| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
अग्नियज्ञं देवयज्क्तं ब्रह्मयज्क्तं तथैव च ॥ गुरुपूजां ब्रह्मतृप्तिं क्रमेण ब्रूहि नः प्रभो ॥ १॥
agniyajñaṃ devayajktaṃ brahmayajktaṃ tathaiva ca .. gurupūjāṃ brahmatṛptiṃ krameṇa brūhi naḥ prabho .. 1..
सूत उवाच ।
अग्नौ जुहोति यद्द्रव्यमग्नियज्ञः स उच्यते ॥ ब्रह्मचर्याश्रमस्थानां समिदाधानमेव हि ॥ २॥
agnau juhoti yaddravyamagniyajñaḥ sa ucyate .. brahmacaryāśramasthānāṃ samidādhānameva hi .. 2..
समिदग्रौ व्रताद्यं च विशेषयजनादिकम् ॥ प्रथमाश्रमिणामेवं यावदौपासनं द्विजाः ॥ ३॥
samidagrau vratādyaṃ ca viśeṣayajanādikam .. prathamāśramiṇāmevaṃ yāvadaupāsanaṃ dvijāḥ .. 3..
आत्मन्यारोपिताग्नीनां वनिनां यतिनां द्विजाः ॥ हितं च मितमेध्यान्नं स्वकाले भोजनं हुतिः ॥ ४॥
ātmanyāropitāgnīnāṃ vanināṃ yatināṃ dvijāḥ .. hitaṃ ca mitamedhyānnaṃ svakāle bhojanaṃ hutiḥ .. 4..
औपासनाग्निसंधानं समारभ्य सुरक्षितम् ॥ कुंडे वाप्यथ भांडे वा तदजस्रं समीरितम् ॥ ५॥
aupāsanāgnisaṃdhānaṃ samārabhya surakṣitam .. kuṃḍe vāpyatha bhāṃḍe vā tadajasraṃ samīritam .. 5..
अग्निमात्मन्यरण्यां वा राजदैववशाद्ध्रुवम् ॥ अग्नित्यागभयादुक्तं समारोपितमुच्यते ॥ ६॥
agnimātmanyaraṇyāṃ vā rājadaivavaśāddhruvam .. agnityāgabhayāduktaṃ samāropitamucyate .. 6..
संपत्करी तथा ज्ञेया सायमग्न्याहुतिर्द्विजाः ॥ आयुष्करीति विज्ञेया प्रातः सूर्याहुतिस्तथा ॥ ७॥
saṃpatkarī tathā jñeyā sāyamagnyāhutirdvijāḥ .. āyuṣkarīti vijñeyā prātaḥ sūryāhutistathā .. 7..
अग्नियज्ञो ह्ययं प्रोक्तो दिवा सूर्यनिवेशनात् ॥ इंद्रा दीन्सकलान्देवानुद्दिश्याग्नौ जुहोतियत् ॥ ८॥
agniyajño hyayaṃ prokto divā sūryaniveśanāt .. iṃdrā dīnsakalāndevānuddiśyāgnau juhotiyat .. 8..
देवयज्ञं हि तं विद्यात्स्थालीपाकादिकान्क्रतून् ॥ चौलादिकं तथा ज्ञेयं लौकिकाग्नौ प्रतिष्ठितम् ॥ ९॥
devayajñaṃ hi taṃ vidyātsthālīpākādikānkratūn .. caulādikaṃ tathā jñeyaṃ laukikāgnau pratiṣṭhitam .. 9..
ब्रह्मयज्ञं द्विजः कुर्याद्देवानां तृप्तये सकृत् ॥ ब्रह्मयज्ञ इति प्रोक्तो वेदस्याऽध्ययनं भवेत् १.१४. ॥ १०॥
brahmayajñaṃ dvijaḥ kuryāddevānāṃ tṛptaye sakṛt .. brahmayajña iti prokto vedasyā'dhyayanaṃ bhavet 1.14. .. 10..
नित्यानंतरमासोयं ततस्तु न विधीयते ॥ अनग्नौ देवयजनं शृणुत श्रद्धयादरात् ॥ ११॥
nityānaṃtaramāsoyaṃ tatastu na vidhīyate .. anagnau devayajanaṃ śṛṇuta śraddhayādarāt .. 11..
