| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
सदाचारं श्रावयाशु येन लोकाञ्जयेद्बुधः ॥ धर्माधर्ममयान्ब्रूहि स्वर्गनारकदांस्तथा ॥ १॥
sadācāraṃ śrāvayāśu yena lokāñjayedbudhaḥ .. dharmādharmamayānbrūhi svarganārakadāṃstathā .. 1..
सूत उवाच ।
सदाचारयुतो विद्वान्ब्राह्मणो नाम नामतः ॥ वेदाचारयुतो विप्रो ह्येतैरेकैकवान्द्विजः ॥ २॥
sadācārayuto vidvānbrāhmaṇo nāma nāmataḥ .. vedācārayuto vipro hyetairekaikavāndvijaḥ .. 2..
अल्पाचारोल्पवेदश्च क्षत्रियो राजसेवकः ॥ किंचिदाचारवान्वैश्यः कृषिवाणिज्यकृत्तया ॥ ३॥
alpācārolpavedaśca kṣatriyo rājasevakaḥ .. kiṃcidācāravānvaiśyaḥ kṛṣivāṇijyakṛttayā .. 3..
शूद्र ब्राह्मण इत्युक्तः स्वयमेव हि कर्षकः ॥ असूयालुः परद्रो ही चंडालद्विज उच्यते ॥ ४॥
śūdra brāhmaṇa ityuktaḥ svayameva hi karṣakaḥ .. asūyāluḥ paradro hī caṃḍāladvija ucyate .. 4..
पृथिवीपालको राजा इतरेक्षत्रिया मताः ॥ धान्यादिक्रयवान्वैश्य इतरो वणिगुच्यते ॥ ५॥
pṛthivīpālako rājā itarekṣatriyā matāḥ .. dhānyādikrayavānvaiśya itaro vaṇigucyate .. 5..
ब्रह्मक्षत्रियवैश्यानां शुश्रूषुः शूद्र उच्यते ॥ कर्षको वृषलो ज्ञेय इतरे चैव दस्यवः ॥ ६॥
brahmakṣatriyavaiśyānāṃ śuśrūṣuḥ śūdra ucyate .. karṣako vṛṣalo jñeya itare caiva dasyavaḥ .. 6..
सर्वो ह्युषःप्राचीमुखश्चिन्तयेद्देवपूर्वकान् ॥ धर्मानर्थांश्च तत्क्लेशानायं च व्ययमेव च ॥ ७॥
sarvo hyuṣaḥprācīmukhaścintayeddevapūrvakān .. dharmānarthāṃśca tatkleśānāyaṃ ca vyayameva ca .. 7..
आयुर्द्वेषश्च मरणं पापं भाग्यं तथैव च ॥ व्याधिः पुष्टिस्तथा शक्तिः प्रातरुत्थानदिक्फलम् ॥ ८॥
āyurdveṣaśca maraṇaṃ pāpaṃ bhāgyaṃ tathaiva ca .. vyādhiḥ puṣṭistathā śaktiḥ prātarutthānadikphalam .. 8..
निशांत्यायामोषा ज्ञेया यामार्धं संधिरुच्यते ॥ तत्काले तु समुत्थाय विण्मूत्रे विसृजेद्द्विजः ॥ ९॥
niśāṃtyāyāmoṣā jñeyā yāmārdhaṃ saṃdhirucyate .. tatkāle tu samutthāya viṇmūtre visṛjeddvijaḥ .. 9..
गृहाद्दूरं ततो गत्वा बाह्यतः प्रवृतस्तथा ॥ उदण्मुखः समाविश्य प्रतिबंधेऽन्यदिण्मुखः १.१३. ॥ १०॥
gṛhāddūraṃ tato gatvā bāhyataḥ pravṛtastathā .. udaṇmukhaḥ samāviśya pratibaṃdhe'nyadiṇmukhaḥ 1.13. .. 10..
जलाग्निब्राह्मणादीनां देवानां नाभिमुख्यतः ॥ लिंगं पिधाय वामेन मुखमन्येन पाणिना ॥ ११॥
jalāgnibrāhmaṇādīnāṃ devānāṃ nābhimukhyataḥ .. liṃgaṃ pidhāya vāmena mukhamanyena pāṇinā .. 11..
