| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
शृणुध्वमृषयः प्राज्ञाः शिवक्षेत्रं विमुक्तिदम् ॥ तदागमांस्ततो वक्ष्ये लोकरक्षार्थमेव हि ॥ १॥
śṛṇudhvamṛṣayaḥ prājñāḥ śivakṣetraṃ vimuktidam .. tadāgamāṃstato vakṣye lokarakṣārthameva hi .. 1..
पंचाशत्कोटिविस्तीर्णा सशैलवनकानना ॥ शिवाज्ञया हि पृथिवी लोकं धृत्वा च तिष्ठति ॥ २॥
paṃcāśatkoṭivistīrṇā saśailavanakānanā .. śivājñayā hi pṛthivī lokaṃ dhṛtvā ca tiṣṭhati .. 2..
तत्र तत्र शिवक्षेत्रं तत्र तत्र निवासिनाम् ॥ मो-क्षार्थं कृपया देवः क्षेत्रं कल्पितवान्प्रभुः ॥ ३॥
tatra tatra śivakṣetraṃ tatra tatra nivāsinām .. mo-kṣārthaṃ kṛpayā devaḥ kṣetraṃ kalpitavānprabhuḥ .. 3..
परिग्रहादृषीणां च देवानां परिग्रहात् ॥ स्वयंभूतान्यथान्यानि लोकरक्षार्थमेव हि ॥ ४॥
parigrahādṛṣīṇāṃ ca devānāṃ parigrahāt .. svayaṃbhūtānyathānyāni lokarakṣārthameva hi .. 4..
तीर्थे क्षेत्रे सदाकार्यं स्नानदानजपादिकम् ॥ अन्यथा रोगदारिद्र य्मूकत्वाद्याप्नुयान्नरः ॥ ५॥
tīrthe kṣetre sadākāryaṃ snānadānajapādikam .. anyathā rogadāridra ymūkatvādyāpnuyānnaraḥ .. 5..
अथास्मिन्भारते वर्षे प्राप्नोति मरणं नरः ॥ स्वयंभूस्थानवासेन पुनर्मानुष्यमाप्नुयात् ॥ ६॥
athāsminbhārate varṣe prāpnoti maraṇaṃ naraḥ .. svayaṃbhūsthānavāsena punarmānuṣyamāpnuyāt .. 6..
क्षेत्रे पापस्य करणं दृढं भवति भूसुराः ॥ पुण्यक्षेत्रे निवासे हि पापमण्वपि नाचरेत् ॥ ७॥
kṣetre pāpasya karaṇaṃ dṛḍhaṃ bhavati bhūsurāḥ .. puṇyakṣetre nivāse hi pāpamaṇvapi nācaret .. 7..
येन केनाप्युपायेन पुण्यक्षेत्रे वसेन्नरः ॥ सिंधोः शतनदीतीरे संति क्षेत्राण्यनेकशः ॥ ८॥
yena kenāpyupāyena puṇyakṣetre vasennaraḥ .. siṃdhoḥ śatanadītīre saṃti kṣetrāṇyanekaśaḥ .. 8..
सरस्वती नदी पुण्या प्रोक्ता षष्टिमुखा तथा ॥ तत्तत्तीरे वसेत्प्राज्ञः क्रमाद्ब्रह्मपदं लभेत् ॥ ९॥
sarasvatī nadī puṇyā proktā ṣaṣṭimukhā tathā .. tattattīre vasetprājñaḥ kramādbrahmapadaṃ labhet .. 9..
हिमवद्गिरिजा गंगा पुण्या शतमुखा नदी ॥ तत्तीरे चैव काश्यादिपुण्यक्षेत्राण्यनेकशः १.१२. ॥ १०॥
himavadgirijā gaṃgā puṇyā śatamukhā nadī .. tattīre caiva kāśyādipuṇyakṣetrāṇyanekaśaḥ 1.12. .. 10..
तत्र तीरं प्रशस्तं हि मृगे मृगबृहस्पतौ ॥ शोणभद्रो दशमुखः पुण्योभीष्टफलप्रदः ॥ ११॥
tatra tīraṃ praśastaṃ hi mṛge mṛgabṛhaspatau .. śoṇabhadro daśamukhaḥ puṇyobhīṣṭaphalapradaḥ .. 11..
