Vishweshwara Samhita

Adhyaya - 15

Qualification, time and place for devayajna

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः ।
देशादीन्क्रमशो ब्रूहि सूत सर्वार्थवित्तम् ।। १।।
deśādīnkramaśo brūhi sūta sarvārthavittam || 1||

Samhita : 1

Adhyaya :   15

Shloka :   1

सूत उवाच ।
शुद्धं गृहं समफलं देवयज्ञादिकर्मसु ।। २।।
śuddhaṃ gṛhaṃ samaphalaṃ devayajñādikarmasu || 2||

Samhita : 1

Adhyaya :   15

Shloka :   2

ततो दशगुणं गोष्ठं जलतीरं ततो दश ।। ततो दशगुणं बिल्वतुलस्यश्वत्थमूलकम् ।। ३।।
tato daśaguṇaṃ goṣṭhaṃ jalatīraṃ tato daśa || tato daśaguṇaṃ bilvatulasyaśvatthamūlakam || 3||

Samhita : 1

Adhyaya :   15

Shloka :   3

ततो देवालयं विद्यात्तीर्थतीरं ततो दश ।। ततो दशगुणं नद्यास्तीर्थनद्यास्ततो दश ।। ४।।
tato devālayaṃ vidyāttīrthatīraṃ tato daśa || tato daśaguṇaṃ nadyāstīrthanadyāstato daśa || 4||

Samhita : 1

Adhyaya :   15

Shloka :   4

सप्तगंगानदीतीरं तस्या दशगुणं भवेत् ।। गंगा गोदावरी चैव कावेरी ताम्रपर्णिका ।। ५।।
saptagaṃgānadītīraṃ tasyā daśaguṇaṃ bhavet || gaṃgā godāvarī caiva kāverī tāmraparṇikā || 5||

Samhita : 1

Adhyaya :   15

Shloka :   5

सिंधुश्च सरयू रेवा सप्तगंगाः प्रकीर्तिताः ।। ततोऽब्धितीरं दश च पर्वताग्रे ततो दश ।। ६।।
siṃdhuśca sarayū revā saptagaṃgāḥ prakīrtitāḥ || tato'bdhitīraṃ daśa ca parvatāgre tato daśa || 6||

Samhita : 1

Adhyaya :   15

Shloka :   6

सर्वस्मादधिकं ज्ञेयं यत्र वा रोचते मनः ।। कृते पूर्णफलं ज्ञेयं यज्ञदानादिकं तथा ।। ७।।
sarvasmādadhikaṃ jñeyaṃ yatra vā rocate manaḥ || kṛte pūrṇaphalaṃ jñeyaṃ yajñadānādikaṃ tathā || 7||

Samhita : 1

Adhyaya :   15

Shloka :   7

त्रेतायुगे त्रिपादं च द्वापरेऽर्धं सदा स्मृतम् ।। कलौ पादं तु विज्ञेयं तत्पादोनं ततोर्द्धके ।। ८।।
tretāyuge tripādaṃ ca dvāpare'rdhaṃ sadā smṛtam || kalau pādaṃ tu vijñeyaṃ tatpādonaṃ tatorddhake || 8||

Samhita : 1

Adhyaya :   15

Shloka :   8

शुद्धात्मनः शुद्धदिनं पुण्यं समफलं विदुः ।। तस्माद्दशगुणं ज्ञेयं रविसंक्रमणे बुधाः ।। ९।।
śuddhātmanaḥ śuddhadinaṃ puṇyaṃ samaphalaṃ viduḥ || tasmāddaśaguṇaṃ jñeyaṃ ravisaṃkramaṇe budhāḥ || 9||

Samhita : 1

Adhyaya :   15

Shloka :   9

विषुवे तद्दशगुणमयने तद्दश स्मृतम् ।। तद्दश मृगसंक्रांतौ तच्चंद्र ग्रहणे दश ।। १०।।
viṣuve taddaśaguṇamayane taddaśa smṛtam || taddaśa mṛgasaṃkrāṃtau taccaṃdra grahaṇe daśa || 10||

