Vishweshwara Samhita

Adhyaya - 14

Description of Fire-Sacrifice

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः ।
अग्नियज्ञं देवयज्क्तं ब्रह्मयज्क्तं तथैव च ।। गुरुपूजां ब्रह्मतृप्तिं क्रमेण ब्रूहि नः प्रभो ।। १।।
agniyajñaṃ devayajktaṃ brahmayajktaṃ tathaiva ca || gurupūjāṃ brahmatṛptiṃ krameṇa brūhi naḥ prabho || 1||

Samhita : 1

Adhyaya :   14

Shloka :   1

सूत उवाच ।
अग्नौ जुहोति यद्द्रव्यमग्नियज्ञः स उच्यते ।। ब्रह्मचर्याश्रमस्थानां समिदाधानमेव हि ।। २।।
agnau juhoti yaddravyamagniyajñaḥ sa ucyate || brahmacaryāśramasthānāṃ samidādhānameva hi || 2||

Samhita : 1

Adhyaya :   14

Shloka :   2

समिदग्रौ व्रताद्यं च विशेषयजनादिकम् ।। प्रथमाश्रमिणामेवं यावदौपासनं द्विजाः ।। ३।।
samidagrau vratādyaṃ ca viśeṣayajanādikam || prathamāśramiṇāmevaṃ yāvadaupāsanaṃ dvijāḥ || 3||

Samhita : 1

Adhyaya :   14

Shloka :   3

आत्मन्यारोपिताग्नीनां वनिनां यतिनां द्विजाः ।। हितं च मितमेध्यान्नं स्वकाले भोजनं हुतिः ।। ४।।
ātmanyāropitāgnīnāṃ vanināṃ yatināṃ dvijāḥ || hitaṃ ca mitamedhyānnaṃ svakāle bhojanaṃ hutiḥ || 4||

Samhita : 1

Adhyaya :   14

Shloka :   4

औपासनाग्निसंधानं समारभ्य सुरक्षितम् ।। कुंडे वाप्यथ भांडे वा तदजस्रं समीरितम् ।। ५।।
aupāsanāgnisaṃdhānaṃ samārabhya surakṣitam || kuṃḍe vāpyatha bhāṃḍe vā tadajasraṃ samīritam || 5||

Samhita : 1

Adhyaya :   14

Shloka :   5

अग्निमात्मन्यरण्यां वा राजदैववशाद्ध्रुवम् ।। अग्नित्यागभयादुक्तं समारोपितमुच्यते ।। ६।।
agnimātmanyaraṇyāṃ vā rājadaivavaśāddhruvam || agnityāgabhayāduktaṃ samāropitamucyate || 6||

Samhita : 1

Adhyaya :   14

Shloka :   6

संपत्करी तथा ज्ञेया सायमग्न्याहुतिर्द्विजाः ।। आयुष्करीति विज्ञेया प्रातः सूर्याहुतिस्तथा ।। ७।।
saṃpatkarī tathā jñeyā sāyamagnyāhutirdvijāḥ || āyuṣkarīti vijñeyā prātaḥ sūryāhutistathā || 7||

Samhita : 1

Adhyaya :   14

Shloka :   7

अग्नियज्ञो ह्ययं प्रोक्तो दिवा सूर्यनिवेशनात् ।। इंद्रा दीन्सकलान्देवानुद्दिश्याग्नौ जुहोतियत् ।। ८।।
agniyajño hyayaṃ prokto divā sūryaniveśanāt || iṃdrā dīnsakalāndevānuddiśyāgnau juhotiyat || 8||

Samhita : 1

Adhyaya :   14

Shloka :   8

देवयज्ञं हि तं विद्यात्स्थालीपाकादिकान्क्रतून् ।। चौलादिकं तथा ज्ञेयं लौकिकाग्नौ प्रतिष्ठितम् ।। ९।।
devayajñaṃ hi taṃ vidyātsthālīpākādikānkratūn || caulādikaṃ tathā jñeyaṃ laukikāgnau pratiṣṭhitam || 9||

