃ gurorgrāhyaṃ maṃtraṃ hyatha phalāptaye 1.11. .. 40..
कुंभस्नानं मंत्रदीक्षां मातृकान्यासमेव च ॥ ब्राह्मणः सत्यपूतात्मा गुरुर्ज्ञानी विशिष्यते ॥ ४१॥
kuṃbhasnānaṃ maṃtradīkṣāṃ mātṛkānyāsameva ca .. brāhmaṇaḥ satyapūtātmā gururjñānī viśiṣyate .. 41..
द्विजानां च नमःपूर्वमन्येषां च नमोन्तकम् ब् ॥ स्त्रीणां च क्वचिदिच्छंति नमो तं च यथाविधि ॥ ४२॥
dvijānāṃ ca namaḥpūrvamanyeṣāṃ ca namontakam b .. strīṇāṃ ca kvacidicchaṃti namo taṃ ca yathāvidhi .. 42..
विप्रस्त्रीणां नमः पूर्वमिदमिच्छंति केचन ॥ पंचकोटिजपं कृत्वा सदा शिवसमो भवेत् ॥ ४३॥
viprastrīṇāṃ namaḥ pūrvamidamicchaṃti kecana .. paṃcakoṭijapaṃ kṛtvā sadā śivasamo bhavet .. 43..
एकद्वित्रिचतुःकोट्याब्रह्मादीनां पदं व्रजेत् ॥ जपेदक्षरलक्षंवा अक्षराणां पृथक्पृथक् ॥ ४४॥
ekadvitricatuḥkoṭyābrahmādīnāṃ padaṃ vrajet .. japedakṣaralakṣaṃvā akṣarāṇāṃ pṛthakpṛthak .. 44..
अथवाक्षरलक्षं वा ज्ञेयं शिवपदप्रदम् ॥ सहस्रं तु सहस्राणां सहस्रेण दिनेन हि ॥ ४५॥
athavākṣaralakṣaṃ vā jñeyaṃ śivapadapradam .. sahasraṃ tu sahasrāṇāṃ sahasreṇa dinena hi .. 45..
जपेन्मंत्रादिष्टसिद्धिर्नित्यं ब्राह्मणभोजनात् ॥ अष्टोत्तरसहस्रं वै गायत्रीं प्रातरेव हि ॥ ४६॥
japenmaṃtrādiṣṭasiddhirnityaṃ brāhmaṇabhojanāt .. aṣṭottarasahasraṃ vai gāyatrīṃ prātareva hi .. 46..
ब्राह्मणस्तु जपेन्नित्यं क्रमाच्छिवपदप्रदान् ॥ वेदमंत्रांस्तु सूक्तानि जपेन्नियममास्थितः ॥ ४७॥
brāhmaṇastu japennityaṃ kramācchivapadapradān .. vedamaṃtrāṃstu sūktāni japenniyamamāsthitaḥ .. 47..
एकं दशार्णं मंत्रं च शतोनं च तदूर्ध्वकम् ॥ अयुतं च सहस्रं च शतमेकं विना भवेत् ॥ ४८॥
ekaṃ daśārṇaṃ maṃtraṃ ca śatonaṃ ca tadūrdhvakam .. ayutaṃ ca sahasraṃ ca śatamekaṃ vinā bhavet .. 48..
वेदपारायणं चैव ज्ञेयं शिवपदप्रदम् ॥ अन्यान्बहुतरान्मंत्राञ्जपेदक्षरलक्षतः ॥ ४९॥
vedapārāyaṇaṃ caiva jñeyaṃ śivapadapradam .. anyānbahutarānmaṃtrāñjapedakṣaralakṣataḥ .. 49..
एकाक्षरांस्तथा मंत्राञ्जपेदक्षरकोटितः ॥ ततः परं जपेच्चैव सहस्रं भक्तिपूर्वकम् १.११. ॥ ५०॥
ekākṣarāṃstathā maṃtrāñjapedakṣarakoṭitaḥ .. tataḥ paraṃ japeccaiva sahasraṃ bhaktipūrvakam 1.11. .. 50..
