Vishweshwara Samhita

Adhyaya - 12

The narratives of Shiva's holy centres and temples

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।
शृणुध्वमृषयः प्राज्ञाः शिवक्षेत्रं विमुक्तिदम् ।। तदागमांस्ततो वक्ष्ये लोकरक्षार्थमेव हि ।। १।।
śṛṇudhvamṛṣayaḥ prājñāḥ śivakṣetraṃ vimuktidam || tadāgamāṃstato vakṣye lokarakṣārthameva hi || 1||

Samhita : 1

Adhyaya :   12

Shloka :   1

पंचाशत्कोटिविस्तीर्णा सशैलवनकानना ।। शिवाज्ञया हि पृथिवी लोकं धृत्वा च तिष्ठति ।। २।।
paṃcāśatkoṭivistīrṇā saśailavanakānanā || śivājñayā hi pṛthivī lokaṃ dhṛtvā ca tiṣṭhati || 2||

Samhita : 1

Adhyaya :   12

Shloka :   2

तत्र तत्र शिवक्षेत्रं तत्र तत्र निवासिनाम् ।। मो-क्षार्थं कृपया देवः क्षेत्रं कल्पितवान्प्रभुः ।। ३।।
tatra tatra śivakṣetraṃ tatra tatra nivāsinām || mo-kṣārthaṃ kṛpayā devaḥ kṣetraṃ kalpitavānprabhuḥ || 3||

Samhita : 1

Adhyaya :   12

Shloka :   3

परिग्रहादृषीणां च देवानां परिग्रहात् ।। स्वयंभूतान्यथान्यानि लोकरक्षार्थमेव हि ।। ४।।
parigrahādṛṣīṇāṃ ca devānāṃ parigrahāt || svayaṃbhūtānyathānyāni lokarakṣārthameva hi || 4||

Samhita : 1

Adhyaya :   12

Shloka :   4

तीर्थे क्षेत्रे सदाकार्यं स्नानदानजपादिकम् ।। अन्यथा रोगदारिद्र य्मूकत्वाद्याप्नुयान्नरः ।। ५।।
tīrthe kṣetre sadākāryaṃ snānadānajapādikam || anyathā rogadāridra ymūkatvādyāpnuyānnaraḥ || 5||

Samhita : 1

Adhyaya :   12

Shloka :   5

अथास्मिन्भारते वर्षे प्राप्नोति मरणं नरः ।। स्वयंभूस्थानवासेन पुनर्मानुष्यमाप्नुयात् ।। ६।।
athāsminbhārate varṣe prāpnoti maraṇaṃ naraḥ || svayaṃbhūsthānavāsena punarmānuṣyamāpnuyāt || 6||

Samhita : 1

Adhyaya :   12

Shloka :   6

क्षेत्रे पापस्य करणं दृढं भवति भूसुराः ।। पुण्यक्षेत्रे निवासे हि पापमण्वपि नाचरेत् ।। ७।।
kṣetre pāpasya karaṇaṃ dṛḍhaṃ bhavati bhūsurāḥ || puṇyakṣetre nivāse hi pāpamaṇvapi nācaret || 7||

Samhita : 1

Adhyaya :   12

Shloka :   7

येन केनाप्युपायेन पुण्यक्षेत्रे वसेन्नरः ।। सिंधोः शतनदीतीरे संति क्षेत्राण्यनेकशः ।। ८।।
yena kenāpyupāyena puṇyakṣetre vasennaraḥ || siṃdhoḥ śatanadītīre saṃti kṣetrāṇyanekaśaḥ || 8||

Samhita : 1

Adhyaya :   12

Shloka :   8

सरस्वती नदी पुण्या प्रोक्ता षष्टिमुखा तथा ।। तत्तत्तीरे वसेत्प्राज्ञः क्रमाद्ब्रह्मपदं लभेत् ।। ९।।
sarasvatī nadī puṇyā proktā ṣaṣṭimukhā tathā || tattattīre vasetprājñaḥ kramādbrahmapadaṃ labhet || 9||

Samhita : 1

Adhyaya :   12

Shloka :   9

हिमवद्गिरिजा गंगा पुण्या शतमुखा नदी ।। तत्तीरे चैव काश्यादिपुण्यक्षेत्राण्यनेकशः १.१२. ।। १०।।
himavadgirijā gaṃgā puṇyā śatamukhā nadī || tattīre caiva kāśyādipuṇyakṣetrāṇyanekaśaḥ 1.12. || 10||

Samhita : 1

Adhyaya :   12

Shloka :   10

तत्र तीरं प्रशस्तं हि मृगे मृगबृहस्पतौ ।। शोणभद्रो दशमुखः पुण्योभीष्टफलप्रदः ।। ११।।
tatra tīraṃ praśastaṃ hi mṛge mṛgabṛhaspatau || śoṇabhadro daśamukhaḥ puṇyobhīṣṭaphalapradaḥ || 11||