Samhita : 1

Adhyaya :   14

Shloka :   9

ब्रह्मयज्ञं द्विजः कुर्याद्देवानां तृप्तये सकृत् ।। ब्रह्मयज्ञ इति प्रोक्तो वेदस्याऽध्ययनं भवेत् १.१४. ।। १०।।
brahmayajñaṃ dvijaḥ kuryāddevānāṃ tṛptaye sakṛt || brahmayajña iti prokto vedasyā'dhyayanaṃ bhavet 1.14. || 10||

Samhita : 1

Adhyaya :   14

Shloka :   10

नित्यानंतरमासोयं ततस्तु न विधीयते ।। अनग्नौ देवयजनं शृणुत श्रद्धयादरात् ।। ११।।
nityānaṃtaramāsoyaṃ tatastu na vidhīyate || anagnau devayajanaṃ śṛṇuta śraddhayādarāt || 11||

Samhita : 1

Adhyaya :   14

Shloka :   11

आदिसृष्टौ महादेवः सर्वज्ञः करुणाकरः ।। सर्वलोकोपकारार्थं वारान्कल्पितवान्प्रभुः ।। १२।।
ādisṛṣṭau mahādevaḥ sarvajñaḥ karuṇākaraḥ || sarvalokopakārārthaṃ vārānkalpitavānprabhuḥ || 12||

Samhita : 1

Adhyaya :   14

Shloka :   12

संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ।। आदावारोग्यदं वारं स्ववारं कृतवान्प्रभुः ।। १३।।
saṃsāravaidyaḥ sarvajñaḥ sarvabheṣajabheṣajam || ādāvārogyadaṃ vāraṃ svavāraṃ kṛtavānprabhuḥ || 13||

Samhita : 1

Adhyaya :   14

Shloka :   13

संपत्कारं स्वमायाया वरं च कृतवांस्ततः ।। जनने दुर्गतिक्रांते कुमारस्य ततः परम् ।। १४।।
saṃpatkāraṃ svamāyāyā varaṃ ca kṛtavāṃstataḥ || janane durgatikrāṃte kumārasya tataḥ param || 14||

Samhita : 1

Adhyaya :   14

Shloka :   14

आलस्यदुरितक्रांत्यै वारं कल्पितवान्प्रभुः ।। रक्षकस्य तथा विष्णोर्लोकानां हितकाम्यया ।। १५।।
ālasyaduritakrāṃtyai vāraṃ kalpitavānprabhuḥ || rakṣakasya tathā viṣṇorlokānāṃ hitakāmyayā || 15||

Samhita : 1

Adhyaya :   14

Shloka :   15

पुष्ट्यर्थं चैव रक्षार्थं वारं कल्पितवान्प्रभुः ।। आयुष्करं ततो वारमायुषां कर्तुरेव हि ।। १६।।
puṣṭyarthaṃ caiva rakṣārthaṃ vāraṃ kalpitavānprabhuḥ || āyuṣkaraṃ tato vāramāyuṣāṃ kartureva hi || 16||

Samhita : 1

Adhyaya :   14

Shloka :   16

त्रैलोक्यसृष्टिकर्त्तुर्हि ब्रह्मणः परमेष्ठिनः ।। जगदायुष्यसिद्ध्यर्थं वारं कल्पितवान्प्रभुः ।। १७।।
trailokyasṛṣṭikartturhi brahmaṇaḥ parameṣṭhinaḥ || jagadāyuṣyasiddhyarthaṃ vāraṃ kalpitavānprabhuḥ || 17||

Samhita : 1

Adhyaya :   14

Shloka :   17

आदौ त्रैलोक्यवृद्ध्यर्थं पुण्यपापे प्रकल्पिते ।। तयोः कर्त्रोस्ततो वारमिंद्र स्य च यमस्य च ।। १८।।
ādau trailokyavṛddhyarthaṃ puṇyapāpe prakalpite || tayoḥ kartrostato vāramiṃdra sya ca yamasya ca || 18||