आदिसृष्टौ महादेवः सर्वज्ञः करुणाकरः ॥ सर्वलोकोपकारार्थं वारान्कल्पितवान्प्रभुः ॥ १२॥
ādisṛṣṭau mahādevaḥ sarvajñaḥ karuṇākaraḥ .. sarvalokopakārārthaṃ vārānkalpitavānprabhuḥ .. 12..
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ॥ आदावारोग्यदं वारं स्ववारं कृतवान्प्रभुः ॥ १३॥
saṃsāravaidyaḥ sarvajñaḥ sarvabheṣajabheṣajam .. ādāvārogyadaṃ vāraṃ svavāraṃ kṛtavānprabhuḥ .. 13..
संपत्कारं स्वमायाया वरं च कृतवांस्ततः ॥ जनने दुर्गतिक्रांते कुमारस्य ततः परम् ॥ १४॥
saṃpatkāraṃ svamāyāyā varaṃ ca kṛtavāṃstataḥ .. janane durgatikrāṃte kumārasya tataḥ param .. 14..
आलस्यदुरितक्रांत्यै वारं कल्पितवान्प्रभुः ॥ रक्षकस्य तथा विष्णोर्लोकानां हितकाम्यया ॥ १५॥
ālasyaduritakrāṃtyai vāraṃ kalpitavānprabhuḥ .. rakṣakasya tathā viṣṇorlokānāṃ hitakāmyayā .. 15..
पुष्ट्यर्थं चैव रक्षार्थं वारं कल्पितवान्प्रभुः ॥ आयुष्करं ततो वारमायुषां कर्तुरेव हि ॥ १६॥
puṣṭyarthaṃ caiva rakṣārthaṃ vāraṃ kalpitavānprabhuḥ .. āyuṣkaraṃ tato vāramāyuṣāṃ kartureva hi .. 16..
त्रैलोक्यसृष्टिकर्त्तुर्हि ब्रह्मणः परमेष्ठिनः ॥ जगदायुष्यसिद्ध्यर्थं वारं कल्पितवान्प्रभुः ॥ १७॥
trailokyasṛṣṭikartturhi brahmaṇaḥ parameṣṭhinaḥ .. jagadāyuṣyasiddhyarthaṃ vāraṃ kalpitavānprabhuḥ .. 17..
आदौ त्रैलोक्यवृद्ध्यर्थं पुण्यपापे प्रकल्पिते ॥ तयोः कर्त्रोस्ततो वारमिंद्र स्य च यमस्य च ॥ १८॥
ādau trailokyavṛddhyarthaṃ puṇyapāpe prakalpite .. tayoḥ kartrostato vāramiṃdra sya ca yamasya ca .. 18..
भोगप्रदं मृत्युहरं लोकानां च प्रकल्पितम् ॥ आदित्यादीन्स्वस्वरूपान्सुखदुःखस्य सूचकान् ॥ १९॥
bhogapradaṃ mṛtyuharaṃ lokānāṃ ca prakalpitam .. ādityādīnsvasvarūpānsukhaduḥkhasya sūcakān .. 19..
वारेशान्कल्पयित्वादौ ज्योतिश्चक्रेप्रतिष्ठितान् ॥ स्वस्ववारे तु तेषां तु पूजा स्वस्वफलप्रदा १.१४. ॥ २०॥
vāreśānkalpayitvādau jyotiścakrepratiṣṭhitān .. svasvavāre tu teṣāṃ tu pūjā svasvaphalapradā 1.14. .. 20..
आरोग्यं संपदश्चैव व्याधीनां शांतिरेव च ॥ पुष्टिरायुस्तथा भोगो मृतेर्हानिर्यथाक्रमम् ॥ २१॥
ārogyaṃ saṃpadaścaiva vyādhīnāṃ śāṃtireva ca .. puṣṭirāyustathā bhogo mṛterhāniryathākramam .. 21..
वारक्रमफलं प्राहुर्देवप्रीतिपुरःसरम् ॥ अन्येषामपि देवानां पूजायाः फलदः शिवः ॥ २२॥
vārakramaphalaṃ prāhurdevaprītipuraḥsaram .. anyeṣāmapi devānāṃ pūjāyāḥ phaladaḥ śivaḥ .. 22..
देवानां प्रीतये पूजापंचधैव प्रकल्पिता ॥ तत्तन्मंत्रजपो होमो दानं चैव तपस्तथा ॥ २३॥
devānāṃ prītaye pūjāpaṃcadhaiva prakalpitā .. tattanmaṃtrajapo homo dānaṃ caiva tapastathā .. 23..