मलमुत्सृज्य चोत्थाय न पश्येच्चैव तन्मलम् ॥ उद्धृतेन जलेनैव शौचं कुर्याज्जलाद्बहिः ॥ १२॥
malamutsṛjya cotthāya na paśyeccaiva tanmalam .. uddhṛtena jalenaiva śaucaṃ kuryājjalādbahiḥ .. 12..
अथवा देवपित्रार्षतीर्थावतरणं विना ॥ सप्त वा पंच वा त्रीन्वा गुदं संशोधयेन्मृदा ॥ १३॥
athavā devapitrārṣatīrthāvataraṇaṃ vinā .. sapta vā paṃca vā trīnvā gudaṃ saṃśodhayenmṛdā .. 13..
लिंगे कर्कोटमात्रं तु गुदे प्रसृतिरिष्यते ॥ तत उत्थाय पद्धस्तशौचं गण्डूषमष्टकम् ॥ १४॥
liṃge karkoṭamātraṃ tu gude prasṛtiriṣyate .. tata utthāya paddhastaśaucaṃ gaṇḍūṣamaṣṭakam .. 14..
येन केन च पत्रेण काष्ठेन च जलाद्बहिः ॥ कार्यं संत्यज्य तर्ज्जनीं दंतधावनमीरितम् ॥ १५॥
yena kena ca patreṇa kāṣṭhena ca jalādbahiḥ .. kāryaṃ saṃtyajya tarjjanīṃ daṃtadhāvanamīritam .. 15..
जलदेवान्नमस्कृत्य मंत्रेण स्नानमाचरेत् ॥ अशक्तः कंठदघ्नं वा कटिदघ्नमथापि वा ॥ १६॥
jaladevānnamaskṛtya maṃtreṇa snānamācaret .. aśaktaḥ kaṃṭhadaghnaṃ vā kaṭidaghnamathāpi vā .. 16..
आजानु जलमाविश्य मंत्रस्नानं समाचरेत् ॥ देवादींस्तर्पयेद्विद्वांस्तत्र तीर्थजलेन च ॥ १७॥
ājānu jalamāviśya maṃtrasnānaṃ samācaret .. devādīṃstarpayedvidvāṃstatra tīrthajalena ca .. 17..
धौतवस्त्रं समादाय पंचकच्छेन धारयेत् ॥ उत्तरीयं च किं चैव धार्यं सर्वेषु कर्मसु ॥ १८॥
dhautavastraṃ samādāya paṃcakacchena dhārayet .. uttarīyaṃ ca kiṃ caiva dhāryaṃ sarveṣu karmasu .. 18..
नद्यादितीर्थस्नाने तु स्नानवस्त्रं न शोधयेत् ॥ वापीकूपगृहादौ तु स्नानादूर्ध्वं नयेद्बुधः ॥ १९॥
nadyāditīrthasnāne tu snānavastraṃ na śodhayet .. vāpīkūpagṛhādau tu snānādūrdhvaṃ nayedbudhaḥ .. 19..
शिलादार्वादिके वापि जले वापि स्थलेपि वा ॥ संशोध्य पीडयेद्वस्त्रं पितृ-णां तृप्तये द्विजाः १.१३. ॥ २०॥
śilādārvādike vāpi jale vāpi sthalepi vā .. saṃśodhya pīḍayedvastraṃ pitṛ-ṇāṃ tṛptaye dvijāḥ 1.13. .. 20..
जाबालकोक्तमंत्रेण भस्मना च त्रिपुंड्रकम् ॥ अन्यथा चेज्जले पात इतस्तन्नरकमृच्छति ॥ २१॥
jābālakoktamaṃtreṇa bhasmanā ca tripuṃḍrakam .. anyathā cejjale pāta itastannarakamṛcchati .. 21..
आपोहिष्ठेति शिरसि प्रोक्षयेत्पापशांतये ॥ यस्येति मंत्रं पादे तु संधिप्रोक्षणमुच्यते ॥ २२॥
āpohiṣṭheti śirasi prokṣayetpāpaśāṃtaye .. yasyeti maṃtraṃ pāde tu saṃdhiprokṣaṇamucyate .. 22..