Samhita : 1

Adhyaya :   14

Shloka :   18

भोगप्रदं मृत्युहरं लोकानां च प्रकल्पितम् ।। आदित्यादीन्स्वस्वरूपान्सुखदुःखस्य सूचकान् ।। १९।।
bhogapradaṃ mṛtyuharaṃ lokānāṃ ca prakalpitam || ādityādīnsvasvarūpānsukhaduḥkhasya sūcakān || 19||

Samhita : 1

Adhyaya :   14

Shloka :   19

वारेशान्कल्पयित्वादौ ज्योतिश्चक्रेप्रतिष्ठितान् ।। स्वस्ववारे तु तेषां तु पूजा स्वस्वफलप्रदा १.१४. ।। २०।।
vāreśānkalpayitvādau jyotiścakrepratiṣṭhitān || svasvavāre tu teṣāṃ tu pūjā svasvaphalapradā 1.14. || 20||

Samhita : 1

Adhyaya :   14

Shloka :   20

आरोग्यं संपदश्चैव व्याधीनां शांतिरेव च ।। पुष्टिरायुस्तथा भोगो मृतेर्हानिर्यथाक्रमम् ।। २१।।
ārogyaṃ saṃpadaścaiva vyādhīnāṃ śāṃtireva ca || puṣṭirāyustathā bhogo mṛterhāniryathākramam || 21||

Samhita : 1

Adhyaya :   14

Shloka :   21

वारक्रमफलं प्राहुर्देवप्रीतिपुरःसरम् ।। अन्येषामपि देवानां पूजायाः फलदः शिवः ।। २२।।
vārakramaphalaṃ prāhurdevaprītipuraḥsaram || anyeṣāmapi devānāṃ pūjāyāḥ phaladaḥ śivaḥ || 22||

Samhita : 1

Adhyaya :   14

Shloka :   22

देवानां प्रीतये पूजापंचधैव प्रकल्पिता ।। तत्तन्मंत्रजपो होमो दानं चैव तपस्तथा ।। २३।।
devānāṃ prītaye pūjāpaṃcadhaiva prakalpitā || tattanmaṃtrajapo homo dānaṃ caiva tapastathā || 23||

Samhita : 1

Adhyaya :   14

Shloka :   23

स्थंडिले प्रतिमायां च ह्यग्नौ ब्राह्मणविग्रहे ।। समाराधनमित्येवं षोडशैरुपचारकैः ।। २४।।
sthaṃḍile pratimāyāṃ ca hyagnau brāhmaṇavigrahe || samārādhanamityevaṃ ṣoḍaśairupacārakaiḥ || 24||

Samhita : 1

Adhyaya :   14

Shloka :   24

उत्तरोत्तरवैशिष्ट्यात्पूर्वाभावे तथोत्तरम् ।। नेत्रयोः शिरसो रोगे तथा कुष्ठस्य शांतये ।। २५।।
uttarottaravaiśiṣṭyātpūrvābhāve tathottaram || netrayoḥ śiraso roge tathā kuṣṭhasya śāṃtaye || 25||

Samhita : 1

Adhyaya :   14

Shloka :   25

आदित्यं पूजयित्वा तु ब्राह्मणान्भोजयेत्ततः ।। दिनं मासं तथा वर्षं वर्षत्रयमथवापि वा ।। २६।।
ādityaṃ pūjayitvā tu brāhmaṇānbhojayettataḥ || dinaṃ māsaṃ tathā varṣaṃ varṣatrayamathavāpi vā || 26||

Samhita : 1

Adhyaya :   14

Shloka :   26

प्रारब्धं प्रबलं चेत्स्यान्नश्येद्रो गजरादिकम् ।। जपाद्यमिष्टदेवस्य वारादीनां फलं विदुः ।। २७।।
prārabdhaṃ prabalaṃ cetsyānnaśyedro gajarādikam || japādyamiṣṭadevasya vārādīnāṃ phalaṃ viduḥ || 27||

Samhita : 1

Adhyaya :   14

Shloka :   27

पापशांतिर्विशेषेण ह्यादिवारे निवेदयेत् ।। आदित्यस्यैव देवानां ब्राह्मणानां विशिष्टदम् ।। २८।।
pāpaśāṃtirviśeṣeṇa hyādivāre nivedayet || ādityasyaiva devānāṃ brāhmaṇānāṃ viśiṣṭadam || 28||

