Vishweshwara Samhita

Adhyaya - 16

Modes of worship of clay idols and their results

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः ।
पार्थिवप्रतिमापूजाविधानं ब्रूहि सत्तम ।। येन पूजाविधानेन सर्वाभिष्टमवाप्यते ।। १।।
pārthivapratimāpūjāvidhānaṃ brūhi sattama || yena pūjāvidhānena sarvābhiṣṭamavāpyate || 1||

Samhita : 1

Adhyaya :   16

Shloka :   1

सूत उवाच ।
सुसाधुपृष्टं युष्माभिः सदा सर्वार्थदायकम् ।। सद्यो दुःखस्य शमनं शृणुत प्रब्रवीमि वः ।। २।।
susādhupṛṣṭaṃ yuṣmābhiḥ sadā sarvārthadāyakam || sadyo duḥkhasya śamanaṃ śṛṇuta prabravīmi vaḥ || 2||

Samhita : 1

Adhyaya :   16

Shloka :   2

अपमृत्युहरं कालमृत्योश्चापि विनाशनम् ।। सद्यः कलत्रपुत्रादिधनधान्यप्रदं द्विजाः ।। ३।।
apamṛtyuharaṃ kālamṛtyoścāpi vināśanam || sadyaḥ kalatraputrādidhanadhānyapradaṃ dvijāḥ || 3||

Samhita : 1

Adhyaya :   16

Shloka :   3

अन्नादिभोज्यं वस्त्रादिसर्वमुत्पद्यते यतः ।। ततो मृदादिप्रतिमापूजाभीष्टप्रदा भुवि ।। ४।।
annādibhojyaṃ vastrādisarvamutpadyate yataḥ || tato mṛdādipratimāpūjābhīṣṭapradā bhuvi || 4||

Samhita : 1

Adhyaya :   16

Shloka :   4

पुरुषाणां च नारीणामधिकारोत्र निश्चितम् ।। नद्यां तडागे कूपे वा जलांतर्मृदमाहरेत् ।। ५।।
puruṣāṇāṃ ca nārīṇāmadhikārotra niścitam || nadyāṃ taḍāge kūpe vā jalāṃtarmṛdamāharet || 5||

Samhita : 1

Adhyaya :   16

Shloka :   5

संशोध्य गंधचूर्णेन पेषयित्वा सुमंडपे ।। हस्तेन प्रतिमां कुर्यात्क्षीरेण च सुसंस्कृताम् ।। ६।।
saṃśodhya gaṃdhacūrṇena peṣayitvā sumaṃḍape || hastena pratimāṃ kuryātkṣīreṇa ca susaṃskṛtām || 6||

Samhita : 1

Adhyaya :   16

Shloka :   6

अंगप्रत्यंगकोपेतामायुधैश्च समन्विताम् ।। पद्मासनस्थितां कृत्वा पूजयेदादरेण हि ।। ७।।
aṃgapratyaṃgakopetāmāyudhaiśca samanvitām || padmāsanasthitāṃ kṛtvā pūjayedādareṇa hi || 7||

Samhita : 1

Adhyaya :   16

Shloka :   7

विघ्नेशादित्यविष्णूनामंबायाश्च शिवस्य च ।। शिवस्यशिवलिंगं च सर्वदा पूजयेद्द्विज ।। ८।।
vighneśādityaviṣṇūnāmaṃbāyāśca śivasya ca || śivasyaśivaliṃgaṃ ca sarvadā pūjayeddvija || 8||

Samhita : 1

Adhyaya :   16

Shloka :   8

षोडशैरुपचारैश्च कुर्यात्तत्फलसिद्धये ।। पुष्पेण प्रोक्षणं कुर्यादभिषेकं समंत्रकम् ।। ९।।
ṣoḍaśairupacāraiśca kuryāttatphalasiddhaye || puṣpeṇa prokṣaṇaṃ kuryādabhiṣekaṃ samaṃtrakam || 9||

Samhita : 1

Adhyaya :   16

Shloka :   9

शाल्यन्नेनैव नैवेद्यं सर्वं कुडवमानतः ।। गृहे तु कुडवं ज्ञेयं मानुषे प्रस्थमिष्यते १.१६. ।। १०।।
śālyannenaiva naivedyaṃ sarvaṃ kuḍavamānataḥ || gṛhe tu kuḍavaṃ jñeyaṃ mānuṣe prasthamiṣyate 1.16. || 10||

Samhita : 1

Adhyaya :   16

Shloka :   10

दैवे प्रस्थत्रयं योग्यं स्वयंभोः प्रस्थपंचकम् ।। एवं पूर्णफलं विद्यादधिकं वै द्वयं त्रयम् ।। ११।।
daive prasthatrayaṃ yogyaṃ svayaṃbhoḥ prasthapaṃcakam || evaṃ pūrṇaphalaṃ vidyādadhikaṃ vai dvayaṃ trayam || 11||

Samhita : 1

Adhyaya :   16

Shloka :   11

सहस्रपूजया सत्यं सत्यलोकं लभेद्द्विजः ।। द्वादशांगुलमायामं द्विगुणं च ततोऽधिकम् ।। १२।।
sahasrapūjayā satyaṃ satyalokaṃ labheddvijaḥ || dvādaśāṃgulamāyāmaṃ dviguṇaṃ ca tato'dhikam || 12||

Samhita : 1

Adhyaya :   16

Shloka :   12

प्रमाणमंगुलस्यैकं तदूर्ध्वं पंचकत्रयम् ।। अयोदारुकृतं पात्रं शिवमित्युच्यते बुधैः ।। १३।।
pramāṇamaṃgulasyaikaṃ tadūrdhvaṃ paṃcakatrayam || ayodārukṛtaṃ pātraṃ śivamityucyate budhaiḥ || 13||

Samhita : 1

Adhyaya :   16

Shloka :   13

तदष्टभागः प्रस्थः स्यात्तच्चतुःकुडवं मतम् ।। दशप्रस्थं शतप्रस्थं सहस्रप्रस्थमेव च ।। १४।।
tadaṣṭabhāgaḥ prasthaḥ syāttaccatuḥkuḍavaṃ matam || daśaprasthaṃ śataprasthaṃ sahasraprasthameva ca || 14||

Samhita : 1

Adhyaya :   16

Shloka :   14

जलतैलादिगंधानां यथायोग्यं च मानतः ।। मानुषार्षस्वयंभूनां महापूजेति कथ्यते ।। १५।।
jalatailādigaṃdhānāṃ yathāyogyaṃ ca mānataḥ || mānuṣārṣasvayaṃbhūnāṃ mahāpūjeti kathyate || 15||

