Vishweshwara Samhita

Adhyaya - 13

Description of good conduct

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः ।
सदाचारं श्रावयाशु येन लोकाञ्जयेद्बुधः ।। धर्माधर्ममयान्ब्रूहि स्वर्गनारकदांस्तथा ।। १।।
sadācāraṃ śrāvayāśu yena lokāñjayedbudhaḥ || dharmādharmamayānbrūhi svarganārakadāṃstathā || 1||

Samhita : 1

Adhyaya :   13

Shloka :   1

सूत उवाच ।
सदाचारयुतो विद्वान्ब्राह्मणो नाम नामतः ।। वेदाचारयुतो विप्रो ह्येतैरेकैकवान्द्विजः ।। २।।
sadācārayuto vidvānbrāhmaṇo nāma nāmataḥ || vedācārayuto vipro hyetairekaikavāndvijaḥ || 2||

Samhita : 1

Adhyaya :   13

Shloka :   2

अल्पाचारोल्पवेदश्च क्षत्रियो राजसेवकः ।। किंचिदाचारवान्वैश्यः कृषिवाणिज्यकृत्तया ।। ३।।
alpācārolpavedaśca kṣatriyo rājasevakaḥ || kiṃcidācāravānvaiśyaḥ kṛṣivāṇijyakṛttayā || 3||

Samhita : 1

Adhyaya :   13

Shloka :   3

शूद्र ब्राह्मण इत्युक्तः स्वयमेव हि कर्षकः ।। असूयालुः परद्रो ही चंडालद्विज उच्यते ।। ४।।
śūdra brāhmaṇa ityuktaḥ svayameva hi karṣakaḥ || asūyāluḥ paradro hī caṃḍāladvija ucyate || 4||

Samhita : 1

Adhyaya :   13

Shloka :   4

पृथिवीपालको राजा इतरेक्षत्रिया मताः ।। धान्यादिक्रयवान्वैश्य इतरो वणिगुच्यते ।। ५।।
pṛthivīpālako rājā itarekṣatriyā matāḥ || dhānyādikrayavānvaiśya itaro vaṇigucyate || 5||

Samhita : 1

Adhyaya :   13

Shloka :   5

ब्रह्मक्षत्रियवैश्यानां शुश्रूषुः शूद्र उच्यते ।। कर्षको वृषलो ज्ञेय इतरे चैव दस्यवः ।। ६।।
brahmakṣatriyavaiśyānāṃ śuśrūṣuḥ śūdra ucyate || karṣako vṛṣalo jñeya itare caiva dasyavaḥ || 6||

Samhita : 1

Adhyaya :   13

Shloka :   6

सर्वो ह्युषःप्राचीमुखश्चिन्तयेद्देवपूर्वकान् ।। धर्मानर्थांश्च तत्क्लेशानायं च व्ययमेव च ।। ७।।
sarvo hyuṣaḥprācīmukhaścintayeddevapūrvakān || dharmānarthāṃśca tatkleśānāyaṃ ca vyayameva ca || 7||

Samhita : 1

Adhyaya :   13

Shloka :   7

आयुर्द्वेषश्च मरणं पापं भाग्यं तथैव च ।। व्याधिः पुष्टिस्तथा शक्तिः प्रातरुत्थानदिक्फलम् ।। ८।।
āyurdveṣaśca maraṇaṃ pāpaṃ bhāgyaṃ tathaiva ca || vyādhiḥ puṣṭistathā śaktiḥ prātarutthānadikphalam || 8||

Samhita : 1

Adhyaya :   13

Shloka :   8

निशांत्यायामोषा ज्ञेया यामार्धं संधिरुच्यते ।। तत्काले तु समुत्थाय विण्मूत्रे विसृजेद्द्विजः ।। ९।।
niśāṃtyāyāmoṣā jñeyā yāmārdhaṃ saṃdhirucyate || tatkāle tu samutthāya viṇmūtre visṛjeddvijaḥ || 9||

Samhita : 1

Adhyaya :   13

Shloka :   9

गृहाद्दूरं ततो गत्वा बाह्यतः प्रवृतस्तथा ।। उदण्मुखः समाविश्य प्रतिबंधेऽन्यदिण्मुखः १.१३. ।। १०।।
gṛhāddūraṃ tato gatvā bāhyataḥ pravṛtastathā || udaṇmukhaḥ samāviśya pratibaṃdhe'nyadiṇmukhaḥ 1.13. || 10||

Samhita : 1

Adhyaya :   13

Shloka :   10

जलाग्निब्राह्मणादीनां देवानां नाभिमुख्यतः ।। लिंगं पिधाय वामेन मुखमन्येन पाणिना ।। ११।।
jalāgnibrāhmaṇādīnāṃ devānāṃ nābhimukhyataḥ || liṃgaṃ pidhāya vāmena mukhamanyena pāṇinā || 11||