पादे मूर्ध्नि हृदि चैव मूर्ध्नि हृत्पाद एव च ॥ हृत्पादमूर्ध्नि संप्रोक्ष्य मंत्रस्नानं विदुर्बुधाः ॥ २३॥
pāde mūrdhni hṛdi caiva mūrdhni hṛtpāda eva ca .. hṛtpādamūrdhni saṃprokṣya maṃtrasnānaṃ vidurbudhāḥ .. 23..
ईषत्स्पर्शे च दौः स्वास्थ्ये राजराष्ट्रभयेऽपि च ॥ अत्यागतिकाले च मंत्रस्नानं समाचरेत् ॥ २४॥
īṣatsparśe ca dauḥ svāsthye rājarāṣṭrabhaye'pi ca .. atyāgatikāle ca maṃtrasnānaṃ samācaret .. 24..
प्रातः सूर्यानुवाकेन सायमग्न्यनुवाकतः ॥ अपः पीत्वा तथामध्ये पुनः प्रोक्षणमाचरेत् ॥ २५॥
prātaḥ sūryānuvākena sāyamagnyanuvākataḥ .. apaḥ pītvā tathāmadhye punaḥ prokṣaṇamācaret .. 25..
गायत्र्! या जपमंत्रांते त्रिरूर्ध्वं प्राग्विनिक्षिपेत् ॥ मंत्रेण सह चैकं वै मध्येऽर्घ्यं तु रवेर्द्विजा ॥ २६॥
gāyatr! yā japamaṃtrāṃte trirūrdhvaṃ prāgvinikṣipet .. maṃtreṇa saha caikaṃ vai madhye'rghyaṃ tu raverdvijā .. 26..
अथ जाते च सायाह्ने भुवि पश्चिमदिण्मुखः ॥ उद्धृत्य दद्यात्प्रातस्तु मध्याह्नेंगुलिभिस्तथा ॥ २७॥
atha jāte ca sāyāhne bhuvi paścimadiṇmukhaḥ .. uddhṛtya dadyātprātastu madhyāhneṃgulibhistathā .. 27..
अंगुलीनां च रंध्रेण लंबं पश्येद्दिवाकरम् ॥ आत्मप्रदक्षिणं कृत्वा शुद्धाचमनमाचरेत् ॥ २८॥
aṃgulīnāṃ ca raṃdhreṇa laṃbaṃ paśyeddivākaram .. ātmapradakṣiṇaṃ kṛtvā śuddhācamanamācaret .. 28..
सायं मुहूर्तादर्वाक्तु कृता संध्या वृथा भवेत् ॥ अकालात्काल इत्युक्तो दिनेऽतीते यथाक्रमम् ॥ २९॥
sāyaṃ muhūrtādarvāktu kṛtā saṃdhyā vṛthā bhavet .. akālātkāla ityukto dine'tīte yathākramam .. 29..
दिवाऽतीते च गायत्रीं शतं नित्ये क्रमाज्जपेत् ॥ आदर्शाहात्पराऽतीते गायत्रीं लक्षमभ्यसेत् १.१३. ॥ ३०॥
divā'tīte ca gāyatrīṃ śataṃ nitye kramājjapet .. ādarśāhātparā'tīte gāyatrīṃ lakṣamabhyaset 1.13. .. 30..
मासातीते तु नित्ये हि पुनश्चोपनयं चरेत् ॥ ईशो गौरीगुहो विष्णुर्ब्रह्मा चेंद्र श्च वै यमः ॥ ३१॥
māsātīte tu nitye hi punaścopanayaṃ caret .. īśo gaurīguho viṣṇurbrahmā ceṃdra śca vai yamaḥ .. 31..
एवं रूपांश्च वै देवांस्तर्पयेदर्थसिद्धये ॥ ब्रह्मार्पणं ततः कृत्वा शुद्धाचमनमाचरेत् ॥ ३२॥
evaṃ rūpāṃśca vai devāṃstarpayedarthasiddhaye .. brahmārpaṇaṃ tataḥ kṛtvā śuddhācamanamācaret .. 32..