Samhita : 1

Adhyaya :   16

Shloka :   15

अभिषेकादात्मशुद्धिर्गंधात्पुण्यमवाप्यते ।। आयुस्तृप्तिश्च नैवेद्याद्धूपादर्थमवाप्यते * तु. मण्डलब्राह्मणोपनिषत् .. ।। १६।।
abhiṣekādātmaśuddhirgaṃdhātpuṇyamavāpyate || āyustṛptiśca naivedyāddhūpādarthamavāpyate * tu. maṇḍalabrāhmaṇopaniṣat .. || 16||

Samhita : 1

Adhyaya :   16

Shloka :   16

दीपाज्ज्ञानमवाप्नोति तांबूलाद्भोगमाप्नुयात् ।। तस्मात्स्नानादिकं षट्कं प्रयत्नेन प्रसाधयेत् ।। १७।।
dīpājjñānamavāpnoti tāṃbūlādbhogamāpnuyāt || tasmātsnānādikaṃ ṣaṭkaṃ prayatnena prasādhayet || 17||

Samhita : 1

Adhyaya :   16

Shloka :   17

नमस्कारो जपश्चैव सर्वाभीष्टप्रदावुभौ ।। पूजान्ते च सदाकार्यौ भोगमोक्षार्थिभिर्नरैः ।। १८।।
namaskāro japaścaiva sarvābhīṣṭapradāvubhau || pūjānte ca sadākāryau bhogamokṣārthibhirnaraiḥ || 18||

Samhita : 1

Adhyaya :   16

Shloka :   18

संपूज्य मनसा पूर्वं कुर्यात्तत्तत्सदा नरः ।। देवानां पूजया चैव तत्तल्लोकमवाप्नुयात् ।। १९।।
saṃpūjya manasā pūrvaṃ kuryāttattatsadā naraḥ || devānāṃ pūjayā caiva tattallokamavāpnuyāt || 19||

Samhita : 1

Adhyaya :   16

Shloka :   19

तदवांतरलोके च यथेष्टं भोग्यमाप्यते ।। तद्विशेषान्प्रवक्ष्यामि शृणुत श्रद्धया द्विजाः १.१६. ।। २०।।
tadavāṃtaraloke ca yatheṣṭaṃ bhogyamāpyate || tadviśeṣānpravakṣyāmi śṛṇuta śraddhayā dvijāḥ 1.16. || 20||

Samhita : 1

Adhyaya :   16

Shloka :   20

विघ्नेशपूजया सम्यग्भूर्लोकेऽभीष्टमाप्नुयात् ।। शुक्रवारे चतुर्थ्यां च सिते श्रावणभाद्र के ।। २१।।
vighneśapūjayā samyagbhūrloke'bhīṣṭamāpnuyāt || śukravāre caturthyāṃ ca site śrāvaṇabhādra ke || 21||

Samhita : 1

Adhyaya :   16

Shloka :   21

भिषगृक्षे धनुर्मासे विघ्नेशं विधिवद्यजेत् ।। शतं पूजासहस्रं वा तत्संख्याकदिनैर्व्रजेत् ।। २२।।
bhiṣagṛkṣe dhanurmāse vighneśaṃ vidhivadyajet || śataṃ pūjāsahasraṃ vā tatsaṃkhyākadinairvrajet || 22||

Samhita : 1

Adhyaya :   16

Shloka :   22

देवाग्निश्रद्धया नित्यं पुत्रदं चेष्टदं नृणाम् ।। सर्वपापप्रशमनं तत्तद्दुरितनाशनम् ।। २३।।
devāgniśraddhayā nityaṃ putradaṃ ceṣṭadaṃ nṛṇām || sarvapāpapraśamanaṃ tattadduritanāśanam || 23||

Samhita : 1

Adhyaya :   16

Shloka :   23

वारपूजांशिवादीनामात्मशुद्धिप्रदां विदुः ।। तिथिनक्षत्रयोगानामाधारं सार्वकामिकम् ।। २४।।
vārapūjāṃśivādīnāmātmaśuddhipradāṃ viduḥ || tithinakṣatrayogānāmādhāraṃ sārvakāmikam || 24||

Samhita : 1

Adhyaya :   16

Shloka :   24

तथा बृद्धिक्षयाभावात्पूर्णब्रह्मात्मकं विदुः ।। उदयादुदयं वारो ब्रह्मप्रभृति कर्मणाम् ।। २५।।
tathā bṛddhikṣayābhāvātpūrṇabrahmātmakaṃ viduḥ || udayādudayaṃ vāro brahmaprabhṛti karmaṇām || 25||

Samhita : 1

Adhyaya :   16

Shloka :   25

तिथ्यादौ देवपूजा हि पूर्णभोगप्रदा नृणाम् ।। पूर्वभागः पितृ-णां तु निशि युक्तः प्रशस्यते ।। २६।।
tithyādau devapūjā hi pūrṇabhogapradā nṛṇām || pūrvabhāgaḥ pitṛ-ṇāṃ tu niśi yuktaḥ praśasyate || 26||

Samhita : 1

Adhyaya :   16

Shloka :   26

परभागस्तु देवानां दिवा युक्तः प्रशस्यते ।। उदयव्यापिनी ग्राह्या मध्याह्ने यदि सा तिथिः ।। २७।।
parabhāgastu devānāṃ divā yuktaḥ praśasyate || udayavyāpinī grāhyā madhyāhne yadi sā tithiḥ || 27||

Samhita : 1

Adhyaya :   16

Shloka :   27

देवकार्ये तथा ग्राह्यास्थिति ऋक्षादिकाः शुभाः ।। सम्यग्विचार्य वारादीन्कुर्यात्पूजाजपादिकम् ।। २८।।
devakārye tathā grāhyāsthiti ṛkṣādikāḥ śubhāḥ || samyagvicārya vārādīnkuryātpūjājapādikam || 28||

Samhita : 1

Adhyaya :   16

Shloka :   28

पूजार्यते ह्यनेनेति वेदेष्वर्थस्य योजना ।। पूर्णभोगफलसिद्धिश्च जायते तेन कर्मणा ।। २९।।
pūjāryate hyaneneti vedeṣvarthasya yojanā || pūrṇabhogaphalasiddhiśca jāyate tena karmaṇā || 29||