Samhita : 1

Adhyaya :   13

Shloka :   11

मलमुत्सृज्य चोत्थाय न पश्येच्चैव तन्मलम् ।। उद्धृतेन जलेनैव शौचं कुर्याज्जलाद्बहिः ।। १२।।
malamutsṛjya cotthāya na paśyeccaiva tanmalam || uddhṛtena jalenaiva śaucaṃ kuryājjalādbahiḥ || 12||

Samhita : 1

Adhyaya :   13

Shloka :   12

अथवा देवपित्रार्षतीर्थावतरणं विना ।। सप्त वा पंच वा त्रीन्वा गुदं संशोधयेन्मृदा ।। १३।।
athavā devapitrārṣatīrthāvataraṇaṃ vinā || sapta vā paṃca vā trīnvā gudaṃ saṃśodhayenmṛdā || 13||

Samhita : 1

Adhyaya :   13

Shloka :   13

लिंगे कर्कोटमात्रं तु गुदे प्रसृतिरिष्यते ।। तत उत्थाय पद्धस्तशौचं गण्डूषमष्टकम् ।। १४।।
liṃge karkoṭamātraṃ tu gude prasṛtiriṣyate || tata utthāya paddhastaśaucaṃ gaṇḍūṣamaṣṭakam || 14||

Samhita : 1

Adhyaya :   13

Shloka :   14

येन केन च पत्रेण काष्ठेन च जलाद्बहिः ।। कार्यं संत्यज्य तर्ज्जनीं दंतधावनमीरितम् ।। १५।।
yena kena ca patreṇa kāṣṭhena ca jalādbahiḥ || kāryaṃ saṃtyajya tarjjanīṃ daṃtadhāvanamīritam || 15||

Samhita : 1

Adhyaya :   13

Shloka :   15

जलदेवान्नमस्कृत्य मंत्रेण स्नानमाचरेत् ।। अशक्तः कंठदघ्नं वा कटिदघ्नमथापि वा ।। १६।।
jaladevānnamaskṛtya maṃtreṇa snānamācaret || aśaktaḥ kaṃṭhadaghnaṃ vā kaṭidaghnamathāpi vā || 16||

Samhita : 1

Adhyaya :   13

Shloka :   16

आजानु जलमाविश्य मंत्रस्नानं समाचरेत् ।। देवादींस्तर्पयेद्विद्वांस्तत्र तीर्थजलेन च ।। १७।।
ājānu jalamāviśya maṃtrasnānaṃ samācaret || devādīṃstarpayedvidvāṃstatra tīrthajalena ca || 17||

Samhita : 1

Adhyaya :   13

Shloka :   17

धौतवस्त्रं समादाय पंचकच्छेन धारयेत् ।। उत्तरीयं च किं चैव धार्यं सर्वेषु कर्मसु ।। १८।।
dhautavastraṃ samādāya paṃcakacchena dhārayet || uttarīyaṃ ca kiṃ caiva dhāryaṃ sarveṣu karmasu || 18||

Samhita : 1

Adhyaya :   13

Shloka :   18

नद्यादितीर्थस्नाने तु स्नानवस्त्रं न शोधयेत् ।। वापीकूपगृहादौ तु स्नानादूर्ध्वं नयेद्बुधः ।। १९।।
nadyāditīrthasnāne tu snānavastraṃ na śodhayet || vāpīkūpagṛhādau tu snānādūrdhvaṃ nayedbudhaḥ || 19||

Samhita : 1

Adhyaya :   13

Shloka :   19

शिलादार्वादिके वापि जले वापि स्थलेपि वा ।। संशोध्य पीडयेद्वस्त्रं पितृ-णां तृप्तये द्विजाः १.१३. ।। २०।।
śilādārvādike vāpi jale vāpi sthalepi vā || saṃśodhya pīḍayedvastraṃ pitṛ-ṇāṃ tṛptaye dvijāḥ 1.13. || 20||

Samhita : 1

Adhyaya :   13

Shloka :   20

जाबालकोक्तमंत्रेण भस्मना च त्रिपुंड्रकम् ।। अन्यथा चेज्जले पात इतस्तन्नरकमृच्छति ।। २१।।
jābālakoktamaṃtreṇa bhasmanā ca tripuṃḍrakam || anyathā cejjale pāta itastannarakamṛcchati || 21||

Samhita : 1

Adhyaya :   13

Shloka :   21

आपोहिष्ठेति शिरसि प्रोक्षयेत्पापशांतये ।। यस्येति मंत्रं पादे तु संधिप्रोक्षणमुच्यते ।। २२।।
āpohiṣṭheti śirasi prokṣayetpāpaśāṃtaye || yasyeti maṃtraṃ pāde tu saṃdhiprokṣaṇamucyate || 22||