तीर्थदक्षिणतः शस्ते मठे मंत्रालये बुधः ॥ तत्र देवालये वापि गृहे वा नियतस्थले ॥ ३३॥
tīrthadakṣiṇataḥ śaste maṭhe maṃtrālaye budhaḥ .. tatra devālaye vāpi gṛhe vā niyatasthale .. 33..
सर्वान्देवान्नमस्कृत्य स्थिरबुद्धिः स्थिरासनः ॥ प्रणवं पूर्वमभ्यस्य गायत्रीमभ्यसेत्ततः ॥ ३४॥
sarvāndevānnamaskṛtya sthirabuddhiḥ sthirāsanaḥ .. praṇavaṃ pūrvamabhyasya gāyatrīmabhyasettataḥ .. 34..
जीवब्रह्मैक्यविषयं बुद्ध्वा प्रणवमभ्यसेत् ॥ त्रैलोक्यसृष्टिकर्त्तारं स्थितिकर्तारमच्युतम् ॥ ३५॥
jīvabrahmaikyaviṣayaṃ buddhvā praṇavamabhyaset .. trailokyasṛṣṭikarttāraṃ sthitikartāramacyutam .. 35..
संहर्तारं तथा रुद्रं स्वप्रकाशमुपास्महे ॥ ज्ञानकर्मेंद्रि याणां च मनोवृत्तीर्धियस्तथा ॥ ३६॥
saṃhartāraṃ tathā rudraṃ svaprakāśamupāsmahe .. jñānakarmeṃdri yāṇāṃ ca manovṛttīrdhiyastathā .. 36..
भोगमोक्षप्रदे धर्मे ज्ञाने च प्रेरयेत्सदा ॥ इत्थमर्थं धियाध्यायन्ब्रह्मप्राप्नोति निश्चयः ॥ ३७॥
bhogamokṣaprade dharme jñāne ca prerayetsadā .. itthamarthaṃ dhiyādhyāyanbrahmaprāpnoti niścayaḥ .. 37..
केवलं वा जपेन्नित्यं ब्राह्मण्यस्य च पूर्तये ॥ सहस्रमभ्यसेन्नित्यं प्रातर्ब्राह्मणपुंगवः ॥ ३८॥
kevalaṃ vā japennityaṃ brāhmaṇyasya ca pūrtaye .. sahasramabhyasennityaṃ prātarbrāhmaṇapuṃgavaḥ .. 38..
अन्येषां च यथा शक्तिमध्याह्ने च शतं जपेत् ॥ सायं द्विदशकं ज्ञेयं शिखाष्टकसमन्वितम् ॥ ३९॥
anyeṣāṃ ca yathā śaktimadhyāhne ca śataṃ japet .. sāyaṃ dvidaśakaṃ jñeyaṃ śikhāṣṭakasamanvitam .. 39..
मूलाधारं समारभ्य द्वादशांतस्थितांस्तथा ॥ विद्येशब्रह्मविष्ण्वीशजीवात्मपरमेश्वरान् १.१३. ॥ ४०॥
mūlādhāraṃ samārabhya dvādaśāṃtasthitāṃstathā .. vidyeśabrahmaviṣṇvīśajīvātmaparameśvarān 1.13. .. 40..
ब्रह्मबुद्ध्या तदैक्यं च सोहं भावनया जपेत् ॥ तानेव ब्रह्मरंध्रादौ कायाद्बाह्ये च भावयेत् ॥ ४१॥
brahmabuddhyā tadaikyaṃ ca sohaṃ bhāvanayā japet .. tāneva brahmaraṃdhrādau kāyādbāhye ca bhāvayet .. 41..
महत्तत्त्वं समारभ्य शरीरं तु सहस्रकम् ॥ एकैकस्माज्जपादेकमतिक्रम्य शनैः शनैः ॥ ४२॥
mahattattvaṃ samārabhya śarīraṃ tu sahasrakam .. ekaikasmājjapādekamatikramya śanaiḥ śanaiḥ .. 42..
परस्मिन्योजयेज्जीवं जपतत्त्वमुदाहृतम् ॥ शतद्विदशकं देहं शिखाष्टकसमन्वितम् ॥ ४३॥
parasminyojayejjīvaṃ japatattvamudāhṛtam .. śatadvidaśakaṃ dehaṃ śikhāṣṭakasamanvitam .. 43..