Samhita : 1

Adhyaya :   16

Shloka :   29

मनोभावांस्तथा ज्ञानमिष्टभोगार्थयोजनात् ।। पूजाशब्दर्थ एवं हि विश्रुतो लोकवेदयोः १.१६. ।। ३०।।
manobhāvāṃstathā jñānamiṣṭabhogārthayojanāt || pūjāśabdartha evaṃ hi viśruto lokavedayoḥ 1.16. || 30||

Samhita : 1

Adhyaya :   16

Shloka :   30

नित्यनैमित्तिकं कालात्सद्यः काम्ये स्वनुष्ठिते ।। नित्यं मासं च पक्षं च वर्षं चैव यथाक्रमम् ।। ३१।।
nityanaimittikaṃ kālātsadyaḥ kāmye svanuṣṭhite || nityaṃ māsaṃ ca pakṣaṃ ca varṣaṃ caiva yathākramam || 31||

Samhita : 1

Adhyaya :   16

Shloka :   31

तत्तत्कर्मफलप्राप्तिस्तादृक्पापक्षयः क्रमात् ।। महागणपतेः पूजा चतुर्थ्यां कृष्णपक्षके ।। ३२।।
tattatkarmaphalaprāptistādṛkpāpakṣayaḥ kramāt || mahāgaṇapateḥ pūjā caturthyāṃ kṛṣṇapakṣake || 32||

Samhita : 1

Adhyaya :   16

Shloka :   32

पक्षपापक्षयकरी पक्षभोगफलप्रदा ।। चैत्रे चतुर्थ्यां पूजा च कृता मासफलप्रदा ।। ३३।।
pakṣapāpakṣayakarī pakṣabhogaphalapradā || caitre caturthyāṃ pūjā ca kṛtā māsaphalapradā || 33||

Samhita : 1

Adhyaya :   16

Shloka :   33

वर्षभोगप्रदा ज्ञेया कृता वै सिंहभाद्र के ।। श्रवण्यादित्यवारे च सप्तम्यां हस्तभे दिने ।। ३४।।
varṣabhogapradā jñeyā kṛtā vai siṃhabhādra ke || śravaṇyādityavāre ca saptamyāṃ hastabhe dine || 34||

Samhita : 1

Adhyaya :   16

Shloka :   34

माघशुक्ले च सप्तम्यामादित्ययजनं चरेत् ।। ज्येष्ठभाद्र कसौम्ये च द्वादश्यां श्रवर्णक्षके ।। ३५।।
māghaśukle ca saptamyāmādityayajanaṃ caret || jyeṣṭhabhādra kasaumye ca dvādaśyāṃ śravarṇakṣake || 35||

Samhita : 1

Adhyaya :   16

Shloka :   35

द्वादश्यां विष्णुयजनमिष्टंसंपत्करं विदुः ।। श्रावणे विष्णुयजनमिष्टारोग्यप्रदं भवेत् ।। ३६।।
dvādaśyāṃ viṣṇuyajanamiṣṭaṃsaṃpatkaraṃ viduḥ || śrāvaṇe viṣṇuyajanamiṣṭārogyapradaṃ bhavet || 36||

Samhita : 1

Adhyaya :   16

Shloka :   36

गवादीन्द्वादशानर्थान्सांगान्दत्वा तु यत्फलम् ।। तत्फलं समवाप्नोति द्वादश्यां विष्णुतर्पणात् ।। ३७।।
gavādīndvādaśānarthānsāṃgāndatvā tu yatphalam || tatphalaṃ samavāpnoti dvādaśyāṃ viṣṇutarpaṇāt || 37||

Samhita : 1

Adhyaya :   16

Shloka :   37

द्वादश्यां द्वादशान्विप्रान्विष्णोर्द्वादशनामतः ।। षोडशैरुपचारैश्च यजेत्तत्प्रीतिमाप्नुयात् ।। ३८।।
dvādaśyāṃ dvādaśānviprānviṣṇordvādaśanāmataḥ || ṣoḍaśairupacāraiśca yajettatprītimāpnuyāt || 38||

Samhita : 1

Adhyaya :   16

Shloka :   38

एवं च सर्वदेवानां तत्तद्द्वादशनामकैः ।। द्वादशब्रह्मयजनं तत्तत्प्रीतिकरं भवेत् ।। ३९।।
evaṃ ca sarvadevānāṃ tattaddvādaśanāmakaiḥ || dvādaśabrahmayajanaṃ tattatprītikaraṃ bhavet || 39||

Samhita : 1

Adhyaya :   16

Shloka :   39

कर्कटे सोमवारे च नवम्यां मृगशीर्षके ।। अंबां यजेद्भूतिकामः सर्वभोगफलप्रदाम् १.१६. ।। ४०।।
karkaṭe somavāre ca navamyāṃ mṛgaśīrṣake || aṃbāṃ yajedbhūtikāmaḥ sarvabhogaphalapradām 1.16. || 40||

Samhita : 1

Adhyaya :   16

Shloka :   40

आश्वयुक्छुक्लनवमी सर्वाभीष्टफलप्रदा ।। आदिवारे चतुर्दश्यां कृष्णपक्षे विशेषतः ।। ४१।।
āśvayukchuklanavamī sarvābhīṣṭaphalapradā || ādivāre caturdaśyāṃ kṛṣṇapakṣe viśeṣataḥ || 41||

Samhita : 1

Adhyaya :   16

Shloka :   41

आर्द्रायां च महार्द्रायां शिवपूजा विशिष्यते ।। माघकृष्णचतुर्दश्यां सर्वाभीष्टफलप्रदा ।। ४२।।
ārdrāyāṃ ca mahārdrāyāṃ śivapūjā viśiṣyate || māghakṛṣṇacaturdaśyāṃ sarvābhīṣṭaphalapradā || 42||

Samhita : 1

Adhyaya :   16

Shloka :   42

आयुष्करी मृत्युहरा सर्वसिद्धिकरी नृणाम् ।। ज्येष्ठमासे महार्द्रायां चतुर्दशीदिनेपि च ।। ४३।।
āyuṣkarī mṛtyuharā sarvasiddhikarī nṛṇām || jyeṣṭhamāse mahārdrāyāṃ caturdaśīdinepi ca || 43||

Samhita : 1

Adhyaya :   16

Shloka :   43

मार्गशीर्षार्द्रकायां वा षोडशैरुपचारकैः ।। तत्तन्मूर्तिशिवं पूज्य तस्य वै पाददर्शनम् ।। ४४।।
mārgaśīrṣārdrakāyāṃ vā ṣoḍaśairupacārakaiḥ || tattanmūrtiśivaṃ pūjya tasya vai pādadarśanam || 44||