Samhita : 1

Adhyaya :   14

Shloka :   28

सोमवारे च लक्ष्म्यादीन्संपदर्थं यजेद्बुधः ।। आज्यान्नेन तथा विप्रान्सपत्नीकांश्च भोजयेत् ।। २९।।
somavāre ca lakṣmyādīnsaṃpadarthaṃ yajedbudhaḥ || ājyānnena tathā viprānsapatnīkāṃśca bhojayet || 29||

Samhita : 1

Adhyaya :   14

Shloka :   29

काल्यादीन्भौम वारे तु यजेद्रो गप्रशांतये ।। माषमुद्गाढकान्नेन ब्रह्मणांश्चैव भोजयेत् १.१४. ।। ३०।।
kālyādīnbhauma vāre tu yajedro gapraśāṃtaye || māṣamudgāḍhakānnena brahmaṇāṃścaiva bhojayet 1.14. || 30||

Samhita : 1

Adhyaya :   14

Shloka :   30

सौम्यवारे तथा विष्णुं दध्यन्नेन यजेद्बुधः ।। पुत्रमित्रकलत्रादिपुष्टिर्भवति सर्वदा ।। ३१।।
saumyavāre tathā viṣṇuṃ dadhyannena yajedbudhaḥ || putramitrakalatrādipuṣṭirbhavati sarvadā || 31||

Samhita : 1

Adhyaya :   14

Shloka :   31

आयुष्कामो गुरोर्वारे देवानां पुष्टिसिद्धये ।। उपवीतेन वस्त्रेण क्षीराज्येन यजेद्बुधः ।। ३२।।
āyuṣkāmo gurorvāre devānāṃ puṣṭisiddhaye || upavītena vastreṇa kṣīrājyena yajedbudhaḥ || 32||

Samhita : 1

Adhyaya :   14

Shloka :   32

भोगार्थं भृगवारे तु यजेद्देवान्समाहितः ।। षड्रसोपेतमन्नं च दद्याद्ब्राह्मणतृप्तये ।। ३३।।
bhogārthaṃ bhṛgavāre tu yajeddevānsamāhitaḥ || ṣaḍrasopetamannaṃ ca dadyādbrāhmaṇatṛptaye || 33||

Samhita : 1

Adhyaya :   14

Shloka :   33

स्त्रीणां च तृप्तये तद्वद्देयं वस्त्रादिकं शुभम् ।। अपमृत्युहरे मंदे रुद्रा द्री श्चं! यजेद्बुधः ।। ३४।।
strīṇāṃ ca tṛptaye tadvaddeyaṃ vastrādikaṃ śubham || apamṛtyuhare maṃde rudrā drī ścaṃ! yajedbudhaḥ || 34||

Samhita : 1

Adhyaya :   14

Shloka :   34

तिलहोमेन दानेन तिलान्नेन च भोजयेत् ।। इत्थं यजेच्च विबुधानारोग्यादिफलं लभेत् ।। ३५।।
tilahomena dānena tilānnena ca bhojayet || itthaṃ yajecca vibudhānārogyādiphalaṃ labhet || 35||

Samhita : 1

Adhyaya :   14

Shloka :   35

देवानां नित्ययजने विशेषयजनेपि च ।। स्नाने दाने जपे होमे ब्राह्मणानां च तर्पणे ।। ३६।।
devānāṃ nityayajane viśeṣayajanepi ca || snāne dāne jape home brāhmaṇānāṃ ca tarpaṇe || 36||

Samhita : 1

Adhyaya :   14

Shloka :   36

तिथिनक्षत्रयोगे च तत्तद्देवप्रपूजने ।। आदिवारादिवारेषु सर्वज्ञो जगदीश्वरः ।। ३७।।
tithinakṣatrayoge ca tattaddevaprapūjane || ādivārādivāreṣu sarvajño jagadīśvaraḥ || 37||