Samhita : 1

Adhyaya :   15

Shloka :   10

ततश्च सूर्यग्रहणे पूर्णकालोत्तमे विदुः ।। जगद्रूपस्य सूर्यस्य विषयोगाच्च रोगदम् १.१५. ।। ११।।
tataśca sūryagrahaṇe pūrṇakālottame viduḥ || jagadrūpasya sūryasya viṣayogācca rogadam 1.15. || 11||

Samhita : 1

Adhyaya :   15

Shloka :   11

अतस्तद्विषशांत्यर्थं स्नानदानजपांश्चरेत् ।। विषशांत्यर्थकालत्वात्स कालः पुण्यदः स्मृतः ।। १२।।
atastadviṣaśāṃtyarthaṃ snānadānajapāṃścaret || viṣaśāṃtyarthakālatvātsa kālaḥ puṇyadaḥ smṛtaḥ || 12||

Samhita : 1

Adhyaya :   15

Shloka :   12

जन्मर्क्षे च व्रतांते च सूर्यरागोपमं विदुः ।। महतां संगकालश्च कोट्यर्कग्रहणं विदुः ।। १३।।
janmarkṣe ca vratāṃte ca sūryarāgopamaṃ viduḥ || mahatāṃ saṃgakālaśca koṭyarkagrahaṇaṃ viduḥ || 13||

Samhita : 1

Adhyaya :   15

Shloka :   13

तपोनिष्ठा ज्ञाननिष्ठा योगिनो यतयस्तथा ।। पूजायाः पात्रमेते हि पापसंक्षयकारणम् ।। १४।।
taponiṣṭhā jñānaniṣṭhā yogino yatayastathā || pūjāyāḥ pātramete hi pāpasaṃkṣayakāraṇam || 14||

Samhita : 1

Adhyaya :   15

Shloka :   14

चतुर्विंशतिलक्षं वा गायत्र्या जपसंयुतः ।। ब्राह्मणस्तु भवेत्पात्रं संपूर्णफलभोगदम् ।। १५।।
caturviṃśatilakṣaṃ vā gāyatryā japasaṃyutaḥ || brāhmaṇastu bhavetpātraṃ saṃpūrṇaphalabhogadam || 15||

Samhita : 1

Adhyaya :   15

Shloka :   15

पतनात्त्रायत इति पात्रं शास्त्रे प्रयुज्यते ।। दातुश्च पातकात्त्राणात्पात्रमित्यभिधीयते ।। १६।।
patanāttrāyata iti pātraṃ śāstre prayujyate || dātuśca pātakāttrāṇātpātramityabhidhīyate || 16||

Samhita : 1

Adhyaya :   15

Shloka :   16

गायकं त्रायते पाताद्गायत्रीत्युच्यते हि सा ।। यथाऽर्थहिनो लोकेऽस्मिन्परस्यार्थं न यच्छति ।। १७।।
gāyakaṃ trāyate pātādgāyatrītyucyate hi sā || yathā'rthahino loke'sminparasyārthaṃ na yacchati || 17||

Samhita : 1

Adhyaya :   15

Shloka :   17

अर्थवानिह यो लोके परस्यार्थं प्रयच्छति ।। स्वयं शुद्धो हि पूतात्मा नरान्संत्रातुमर्हति ।। १८।।
arthavāniha yo loke parasyārthaṃ prayacchati || svayaṃ śuddho hi pūtātmā narānsaṃtrātumarhati || 18||

Samhita : 1

Adhyaya :   15

Shloka :   18

गायत्रीजपशुद्धो हि शुद्धब्राह्मण उच्यते ।। तस्माद्दाने जपे होमे पूजायां सर्वकर्मणि ।। १९।।
gāyatrījapaśuddho hi śuddhabrāhmaṇa ucyate || tasmāddāne jape home pūjāyāṃ sarvakarmaṇi || 19||