Samhita : 1

Adhyaya :   16

Shloka :   44

शिवस्य यजनं ज्ञेयं भोगमोक्षप्रदं नृणाम् ।। वारादिदेवयजनं कार्तिके हि विशिष्यते ।। ४५।।
śivasya yajanaṃ jñeyaṃ bhogamokṣapradaṃ nṛṇām || vārādidevayajanaṃ kārtike hi viśiṣyate || 45||

Samhita : 1

Adhyaya :   16

Shloka :   45

कार्तिके मासि संप्राप्ते सर्वान्देवान्यजेद्बुधः ।। दानेन तपसा होमैर्जपेन नियमेन च ।। ४६।।
kārtike māsi saṃprāpte sarvāndevānyajedbudhaḥ || dānena tapasā homairjapena niyamena ca || 46||

Samhita : 1

Adhyaya :   16

Shloka :   46

षोडशैरुपचारैश्च प्रतिमा विप्रमंत्रकैः ।। ब्राह्मणानां भोजनेन निष्कामार्तिकरो भवेत् ।। ४७।।
ṣoḍaśairupacāraiśca pratimā vipramaṃtrakaiḥ || brāhmaṇānāṃ bhojanena niṣkāmārtikaro bhavet || 47||

Samhita : 1

Adhyaya :   16

Shloka :   47

कार्तिके देवयजनं सर्वभोगप्रदं भवेत् ।। व्याधीनां हरणं चैव भवेद्भूतग्रहक्षयः ।। ४८।।
kārtike devayajanaṃ sarvabhogapradaṃ bhavet || vyādhīnāṃ haraṇaṃ caiva bhavedbhūtagrahakṣayaḥ || 48||

Samhita : 1

Adhyaya :   16

Shloka :   48

कार्तिकादित्यवारेषु नृणामादित्यपूजनात् ।। तैलकार्पासदानात्तु भवेत्कुष्ठादिसंक्षयः ।। ४९।।
kārtikādityavāreṣu nṛṇāmādityapūjanāt || tailakārpāsadānāttu bhavetkuṣṭhādisaṃkṣayaḥ || 49||

Samhita : 1

Adhyaya :   16

Shloka :   49

हरीतकीमरीचीनां वस्त्रक्षीरादिदानतः ।। ब्रह्मप्रतिष्ठया चैव क्षयरोगक्षयो भवेत् १.१६. ।। ५०।।
harītakīmarīcīnāṃ vastrakṣīrādidānataḥ || brahmapratiṣṭhayā caiva kṣayarogakṣayo bhavet 1.16. || 50||

Samhita : 1

Adhyaya :   16

Shloka :   50

दीपसर्षपदानाच्च अपस्मारक्षयो भवेत् ।। कृत्तिकासोमवारेषु शिवस्य यजनं नृणाम् ।। ५१।।
dīpasarṣapadānācca apasmārakṣayo bhavet || kṛttikāsomavāreṣu śivasya yajanaṃ nṛṇām || 51||

Samhita : 1

Adhyaya :   16

Shloka :   51

महादारिद्र्य शमनं सर्वसंपत्करं भवेत् ।। गृहक्षेत्रादिदानाच्च गृहोपकरणादिना ।। ५२।।
mahādāridrya śamanaṃ sarvasaṃpatkaraṃ bhavet || gṛhakṣetrādidānācca gṛhopakaraṇādinā || 52||

Samhita : 1

Adhyaya :   16

Shloka :   52

कृत्तिकाभौमवारेषु स्कंदस्य यजनान्नृणाम् ।। दीपघंटादिदानाद्वै वाक्सिद्धिरचिराद्भवेत् ।। ५३।।
kṛttikābhaumavāreṣu skaṃdasya yajanānnṛṇām || dīpaghaṃṭādidānādvai vāksiddhiracirādbhavet || 53||

Samhita : 1

Adhyaya :   16

Shloka :   53

कृत्तिकासौम्यवारेषु विष्णोर्वै यजनं नृणाम् ।। दध्योदनस्य दानं च सत्संतानकरं भवेत् ।। ५४।।
kṛttikāsaumyavāreṣu viṣṇorvai yajanaṃ nṛṇām || dadhyodanasya dānaṃ ca satsaṃtānakaraṃ bhavet || 54||

Samhita : 1

Adhyaya :   16

Shloka :   54

कृतिकागुरुवारेषु ब्रह्मणो यजनाद्धनैः ।। मधुस्वर्णाज्यदानेन भोगवृद्धिर्भवेन्नृणाम् ।। ५५।।
kṛtikāguruvāreṣu brahmaṇo yajanāddhanaiḥ || madhusvarṇājyadānena bhogavṛddhirbhavennṛṇām || 55||

Samhita : 1

Adhyaya :   16

Shloka :   55

कृत्तिकाशुक्रवारेषु गजकोमेडयाजनात् ।। गंधपुष्पान्नदानेन भोग्यवृद्धिर्भवेन्नृणाम् ।। ५६।।
kṛttikāśukravāreṣu gajakomeḍayājanāt || gaṃdhapuṣpānnadānena bhogyavṛddhirbhavennṛṇām || 56||

Samhita : 1

Adhyaya :   16

Shloka :   56

वंध्या सुपुत्रं लभते स्वर्णरौप्यादिदानतः ।। कृत्तिकाशनिवारेषु दिक्पालानां च वंदनम् ।। ५७।।
vaṃdhyā suputraṃ labhate svarṇaraupyādidānataḥ || kṛttikāśanivāreṣu dikpālānāṃ ca vaṃdanam || 57||

Samhita : 1

Adhyaya :   16

Shloka :   57

दिग्गजानां च नागानां सेतुपानां च पूजनम् ।। त्र्यंबकस्य च रुद्रस्य विष्णोः पापहरस्य च ।। ५८।।
diggajānāṃ ca nāgānāṃ setupānāṃ ca pūjanam || tryaṃbakasya ca rudrasya viṣṇoḥ pāpaharasya ca || 58||

Samhita : 1

Adhyaya :   16

Shloka :   58

ज्ञानदं ब्रह्मणश्चैव धन्वंतर्यश्विनोस्तथा ।। रोगापमृत्युहरणं तत्कालव्याधिशांतिदम् ।। ५९।।
jñānadaṃ brahmaṇaścaiva dhanvaṃtaryaśvinostathā || rogāpamṛtyuharaṇaṃ tatkālavyādhiśāṃtidam || 59||