स्थंडिले प्रतिमायां च ह्यग्नौ ब्राह्मणविग्रहे ॥ समाराधनमित्येवं षोडशैरुपचारकैः ॥ २४॥
sthaṃḍile pratimāyāṃ ca hyagnau brāhmaṇavigrahe .. samārādhanamityevaṃ ṣoḍaśairupacārakaiḥ .. 24..
उत्तरोत्तरवैशिष्ट्यात्पूर्वाभावे तथोत्तरम् ॥ नेत्रयोः शिरसो रोगे तथा कुष्ठस्य शांतये ॥ २५॥
uttarottaravaiśiṣṭyātpūrvābhāve tathottaram .. netrayoḥ śiraso roge tathā kuṣṭhasya śāṃtaye .. 25..
आदित्यं पूजयित्वा तु ब्राह्मणान्भोजयेत्ततः ॥ दिनं मासं तथा वर्षं वर्षत्रयमथवापि वा ॥ २६॥
ādityaṃ pūjayitvā tu brāhmaṇānbhojayettataḥ .. dinaṃ māsaṃ tathā varṣaṃ varṣatrayamathavāpi vā .. 26..
प्रारब्धं प्रबलं चेत्स्यान्नश्येद्रो गजरादिकम् ॥ जपाद्यमिष्टदेवस्य वारादीनां फलं विदुः ॥ २७॥
prārabdhaṃ prabalaṃ cetsyānnaśyedro gajarādikam .. japādyamiṣṭadevasya vārādīnāṃ phalaṃ viduḥ .. 27..
पापशांतिर्विशेषेण ह्यादिवारे निवेदयेत् ॥ आदित्यस्यैव देवानां ब्राह्मणानां विशिष्टदम् ॥ २८॥
pāpaśāṃtirviśeṣeṇa hyādivāre nivedayet .. ādityasyaiva devānāṃ brāhmaṇānāṃ viśiṣṭadam .. 28..
सोमवारे च लक्ष्म्यादीन्संपदर्थं यजेद्बुधः ॥ आज्यान्नेन तथा विप्रान्सपत्नीकांश्च भोजयेत् ॥ २९॥
somavāre ca lakṣmyādīnsaṃpadarthaṃ yajedbudhaḥ .. ājyānnena tathā viprānsapatnīkāṃśca bhojayet .. 29..
काल्यादीन्भौम वारे तु यजेद्रो गप्रशांतये ॥ माषमुद्गाढकान्नेन ब्रह्मणांश्चैव भोजयेत् १.१४. ॥ ३०॥
kālyādīnbhauma vāre tu yajedro gapraśāṃtaye .. māṣamudgāḍhakānnena brahmaṇāṃścaiva bhojayet 1.14. .. 30..
सौम्यवारे तथा विष्णुं दध्यन्नेन यजेद्बुधः ॥ पुत्रमित्रकलत्रादिपुष्टिर्भवति सर्वदा ॥ ३१॥
saumyavāre tathā viṣṇuṃ dadhyannena yajedbudhaḥ .. putramitrakalatrādipuṣṭirbhavati sarvadā .. 31..
आयुष्कामो गुरोर्वारे देवानां पुष्टिसिद्धये ॥ उपवीतेन वस्त्रेण क्षीराज्येन यजेद्बुधः ॥ ३२॥
āyuṣkāmo gurorvāre devānāṃ puṣṭisiddhaye .. upavītena vastreṇa kṣīrājyena yajedbudhaḥ .. 32..
भोगार्थं भृगवारे तु यजेद्देवान्समाहितः ॥ षड्रसोपेतमन्नं च दद्याद्ब्राह्मणतृप्तये ॥ ३३॥
bhogārthaṃ bhṛgavāre tu yajeddevānsamāhitaḥ .. ṣaḍrasopetamannaṃ ca dadyādbrāhmaṇatṛptaye .. 33..
स्त्रीणां च तृप्तये तद्वद्देयं वस्त्रादिकं शुभम् ॥ अपमृत्युहरे मंदे रुद्रा द्री श्चं! यजेद्बुधः ॥ ३४॥
strīṇāṃ ca tṛptaye tadvaddeyaṃ vastrādikaṃ śubham .. apamṛtyuhare maṃde rudrā drī ścaṃ! yajedbudhaḥ .. 34..