Samhita : 1

Adhyaya :   15

Shloka :   19

दानं कर्तुं तथा त्रातुं पात्रं तु ब्राह्मणोर्हति ।। अन्नस्य क्षुधितं पात्रं नारीनरमयात्मकम् ।। २०।।
dānaṃ kartuṃ tathā trātuṃ pātraṃ tu brāhmaṇorhati || annasya kṣudhitaṃ pātraṃ nārīnaramayātmakam || 20||

Samhita : 1

Adhyaya :   15

Shloka :   20

ब्राह्मणं श्रेष्ठमाहूय यत्काले सुसमाहितम् ।। तदर्थं शब्दमर्थं वा सद्बोधकमभीष्टदम् १.१५. ।। २१।।
brāhmaṇaṃ śreṣṭhamāhūya yatkāle susamāhitam || tadarthaṃ śabdamarthaṃ vā sadbodhakamabhīṣṭadam 1.15. || 21||

Samhita : 1

Adhyaya :   15

Shloka :   21

इच्छावतः प्रदानं च संपूर्णफलदं विदुः ।। यत्प्रश्नानंतरं दत्तं तदर्धं फलदं विदुः ।। २२।।
icchāvataḥ pradānaṃ ca saṃpūrṇaphaladaṃ viduḥ || yatpraśnānaṃtaraṃ dattaṃ tadardhaṃ phaladaṃ viduḥ || 22||

Samhita : 1

Adhyaya :   15

Shloka :   22

यत्सेवकाय दत्तं स्यात्तत्पादफलदं विदुः ।। जातिमात्रस्य विप्रस्य दीनवृत्तेर्द्विजर्षभाः ।। २३।।
yatsevakāya dattaṃ syāttatpādaphaladaṃ viduḥ || jātimātrasya viprasya dīnavṛtterdvijarṣabhāḥ || 23||

Samhita : 1

Adhyaya :   15

Shloka :   23

दत्तमर्थं हि भोगाय भूर्लोकेदशवार्षिकम् ।। वेदयुक्तस्य विप्रस्य स्वर्गे हि दशवार्षिकम् ।। २४।।
dattamarthaṃ hi bhogāya bhūrlokedaśavārṣikam || vedayuktasya viprasya svarge hi daśavārṣikam || 24||

Samhita : 1

Adhyaya :   15

Shloka :   24

गायत्रीजपयुक्तस्य सत्ये हि दशवार्षिकम् ।। विष्णुभक्तस्य विप्रस्य दत्तं वैकुंठदं विदुः ।। २५।।
gāyatrījapayuktasya satye hi daśavārṣikam || viṣṇubhaktasya viprasya dattaṃ vaikuṃṭhadaṃ viduḥ || 25||

Samhita : 1

Adhyaya :   15

Shloka :   25

शिवभक्तस्य विप्रस्य दत्तं कैलासदं विदुः ।। तत्तल्लोकोपभोगार्थं सर्वेषां दानमिष्यते ।। २६।।
śivabhaktasya viprasya dattaṃ kailāsadaṃ viduḥ || tattallokopabhogārthaṃ sarveṣāṃ dānamiṣyate || 26||

Samhita : 1

Adhyaya :   15

Shloka :   26

दशांगमन्नं विप्रस्य भानुवारे ददन्नरः ।। परजन्मनि चारोग्यं दशवर्षं समश्नुते ।। २७।।
daśāṃgamannaṃ viprasya bhānuvāre dadannaraḥ || parajanmani cārogyaṃ daśavarṣaṃ samaśnute || 27||

Samhita : 1

Adhyaya :   15

Shloka :   27

बहुमानमथाह्वानमभ्यंगं पादसेवनम् ।। वासो गंधाद्यर्चनं च घृतापूपरसोत्तरम् ।। २८।।
bahumānamathāhvānamabhyaṃgaṃ pādasevanam || vāso gaṃdhādyarcanaṃ ca ghṛtāpūparasottaram || 28||