Samhita : 1

Adhyaya :   16

Shloka :   59

लवणायसतैलानां माषादीनां च दानतः ।। त्रिकटुफलगंधानां जलादीनां च दानतः १.१६. ।। ६०।।
lavaṇāyasatailānāṃ māṣādīnāṃ ca dānataḥ || trikaṭuphalagaṃdhānāṃ jalādīnāṃ ca dānataḥ 1.16. || 60||

Samhita : 1

Adhyaya :   16

Shloka :   60

द्रवाणां कठिनानां च प्रस्थेन पलमानतः ।। स्वर्गप्राप्तिर्धनुर्मासे ह्युषःकाले च पूजनम् ।। ६१।।
dravāṇāṃ kaṭhinānāṃ ca prasthena palamānataḥ || svargaprāptirdhanurmāse hyuṣaḥkāle ca pūjanam || 61||

Samhita : 1

Adhyaya :   16

Shloka :   61

शिवादीनां च सर्वेषां क्रमाद्वै सर्वसिद्धये ।। शाल्यन्नस्य हविष्यस्य नैवेद्यं शस्तमुच्यते* ।। ६२।।
śivādīnāṃ ca sarveṣāṃ kramādvai sarvasiddhaye || śālyannasya haviṣyasya naivedyaṃ śastamucyate* || 62||

Samhita : 1

Adhyaya :   16

Shloka :   62

विविधान्नस्य नैवेद्यं धनुर्मासे विशिष्यते ।। मार्गशीर्षेऽन्नदस्यैव सर्वमिष्टफलं भवेत् ।। ६३।।
vividhānnasya naivedyaṃ dhanurmāse viśiṣyate || mārgaśīrṣe'nnadasyaiva sarvamiṣṭaphalaṃ bhavet || 63||

Samhita : 1

Adhyaya :   16

Shloka :   63

पापक्षयं चेष्टसिद्धिं चारोग्यं धर्ममेव च ।। सम्यग्वेदपरिज्ञानं सदनुष्ठानमेव च ।। ६४।।
pāpakṣayaṃ ceṣṭasiddhiṃ cārogyaṃ dharmameva ca || samyagvedaparijñānaṃ sadanuṣṭhānameva ca || 64||

Samhita : 1

Adhyaya :   16

Shloka :   64

इहामुत्र महाभोगानंते योगं च शाश्वतम् ।। वेदांतज्ञानसिद्धिं च मार्गशीर्षान्नदो लभेत् ।। ६५।।
ihāmutra mahābhogānaṃte yogaṃ ca śāśvatam || vedāṃtajñānasiddhiṃ ca mārgaśīrṣānnado labhet || 65||

Samhita : 1

Adhyaya :   16

Shloka :   65

मार्गशीर्षे ह्युषःकाले दिनत्रयमथापि वा ।। यजेद्देवान्भोगकामो नाधनुर्मासिको भवेत् ।। ६६।।
mārgaśīrṣe hyuṣaḥkāle dinatrayamathāpi vā || yajeddevānbhogakāmo nādhanurmāsiko bhavet || 66||

Samhita : 1

Adhyaya :   16

Shloka :   66

यावत्संगवकालं तु धनुर्मासो विधीयते ।। धनुर्मासे निराहारो मासमात्रं जितेंद्रियः ।। ६७।।
yāvatsaṃgavakālaṃ tu dhanurmāso vidhīyate || dhanurmāse nirāhāro māsamātraṃ jiteṃdriyaḥ || 67||

Samhita : 1

Adhyaya :   16

Shloka :   67

आमध्याह्नजपेद्विप्रो गायत्रीं वेदमातरम् ।। पंचाक्षरादिकान्मंत्रान्पश्चादासप्तिकं जपेत् ।। ६८।।
āmadhyāhnajapedvipro gāyatrīṃ vedamātaram || paṃcākṣarādikānmaṃtrānpaścādāsaptikaṃ japet || 68||

Samhita : 1

Adhyaya :   16

Shloka :   68

ज्ञानं लब्ध्वा च देहांते विप्रो मुक्तिमवाप्नुयात् ।। अन्येषां नरनारीणां त्रिःस्नानेन जपेन च ।। ६९।।
jñānaṃ labdhvā ca dehāṃte vipro muktimavāpnuyāt || anyeṣāṃ naranārīṇāṃ triḥsnānena japena ca || 69||

Samhita : 1

Adhyaya :   16

Shloka :   69

सदा पंचाक्षरस्यैव विशुद्धं ज्ञानमाप्यते ।। इष्टमन्त्रान्सदा जप्त्वा महापापक्षयं लभेत् १.१६. ।। ७०।।
sadā paṃcākṣarasyaiva viśuddhaṃ jñānamāpyate || iṣṭamantrānsadā japtvā mahāpāpakṣayaṃ labhet 1.16. || 70||

Samhita : 1

Adhyaya :   16

Shloka :   70

धनुर्मासे विशेषेण महानैवेद्यमाचरेत् ।। शालितंडुलभारेण मरीचप्रस्थकेन च ।। ७१।।
dhanurmāse viśeṣeṇa mahānaivedyamācaret || śālitaṃḍulabhāreṇa marīcaprasthakena ca || 71||

Samhita : 1

Adhyaya :   16

Shloka :   71

गणनाद्द्वादशं सर्वं मध्वाज्यकुडवेन हि ।। द्रोणयुक्तेन मुद्गेन द्वादशव्यंजनेन च ।। ७२।।
gaṇanāddvādaśaṃ sarvaṃ madhvājyakuḍavena hi || droṇayuktena mudgena dvādaśavyaṃjanena ca || 72||

Samhita : 1

Adhyaya :   16

Shloka :   72

घृतपक्वैरपूपैश्च मोदकैः शालिकादिभिः ।। द्वादशैश्च दधिक्षीरैर्द्वादशप्रस्थकेन च ।। ७३।।
ghṛtapakvairapūpaiśca modakaiḥ śālikādibhiḥ || dvādaśaiśca dadhikṣīrairdvādaśaprasthakena ca || 73||

Samhita : 1

Adhyaya :   16

Shloka :   73

नारिकेलफलादीनां तथा गणनया सह ।। द्वादशक्रमुकैर्युक्तं षट्त्रिंशत्पत्रकैर्युतम् ।। ७४।।
nārikelaphalādīnāṃ tathā gaṇanayā saha || dvādaśakramukairyuktaṃ ṣaṭtriṃśatpatrakairyutam || 74||