तत्र स्नानोपवासेन पदं वैनायकं लभेत् ॥ चतुर्वींशमुखा पुण्या नर्मदा च महानदी ॥ १२॥
tatra snānopavāsena padaṃ vaināyakaṃ labhet .. caturvīṃśamukhā puṇyā narmadā ca mahānadī .. 12..
तस्यां स्नानेन वासेन पदं वैष्णवमाप्नुयात् ॥ तमसा द्वादशमुखा रेवा दशमुखा नदी ॥ १३॥
tasyāṃ snānena vāsena padaṃ vaiṣṇavamāpnuyāt .. tamasā dvādaśamukhā revā daśamukhā nadī .. 13..
गोदावरी महापुण्या ब्रह्मगोवधनाशिनी ॥ एकविंशमुखा प्रोक्ता रुद्र लोकप्रदायिनी ॥ १४॥
godāvarī mahāpuṇyā brahmagovadhanāśinī .. ekaviṃśamukhā proktā rudra lokapradāyinī .. 14..
कृष्णवेणी पुण्यनदी सर्वपापक्षयावहा ॥ साष्टादशमुखाप्रोक्ता विष्णुलोकप्रदायिनी ॥ १५॥
kṛṣṇaveṇī puṇyanadī sarvapāpakṣayāvahā .. sāṣṭādaśamukhāproktā viṣṇulokapradāyinī .. 15..
तुंगभद्रा दशमुखा ब्रह्मलोकप्रदायिनी ॥ सुवर्णमुखरी पुण्या प्रोक्ता नवमुखा तथा ॥ १६॥
tuṃgabhadrā daśamukhā brahmalokapradāyinī .. suvarṇamukharī puṇyā proktā navamukhā tathā .. 16..
तत्रैव सुप्रजायंते ब्रह्मलोकच्युतास्तथा ॥ सरस्वती च पंपा च कन्याश्वेतनदी शुभा ॥ १७॥
tatraiva suprajāyaṃte brahmalokacyutāstathā .. sarasvatī ca paṃpā ca kanyāśvetanadī śubhā .. 17..
एतासां तीरवासेन इंद्र लोकमवाप्नुयात् ॥ सह्याद्रि जा महापुण्या कावेरीति महानदी ॥ १८॥
etāsāṃ tīravāsena iṃdra lokamavāpnuyāt .. sahyādri jā mahāpuṇyā kāverīti mahānadī .. 18..
सप्तविंशमुखा प्रोक्ता सर्वाभीष्टं प्रदायिनी ॥ तत्तीराः स्वर्गदाश्चैव ब्रह्मविष्णुपदप्रदाः ॥ १९॥
saptaviṃśamukhā proktā sarvābhīṣṭaṃ pradāyinī .. tattīrāḥ svargadāścaiva brahmaviṣṇupadapradāḥ .. 19..
शिवलोकप्रदा शैवास्तथाऽभीष्टफलप्रदाः ॥ नैमिषे बदरे स्नायान्मेषगे च गुरौ रवौ १.१२. ॥ २०॥
śivalokapradā śaivāstathā'bhīṣṭaphalapradāḥ .. naimiṣe badare snāyānmeṣage ca gurau ravau 1.12. .. 20..
ब्रह्मलोकप्रदं विद्यात्ततः पूजादिकं तथा ॥ सिंधुनद्यां तथा स्नानं सिंहे कर्कटगे रवौ ॥ २१॥
brahmalokapradaṃ vidyāttataḥ pūjādikaṃ tathā .. siṃdhunadyāṃ tathā snānaṃ siṃhe karkaṭage ravau .. 21..
केदारोदकपानं च स्नानं च ज्ञानदं विदुः ॥ गोदावर्यां सिंहमासे स्नायात्सिंहबृहस्पतौ ॥ २२॥
kedārodakapānaṃ ca snānaṃ ca jñānadaṃ viduḥ .. godāvaryāṃ siṃhamāse snāyātsiṃhabṛhaspatau .. 22..