एवं कुर्याद्यथाशक्ति क्रमाच्छिव पदं लभेत् ॥ नित्यं रुचिकरं त्वेकं मंत्रमामरणांतिकम् ॥ ५१॥
evaṃ kuryādyathāśakti kramācchiva padaṃ labhet .. nityaṃ rucikaraṃ tvekaṃ maṃtramāmaraṇāṃtikam .. 51..
जपेत्सहस्रमोमिति सर्वाभीष्टं शिवाज्ञया ॥ पुष्पारामादिकं वापि तथा संमार्जनादिकम् ॥ ५२॥
japetsahasramomiti sarvābhīṣṭaṃ śivājñayā .. puṣpārāmādikaṃ vāpi tathā saṃmārjanādikam .. 52..
शिवाय शिवकार्याथे कृत्वा शिवपदं लभेत् ॥ शिवक्षेत्रे तथा वासं नित्यं कुर्याच्च भक्तितः ॥ ५३॥
śivāya śivakāryāthe kṛtvā śivapadaṃ labhet .. śivakṣetre tathā vāsaṃ nityaṃ kuryācca bhaktitaḥ .. 53..
जडानामजडानां च सर्वेषां भुक्तिमुक्तिदम् ॥ तस्माद्वासं शिवक्षेत्रे कुर्यदामरणं बुधः ॥ ५४॥
jaḍānāmajaḍānāṃ ca sarveṣāṃ bhuktimuktidam .. tasmādvāsaṃ śivakṣetre kuryadāmaraṇaṃ budhaḥ .. 54..
लिंगाद्धस्तशतं पुण्यं क्षेत्रे मानुषके विदुः ॥ सहस्रारत्निमात्रं तु पुण्यक्षेत्रे तथार्षके ॥ ५५॥
liṃgāddhastaśataṃ puṇyaṃ kṣetre mānuṣake viduḥ .. sahasrāratnimātraṃ tu puṇyakṣetre tathārṣake .. 55..
दैवलिंगे तथा ज्ञेयं सहस्रारत्निमानतः ॥ धनुष्प्रमाणसाहस्रं पुण्यं क्षेत्रे स्वयं भुवि ॥ ५६॥
daivaliṃge tathā jñeyaṃ sahasrāratnimānataḥ .. dhanuṣpramāṇasāhasraṃ puṇyaṃ kṣetre svayaṃ bhuvi .. 56..
पुण्यक्षेत्रे स्थिता वापी कूपाद्यं पुष्कराणि च ॥ शिवगंगेति विज्ञेयं शिवस्य वचनं यथा ॥ ५७॥
puṇyakṣetre sthitā vāpī kūpādyaṃ puṣkarāṇi ca .. śivagaṃgeti vijñeyaṃ śivasya vacanaṃ yathā .. 57..
तत्र स्नात्वा तथा दत्त्वा जपित्वा हि शिवं व्रजेत् ॥ शिवक्षेत्रं समाश्रित्य वसेदामरणं तथा ॥ ५८॥
tatra snātvā tathā dattvā japitvā hi śivaṃ vrajet .. śivakṣetraṃ samāśritya vasedāmaraṇaṃ tathā .. 58..
दाहं दशाहं मास्यं वा सपिंडीकरणं तु वा ॥ आब्दिकं वा शिवक्षेत्रे क्षेत्रे पिंडमथापि वा ॥ ५९॥
dāhaṃ daśāhaṃ māsyaṃ vā sapiṃḍīkaraṇaṃ tu vā .. ābdikaṃ vā śivakṣetre kṣetre piṃḍamathāpi vā .. 59..