Samhita : 1

Adhyaya :   16

Shloka :   74

कर्पूरखुरचूर्णेन पंचसौगंधिकैर्युतम् ।। तांबूलयुक्तं तु यदा महानैवेद्यलक्षणम्* ।। ७५।।
karpūrakhuracūrṇena paṃcasaugaṃdhikairyutam || tāṃbūlayuktaṃ tu yadā mahānaivedyalakṣaṇam* || 75||

Samhita : 1

Adhyaya :   16

Shloka :   75

महानैवेद्यमेतद्वै देवतार्पणपूर्वकम् ।। वर्णानुक्रमपूर्वेण तद्भक्तेभ्यः प्रदापयेत् ।। ७६।।
mahānaivedyametadvai devatārpaṇapūrvakam || varṇānukramapūrveṇa tadbhaktebhyaḥ pradāpayet || 76||

Samhita : 1

Adhyaya :   16

Shloka :   76

एवं चौदननैवेद्याद्भूमौ राष्ट्रपतिर्भवेत् ।। महानैवेद्यदानेन नरः स्वर्गमवाप्नुयात् ।। ७७।।
evaṃ caudananaivedyādbhūmau rāṣṭrapatirbhavet || mahānaivedyadānena naraḥ svargamavāpnuyāt || 77||

Samhita : 1

Adhyaya :   16

Shloka :   77

महानैवेद्यदानेन सहस्रेण द्विजर्षभाः ।। सत्यलोके च तल्लोके पूर्णमायुरवाप्नुयात् ।। ७८।।
mahānaivedyadānena sahasreṇa dvijarṣabhāḥ || satyaloke ca talloke pūrṇamāyuravāpnuyāt || 78||

Samhita : 1

Adhyaya :   16

Shloka :   78

सहस्राणां च त्रिंशत्या महानैवेद्यदानतः ।। तदूर्ध्वलोकमाप्यैव न पुनर्जन्मभाग्भवेत् ।। ७९।।
sahasrāṇāṃ ca triṃśatyā mahānaivedyadānataḥ || tadūrdhvalokamāpyaiva na punarjanmabhāgbhavet || 79||

Samhita : 1

Adhyaya :   16

Shloka :   79

सहस्राणां च षट्त्रिंशज्जन्म नैवेद्यमीरितम् ।। तावन्नैवेद्यदानं तु महापूर्णं तदुच्यते १.१६. ।। ८०।।
sahasrāṇāṃ ca ṣaṭtriṃśajjanma naivedyamīritam || tāvannaivedyadānaṃ tu mahāpūrṇaṃ taducyate 1.16. || 80||

Samhita : 1

Adhyaya :   16

Shloka :   80

महापूर्णस्य नैवेद्यं जन्मनैवेद्यमिष्यते ।। जन्मनैवेद्यदानेन पुनर्जन्म न विद्यते ।। ८१।।
mahāpūrṇasya naivedyaṃ janmanaivedyamiṣyate || janmanaivedyadānena punarjanma na vidyate || 81||

Samhita : 1

Adhyaya :   16

Shloka :   81

ऊर्जे मासि दिने पुण्ये जन्म नैवेद्यमाचरेत् ।। संक्रांतिपातजन्मर्क्षपौर्णमास्यादिसंयुते ।। ८२।।
ūrje māsi dine puṇye janma naivedyamācaret || saṃkrāṃtipātajanmarkṣapaurṇamāsyādisaṃyute || 82||

Samhita : 1

Adhyaya :   16

Shloka :   82

अब्दजन्मदिने कुर्याज्जन्मनैवेद्यमुत्तमम् ।। मासांतरेषु जन्मर्क्षपूर्णयोगदिनेपि च ।। ८३।।
abdajanmadine kuryājjanmanaivedyamuttamam || māsāṃtareṣu janmarkṣapūrṇayogadinepi ca || 83||

Samhita : 1

Adhyaya :   16

Shloka :   83

मेलने च शनैर्वापि तावत्साहस्रमाचरेत् ।। जन्मनैवेद्यदानेन जन्मार्पणफलं लभेत् ।। ८४।।
melane ca śanairvāpi tāvatsāhasramācaret || janmanaivedyadānena janmārpaṇaphalaṃ labhet || 84||

Samhita : 1

Adhyaya :   16

Shloka :   84

जन्मार्पणाच्छिवः प्रीतिः स्वसायुज्यं ददाति हि ।। इदं तज्जन्मनैवेद्यं शिवस्यैव प्रदापयेत् ।। ८५।।
janmārpaṇācchivaḥ prītiḥ svasāyujyaṃ dadāti hi || idaṃ tajjanmanaivedyaṃ śivasyaiva pradāpayet || 85||

Samhita : 1

Adhyaya :   16

Shloka :   85

योनिलिंगस्वरूपेण शिवो जन्मनिरूपकः ।। तस्माज्जन्मनिवृत्त्यर्थं जन्म पूजा शिवस्य हि ।। ८६।।
yoniliṃgasvarūpeṇa śivo janmanirūpakaḥ || tasmājjanmanivṛttyarthaṃ janma pūjā śivasya hi || 86||

Samhita : 1

Adhyaya :   16

Shloka :   86

बिंदुनादात्मकं सर्वं जगत्स्थावरजंगमम् ।। बिंदुः शक्तिः शिवो नादः शिवशक्त्यात्मकं जगत् ।। ८७।।
biṃdunādātmakaṃ sarvaṃ jagatsthāvarajaṃgamam || biṃduḥ śaktiḥ śivo nādaḥ śivaśaktyātmakaṃ jagat || 87||

Samhita : 1

Adhyaya :   16

Shloka :   87

नादाधारमिदं बिंदुर्बिंद्वाधारमिदं जगत् ।। जगदाधारभूतौ हि बिंदुनादौ व्यवस्थितौ ।। ८८।।
nādādhāramidaṃ biṃdurbiṃdvādhāramidaṃ jagat || jagadādhārabhūtau hi biṃdunādau vyavasthitau || 88||

Samhita : 1

Adhyaya :   16

Shloka :   88

बिन्दुनादयुतं सर्वं सकलीकरणं भवेत् ।। सकलीकरणाज्जन्मजगत्प्राप्नोत्यसंशयः ।। ८९।।
bindunādayutaṃ sarvaṃ sakalīkaraṇaṃ bhavet || sakalīkaraṇājjanmajagatprāpnotyasaṃśayaḥ || 89||