शिवलोकप्रदमिति शिवेनोक्तं तथा पुरा ॥ यमुनाशोणयोः स्नायाद्गुरौ कन्यागते रवौ ॥ २३॥
śivalokapradamiti śivenoktaṃ tathā purā .. yamunāśoṇayoḥ snāyādgurau kanyāgate ravau .. 23..
धर्मलोके दंतिलोके महाभोगप्रदं विदुः ॥ कावेर्यां च तथास्नायात्तुलागे तु रवौ गुरौ ॥ २४॥
dharmaloke daṃtiloke mahābhogapradaṃ viduḥ .. kāveryāṃ ca tathāsnāyāttulāge tu ravau gurau .. 24..
विष्णोर्वचनमाहात्म्यात्सर्वाभीष्टप्रदं विदुः ॥ वृश्चिके मासि संप्राप्ते तथार्के गुरुवृश्चिके ॥ २५॥
viṣṇorvacanamāhātmyātsarvābhīṣṭapradaṃ viduḥ .. vṛścike māsi saṃprāpte tathārke guruvṛścike .. 25..
नर्मदायां नदीस्नानाद्विष्णुलोकमवाप्नुयात् ॥ सुवर्णमुखरीस्नानं चापगे च गुरौ रवौ ॥ २६॥
narmadāyāṃ nadīsnānādviṣṇulokamavāpnuyāt .. suvarṇamukharīsnānaṃ cāpage ca gurau ravau .. 26..
शिवलोकप्रदमिति ब्राह्मणो वचनं यथा ॥ मृगमासि तथा स्नायाज्जाह्नव्यां मृगगे गुरौ ॥ २७॥
śivalokapradamiti brāhmaṇo vacanaṃ yathā .. mṛgamāsi tathā snāyājjāhnavyāṃ mṛgage gurau .. 27..
शिवलोकप्रदमिति ब्रह्मणो वचनं यथा ॥ ब्रह्मविष्ण्वोः पदे भुक्त्वा तदंते ज्ञानमाप्नुयात् ॥ २८॥
śivalokapradamiti brahmaṇo vacanaṃ yathā .. brahmaviṣṇvoḥ pade bhuktvā tadaṃte jñānamāpnuyāt .. 28..
गंगायां माघमासे तु तथाकुंभगते रवौ ॥ श्राद्धं वा पिंडदानं वा तिलोदकमथापिवा ॥ २९॥
gaṃgāyāṃ māghamāse tu tathākuṃbhagate ravau .. śrāddhaṃ vā piṃḍadānaṃ vā tilodakamathāpivā .. 29..
वंशद्वयपितृ-णां च कुलकोट्युद्धरं विदुः ॥ कृष्णवेण्यां प्रशंसंति मीनगे च गुरौ रवौ १.१२. ॥ ३०॥
vaṃśadvayapitṛ-ṇāṃ ca kulakoṭyuddharaṃ viduḥ .. kṛṣṇaveṇyāṃ praśaṃsaṃti mīnage ca gurau ravau 1.12. .. 30..
तत्तत्तीर्थे च तन्मासि स्नानमिंद्र पदप्रदम् ॥ गंगां वा सह्यजां वापि समाश्रित्य वसेद्बुधः ॥ ३१॥
tattattīrthe ca tanmāsi snānamiṃdra padapradam .. gaṃgāṃ vā sahyajāṃ vāpi samāśritya vasedbudhaḥ .. 31..
तत्कालकृतपापस्य क्षयो भवति निश्चितम् ॥ रुद्र लोकप्रदान्येव संति क्षेत्राण्यनेकशः ॥ ३२॥
tatkālakṛtapāpasya kṣayo bhavati niścitam .. rudra lokapradānyeva saṃti kṣetrāṇyanekaśaḥ .. 32..
ताम्रपर्णी वेगवती ब्रह्मलोकफलप्रदे ॥ तयोस्तीरे हि संत्येव क्षेत्राणि स्वर्गदानि च ॥ ३३॥
tāmraparṇī vegavatī brahmalokaphalaprade .. tayostīre hi saṃtyeva kṣetrāṇi svargadāni ca .. 33..