मंत्राणां जप एवं हि जपमादिक्रमाद्विदुः ॥ सहस्रं ब्राह्मदं विद्याच्छतमैंद्र प्रदं विदुः ॥ ४४॥
maṃtrāṇāṃ japa evaṃ hi japamādikramādviduḥ .. sahasraṃ brāhmadaṃ vidyācchatamaiṃdra pradaṃ viduḥ .. 44..
इतरत्त्वात्मरक्षार्थं ब्रह्मयोनिषु जायते ॥ दिवाकरमुपस्थाय नित्यमित्थं समाचरेत् ॥ ४५॥
itarattvātmarakṣārthaṃ brahmayoniṣu jāyate .. divākaramupasthāya nityamitthaṃ samācaret .. 45..
लक्षद्वादशयुक्तस्तु पूर्णब्राह्मण ईरितः ॥ गायत्र्! या लक्षहीनं तु वेदकार्येन योजयेत् ॥ ४६॥
lakṣadvādaśayuktastu pūrṇabrāhmaṇa īritaḥ .. gāyatr! yā lakṣahīnaṃ tu vedakāryena yojayet .. 46..
आसप्ततेस्तु नियमं पश्चात्प्रव्राजनं चरेत् ॥ प्रातर्द्वादशसाहस्रं प्रव्राजीप्रणवं जपेत् ॥ ४७॥
āsaptatestu niyamaṃ paścātpravrājanaṃ caret .. prātardvādaśasāhasraṃ pravrājīpraṇavaṃ japet .. 47..
दिने दिने त्वतिक्रांते नित्यमेवं क्रमाज्जपेत् ॥ मासादौ क्रमशोऽतीते सार्धलक्षजपेन हि ॥ ४८॥
dine dine tvatikrāṃte nityamevaṃ kramājjapet .. māsādau kramaśo'tīte sārdhalakṣajapena hi .. 48..
अत ऊर्ध्वमतिक्रांते पुनः प्रैषं समाचरेत् ॥ एवं कृत्वा दोषशांतिरन्यथा रौरवं व्रजेत् ॥ ४९॥
ata ūrdhvamatikrāṃte punaḥ praiṣaṃ samācaret .. evaṃ kṛtvā doṣaśāṃtiranyathā rauravaṃ vrajet .. 49..
धर्मार्थयोस्ततो यत्नं कुर्यात्कामी न चेतरः ॥ ब्राह्मणो मुक्तिकामः स्याद्ब्रह्मज्ञानं सदाभ्यसेत् १.१३. ॥ ५०॥
dharmārthayostato yatnaṃ kuryātkāmī na cetaraḥ .. brāhmaṇo muktikāmaḥ syādbrahmajñānaṃ sadābhyaset 1.13. .. 50..
धर्मादर्थोऽर्थतो भोगो भोगाद्वैराग्यसंभवः ॥ धर्मार्जितार्थभोगेन वैराग्यमुपजायते ॥ ५१॥
dharmādartho'rthato bhogo bhogādvairāgyasaṃbhavaḥ .. dharmārjitārthabhogena vairāgyamupajāyate .. 51..
विपरीतार्थभोगेन राग एव प्रजायते ॥ धर्मश्च द्विविधः प्रोक्तो द्र व्यदेहद्वयेन च ॥ ५२॥
viparītārthabhogena rāga eva prajāyate .. dharmaśca dvividhaḥ prokto dra vyadehadvayena ca .. 52..
द्र व्यमिज्यादिरूपं स्यात्तीर्थस्नानादि दैहिकम् ॥ धनेन धनमाप्नोति तपसा दिव्यरूपताम् ॥ ५३॥
dra vyamijyādirūpaṃ syāttīrthasnānādi daihikam .. dhanena dhanamāpnoti tapasā divyarūpatām .. 53..
निष्कामः शुद्धिमाप्नोति शुद्ध्या ज्ञानं न संशयः ॥ कृतादौ हि तपःश्लोघ्यं द्र व्यधर्मः कलौ युगे ॥ ५४॥
niṣkāmaḥ śuddhimāpnoti śuddhyā jñānaṃ na saṃśayaḥ .. kṛtādau hi tapaḥśloghyaṃ dra vyadharmaḥ kalau yuge .. 54..