Samhita : 1

Adhyaya :   12

Shloka :   11

तत्र स्नानोपवासेन पदं वैनायकं लभेत् ।। चतुर्वींशमुखा पुण्या नर्मदा च महानदी ।। १२।।
tatra snānopavāsena padaṃ vaināyakaṃ labhet || caturvīṃśamukhā puṇyā narmadā ca mahānadī || 12||

Samhita : 1

Adhyaya :   12

Shloka :   12

तस्यां स्नानेन वासेन पदं वैष्णवमाप्नुयात् ।। तमसा द्वादशमुखा रेवा दशमुखा नदी ।। १३।।
tasyāṃ snānena vāsena padaṃ vaiṣṇavamāpnuyāt || tamasā dvādaśamukhā revā daśamukhā nadī || 13||

Samhita : 1

Adhyaya :   12

Shloka :   13

गोदावरी महापुण्या ब्रह्मगोवधनाशिनी ।। एकविंशमुखा प्रोक्ता रुद्र लोकप्रदायिनी ।। १४।।
godāvarī mahāpuṇyā brahmagovadhanāśinī || ekaviṃśamukhā proktā rudra lokapradāyinī || 14||

Samhita : 1

Adhyaya :   12

Shloka :   14

कृष्णवेणी पुण्यनदी सर्वपापक्षयावहा ।। साष्टादशमुखाप्रोक्ता विष्णुलोकप्रदायिनी ।। १५।।
kṛṣṇaveṇī puṇyanadī sarvapāpakṣayāvahā || sāṣṭādaśamukhāproktā viṣṇulokapradāyinī || 15||

Samhita : 1

Adhyaya :   12

Shloka :   15

तुंगभद्रा दशमुखा ब्रह्मलोकप्रदायिनी ।। सुवर्णमुखरी पुण्या प्रोक्ता नवमुखा तथा ।। १६।।
tuṃgabhadrā daśamukhā brahmalokapradāyinī || suvarṇamukharī puṇyā proktā navamukhā tathā || 16||

Samhita : 1

Adhyaya :   12

Shloka :   16

तत्रैव सुप्रजायंते ब्रह्मलोकच्युतास्तथा ।। सरस्वती च पंपा च कन्याश्वेतनदी शुभा ।। १७।।
tatraiva suprajāyaṃte brahmalokacyutāstathā || sarasvatī ca paṃpā ca kanyāśvetanadī śubhā || 17||

Samhita : 1

Adhyaya :   12

Shloka :   17

एतासां तीरवासेन इंद्र लोकमवाप्नुयात् ।। सह्याद्रि जा महापुण्या कावेरीति महानदी ।। १८।।
etāsāṃ tīravāsena iṃdra lokamavāpnuyāt || sahyādri jā mahāpuṇyā kāverīti mahānadī || 18||

Samhita : 1

Adhyaya :   12

Shloka :   18

सप्तविंशमुखा प्रोक्ता सर्वाभीष्टं प्रदायिनी ।। तत्तीराः स्वर्गदाश्चैव ब्रह्मविष्णुपदप्रदाः ।। १९।।
saptaviṃśamukhā proktā sarvābhīṣṭaṃ pradāyinī || tattīrāḥ svargadāścaiva brahmaviṣṇupadapradāḥ || 19||

Samhita : 1

Adhyaya :   12

Shloka :   19

शिवलोकप्रदा शैवास्तथाऽभीष्टफलप्रदाः ।। नैमिषे बदरे स्नायान्मेषगे च गुरौ रवौ १.१२. ।। २०।।
śivalokapradā śaivāstathā'bhīṣṭaphalapradāḥ || naimiṣe badare snāyānmeṣage ca gurau ravau 1.12. || 20||

Samhita : 1

Adhyaya :   12

Shloka :   20

ब्रह्मलोकप्रदं विद्यात्ततः पूजादिकं तथा ।। सिंधुनद्यां तथा स्नानं सिंहे कर्कटगे रवौ ।। २१।।
brahmalokapradaṃ vidyāttataḥ pūjādikaṃ tathā || siṃdhunadyāṃ tathā snānaṃ siṃhe karkaṭage ravau || 21||

Samhita : 1

Adhyaya :   12

Shloka :   21

केदारोदकपानं च स्नानं च ज्ञानदं विदुः ।। गोदावर्यां सिंहमासे स्नायात्सिंहबृहस्पतौ ।। २२।।
kedārodakapānaṃ ca snānaṃ ca jñānadaṃ viduḥ || godāvaryāṃ siṃhamāse snāyātsiṃhabṛhaspatau || 22||