Samhita : 1

Adhyaya :   15

Shloka :   28

षड्रसं व्यंजनं चैव तांबूलं दक्षिणोत्तरम् ।। नमश्चानुगमश्चैव स्वन्नदानं दशांगकम् ।। २९।।
ṣaḍrasaṃ vyaṃjanaṃ caiva tāṃbūlaṃ dakṣiṇottaram || namaścānugamaścaiva svannadānaṃ daśāṃgakam || 29||

Samhita : 1

Adhyaya :   15

Shloka :   29

दशांगमन्नं विप्रेभ्यो दशभ्यो वै ददन्नरः ।। अर्कवारे तथाऽऽरोग्यं शतवर्षं समश्नुते ।। ३०।।
daśāṃgamannaṃ viprebhyo daśabhyo vai dadannaraḥ || arkavāre tathā''rogyaṃ śatavarṣaṃ samaśnute || 30||

Samhita : 1

Adhyaya :   15

Shloka :   30

सोमवारादिवारेषु तत्तद्वारगुणं फलम् ।। अन्नदानस्य विज्ञेयं भूर्लोके परजन्मनि १.१५. ।। ३१।।
somavārādivāreṣu tattadvāraguṇaṃ phalam || annadānasya vijñeyaṃ bhūrloke parajanmani 1.15. || 31||

Samhita : 1

Adhyaya :   15

Shloka :   31

सप्तस्वपि च वारेषु दशभ्यश्च दशांगकम् ।। अन्नं दत्त्वा शतं वर्षमारोग्यादिकमश्नुते ।। ३२।।
saptasvapi ca vāreṣu daśabhyaśca daśāṃgakam || annaṃ dattvā śataṃ varṣamārogyādikamaśnute || 32||

Samhita : 1

Adhyaya :   15

Shloka :   32

एवं शतेभ्यो विप्रेभ्यो भानुवारे ददन्नरः ।। सहस्रवर्षमारोग्यं शर्वलोके समश्नुते ।। ३३।।
evaṃ śatebhyo viprebhyo bhānuvāre dadannaraḥ || sahasravarṣamārogyaṃ śarvaloke samaśnute || 33||

Samhita : 1

Adhyaya :   15

Shloka :   33

सहस्रेभ्यस्तथा दत्त्वाऽयुतवर्षं समश्नुते ।। एवं सोमादिवारेषु विज्ञेयं हि विपश्चिता ।। ३४।।
sahasrebhyastathā dattvā'yutavarṣaṃ samaśnute || evaṃ somādivāreṣu vijñeyaṃ hi vipaścitā || 34||

Samhita : 1

Adhyaya :   15

Shloka :   34

भानुवारे सहस्राणां गायत्रीपूतचेतसाम् ।। अन्नं दत्त्वा सत्यलोके ह्यारोग्यादि समश्नुते ।। ३५।।
bhānuvāre sahasrāṇāṃ gāyatrīpūtacetasām || annaṃ dattvā satyaloke hyārogyādi samaśnute || 35||

Samhita : 1

Adhyaya :   15

Shloka :   35

अयुतानां तथा दत्त्वा विष्णुलोके समश्नुते ।। अन्नं दत्त्वा तु लक्षाणां रुद्र लोके समश्नुते ।। ३६।।
ayutānāṃ tathā dattvā viṣṇuloke samaśnute || annaṃ dattvā tu lakṣāṇāṃ rudra loke samaśnute || 36||

Samhita : 1

Adhyaya :   15

Shloka :   36

बालानां ब्रह्मबुद्ध्या हि देयं विद्यार्थिभिर्नरैः ।। यूनां च विष्णुबुद्ध्या हि पुत्रकामार्थिभिर्नरैः ।। ३७।।
bālānāṃ brahmabuddhyā hi deyaṃ vidyārthibhirnaraiḥ || yūnāṃ ca viṣṇubuddhyā hi putrakāmārthibhirnaraiḥ || 37||