Samhita : 1

Adhyaya :   13

Shloka :   22

पादे मूर्ध्नि हृदि चैव मूर्ध्नि हृत्पाद एव च ।। हृत्पादमूर्ध्नि संप्रोक्ष्य मंत्रस्नानं विदुर्बुधाः ।। २३।।
pāde mūrdhni hṛdi caiva mūrdhni hṛtpāda eva ca || hṛtpādamūrdhni saṃprokṣya maṃtrasnānaṃ vidurbudhāḥ || 23||

Samhita : 1

Adhyaya :   13

Shloka :   23

ईषत्स्पर्शे च दौः स्वास्थ्ये राजराष्ट्रभयेऽपि च ।। अत्यागतिकाले च मंत्रस्नानं समाचरेत् ।। २४।।
īṣatsparśe ca dauḥ svāsthye rājarāṣṭrabhaye'pi ca || atyāgatikāle ca maṃtrasnānaṃ samācaret || 24||

Samhita : 1

Adhyaya :   13

Shloka :   24

प्रातः सूर्यानुवाकेन सायमग्न्यनुवाकतः ।। अपः पीत्वा तथामध्ये पुनः प्रोक्षणमाचरेत् ।। २५।।
prātaḥ sūryānuvākena sāyamagnyanuvākataḥ || apaḥ pītvā tathāmadhye punaḥ prokṣaṇamācaret || 25||

Samhita : 1

Adhyaya :   13

Shloka :   25

गायत्र्! या जपमंत्रांते त्रिरूर्ध्वं प्राग्विनिक्षिपेत् ।। मंत्रेण सह चैकं वै मध्येऽर्घ्यं तु रवेर्द्विजा ।। २६।।
gāyatr! yā japamaṃtrāṃte trirūrdhvaṃ prāgvinikṣipet || maṃtreṇa saha caikaṃ vai madhye'rghyaṃ tu raverdvijā || 26||

Samhita : 1

Adhyaya :   13

Shloka :   26

अथ जाते च सायाह्ने भुवि पश्चिमदिण्मुखः ।। उद्धृत्य दद्यात्प्रातस्तु मध्याह्नेंगुलिभिस्तथा ।। २७।।
atha jāte ca sāyāhne bhuvi paścimadiṇmukhaḥ || uddhṛtya dadyātprātastu madhyāhneṃgulibhistathā || 27||

Samhita : 1

Adhyaya :   13

Shloka :   27

अंगुलीनां च रंध्रेण लंबं पश्येद्दिवाकरम् ।। आत्मप्रदक्षिणं कृत्वा शुद्धाचमनमाचरेत् ।। २८।।
aṃgulīnāṃ ca raṃdhreṇa laṃbaṃ paśyeddivākaram || ātmapradakṣiṇaṃ kṛtvā śuddhācamanamācaret || 28||

Samhita : 1

Adhyaya :   13

Shloka :   28

सायं मुहूर्तादर्वाक्तु कृता संध्या वृथा भवेत् ।। अकालात्काल इत्युक्तो दिनेऽतीते यथाक्रमम् ।। २९।।
sāyaṃ muhūrtādarvāktu kṛtā saṃdhyā vṛthā bhavet || akālātkāla ityukto dine'tīte yathākramam || 29||

Samhita : 1

Adhyaya :   13

Shloka :   29

दिवाऽतीते च गायत्रीं शतं नित्ये क्रमाज्जपेत् ।। आदर्शाहात्पराऽतीते गायत्रीं लक्षमभ्यसेत् १.१३. ।। ३०।।
divā'tīte ca gāyatrīṃ śataṃ nitye kramājjapet || ādarśāhātparā'tīte gāyatrīṃ lakṣamabhyaset 1.13. || 30||

Samhita : 1

Adhyaya :   13

Shloka :   30

मासातीते तु नित्ये हि पुनश्चोपनयं चरेत् ।। ईशो गौरीगुहो विष्णुर्ब्रह्मा चेंद्र श्च वै यमः ।। ३१।।
māsātīte tu nitye hi punaścopanayaṃ caret || īśo gaurīguho viṣṇurbrahmā ceṃdra śca vai yamaḥ || 31||

Samhita : 1

Adhyaya :   13

Shloka :   31

एवं रूपांश्च वै देवांस्तर्पयेदर्थसिद्धये ।। ब्रह्मार्पणं ततः कृत्वा शुद्धाचमनमाचरेत् ।। ३२।।
evaṃ rūpāṃśca vai devāṃstarpayedarthasiddhaye || brahmārpaṇaṃ tataḥ kṛtvā śuddhācamanamācaret || 32||