सर्वपाप विनिर्मुक्तः सद्यः शिवपदं लभेत् ॥ अथवा सप्तरात्रं वा वसेद्वा पंचरात्रकम् १.११. ॥ ६०॥
sarvapāpa vinirmuktaḥ sadyaḥ śivapadaṃ labhet .. athavā saptarātraṃ vā vasedvā paṃcarātrakam 1.11. .. 60..
त्रिरात्रमेकरात्रं वा क्रमाच्छिवपदं लभेत् ॥ स्ववर्णानुगुणं लोके स्वाचारात्प्राप्नुते नरः ॥ ६१॥
trirātramekarātraṃ vā kramācchivapadaṃ labhet .. svavarṇānuguṇaṃ loke svācārātprāpnute naraḥ .. 61..
वर्णोद्धारेण भक्त्या च तत्फलातिशयं नरः ॥ सर्वं कृतं कामनया सद्यः फलमवाप्नुयात् ॥ ६२॥
varṇoddhāreṇa bhaktyā ca tatphalātiśayaṃ naraḥ .. sarvaṃ kṛtaṃ kāmanayā sadyaḥ phalamavāpnuyāt .. 62..
सर्वं कृतमकामेन साक्षाच्छिवपदप्रदम् ॥ प्रातर्मध्याह्नसायाह्नमहस्त्रिष्वेकतः क्रमात् ॥ ६३॥
sarvaṃ kṛtamakāmena sākṣācchivapadapradam .. prātarmadhyāhnasāyāhnamahastriṣvekataḥ kramāt .. 63..
प्रातर्विधिकरं ज्ञेयं मध्याह्नं कामिकं तथा ॥ सायाह्नं शांतिकं ज्ञेयं रात्रावपि तथैव हि ॥ ६४॥
prātarvidhikaraṃ jñeyaṃ madhyāhnaṃ kāmikaṃ tathā .. sāyāhnaṃ śāṃtikaṃ jñeyaṃ rātrāvapi tathaiva hi .. 64..
कालो निशीथो वै प्रोक्तोमध्ययामद्वयं निशि ॥ शिवपूजा विशेषेण तत्कालेऽभीष्टसिद्धिदा ॥ ६५॥
kālo niśītho vai proktomadhyayāmadvayaṃ niśi .. śivapūjā viśeṣeṇa tatkāle'bhīṣṭasiddhidā .. 65..
एवं ज्ञात्वा नरः कुर्वन्यथोक्तफलभाग्भवेत् ॥ कलौ युगे विशेषेण फलसिद्धिस्तु कर्मणा ॥ ६६॥
evaṃ jñātvā naraḥ kurvanyathoktaphalabhāgbhavet .. kalau yuge viśeṣeṇa phalasiddhistu karmaṇā .. 66..
उक्तेन केनचिद्वापि अधिकारविभेदतः ॥ सद्वृत्तिः पापभीरुश्चेत्ततत्फलमवाप्नुयात् ॥ ६७॥
uktena kenacidvāpi adhikāravibhedataḥ .. sadvṛttiḥ pāpabhīruścettatatphalamavāpnuyāt .. 67..
ऋषय ऊचुः ।
अथ क्षेत्राणि पुण्यानि समासात्कथयस्व नः ॥ सर्वाः स्त्रियश्च पुरुषा यान्याश्रित्य पदं लभेत् ॥ ६८॥
atha kṣetrāṇi puṇyāni samāsātkathayasva naḥ .. sarvāḥ striyaśca puruṣā yānyāśritya padaṃ labhet .. 68..
सूत योगिवरश्रेष्ठ शिवक्षेत्रागमांस्तथा ॥ ६९॥
sūta yogivaraśreṣṭha śivakṣetrāgamāṃstathā .. 69..
सूत उवाच ।
शृणुत श्रद्धया सर्वक्षेत्राणि च तदागमान् ॥ ७०॥
śṛṇuta śraddhayā sarvakṣetrāṇi ca tadāgamān .. 70..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायांएकदशोऽध्यायः ॥ ॥ ७१॥
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃekadaśo'dhyāyaḥ .. .. 71..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In