Samhita : 1

Adhyaya :   15

Shloka :   37

वृद्धानां रुद्र बुद्ध्या हि देयं ज्ञानार्थिभिर्नरैः ।। बालस्त्रीभारतीबुद्ध्या बुद्धिकामैर्नरोत्तमैः ।। ३८।।
vṛddhānāṃ rudra buddhyā hi deyaṃ jñānārthibhirnaraiḥ || bālastrībhāratībuddhyā buddhikāmairnarottamaiḥ || 38||

Samhita : 1

Adhyaya :   15

Shloka :   38

लक्ष्मीबुद्ध्या युवस्त्रीषु भोगकामैर्नरोत्तमैः ।। वृद्धासु पार्वतीबुद्ध्या देयमात्मार्थिभिर्जनैः ।। ३९।।
lakṣmībuddhyā yuvastrīṣu bhogakāmairnarottamaiḥ || vṛddhāsu pārvatībuddhyā deyamātmārthibhirjanaiḥ || 39||

Samhita : 1

Adhyaya :   15

Shloka :   39

शिलवृत्त्योञ्छवृत्त्या च गुरुदक्षिणयार्जितम् ।। शुद्धद्रव्यमिति प्राहुस्तत्पूर्णफलदं विदुः ।। ४०।।
śilavṛttyoñchavṛttyā ca gurudakṣiṇayārjitam || śuddhadravyamiti prāhustatpūrṇaphaladaṃ viduḥ || 40||

Samhita : 1

Adhyaya :   15

Shloka :   40

शुक्लप्रतिग्रहाद्दत्तं मध्यमं द्रव्यमुच्यते ।। कृषिवाणिज्यकोपेतमधमं द्रव्यमुच्यते १.१५. ।। ४१।।
śuklapratigrahāddattaṃ madhyamaṃ dravyamucyate || kṛṣivāṇijyakopetamadhamaṃ dravyamucyate 1.15. || 41||

Samhita : 1

Adhyaya :   15

Shloka :   41

क्षत्रियाणां विशां चैव शौर्यवाणिज्यकार्जितम् ।। उत्तमं द्रव्यमित्याहुः शूद्राणां भृतकार्जितम् ।। ४२।।
kṣatriyāṇāṃ viśāṃ caiva śauryavāṇijyakārjitam || uttamaṃ dravyamityāhuḥ śūdrāṇāṃ bhṛtakārjitam || 42||

Samhita : 1

Adhyaya :   15

Shloka :   42

स्त्रीणां धर्मार्थिनां द्रव्यं पैतृकं भर्तृकं तथा ।। गवादीनां द्वादशीनां चैत्रादिषु यथाक्रमम् ।। ४३।।
strīṇāṃ dharmārthināṃ dravyaṃ paitṛkaṃ bhartṛkaṃ tathā || gavādīnāṃ dvādaśīnāṃ caitrādiṣu yathākramam || 43||

Samhita : 1

Adhyaya :   15

Shloka :   43

संभूय वा पुण्यकाले दद्यादिष्टसमृद्धये ।। गोभूतिलहिरण्याज्यवासोधान्यगुडानि च ।। ४४।।
saṃbhūya vā puṇyakāle dadyādiṣṭasamṛddhaye || gobhūtilahiraṇyājyavāsodhānyaguḍāni ca || 44||

Samhita : 1

Adhyaya :   15

Shloka :   44

रौप्यं लवणकूष्मांडे कन्याद्वादशकं तथा ।। गोदानाद्दत्तगव्येन गोमयेनोपकारिणा ।। ४५।।
raupyaṃ lavaṇakūṣmāṃḍe kanyādvādaśakaṃ tathā || godānāddattagavyena gomayenopakāriṇā || 45||

Samhita : 1

Adhyaya :   15

Shloka :   45

धनधान्याद्याश्रितानां दुरितानां निवारणम् ।। जलस्नेहाद्याश्रितानां दुरितानां तु गोजलैः ।। ४६।।
dhanadhānyādyāśritānāṃ duritānāṃ nivāraṇam || jalasnehādyāśritānāṃ duritānāṃ tu gojalaiḥ || 46||