Samhita : 1

Adhyaya :   13

Shloka :   32

तीर्थदक्षिणतः शस्ते मठे मंत्रालये बुधः ।। तत्र देवालये वापि गृहे वा नियतस्थले ।। ३३।।
tīrthadakṣiṇataḥ śaste maṭhe maṃtrālaye budhaḥ || tatra devālaye vāpi gṛhe vā niyatasthale || 33||

Samhita : 1

Adhyaya :   13

Shloka :   33

सर्वान्देवान्नमस्कृत्य स्थिरबुद्धिः स्थिरासनः ।। प्रणवं पूर्वमभ्यस्य गायत्रीमभ्यसेत्ततः ।। ३४।।
sarvāndevānnamaskṛtya sthirabuddhiḥ sthirāsanaḥ || praṇavaṃ pūrvamabhyasya gāyatrīmabhyasettataḥ || 34||

Samhita : 1

Adhyaya :   13

Shloka :   34

जीवब्रह्मैक्यविषयं बुद्ध्वा प्रणवमभ्यसेत् ।। त्रैलोक्यसृष्टिकर्त्तारं स्थितिकर्तारमच्युतम् ।। ३५।।
jīvabrahmaikyaviṣayaṃ buddhvā praṇavamabhyaset || trailokyasṛṣṭikarttāraṃ sthitikartāramacyutam || 35||

Samhita : 1

Adhyaya :   13

Shloka :   35

संहर्तारं तथा रुद्रं स्वप्रकाशमुपास्महे ।। ज्ञानकर्मेंद्रि याणां च मनोवृत्तीर्धियस्तथा ।। ३६।।
saṃhartāraṃ tathā rudraṃ svaprakāśamupāsmahe || jñānakarmeṃdri yāṇāṃ ca manovṛttīrdhiyastathā || 36||

Samhita : 1

Adhyaya :   13

Shloka :   36

भोगमोक्षप्रदे धर्मे ज्ञाने च प्रेरयेत्सदा ।। इत्थमर्थं धियाध्यायन्ब्रह्मप्राप्नोति निश्चयः ।। ३७।।
bhogamokṣaprade dharme jñāne ca prerayetsadā || itthamarthaṃ dhiyādhyāyanbrahmaprāpnoti niścayaḥ || 37||

Samhita : 1

Adhyaya :   13

Shloka :   37

केवलं वा जपेन्नित्यं ब्राह्मण्यस्य च पूर्तये ।। सहस्रमभ्यसेन्नित्यं प्रातर्ब्राह्मणपुंगवः ।। ३८।।
kevalaṃ vā japennityaṃ brāhmaṇyasya ca pūrtaye || sahasramabhyasennityaṃ prātarbrāhmaṇapuṃgavaḥ || 38||

Samhita : 1

Adhyaya :   13

Shloka :   38

अन्येषां च यथा शक्तिमध्याह्ने च शतं जपेत् ।। सायं द्विदशकं ज्ञेयं शिखाष्टकसमन्वितम् ।। ३९।।
anyeṣāṃ ca yathā śaktimadhyāhne ca śataṃ japet || sāyaṃ dvidaśakaṃ jñeyaṃ śikhāṣṭakasamanvitam || 39||

Samhita : 1

Adhyaya :   13

Shloka :   39

मूलाधारं समारभ्य द्वादशांतस्थितांस्तथा ।। विद्येशब्रह्मविष्ण्वीशजीवात्मपरमेश्वरान् १.१३. ।। ४०।।
mūlādhāraṃ samārabhya dvādaśāṃtasthitāṃstathā || vidyeśabrahmaviṣṇvīśajīvātmaparameśvarān 1.13. || 40||

Samhita : 1

Adhyaya :   13

Shloka :   40

ब्रह्मबुद्ध्या तदैक्यं च सोहं भावनया जपेत् ।। तानेव ब्रह्मरंध्रादौ कायाद्बाह्ये च भावयेत् ।। ४१।।
brahmabuddhyā tadaikyaṃ ca sohaṃ bhāvanayā japet || tāneva brahmaraṃdhrādau kāyādbāhye ca bhāvayet || 41||

Samhita : 1

Adhyaya :   13

Shloka :   41

महत्तत्त्वं समारभ्य शरीरं तु सहस्रकम् ।। एकैकस्माज्जपादेकमतिक्रम्य शनैः शनैः ।। ४२।।
mahattattvaṃ samārabhya śarīraṃ tu sahasrakam || ekaikasmājjapādekamatikramya śanaiḥ śanaiḥ || 42||

Samhita : 1

Adhyaya :   13

Shloka :   42

परस्मिन्योजयेज्जीवं जपतत्त्वमुदाहृतम् ।। शतद्विदशकं देहं शिखाष्टकसमन्वितम् ।। ४३।।
parasminyojayejjīvaṃ japatattvamudāhṛtam || śatadvidaśakaṃ dehaṃ śikhāṣṭakasamanvitam || 43||