कृतेध्यानाज्ज्ञानसिद्धिस्त्रेतायां तपसा तथा ॥ द्वापरे यजनाज्ज्ञानं प्रतिमापूजया कलौ ॥ ५५॥
kṛtedhyānājjñānasiddhistretāyāṃ tapasā tathā .. dvāpare yajanājjñānaṃ pratimāpūjayā kalau .. 55..
यादृशं पुण्यं पापं वा तादृशं फलमेव हि ॥ द्र व्यदेहांगभेदेन न्यूनवृद्धिक्षयादिकम् ॥ ५६॥
yādṛśaṃ puṇyaṃ pāpaṃ vā tādṛśaṃ phalameva hi .. dra vyadehāṃgabhedena nyūnavṛddhikṣayādikam .. 56..
अधर्मो हिंसिकारूपो धर्मस्तु सुखरूपकः ॥ अधर्माद्दुःखमाप्नोति धर्माद्वै सुखमेधते ॥ ५७॥
adharmo hiṃsikārūpo dharmastu sukharūpakaḥ .. adharmādduḥkhamāpnoti dharmādvai sukhamedhate .. 57..
विद्यादुर्वृत्तितो दुःखं सुखं विद्यात्सुवृत्तितः ॥ धर्मार्जनमतः कुर्याद्भोगमोक्षप्रसिद्धये ॥ ५८॥
vidyādurvṛttito duḥkhaṃ sukhaṃ vidyātsuvṛttitaḥ .. dharmārjanamataḥ kuryādbhogamokṣaprasiddhaye .. 58..
सकुटुंबस्य विप्रस्य चतुर्जनयुतस्य च ॥ शतवर्षस्य वृत्तिं तु दद्यात्तद्ब्रह्मलोकदम् ॥ ५९॥
sakuṭuṃbasya viprasya caturjanayutasya ca .. śatavarṣasya vṛttiṃ tu dadyāttadbrahmalokadam .. 59..
चांद्रा यणसहस्रं तु ब्रह्मलोकप्रदं विदुः ॥ सहस्रस्य कुटुंबस्य प्रतिष्ठां क्षत्रियश्चरेत् १.१३. ॥ ६०॥
cāṃdrā yaṇasahasraṃ tu brahmalokapradaṃ viduḥ .. sahasrasya kuṭuṃbasya pratiṣṭhāṃ kṣatriyaścaret 1.13. .. 60..
इंद्र लोकप्रदं विद्यादयुतं ब्रह्मलोकदम् ॥ यां देवतां पुरस्कृत्य दानमाचरते नरः ॥ ६१॥
iṃdra lokapradaṃ vidyādayutaṃ brahmalokadam .. yāṃ devatāṃ puraskṛtya dānamācarate naraḥ .. 61..
तत्तल्लोकमवाप्नोति इति वेदविदो विदुः ॥ अर्थहीनः सदा कुर्यात्तपसा मार्जनं तथा ॥ ६२॥
tattallokamavāpnoti iti vedavido viduḥ .. arthahīnaḥ sadā kuryāttapasā mārjanaṃ tathā .. 62..
तीर्थाच्च तपसा प्राप्यं सुखमक्षय्यमश्नुते ॥ अर्थार्जनमथो वक्ष्ये न्यायतः सुसमाहितः ॥ ६३॥
tīrthācca tapasā prāpyaṃ sukhamakṣayyamaśnute .. arthārjanamatho vakṣye nyāyataḥ susamāhitaḥ .. 63..
कृतात्प्रतिग्रहाच्चैव याजनाच्च विशुद्धितः ॥ अदैन्यादनतिक्लेशाद्ब्राह्मणो धनमर्जयेत् ॥ ६४॥
kṛtātpratigrahāccaiva yājanācca viśuddhitaḥ .. adainyādanatikleśādbrāhmaṇo dhanamarjayet .. 64..