Samhita : 1

Adhyaya :   12

Shloka :   22

शिवलोकप्रदमिति शिवेनोक्तं तथा पुरा ।। यमुनाशोणयोः स्नायाद्गुरौ कन्यागते रवौ ।। २३।।
śivalokapradamiti śivenoktaṃ tathā purā || yamunāśoṇayoḥ snāyādgurau kanyāgate ravau || 23||

Samhita : 1

Adhyaya :   12

Shloka :   23

धर्मलोके दंतिलोके महाभोगप्रदं विदुः ।। कावेर्यां च तथास्नायात्तुलागे तु रवौ गुरौ ।। २४।।
dharmaloke daṃtiloke mahābhogapradaṃ viduḥ || kāveryāṃ ca tathāsnāyāttulāge tu ravau gurau || 24||

Samhita : 1

Adhyaya :   12

Shloka :   24

विष्णोर्वचनमाहात्म्यात्सर्वाभीष्टप्रदं विदुः ।। वृश्चिके मासि संप्राप्ते तथार्के गुरुवृश्चिके ।। २५।।
viṣṇorvacanamāhātmyātsarvābhīṣṭapradaṃ viduḥ || vṛścike māsi saṃprāpte tathārke guruvṛścike || 25||

Samhita : 1

Adhyaya :   12

Shloka :   25

नर्मदायां नदीस्नानाद्विष्णुलोकमवाप्नुयात् ।। सुवर्णमुखरीस्नानं चापगे च गुरौ रवौ ।। २६।।
narmadāyāṃ nadīsnānādviṣṇulokamavāpnuyāt || suvarṇamukharīsnānaṃ cāpage ca gurau ravau || 26||

Samhita : 1

Adhyaya :   12

Shloka :   26

शिवलोकप्रदमिति ब्राह्मणो वचनं यथा ।। मृगमासि तथा स्नायाज्जाह्नव्यां मृगगे गुरौ ।। २७।।
śivalokapradamiti brāhmaṇo vacanaṃ yathā || mṛgamāsi tathā snāyājjāhnavyāṃ mṛgage gurau || 27||

Samhita : 1

Adhyaya :   12

Shloka :   27

शिवलोकप्रदमिति ब्रह्मणो वचनं यथा ।। ब्रह्मविष्ण्वोः पदे भुक्त्वा तदंते ज्ञानमाप्नुयात् ।। २८।।
śivalokapradamiti brahmaṇo vacanaṃ yathā || brahmaviṣṇvoḥ pade bhuktvā tadaṃte jñānamāpnuyāt || 28||

Samhita : 1

Adhyaya :   12

Shloka :   28

गंगायां माघमासे तु तथाकुंभगते रवौ ।। श्राद्धं वा पिंडदानं वा तिलोदकमथापिवा ।। २९।।
gaṃgāyāṃ māghamāse tu tathākuṃbhagate ravau || śrāddhaṃ vā piṃḍadānaṃ vā tilodakamathāpivā || 29||

Samhita : 1

Adhyaya :   12

Shloka :   29

वंशद्वयपितृ-णां च कुलकोट्युद्धरं विदुः ।। कृष्णवेण्यां प्रशंसंति मीनगे च गुरौ रवौ १.१२. ।। ३०।।
vaṃśadvayapitṛ-ṇāṃ ca kulakoṭyuddharaṃ viduḥ || kṛṣṇaveṇyāṃ praśaṃsaṃti mīnage ca gurau ravau 1.12. || 30||

Samhita : 1

Adhyaya :   12

Shloka :   30

तत्तत्तीर्थे च तन्मासि स्नानमिंद्र पदप्रदम् ।। गंगां वा सह्यजां वापि समाश्रित्य वसेद्बुधः ।। ३१।।
tattattīrthe ca tanmāsi snānamiṃdra padapradam || gaṃgāṃ vā sahyajāṃ vāpi samāśritya vasedbudhaḥ || 31||

Samhita : 1

Adhyaya :   12

Shloka :   31

तत्कालकृतपापस्य क्षयो भवति निश्चितम् ।। रुद्र लोकप्रदान्येव संति क्षेत्राण्यनेकशः ।। ३२।।
tatkālakṛtapāpasya kṣayo bhavati niścitam || rudra lokapradānyeva saṃti kṣetrāṇyanekaśaḥ || 32||

Samhita : 1

Adhyaya :   12

Shloka :   32

ताम्रपर्णी वेगवती ब्रह्मलोकफलप्रदे ।। तयोस्तीरे हि संत्येव क्षेत्राणि स्वर्गदानि च ।। ३३।।
tāmraparṇī vegavatī brahmalokaphalaprade || tayostīre hi saṃtyeva kṣetrāṇi svargadāni ca || 33||