Samhita : 1

Adhyaya :   15

Shloka :   46

कायिकादित्राणां तु क्षीरदध्याज्यकैस्तथा ।। तथा तेषां च पुष्टिश्च विज्ञेया हि विपश्चिता ।। ४७।।
kāyikāditrāṇāṃ tu kṣīradadhyājyakaistathā || tathā teṣāṃ ca puṣṭiśca vijñeyā hi vipaścitā || 47||

Samhita : 1

Adhyaya :   15

Shloka :   47

भूदानं तु प्रतिष्ठार्थमिह चाऽमुत्र च द्विजाः ।। तिलदानं बलार्थं हि सदा मृत्युजयं विदुः ।। ४८।।
bhūdānaṃ tu pratiṣṭhārthamiha cā'mutra ca dvijāḥ || tiladānaṃ balārthaṃ hi sadā mṛtyujayaṃ viduḥ || 48||

Samhita : 1

Adhyaya :   15

Shloka :   48

हिरण्यं जाठराग्नेस्तु वृद्धिदं वीर्यदं तथा ।। आज्यं पुष्टिकरं विद्याद्वस्त्रमायुष्करं विदुः ।। ४९।।
hiraṇyaṃ jāṭharāgnestu vṛddhidaṃ vīryadaṃ tathā || ājyaṃ puṣṭikaraṃ vidyādvastramāyuṣkaraṃ viduḥ || 49||

Samhita : 1

Adhyaya :   15

Shloka :   49

धान्यमन्नं समृद्ध्यर्थं मधुराहारदं गुडम् ।। रौप्यं रेतोभिवृद्ध्यर्थं षड्रसार्थं तु लावणम् ।। ५०।।
dhānyamannaṃ samṛddhyarthaṃ madhurāhāradaṃ guḍam || raupyaṃ retobhivṛddhyarthaṃ ṣaḍrasārthaṃ tu lāvaṇam || 50||

Samhita : 1

Adhyaya :   15

Shloka :   50

सर्वं सर्वसमृद्ध्यर्थं कूष्मांडं पुष्टिदं विदुः ।। प्राप्तिदं सर्वभोगानामिह चाऽमुत्र च द्विजाः १.१५. ।। ५१।।
sarvaṃ sarvasamṛddhyarthaṃ kūṣmāṃḍaṃ puṣṭidaṃ viduḥ || prāptidaṃ sarvabhogānāmiha cā'mutra ca dvijāḥ 1.15. || 51||

Samhita : 1

Adhyaya :   15

Shloka :   51

यावज्जीवनमुक्तं हि कन्यादानं तु भोगदम् ।। पनसाम्रकपित्थानां वृक्षाणां फलमेव च ।। ५२।।
yāvajjīvanamuktaṃ hi kanyādānaṃ tu bhogadam || panasāmrakapitthānāṃ vṛkṣāṇāṃ phalameva ca || 52||

Samhita : 1

Adhyaya :   15

Shloka :   52

कदल्याद्यौषधीनां च फलं गुल्मोद्भवं तथा ।। माषादीनां च मुद्गानां फलं शाकादिकं तथा ।। ५३।।
kadalyādyauṣadhīnāṃ ca phalaṃ gulmodbhavaṃ tathā || māṣādīnāṃ ca mudgānāṃ phalaṃ śākādikaṃ tathā || 53||

Samhita : 1

Adhyaya :   15

Shloka :   53

मरीचिसर्षपाद्यानां शाकोपकरणं तथा ।। यदृतौ यत्फलं सिद्धं तद्देयं हि विपश्चिता ।। ५४।।
marīcisarṣapādyānāṃ śākopakaraṇaṃ tathā || yadṛtau yatphalaṃ siddhaṃ taddeyaṃ hi vipaścitā || 54||