Samhita : 1

Adhyaya :   13

Shloka :   43

मंत्राणां जप एवं हि जपमादिक्रमाद्विदुः ।। सहस्रं ब्राह्मदं विद्याच्छतमैंद्र प्रदं विदुः ।। ४४।।
maṃtrāṇāṃ japa evaṃ hi japamādikramādviduḥ || sahasraṃ brāhmadaṃ vidyācchatamaiṃdra pradaṃ viduḥ || 44||

Samhita : 1

Adhyaya :   13

Shloka :   44

इतरत्त्वात्मरक्षार्थं ब्रह्मयोनिषु जायते ।। दिवाकरमुपस्थाय नित्यमित्थं समाचरेत् ।। ४५।।
itarattvātmarakṣārthaṃ brahmayoniṣu jāyate || divākaramupasthāya nityamitthaṃ samācaret || 45||

Samhita : 1

Adhyaya :   13

Shloka :   45

लक्षद्वादशयुक्तस्तु पूर्णब्राह्मण ईरितः ।। गायत्र्! या लक्षहीनं तु वेदकार्येन योजयेत् ।। ४६।।
lakṣadvādaśayuktastu pūrṇabrāhmaṇa īritaḥ || gāyatr! yā lakṣahīnaṃ tu vedakāryena yojayet || 46||

Samhita : 1

Adhyaya :   13

Shloka :   46

आसप्ततेस्तु नियमं पश्चात्प्रव्राजनं चरेत् ।। प्रातर्द्वादशसाहस्रं प्रव्राजीप्रणवं जपेत् ।। ४७।।
āsaptatestu niyamaṃ paścātpravrājanaṃ caret || prātardvādaśasāhasraṃ pravrājīpraṇavaṃ japet || 47||

Samhita : 1

Adhyaya :   13

Shloka :   47

दिने दिने त्वतिक्रांते नित्यमेवं क्रमाज्जपेत् ।। मासादौ क्रमशोऽतीते सार्धलक्षजपेन हि ।। ४८।।
dine dine tvatikrāṃte nityamevaṃ kramājjapet || māsādau kramaśo'tīte sārdhalakṣajapena hi || 48||

Samhita : 1

Adhyaya :   13

Shloka :   48

अत ऊर्ध्वमतिक्रांते पुनः प्रैषं समाचरेत् ।। एवं कृत्वा दोषशांतिरन्यथा रौरवं व्रजेत् ।। ४९।।
ata ūrdhvamatikrāṃte punaḥ praiṣaṃ samācaret || evaṃ kṛtvā doṣaśāṃtiranyathā rauravaṃ vrajet || 49||

Samhita : 1

Adhyaya :   13

Shloka :   49

धर्मार्थयोस्ततो यत्नं कुर्यात्कामी न चेतरः ।। ब्राह्मणो मुक्तिकामः स्याद्ब्रह्मज्ञानं सदाभ्यसेत् १.१३. ।। ५०।।
dharmārthayostato yatnaṃ kuryātkāmī na cetaraḥ || brāhmaṇo muktikāmaḥ syādbrahmajñānaṃ sadābhyaset 1.13. || 50||

Samhita : 1

Adhyaya :   13

Shloka :   50

धर्मादर्थोऽर्थतो भोगो भोगाद्वैराग्यसंभवः ।। धर्मार्जितार्थभोगेन वैराग्यमुपजायते ।। ५१।।
dharmādartho'rthato bhogo bhogādvairāgyasaṃbhavaḥ || dharmārjitārthabhogena vairāgyamupajāyate || 51||

Samhita : 1

Adhyaya :   13

Shloka :   51

विपरीतार्थभोगेन राग एव प्रजायते ।। धर्मश्च द्विविधः प्रोक्तो द्र व्यदेहद्वयेन च ।। ५२।।
viparītārthabhogena rāga eva prajāyate || dharmaśca dvividhaḥ prokto dra vyadehadvayena ca || 52||

Samhita : 1

Adhyaya :   13

Shloka :   52

द्र व्यमिज्यादिरूपं स्यात्तीर्थस्नानादि दैहिकम् ।। धनेन धनमाप्नोति तपसा दिव्यरूपताम् ।। ५३।।
dra vyamijyādirūpaṃ syāttīrthasnānādi daihikam || dhanena dhanamāpnoti tapasā divyarūpatām || 53||

Samhita : 1

Adhyaya :   13

Shloka :   53

निष्कामः शुद्धिमाप्नोति शुद्ध्या ज्ञानं न संशयः ।। कृतादौ हि तपःश्लोघ्यं द्र व्यधर्मः कलौ युगे ।। ५४।।
niṣkāmaḥ śuddhimāpnoti śuddhyā jñānaṃ na saṃśayaḥ || kṛtādau hi tapaḥśloghyaṃ dra vyadharmaḥ kalau yuge || 54||