Samhita : 1

Adhyaya :   14

Shloka :   37

तत्तद्रू पेण सर्वेषामारोग्यादिफलप्रदः ।। देशकालानुसारेण तथा पात्रानुसारतः ।। ३८।।
tattadrū peṇa sarveṣāmārogyādiphalapradaḥ || deśakālānusāreṇa tathā pātrānusārataḥ || 38||

Samhita : 1

Adhyaya :   14

Shloka :   38

द्र व्यश्रद्धानुसारेण तथा लोकानुसारतः ब् ।। तारतम्यक्रमाद्देवस्त्वारोग्यादीन्प्रयच्छति ।। ३९।।
dra vyaśraddhānusāreṇa tathā lokānusārataḥ b || tāratamyakramāddevastvārogyādīnprayacchati || 39||

Samhita : 1

Adhyaya :   14

Shloka :   39

शुभादावशुभांते च जन्मर्क्षेषु गृहे गृही ।। आरोग्यादिसमृद्ध्यर्थमादित्यादीन्ग्रहान्यजेत् १.१४. ।। ४०।।
śubhādāvaśubhāṃte ca janmarkṣeṣu gṛhe gṛhī || ārogyādisamṛddhyarthamādityādīngrahānyajet 1.14. || 40||

Samhita : 1

Adhyaya :   14

Shloka :   40

तस्माद्वै देवयजनं सर्वाभीष्टफलप्रदम् ।। समंत्रकं ब्राह्मणानामन्येषां चैव तांत्रिकम् ।। ४१।।
tasmādvai devayajanaṃ sarvābhīṣṭaphalapradam || samaṃtrakaṃ brāhmaṇānāmanyeṣāṃ caiva tāṃtrikam || 41||

Samhita : 1

Adhyaya :   14

Shloka :   41

यथाशक्त्यानुरूपेण कर्तव्यं सर्वदा नरैः ।। सप्तस्वपि च वारेषु नरैः शुभफलेप्सुभिः ।। ४२।।
yathāśaktyānurūpeṇa kartavyaṃ sarvadā naraiḥ || saptasvapi ca vāreṣu naraiḥ śubhaphalepsubhiḥ || 42||

Samhita : 1

Adhyaya :   14

Shloka :   42

दरिद्र स्तपसा देवान्यजेदाढ्यो धनेन हि ।। पुनश्चैवंविधं धर्मं कुरुते श्रद्धया सह ।। ४३।।
daridra stapasā devānyajedāḍhyo dhanena hi || punaścaivaṃvidhaṃ dharmaṃ kurute śraddhayā saha || 43||

Samhita : 1

Adhyaya :   14

Shloka :   43

पुनश्च भोगान्विविधान्भुक्त्वा भूमौ प्रजायते ।। छायां जलाशयं ब्रह्मप्रतिष्ठां धर्मसंचयम् ।। ४४।।
punaśca bhogānvividhānbhuktvā bhūmau prajāyate || chāyāṃ jalāśayaṃ brahmapratiṣṭhāṃ dharmasaṃcayam || 44||

Samhita : 1

Adhyaya :   14

Shloka :   44

सर्वं च वित्तवान्कुर्यात्सदा भोगप्रसिद्धये ।। कालाच्च पुण्यपाकेन ज्ञानसिद्धिः प्रजायते ।। ४५।।
sarvaṃ ca vittavānkuryātsadā bhogaprasiddhaye || kālācca puṇyapākena jñānasiddhiḥ prajāyate || 45||

Samhita : 1

Adhyaya :   14

Shloka :   45

य इमं शृणुतेऽध्यायं पठते वा नरो द्विजाः ।। श्रवणस्योपकर्त्ता च देवयज्ञफलं लभेत् ।। ४६।।
ya imaṃ śṛṇute'dhyāyaṃ paṭhate vā naro dvijāḥ || śravaṇasyopakarttā ca devayajñaphalaṃ labhet || 46||

Samhita : 1

Adhyaya :   14

Shloka :   46

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां चतुर्दशोऽध्यायः ।। ४७।।
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ caturdaśo'dhyāyaḥ || 47||

Samhita : 1

Adhyaya :   14

Shloka :   47

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In