तिलहोमेन दानेन तिलान्नेन च भोजयेत् ॥ इत्थं यजेच्च विबुधानारोग्यादिफलं लभेत् ॥ ३५॥
tilahomena dānena tilānnena ca bhojayet .. itthaṃ yajecca vibudhānārogyādiphalaṃ labhet .. 35..
देवानां नित्ययजने विशेषयजनेपि च ॥ स्नाने दाने जपे होमे ब्राह्मणानां च तर्पणे ॥ ३६॥
devānāṃ nityayajane viśeṣayajanepi ca .. snāne dāne jape home brāhmaṇānāṃ ca tarpaṇe .. 36..
तिथिनक्षत्रयोगे च तत्तद्देवप्रपूजने ॥ आदिवारादिवारेषु सर्वज्ञो जगदीश्वरः ॥ ३७॥
tithinakṣatrayoge ca tattaddevaprapūjane .. ādivārādivāreṣu sarvajño jagadīśvaraḥ .. 37..
तत्तद्रू पेण सर्वेषामारोग्यादिफलप्रदः ॥ देशकालानुसारेण तथा पात्रानुसारतः ॥ ३८॥
tattadrū peṇa sarveṣāmārogyādiphalapradaḥ .. deśakālānusāreṇa tathā pātrānusārataḥ .. 38..
द्र व्यश्रद्धानुसारेण तथा लोकानुसारतः ब् ॥ तारतम्यक्रमाद्देवस्त्वारोग्यादीन्प्रयच्छति ॥ ३९॥
dra vyaśraddhānusāreṇa tathā lokānusārataḥ b .. tāratamyakramāddevastvārogyādīnprayacchati .. 39..
शुभादावशुभांते च जन्मर्क्षेषु गृहे गृही ॥ आरोग्यादिसमृद्ध्यर्थमादित्यादीन्ग्रहान्यजेत् १.१४. ॥ ४०॥
śubhādāvaśubhāṃte ca janmarkṣeṣu gṛhe gṛhī .. ārogyādisamṛddhyarthamādityādīngrahānyajet 1.14. .. 40..
तस्माद्वै देवयजनं सर्वाभीष्टफलप्रदम् ॥ समंत्रकं ब्राह्मणानामन्येषां चैव तांत्रिकम् ॥ ४१॥
tasmādvai devayajanaṃ sarvābhīṣṭaphalapradam .. samaṃtrakaṃ brāhmaṇānāmanyeṣāṃ caiva tāṃtrikam .. 41..
यथाशक्त्यानुरूपेण कर्तव्यं सर्वदा नरैः ॥ सप्तस्वपि च वारेषु नरैः शुभफलेप्सुभिः ॥ ४२॥
yathāśaktyānurūpeṇa kartavyaṃ sarvadā naraiḥ .. saptasvapi ca vāreṣu naraiḥ śubhaphalepsubhiḥ .. 42..
दरिद्र स्तपसा देवान्यजेदाढ्यो धनेन हि ॥ पुनश्चैवंविधं धर्मं कुरुते श्रद्धया सह ॥ ४३॥
daridra stapasā devānyajedāḍhyo dhanena hi .. punaścaivaṃvidhaṃ dharmaṃ kurute śraddhayā saha .. 43..
पुनश्च भोगान्विविधान्भुक्त्वा भूमौ प्रजायते ॥ छायां जलाशयं ब्रह्मप्रतिष्ठां धर्मसंचयम् ॥ ४४॥
punaśca bhogānvividhānbhuktvā bhūmau prajāyate .. chāyāṃ jalāśayaṃ brahmapratiṣṭhāṃ dharmasaṃcayam .. 44..
सर्वं च वित्तवान्कुर्यात्सदा भोगप्रसिद्धये ॥ कालाच्च पुण्यपाकेन ज्ञानसिद्धिः प्रजायते ॥ ४५॥
sarvaṃ ca vittavānkuryātsadā bhogaprasiddhaye .. kālācca puṇyapākena jñānasiddhiḥ prajāyate .. 45..
य इमं शृणुतेऽध्यायं पठते वा नरो द्विजाः ॥ श्रवणस्योपकर्त्ता च देवयज्ञफलं लभेत् ॥ ४६॥
ya imaṃ śṛṇute'dhyāyaṃ paṭhate vā naro dvijāḥ .. śravaṇasyopakarttā ca devayajñaphalaṃ labhet .. 46..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां चतुर्दशोऽध्यायः ॥ ४७॥
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ caturdaśo'dhyāyaḥ .. 47..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In