Samhita : 1

Adhyaya :   13

Shloka :   54

कृतेध्यानाज्ज्ञानसिद्धिस्त्रेतायां तपसा तथा ।। द्वापरे यजनाज्ज्ञानं प्रतिमापूजया कलौ ।। ५५।।
kṛtedhyānājjñānasiddhistretāyāṃ tapasā tathā || dvāpare yajanājjñānaṃ pratimāpūjayā kalau || 55||

Samhita : 1

Adhyaya :   13

Shloka :   55

यादृशं पुण्यं पापं वा तादृशं फलमेव हि ।। द्र व्यदेहांगभेदेन न्यूनवृद्धिक्षयादिकम् ।। ५६।।
yādṛśaṃ puṇyaṃ pāpaṃ vā tādṛśaṃ phalameva hi || dra vyadehāṃgabhedena nyūnavṛddhikṣayādikam || 56||

Samhita : 1

Adhyaya :   13

Shloka :   56

अधर्मो हिंसिकारूपो धर्मस्तु सुखरूपकः ।। अधर्माद्दुःखमाप्नोति धर्माद्वै सुखमेधते ।। ५७।।
adharmo hiṃsikārūpo dharmastu sukharūpakaḥ || adharmādduḥkhamāpnoti dharmādvai sukhamedhate || 57||

Samhita : 1

Adhyaya :   13

Shloka :   57

विद्यादुर्वृत्तितो दुःखं सुखं विद्यात्सुवृत्तितः ।। धर्मार्जनमतः कुर्याद्भोगमोक्षप्रसिद्धये ।। ५८।।
vidyādurvṛttito duḥkhaṃ sukhaṃ vidyātsuvṛttitaḥ || dharmārjanamataḥ kuryādbhogamokṣaprasiddhaye || 58||

Samhita : 1

Adhyaya :   13

Shloka :   58

सकुटुंबस्य विप्रस्य चतुर्जनयुतस्य च ।। शतवर्षस्य वृत्तिं तु दद्यात्तद्ब्रह्मलोकदम् ।। ५९।।
sakuṭuṃbasya viprasya caturjanayutasya ca || śatavarṣasya vṛttiṃ tu dadyāttadbrahmalokadam || 59||

Samhita : 1

Adhyaya :   13

Shloka :   59

चांद्रा यणसहस्रं तु ब्रह्मलोकप्रदं विदुः ।। सहस्रस्य कुटुंबस्य प्रतिष्ठां क्षत्रियश्चरेत् १.१३. ।। ६०।।
cāṃdrā yaṇasahasraṃ tu brahmalokapradaṃ viduḥ || sahasrasya kuṭuṃbasya pratiṣṭhāṃ kṣatriyaścaret 1.13. || 60||

Samhita : 1

Adhyaya :   13

Shloka :   60

इंद्र लोकप्रदं विद्यादयुतं ब्रह्मलोकदम् ।। यां देवतां पुरस्कृत्य दानमाचरते नरः ।। ६१।।
iṃdra lokapradaṃ vidyādayutaṃ brahmalokadam || yāṃ devatāṃ puraskṛtya dānamācarate naraḥ || 61||

Samhita : 1

Adhyaya :   13

Shloka :   61

तत्तल्लोकमवाप्नोति इति वेदविदो विदुः ।। अर्थहीनः सदा कुर्यात्तपसा मार्जनं तथा ।। ६२।।
tattallokamavāpnoti iti vedavido viduḥ || arthahīnaḥ sadā kuryāttapasā mārjanaṃ tathā || 62||

Samhita : 1

Adhyaya :   13

Shloka :   62

तीर्थाच्च तपसा प्राप्यं सुखमक्षय्यमश्नुते ।। अर्थार्जनमथो वक्ष्ये न्यायतः सुसमाहितः ।। ६३।।
tīrthācca tapasā prāpyaṃ sukhamakṣayyamaśnute || arthārjanamatho vakṣye nyāyataḥ susamāhitaḥ || 63||

Samhita : 1

Adhyaya :   13

Shloka :   63

कृतात्प्रतिग्रहाच्चैव याजनाच्च विशुद्धितः ।। अदैन्यादनतिक्लेशाद्ब्राह्मणो धनमर्जयेत् ।। ६४।।
kṛtātpratigrahāccaiva yājanācca viśuddhitaḥ || adainyādanatikleśādbrāhmaṇo dhanamarjayet || 64||