क्षत्रियो बाहुवीर्येण कृषिगोरक्षणाद्विशः ॥ न्यायार्जितस्य वित्तस्य दानात्सिद्धिं समश्नुते ॥ ६५॥
kṣatriyo bāhuvīryeṇa kṛṣigorakṣaṇādviśaḥ .. nyāyārjitasya vittasya dānātsiddhiṃ samaśnute .. 65..
ज्ञानसिद्ध्या मोक्षसिद्धिः सर्वेषां गुर्वनुग्रहात् ॥ मोक्षात्स्वरूपसिद्धिः स्यात्परानन्दं समश्नुते ॥ ६६॥
jñānasiddhyā mokṣasiddhiḥ sarveṣāṃ gurvanugrahāt .. mokṣātsvarūpasiddhiḥ syātparānandaṃ samaśnute .. 66..
सत्संगात्सर्वमेतद्वै नराणां जायते द्विजाः ॥ धनधान्यादिकं सर्वं देयं वै गृहमेधिना ॥ ६७॥
satsaṃgātsarvametadvai narāṇāṃ jāyate dvijāḥ .. dhanadhānyādikaṃ sarvaṃ deyaṃ vai gṛhamedhinā .. 67..
यद्यत्काले वस्तुजातं फलं वा धान्यमेव च ॥ तत्तत्सर्वं ब्राह्मणेभ्यो देयं वै हितमिच्छता ॥ ६८॥
yadyatkāle vastujātaṃ phalaṃ vā dhānyameva ca .. tattatsarvaṃ brāhmaṇebhyo deyaṃ vai hitamicchatā .. 68..
जलं चैव सदा देयमन्नं क्षुद्व्याधिशांतये ॥ क्षेत्रं धान्यं तथाऽऽमान्नमन्नमेवं चतुर्विधम् ॥ ६९॥
jalaṃ caiva sadā deyamannaṃ kṣudvyādhiśāṃtaye .. kṣetraṃ dhānyaṃ tathā''mānnamannamevaṃ caturvidham .. 69..
यावत्कालं यदन्नं वै भुक्त्वा श्रवणमेधते ॥ तावत्कृतस्य पुण्यस्य त्वर्धं दातुर्न संशयः १.१३. ॥ ७०॥
yāvatkālaṃ yadannaṃ vai bhuktvā śravaṇamedhate .. tāvatkṛtasya puṇyasya tvardhaṃ dāturna saṃśayaḥ 1.13. .. 70..
ग्रहीताहिगृहीतस्य दानाद्वै तपसा तथा ॥ पापसंशोधनं कुर्यादन्यथा रौरवं व्रजेत् ॥ ७१॥
grahītāhigṛhītasya dānādvai tapasā tathā .. pāpasaṃśodhanaṃ kuryādanyathā rauravaṃ vrajet .. 71..
आत्मवित्तं त्रिधा कुर्याद्धर्मवृद्ध्यात्मभोगतः ॥ नित्यं नैमित्तकं काम्यं कर्म कुर्यात्तु धर्मतः ॥ ७२॥
ātmavittaṃ tridhā kuryāddharmavṛddhyātmabhogataḥ .. nityaṃ naimittakaṃ kāmyaṃ karma kuryāttu dharmataḥ .. 72..
वित्तस्य वर्धनं कुर्याद्वृद्ध्यंशेन हि साधकः ॥ हितेन मितमे ध्येन भोगं भोगांशतश्चरेत् ॥ ७३॥
vittasya vardhanaṃ kuryādvṛddhyaṃśena hi sādhakaḥ .. hitena mitame dhyena bhogaṃ bhogāṃśataścaret .. 73..
कृष्यर्जिते दशांशं हि देयं पापस्य शुद्धये ॥ शेषेण कुर्याद्धर्मादि अन्यथा रौरवं व्रजेत् ॥ ७४॥
kṛṣyarjite daśāṃśaṃ hi deyaṃ pāpasya śuddhaye .. śeṣeṇa kuryāddharmādi anyathā rauravaṃ vrajet .. 74..
अथवा पापबुद्धिः स्यात्क्षयं वा सत्यमेष्यति ॥ वृद्धिवाणिज्यके देयष्षडंशो हि विचक्षणैः ॥ ७५॥
athavā pāpabuddhiḥ syātkṣayaṃ vā satyameṣyati .. vṛddhivāṇijyake deyaṣṣaḍaṃśo hi vicakṣaṇaiḥ .. 75..