संति क्षेत्राणि तन्मध्ये पुण्यदानि च भूरिशः ॥ तत्र तत्र वसन्प्राज्ञस्तादृशं च फलं लभेत् ॥ ३४॥
saṃti kṣetrāṇi tanmadhye puṇyadāni ca bhūriśaḥ .. tatra tatra vasanprājñastādṛśaṃ ca phalaṃ labhet .. 34..
सदाचारेण सद्वृत्त्या सदा भावनयापि च ॥ वसेद्दयालुः प्राज्ञो वै नान्यथा तत्फलं लभेत् ॥ ३५॥
sadācāreṇa sadvṛttyā sadā bhāvanayāpi ca .. vaseddayāluḥ prājño vai nānyathā tatphalaṃ labhet .. 35..
पुण्यक्षेत्रे कृतं पुण्यं बहुधा ऋद्धिमृच्छति ॥ पुण्यक्षेत्रे कृतं पापं महदण्वपि जायते ॥ ३६॥
puṇyakṣetre kṛtaṃ puṇyaṃ bahudhā ṛddhimṛcchati .. puṇyakṣetre kṛtaṃ pāpaṃ mahadaṇvapi jāyate .. 36..
तत्कालं जीवनार्थश्चेत्पुण्येन क्षयमेष्यति ॥ पुण्यमैश्वर्यदं प्राहुः कायिकं वाचिकं तथा ॥ ३७॥
tatkālaṃ jīvanārthaścetpuṇyena kṣayameṣyati .. puṇyamaiśvaryadaṃ prāhuḥ kāyikaṃ vācikaṃ tathā .. 37..
मानसं च तथा पापं तादृशं नाशयेद्द्विजाः ॥ मानसं वज्रलेपं तु कल्पकल्पानुगं तथा ॥ ३८॥
mānasaṃ ca tathā pāpaṃ tādṛśaṃ nāśayeddvijāḥ .. mānasaṃ vajralepaṃ tu kalpakalpānugaṃ tathā .. 38..
ध्यानादेव हि तन्नश्येन्नान्यथा नाशमृच्छति ॥ वाचिकं जपजालेन कायिकं कायशोषणात् ॥ ३९॥
dhyānādeva hi tannaśyennānyathā nāśamṛcchati .. vācikaṃ japajālena kāyikaṃ kāyaśoṣaṇāt .. 39..
दानाद्धनकृतं नश्येन्नाऽन्यथाकल्पकोटिभिः ॥ क्वचित्पापेन पुण्यं च वृद्धिपूर्वेण नश्यति १.१२. ॥ ४०॥
dānāddhanakṛtaṃ naśyennā'nyathākalpakoṭibhiḥ .. kvacitpāpena puṇyaṃ ca vṛddhipūrveṇa naśyati 1.12. .. 40..
बीजांशश्चैव वृद्ध्यंशो भोगांशः पुण्यपापयोः ॥ ज्ञाननाश्यो हि बीजांशो वृद्धिरुक्तप्रकारतः ॥ ४१॥
bījāṃśaścaiva vṛddhyaṃśo bhogāṃśaḥ puṇyapāpayoḥ .. jñānanāśyo hi bījāṃśo vṛddhiruktaprakārataḥ .. 41..
भोगांशो भोगनाश्यस्तु नान्यथा पुण्यकोटिभिः ॥ बीजप्ररोहे नष्टे तु शेषो भोगाय कल्पते ॥ ४२॥
bhogāṃśo bhoganāśyastu nānyathā puṇyakoṭibhiḥ .. bījaprarohe naṣṭe tu śeṣo bhogāya kalpate .. 42..
देवानां पूजया चैव ब्रह्मणानां च दानतः ॥ तपोधिक्याच्च कालेन भोगः सह्यो भवेन्नृणाम् ॥ तस्मात्पापमकृत्वैव वस्तव्यं सुखमिच्छता ॥ ४३॥
devānāṃ pūjayā caiva brahmaṇānāṃ ca dānataḥ .. tapodhikyācca kālena bhogaḥ sahyo bhavennṛṇām .. tasmātpāpamakṛtvaiva vastavyaṃ sukhamicchatā .. 43..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां द्वादशोऽध्यायः ॥ ४४॥
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ dvādaśo'dhyāyaḥ .. 44..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In