Samhita : 1

Adhyaya :   13

Shloka :   64

क्षत्रियो बाहुवीर्येण कृषिगोरक्षणाद्विशः ।। न्यायार्जितस्य वित्तस्य दानात्सिद्धिं समश्नुते ।। ६५।।
kṣatriyo bāhuvīryeṇa kṛṣigorakṣaṇādviśaḥ || nyāyārjitasya vittasya dānātsiddhiṃ samaśnute || 65||

Samhita : 1

Adhyaya :   13

Shloka :   65

ज्ञानसिद्ध्या मोक्षसिद्धिः सर्वेषां गुर्वनुग्रहात् ।। मोक्षात्स्वरूपसिद्धिः स्यात्परानन्दं समश्नुते ।। ६६।।
jñānasiddhyā mokṣasiddhiḥ sarveṣāṃ gurvanugrahāt || mokṣātsvarūpasiddhiḥ syātparānandaṃ samaśnute || 66||

Samhita : 1

Adhyaya :   13

Shloka :   66

सत्संगात्सर्वमेतद्वै नराणां जायते द्विजाः ।। धनधान्यादिकं सर्वं देयं वै गृहमेधिना ।। ६७।।
satsaṃgātsarvametadvai narāṇāṃ jāyate dvijāḥ || dhanadhānyādikaṃ sarvaṃ deyaṃ vai gṛhamedhinā || 67||

Samhita : 1

Adhyaya :   13

Shloka :   67

यद्यत्काले वस्तुजातं फलं वा धान्यमेव च ।। तत्तत्सर्वं ब्राह्मणेभ्यो देयं वै हितमिच्छता ।। ६८।।
yadyatkāle vastujātaṃ phalaṃ vā dhānyameva ca || tattatsarvaṃ brāhmaṇebhyo deyaṃ vai hitamicchatā || 68||

Samhita : 1

Adhyaya :   13

Shloka :   68

जलं चैव सदा देयमन्नं क्षुद्व्याधिशांतये ।। क्षेत्रं धान्यं तथाऽऽमान्नमन्नमेवं चतुर्विधम् ।। ६९।।
jalaṃ caiva sadā deyamannaṃ kṣudvyādhiśāṃtaye || kṣetraṃ dhānyaṃ tathā''mānnamannamevaṃ caturvidham || 69||

Samhita : 1

Adhyaya :   13

Shloka :   69

यावत्कालं यदन्नं वै भुक्त्वा श्रवणमेधते ।। तावत्कृतस्य पुण्यस्य त्वर्धं दातुर्न संशयः १.१३. ।। ७०।।
yāvatkālaṃ yadannaṃ vai bhuktvā śravaṇamedhate || tāvatkṛtasya puṇyasya tvardhaṃ dāturna saṃśayaḥ 1.13. || 70||

Samhita : 1

Adhyaya :   13

Shloka :   70

ग्रहीताहिगृहीतस्य दानाद्वै तपसा तथा ।। पापसंशोधनं कुर्यादन्यथा रौरवं व्रजेत् ।। ७१।।
grahītāhigṛhītasya dānādvai tapasā tathā || pāpasaṃśodhanaṃ kuryādanyathā rauravaṃ vrajet || 71||

Samhita : 1

Adhyaya :   13

Shloka :   71

आत्मवित्तं त्रिधा कुर्याद्धर्मवृद्ध्यात्मभोगतः ।। नित्यं नैमित्तकं काम्यं कर्म कुर्यात्तु धर्मतः ।। ७२।।
ātmavittaṃ tridhā kuryāddharmavṛddhyātmabhogataḥ || nityaṃ naimittakaṃ kāmyaṃ karma kuryāttu dharmataḥ || 72||

Samhita : 1

Adhyaya :   13

Shloka :   72

वित्तस्य वर्धनं कुर्याद्वृद्ध्यंशेन हि साधकः ।। हितेन मितमे ध्येन भोगं भोगांशतश्चरेत् ।। ७३।।
vittasya vardhanaṃ kuryādvṛddhyaṃśena hi sādhakaḥ || hitena mitame dhyena bhogaṃ bhogāṃśataścaret || 73||

Samhita : 1

Adhyaya :   13

Shloka :   73

कृष्यर्जिते दशांशं हि देयं पापस्य शुद्धये ।। शेषेण कुर्याद्धर्मादि अन्यथा रौरवं व्रजेत् ।। ७४।।
kṛṣyarjite daśāṃśaṃ hi deyaṃ pāpasya śuddhaye || śeṣeṇa kuryāddharmādi anyathā rauravaṃ vrajet || 74||

Samhita : 1

Adhyaya :   13

Shloka :   74

अथवा पापबुद्धिः स्यात्क्षयं वा सत्यमेष्यति ।। वृद्धिवाणिज्यके देयष्षडंशो हि विचक्षणैः ।। ७५।।
athavā pāpabuddhiḥ syātkṣayaṃ vā satyameṣyati || vṛddhivāṇijyake deyaṣṣaḍaṃśo hi vicakṣaṇaiḥ || 75||