Samhita : 1

Adhyaya :   16

Shloka :   89

बिंदुनादात्मकं लिंगं जगत्कारणमुच्यते ।। बिंदुर्देवीशिवो नादः शिवलिंगं तु कथ्यते १.१६. ।। ९०।।
biṃdunādātmakaṃ liṃgaṃ jagatkāraṇamucyate || biṃdurdevīśivo nādaḥ śivaliṃgaṃ tu kathyate 1.16. || 90||

Samhita : 1

Adhyaya :   16

Shloka :   90

तस्माज्जन्मनिवृत्त्यर्थं शिवलिंगं प्रपूजयेत् ।। माता देवी बिंदुरूपा नादरूपः शिवः पिता ।। ९१।।
tasmājjanmanivṛttyarthaṃ śivaliṃgaṃ prapūjayet || mātā devī biṃdurūpā nādarūpaḥ śivaḥ pitā || 91||

Samhita : 1

Adhyaya :   16

Shloka :   91

पूजिताभ्यां पितृभ्यां तु परमानंद एव हि ।। परमानंदलाभार्थं शिवलिंगं प्रपूजयेत् ।। ९२।।
pūjitābhyāṃ pitṛbhyāṃ tu paramānaṃda eva hi || paramānaṃdalābhārthaṃ śivaliṃgaṃ prapūjayet || 92||

Samhita : 1

Adhyaya :   16

Shloka :   92

सा देवी जगतां माता स शिवो जगतः पिता ।। पित्रोः शुश्रूषके नित्यं कृपाधिक्यं हि वर्धते ।। ९३।।
sā devī jagatāṃ mātā sa śivo jagataḥ pitā || pitroḥ śuśrūṣake nityaṃ kṛpādhikyaṃ hi vardhate || 93||

Samhita : 1

Adhyaya :   16

Shloka :   93

कृपयांतर्गतैश्वर्यं पूजकस्य ददाति हि ।। तस्मादंतर्गतानंदलाभार्थं मुनिपुंगवाः ।। ९४।।
kṛpayāṃtargataiśvaryaṃ pūjakasya dadāti hi || tasmādaṃtargatānaṃdalābhārthaṃ munipuṃgavāḥ || 94||

Samhita : 1

Adhyaya :   16

Shloka :   94

पितृमातृस्वरूपेण शिवलिंगं प्रपूजयेत् ।। भर्गः पुरुषरूपो हि भर्गा प्रकृतिरुच्यते ।। ९५।।
pitṛmātṛsvarūpeṇa śivaliṃgaṃ prapūjayet || bhargaḥ puruṣarūpo hi bhargā prakṛtirucyate || 95||

Samhita : 1

Adhyaya :   16

Shloka :   95

अव्यक्तांतरधिष्ठानं गर्भः पुरुष उच्यते ।। सुव्यक्तांतरधिष्ठानं गर्भः प्रकृतिरुच्यते ।। ९६।।
avyaktāṃtaradhiṣṭhānaṃ garbhaḥ puruṣa ucyate || suvyaktāṃtaradhiṣṭhānaṃ garbhaḥ prakṛtirucyate || 96||

Samhita : 1

Adhyaya :   16

Shloka :   96

पुरुषत्वादिगर्भो हि गर्भवाञ्जनको यतः ।। पुरुषात्प्रकृतो युक्तं प्रथमं जन्म कथ्यते ।। ९७।।
puruṣatvādigarbho hi garbhavāñjanako yataḥ || puruṣātprakṛto yuktaṃ prathamaṃ janma kathyate || 97||

Samhita : 1

Adhyaya :   16

Shloka :   97

प्रकृतेर्व्यक्ततां यातं द्वितीयं जन्म कथ्यते ।। जन्म जंतुर्मृत्युजन्म पुरुषात्प्रतिपद्यते ।। ९८।।
prakṛtervyaktatāṃ yātaṃ dvitīyaṃ janma kathyate || janma jaṃturmṛtyujanma puruṣātpratipadyate || 98||

Samhita : 1

Adhyaya :   16

Shloka :   98

अन्यतो भाव्यतेऽवश्यं मायया जन्म कथ्यते ।। जीर्यते जन्मकालाद्यत्तस्माज्जीव इति स्मृतः ।। ९९।।
anyato bhāvyate'vaśyaṃ māyayā janma kathyate || jīryate janmakālādyattasmājjīva iti smṛtaḥ || 99||

Samhita : 1

Adhyaya :   16

Shloka :   99

जन्यते तन्यते पाशैर्जीवशब्दार्थ एव हि ।। जन्मपाशनिवृत्त्यर्थं जन्मलिंगं प्रपूजयेत् १.१६. ।। १००।।
janyate tanyate pāśairjīvaśabdārtha eva hi || janmapāśanivṛttyarthaṃ janmaliṃgaṃ prapūjayet 1.16. || 100||

Samhita : 1

Adhyaya :   16

Shloka :   100

भं वृद्धिं गच्छतीत्यर्थाद्भगः प्रकृतिरुच्यते ।। प्राकृतैः शब्दमात्राद्यैः प्राकृतेंद्रियभोजनात् ।। १०१।।
bhaṃ vṛddhiṃ gacchatītyarthādbhagaḥ prakṛtirucyate || prākṛtaiḥ śabdamātrādyaiḥ prākṛteṃdriyabhojanāt || 101||

Samhita : 1

Adhyaya :   16

Shloka :   101

भगस्येदं भोगमिति शब्दार्थो मुख्यतः श्रुतः ।। मुख्यो भगस्तु प्रकृतिर्भगवाञ्छिव उच्यते ।। १०२।।
bhagasyedaṃ bhogamiti śabdārtho mukhyataḥ śrutaḥ || mukhyo bhagastu prakṛtirbhagavāñchiva ucyate || 102||

Samhita : 1

Adhyaya :   16

Shloka :   102

भगवान्भोगदाता हि नाऽन्यो भोगप्रदायकः ।। भगस्वामी च भगवान्भर्ग[१] इत्युच्यते बुधैः ।। १०३।।
bhagavānbhogadātā hi nā'nyo bhogapradāyakaḥ || bhagasvāmī ca bhagavānbharga[1] ityucyate budhaiḥ || 103||