Samhita : 1

Adhyaya :   15

Shloka :   54

श्रोत्रादींद्रियतृप्तिश्च सदा देया विपश्चिता ।। शब्दादिदशभोगार्थं दिगादीनां च तुष्टिदा ।। ५५।।
śrotrādīṃdriyatṛptiśca sadā deyā vipaścitā || śabdādidaśabhogārthaṃ digādīnāṃ ca tuṣṭidā || 55||

Samhita : 1

Adhyaya :   15

Shloka :   55

वेदशास्त्रं समादाय बुद्ध्वा गुरुमुखात्स्वयम् ।। कर्मणां फलमस्तीति बुद्धिरास्तिक्यमुच्यते ।। ५६।।
vedaśāstraṃ samādāya buddhvā gurumukhātsvayam || karmaṇāṃ phalamastīti buddhirāstikyamucyate || 56||

Samhita : 1

Adhyaya :   15

Shloka :   56

बंधुराजभयाद्बुद्धिश्रद्धा सा च कनीयसी ।। सर्वाभावे दरिद्र स्तु वाचा वा कर्मणा यजेत् ।। ५७।।
baṃdhurājabhayādbuddhiśraddhā sā ca kanīyasī || sarvābhāve daridra stu vācā vā karmaṇā yajet || 57||

Samhita : 1

Adhyaya :   15

Shloka :   57

वाचिकं यजनं विद्यान्मंत्रस्तोत्रजपादिकम् ।। तीर्थयात्राव्रताद्यं हि कायिकं यजनं विदुः ।। ५८।।
vācikaṃ yajanaṃ vidyānmaṃtrastotrajapādikam || tīrthayātrāvratādyaṃ hi kāyikaṃ yajanaṃ viduḥ || 58||

Samhita : 1

Adhyaya :   15

Shloka :   58

येन केनाप्युपायेन ह्यल्पं वा यदि वा बहु ।। देवतार्पणबुद्ध्या च कृतं भोगाय कल्पते ।। ५९।।
yena kenāpyupāyena hyalpaṃ vā yadi vā bahu || devatārpaṇabuddhyā ca kṛtaṃ bhogāya kalpate || 59||

Samhita : 1

Adhyaya :   15

Shloka :   59

तपश्चर्या च दानं च कर्तव्यमुभयं सदा ।। प्रतिश्रयं प्रदातव्यं स्ववर्णगुणशोभितम् ।। ६०।।
tapaścaryā ca dānaṃ ca kartavyamubhayaṃ sadā || pratiśrayaṃ pradātavyaṃ svavarṇaguṇaśobhitam || 60||

Samhita : 1

Adhyaya :   15

Shloka :   60

देवानां तृप्तयेऽत्यर्थं सर्वभोगप्रदं बुधैः ।। इहाऽमुत्रोत्तमं जन्मसदाभोगं लभेद्बुधः ।। ईश्वरार्पणबुद्ध्या हि कृत्वा मोक्षफलं लभेत् १.१५. ।। ६१।।
devānāṃ tṛptaye'tyarthaṃ sarvabhogapradaṃ budhaiḥ || ihā'mutrottamaṃ janmasadābhogaṃ labhedbudhaḥ || īśvarārpaṇabuddhyā hi kṛtvā mokṣaphalaṃ labhet 1.15. || 61||

Samhita : 1

Adhyaya :   15

Shloka :   61

य इमं पठतेऽध्यायं यः शृणोति सदा नरः ।। तस्य वैधर्मबुद्धिश्च ज्ञानसिद्धिः प्रजायते ।। ६२।।
ya imaṃ paṭhate'dhyāyaṃ yaḥ śṛṇoti sadā naraḥ || tasya vaidharmabuddhiśca jñānasiddhiḥ prajāyate || 62||

Samhita : 1

Adhyaya :   15

Shloka :   62

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां पंचदशोध्यायः ।। ६३।।
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ paṃcadaśodhyāyaḥ || 63||

Samhita : 1

Adhyaya :   15

Shloka :   63

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In