Samhita : 1

Adhyaya :   13

Shloka :   75

शुद्धप्रतिग्रहे देयश्चतुर्थांशो द्विजोत्तमैः ।। अकस्मादुत्थितेऽर्थे हि देयमर्धं द्विजोत्तमैः ।। ७६।।
śuddhapratigrahe deyaścaturthāṃśo dvijottamaiḥ || akasmādutthite'rthe hi deyamardhaṃ dvijottamaiḥ || 76||

Samhita : 1

Adhyaya :   13

Shloka :   76

असत्प्रतिग्रहसर्वं दुर्दानं सागरे क्षिपेत् ।। आहूय दानं कर्तव्यमात्मभोगसमृद्धये ।। ७७।।
asatpratigrahasarvaṃ durdānaṃ sāgare kṣipet || āhūya dānaṃ kartavyamātmabhogasamṛddhaye || 77||

Samhita : 1

Adhyaya :   13

Shloka :   77

पृष्टं सर्वं सदा देयमात्मशक्त्यनुसारतः ब् ।। जन्मांतरे ऋणी हि स्याददत्ते पृष्टवस्तुनि ।। ७८।।
pṛṣṭaṃ sarvaṃ sadā deyamātmaśaktyanusārataḥ b || janmāṃtare ṛṇī hi syādadatte pṛṣṭavastuni || 78||

Samhita : 1

Adhyaya :   13

Shloka :   78

परेषां च तथा दोषं न प्रशंसेद्विचक्षणः ।। विशेषेण तथा ब्रह्मञ्छ्रुतं दृष्टं च नो वदेत् ।। ७९।।
pareṣāṃ ca tathā doṣaṃ na praśaṃsedvicakṣaṇaḥ || viśeṣeṇa tathā brahmañchrutaṃ dṛṣṭaṃ ca no vadet || 79||

Samhita : 1

Adhyaya :   13

Shloka :   79

न वदेत्सर्वजंतूनां हृदि रोषकरं बुधः ।। संध्ययोरग्निकार्यं च कुर्यादैश्वर्यसिद्धये १.१३. ।। ८०।।
na vadetsarvajaṃtūnāṃ hṛdi roṣakaraṃ budhaḥ || saṃdhyayoragnikāryaṃ ca kuryādaiśvaryasiddhaye 1.13. || 80||

Samhita : 1

Adhyaya :   13

Shloka :   80

अशक्तस्त्वेककाले वा सूर्याग्नी च यथाविधि ।। तंडुलं धान्यमाज्यं वा फलं कंदं हविस्तथा ।। ८१।।
aśaktastvekakāle vā sūryāgnī ca yathāvidhi || taṃḍulaṃ dhānyamājyaṃ vā phalaṃ kaṃdaṃ havistathā || 81||

Samhita : 1

Adhyaya :   13

Shloka :   81

स्थालीपाकं तथा कुर्याद्यथान्यायं यथाविधि ।। प्रधानहोममात्रं वा हव्याभावे समाचरेत् ।। ८२।।
sthālīpākaṃ tathā kuryādyathānyāyaṃ yathāvidhi || pradhānahomamātraṃ vā havyābhāve samācaret || 82||

Samhita : 1

Adhyaya :   13

Shloka :   82

नित्यसंधानमित्युक्तं तमजस्रं विदुर्बुधाः ।। अथवा जपमात्रं वा सूर्यवंदनमेव च ।। ८३।।
nityasaṃdhānamityuktaṃ tamajasraṃ vidurbudhāḥ || athavā japamātraṃ vā sūryavaṃdanameva ca || 83||

Samhita : 1

Adhyaya :   13

Shloka :   83

एवमात्मार्थिनः कुर्युरर्थार्थी च यथाविधि ।। ब्रह्मयज्ञरता नित्यं देवपूजारतास्तथा ।। ८४।।
evamātmārthinaḥ kuryurarthārthī ca yathāvidhi || brahmayajñaratā nityaṃ devapūjāratāstathā || 84||

Samhita : 1

Adhyaya :   13

Shloka :   84

अग्निपूजापरा नित्यं गुरुपूजारतास्तथा ।। ब्राह्मणानां तृप्तिकराः सर्वे स्वर्गस्य भागिनः ।। ८५।।
agnipūjāparā nityaṃ gurupūjāratāstathā || brāhmaṇānāṃ tṛptikarāḥ sarve svargasya bhāginaḥ || 85||

Samhita : 1

Adhyaya :   13

Shloka :   85

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां त्रयोदशोऽध्यायः ।। ८६।।
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ trayodaśo'dhyāyaḥ || 86||

Samhita : 1

Adhyaya :   13

Shloka :   86

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In