Samhita : 1

Adhyaya :   16

Shloka :   103

भगेन सहितं लिंगं भगंलिंगेन संयुतम् ।। इहामुत्र च भोगार्थं नित्यभोगार्थमेव च ।। १०४।।
bhagena sahitaṃ liṃgaṃ bhagaṃliṃgena saṃyutam || ihāmutra ca bhogārthaṃ nityabhogārthameva ca || 104||

Samhita : 1

Adhyaya :   16

Shloka :   104

भगवंतं महादेवं शिवलिंगं प्रपूजयेत् ।। लोकप्रसविता सूर्यस्तच्चिह्नं प्रसवाद्भवेत् ।। १०५।।
bhagavaṃtaṃ mahādevaṃ śivaliṃgaṃ prapūjayet || lokaprasavitā sūryastaccihnaṃ prasavādbhavet || 105||

Samhita : 1

Adhyaya :   16

Shloka :   105

लिंगेप्रसूतिकर्तारं लिंगिनं पुरुषो यजेत् ।। लिंगार्थगमकं चिह्नं लिंगमित्यभिधीयते ।। १०६।।
liṃgeprasūtikartāraṃ liṃginaṃ puruṣo yajet || liṃgārthagamakaṃ cihnaṃ liṃgamityabhidhīyate || 106||

Samhita : 1

Adhyaya :   16

Shloka :   106

लिंगमर्थं हि पुरुषं शिवं गमयतीत्यदः ।। शिवशक्त्योश्च चिह्नस्य मेलनं लिंगमुच्यते ।। १०७।।
liṃgamarthaṃ hi puruṣaṃ śivaṃ gamayatītyadaḥ || śivaśaktyośca cihnasya melanaṃ liṃgamucyate || 107||

Samhita : 1

Adhyaya :   16

Shloka :   107

स्वचिह्नपूजनात्प्रीतश्चिह्नकार्यं न वीयते ।। चिह्नकार्यं तु जन्मादिजन्माद्यं विनिवर्तते ।। १०८।।
svacihnapūjanātprītaścihnakāryaṃ na vīyate || cihnakāryaṃ tu janmādijanmādyaṃ vinivartate || 108||

Samhita : 1

Adhyaya :   16

Shloka :   108

प्राकृतैः पुरुषैश्चापि बाह्याभ्यंतरसंभवैः ।। षोडशैरुपचारैश्च शिवलिंगं प्रपूजयेत् ।। १०९।।
prākṛtaiḥ puruṣaiścāpi bāhyābhyaṃtarasaṃbhavaiḥ || ṣoḍaśairupacāraiśca śivaliṃgaṃ prapūjayet || 109||

Samhita : 1

Adhyaya :   16

Shloka :   109

एवमादित्यवारे हि पूजा जन्मनिवर्तिका ।। आदिवारे महालिंगं प्रणवेनैव पूजयेत् १.१६. ।। ११०।।
evamādityavāre hi pūjā janmanivartikā || ādivāre mahāliṃgaṃ praṇavenaiva pūjayet 1.16. || 110||

Samhita : 1

Adhyaya :   16

Shloka :   110

आदिवारे पंचगव्यैरभिषेको विशिष्यते ।। गोमयं गोजलं क्षीरं दध्याज्यं पंचगव्यकम् ।। १११।।
ādivāre paṃcagavyairabhiṣeko viśiṣyate || gomayaṃ gojalaṃ kṣīraṃ dadhyājyaṃ paṃcagavyakam || 111||

Samhita : 1

Adhyaya :   16

Shloka :   111

क्षीराद्यं च पृथक्च्चैव मधुना चेक्षुसारकैः ।। गव्यक्षीरान्ननैवेद्यं प्रणवेनैव कारयेत् ।। ११२।।
kṣīrādyaṃ ca pṛthakccaiva madhunā cekṣusārakaiḥ || gavyakṣīrānnanaivedyaṃ praṇavenaiva kārayet || 112||

Samhita : 1

Adhyaya :   16

Shloka :   112

प्रणवं ध्वनिलिंगं तु नादलिंगं स्वयंभुवः ।। बिंदुलिंगं तु यंत्रं स्यान्मकारं तु प्रतिष्ठितम् ।। ११३।।
praṇavaṃ dhvaniliṃgaṃ tu nādaliṃgaṃ svayaṃbhuvaḥ || biṃduliṃgaṃ tu yaṃtraṃ syānmakāraṃ tu pratiṣṭhitam || 113||

Samhita : 1

Adhyaya :   16

Shloka :   113

उकारं चरलिंगं स्यादकारं गुरुविग्रहम् ।। षड्लिंगं पूजया नित्यं जीवन्मुक्तो न संशयः ।। ११४।।
ukāraṃ caraliṃgaṃ syādakāraṃ guruvigraham || ṣaḍliṃgaṃ pūjayā nityaṃ jīvanmukto na saṃśayaḥ || 114||

Samhita : 1

Adhyaya :   16

Shloka :   114

शिवस्य भक्त्या पूजा हि जन्ममुक्तिकरी नृणाम् ।। रुद्रा क्षधारणात्पादमर्धं वैभूतिधारणात् ।। ११५।।
śivasya bhaktyā pūjā hi janmamuktikarī nṛṇām || rudrā kṣadhāraṇātpādamardhaṃ vaibhūtidhāraṇāt || 115||

Samhita : 1

Adhyaya :   16

Shloka :   115

त्रिपादं मंत्रजाप्याच्च पूजया पूर्णभक्तिमान् ।। शिवलिंगं च भक्तं च पूज्य मोक्षं लभेन्नरः ।। ११६।।
tripādaṃ maṃtrajāpyācca pūjayā pūrṇabhaktimān || śivaliṃgaṃ ca bhaktaṃ ca pūjya mokṣaṃ labhennaraḥ || 116||

Samhita : 1

Adhyaya :   16

Shloka :   116

य इमं पठतेऽध्यायं शृणुयाद्वा समाहितः ।। तस्यैव शिवभक्तिश्च वर्धते सुदृढा द्विजाः ।। ११७।।
ya imaṃ paṭhate'dhyāyaṃ śṛṇuyādvā samāhitaḥ || tasyaiva śivabhaktiśca vardhate sudṛḍhā dvijāḥ || 117||

Samhita : 1

Adhyaya :   16

Shloka :   117

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां षोडशोऽध्यायः ।। ११८।।
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ ṣoḍaśo'dhyāyaḥ || 118||

Samhita : 1

Adhyaya :   16

Shloka :   118

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In