Samhita : 1

Adhyaya :   12

Shloka :   33

संति क्षेत्राणि तन्मध्ये पुण्यदानि च भूरिशः ।। तत्र तत्र वसन्प्राज्ञस्तादृशं च फलं लभेत् ।। ३४।।
saṃti kṣetrāṇi tanmadhye puṇyadāni ca bhūriśaḥ || tatra tatra vasanprājñastādṛśaṃ ca phalaṃ labhet || 34||

Samhita : 1

Adhyaya :   12

Shloka :   34

सदाचारेण सद्वृत्त्या सदा भावनयापि च ।। वसेद्दयालुः प्राज्ञो वै नान्यथा तत्फलं लभेत् ।। ३५।।
sadācāreṇa sadvṛttyā sadā bhāvanayāpi ca || vaseddayāluḥ prājño vai nānyathā tatphalaṃ labhet || 35||

Samhita : 1

Adhyaya :   12

Shloka :   35

पुण्यक्षेत्रे कृतं पुण्यं बहुधा ऋद्धिमृच्छति ।। पुण्यक्षेत्रे कृतं पापं महदण्वपि जायते ।। ३६।।
puṇyakṣetre kṛtaṃ puṇyaṃ bahudhā ṛddhimṛcchati || puṇyakṣetre kṛtaṃ pāpaṃ mahadaṇvapi jāyate || 36||

Samhita : 1

Adhyaya :   12

Shloka :   36

तत्कालं जीवनार्थश्चेत्पुण्येन क्षयमेष्यति ।। पुण्यमैश्वर्यदं प्राहुः कायिकं वाचिकं तथा ।। ३७।।
tatkālaṃ jīvanārthaścetpuṇyena kṣayameṣyati || puṇyamaiśvaryadaṃ prāhuḥ kāyikaṃ vācikaṃ tathā || 37||

Samhita : 1

Adhyaya :   12

Shloka :   37

मानसं च तथा पापं तादृशं नाशयेद्द्विजाः ।। मानसं वज्रलेपं तु कल्पकल्पानुगं तथा ।। ३८।।
mānasaṃ ca tathā pāpaṃ tādṛśaṃ nāśayeddvijāḥ || mānasaṃ vajralepaṃ tu kalpakalpānugaṃ tathā || 38||

Samhita : 1

Adhyaya :   12

Shloka :   38

ध्यानादेव हि तन्नश्येन्नान्यथा नाशमृच्छति ।। वाचिकं जपजालेन कायिकं कायशोषणात् ।। ३९।।
dhyānādeva hi tannaśyennānyathā nāśamṛcchati || vācikaṃ japajālena kāyikaṃ kāyaśoṣaṇāt || 39||

Samhita : 1

Adhyaya :   12

Shloka :   39

दानाद्धनकृतं नश्येन्नाऽन्यथाकल्पकोटिभिः ।। क्वचित्पापेन पुण्यं च वृद्धिपूर्वेण नश्यति १.१२. ।। ४०।।
dānāddhanakṛtaṃ naśyennā'nyathākalpakoṭibhiḥ || kvacitpāpena puṇyaṃ ca vṛddhipūrveṇa naśyati 1.12. || 40||

Samhita : 1

Adhyaya :   12

Shloka :   40

बीजांशश्चैव वृद्ध्यंशो भोगांशः पुण्यपापयोः ।। ज्ञाननाश्यो हि बीजांशो वृद्धिरुक्तप्रकारतः ।। ४१।।
bījāṃśaścaiva vṛddhyaṃśo bhogāṃśaḥ puṇyapāpayoḥ || jñānanāśyo hi bījāṃśo vṛddhiruktaprakārataḥ || 41||

Samhita : 1

Adhyaya :   12

Shloka :   41

भोगांशो भोगनाश्यस्तु नान्यथा पुण्यकोटिभिः ।। बीजप्ररोहे नष्टे तु शेषो भोगाय कल्पते ।। ४२।।
bhogāṃśo bhoganāśyastu nānyathā puṇyakoṭibhiḥ || bījaprarohe naṣṭe tu śeṣo bhogāya kalpate || 42||

Samhita : 1

Adhyaya :   12

Shloka :   42

देवानां पूजया चैव ब्रह्मणानां च दानतः ।। तपोधिक्याच्च कालेन भोगः सह्यो भवेन्नृणाम् ।। तस्मात्पापमकृत्वैव वस्तव्यं सुखमिच्छता ।। ४३।।
devānāṃ pūjayā caiva brahmaṇānāṃ ca dānataḥ || tapodhikyācca kālena bhogaḥ sahyo bhavennṛṇām || tasmātpāpamakṛtvaiva vastavyaṃ sukhamicchatā || 43||

Samhita : 1

Adhyaya :   12

Shloka :   43

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां द्वादशोऽध्यायः ।। ४४।।
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ dvādaśo'dhyāyaḥ || 44||

Samhita : 1

Adhyaya :   12

Shloka :   44

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In