शुद्धप्रतिग्रहे देयश्चतुर्थांशो द्विजोत्तमैः ॥ अकस्मादुत्थितेऽर्थे हि देयमर्धं द्विजोत्तमैः ॥ ७६॥
śuddhapratigrahe deyaścaturthāṃśo dvijottamaiḥ .. akasmādutthite'rthe hi deyamardhaṃ dvijottamaiḥ .. 76..
असत्प्रतिग्रहसर्वं दुर्दानं सागरे क्षिपेत् ॥ आहूय दानं कर्तव्यमात्मभोगसमृद्धये ॥ ७७॥
asatpratigrahasarvaṃ durdānaṃ sāgare kṣipet .. āhūya dānaṃ kartavyamātmabhogasamṛddhaye .. 77..
पृष्टं सर्वं सदा देयमात्मशक्त्यनुसारतः ब् ॥ जन्मांतरे ऋणी हि स्याददत्ते पृष्टवस्तुनि ॥ ७८॥
pṛṣṭaṃ sarvaṃ sadā deyamātmaśaktyanusārataḥ b .. janmāṃtare ṛṇī hi syādadatte pṛṣṭavastuni .. 78..
परेषां च तथा दोषं न प्रशंसेद्विचक्षणः ॥ विशेषेण तथा ब्रह्मञ्छ्रुतं दृष्टं च नो वदेत् ॥ ७९॥
pareṣāṃ ca tathā doṣaṃ na praśaṃsedvicakṣaṇaḥ .. viśeṣeṇa tathā brahmañchrutaṃ dṛṣṭaṃ ca no vadet .. 79..
न वदेत्सर्वजंतूनां हृदि रोषकरं बुधः ॥ संध्ययोरग्निकार्यं च कुर्यादैश्वर्यसिद्धये १.१३. ॥ ८०॥
na vadetsarvajaṃtūnāṃ hṛdi roṣakaraṃ budhaḥ .. saṃdhyayoragnikāryaṃ ca kuryādaiśvaryasiddhaye 1.13. .. 80..
अशक्तस्त्वेककाले वा सूर्याग्नी च यथाविधि ॥ तंडुलं धान्यमाज्यं वा फलं कंदं हविस्तथा ॥ ८१॥
aśaktastvekakāle vā sūryāgnī ca yathāvidhi .. taṃḍulaṃ dhānyamājyaṃ vā phalaṃ kaṃdaṃ havistathā .. 81..
स्थालीपाकं तथा कुर्याद्यथान्यायं यथाविधि ॥ प्रधानहोममात्रं वा हव्याभावे समाचरेत् ॥ ८२॥
sthālīpākaṃ tathā kuryādyathānyāyaṃ yathāvidhi .. pradhānahomamātraṃ vā havyābhāve samācaret .. 82..
नित्यसंधानमित्युक्तं तमजस्रं विदुर्बुधाः ॥ अथवा जपमात्रं वा सूर्यवंदनमेव च ॥ ८३॥
nityasaṃdhānamityuktaṃ tamajasraṃ vidurbudhāḥ .. athavā japamātraṃ vā sūryavaṃdanameva ca .. 83..
एवमात्मार्थिनः कुर्युरर्थार्थी च यथाविधि ॥ ब्रह्मयज्ञरता नित्यं देवपूजारतास्तथा ॥ ८४॥
evamātmārthinaḥ kuryurarthārthī ca yathāvidhi .. brahmayajñaratā nityaṃ devapūjāratāstathā .. 84..
अग्निपूजापरा नित्यं गुरुपूजारतास्तथा ॥ ब्राह्मणानां तृप्तिकराः सर्वे स्वर्गस्य भागिनः ॥ ८५॥
agnipūjāparā nityaṃ gurupūjāratāstathā .. brāhmaṇānāṃ tṛptikarāḥ sarve svargasya bhāginaḥ .. 85..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां त्रयोदशोऽध्यायः ॥ ८६॥
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ trayodaśo'dhyāyaḥ .. 86..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In