| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
पार्थिवप्रतिमापूजाविधानं ब्रूहि सत्तम ॥ येन पूजाविधानेन सर्वाभिष्टमवाप्यते ॥ १॥
pārthivapratimāpūjāvidhānaṃ brūhi sattama .. yena pūjāvidhānena sarvābhiṣṭamavāpyate .. 1..
सूत उवाच ।
सुसाधुपृष्टं युष्माभिः सदा सर्वार्थदायकम् ॥ सद्यो दुःखस्य शमनं शृणुत प्रब्रवीमि वः ॥ २॥
susādhupṛṣṭaṃ yuṣmābhiḥ sadā sarvārthadāyakam .. sadyo duḥkhasya śamanaṃ śṛṇuta prabravīmi vaḥ .. 2..
अपमृत्युहरं कालमृत्योश्चापि विनाशनम् ॥ सद्यः कलत्रपुत्रादिधनधान्यप्रदं द्विजाः ॥ ३॥
apamṛtyuharaṃ kālamṛtyoścāpi vināśanam .. sadyaḥ kalatraputrādidhanadhānyapradaṃ dvijāḥ .. 3..
अन्नादिभोज्यं वस्त्रादिसर्वमुत्पद्यते यतः ॥ ततो मृदादिप्रतिमापूजाभीष्टप्रदा भुवि ॥ ४॥
annādibhojyaṃ vastrādisarvamutpadyate yataḥ .. tato mṛdādipratimāpūjābhīṣṭapradā bhuvi .. 4..
पुरुषाणां च नारीणामधिकारोत्र निश्चितम् ॥ नद्यां तडागे कूपे वा जलांतर्मृदमाहरेत् ॥ ५॥
puruṣāṇāṃ ca nārīṇāmadhikārotra niścitam .. nadyāṃ taḍāge kūpe vā jalāṃtarmṛdamāharet .. 5..
संशोध्य गंधचूर्णेन पेषयित्वा सुमंडपे ॥ हस्तेन प्रतिमां कुर्यात्क्षीरेण च सुसंस्कृताम् ॥ ६॥
saṃśodhya gaṃdhacūrṇena peṣayitvā sumaṃḍape .. hastena pratimāṃ kuryātkṣīreṇa ca susaṃskṛtām .. 6..
अंगप्रत्यंगकोपेतामायुधैश्च समन्विताम् ॥ पद्मासनस्थितां कृत्वा पूजयेदादरेण हि ॥ ७॥
aṃgapratyaṃgakopetāmāyudhaiśca samanvitām .. padmāsanasthitāṃ kṛtvā pūjayedādareṇa hi .. 7..
विघ्नेशादित्यविष्णूनामंबायाश्च शिवस्य च ॥ शिवस्यशिवलिंगं च सर्वदा पूजयेद्द्विज ॥ ८॥
vighneśādityaviṣṇūnāmaṃbāyāśca śivasya ca .. śivasyaśivaliṃgaṃ ca sarvadā pūjayeddvija .. 8..
षोडशैरुपचारैश्च कुर्यात्तत्फलसिद्धये ॥ पुष्पेण प्रोक्षणं कुर्यादभिषेकं समंत्रकम् ॥ ९॥
ṣoḍaśairupacāraiśca kuryāttatphalasiddhaye .. puṣpeṇa prokṣaṇaṃ kuryādabhiṣekaṃ samaṃtrakam .. 9..
शाल्यन्नेनैव नैवेद्यं सर्वं कुडवमानतः ॥ गृहे तु कुडवं ज्ञेयं मानुषे प्रस्थमिष्यते १.१६. ॥ १०॥
śālyannenaiva naivedyaṃ sarvaṃ kuḍavamānataḥ .. gṛhe tu kuḍavaṃ jñeyaṃ mānuṣe prasthamiṣyate 1.16. .. 10..
दैवे प्रस्थत्रयं योग्यं स्वयंभोः प्रस्थपंचकम् ॥ एवं पूर्णफलं विद्यादधिकं वै द्वयं त्रयम् ॥ ११॥
daive prasthatrayaṃ yogyaṃ svayaṃbhoḥ prasthapaṃcakam .. evaṃ pūrṇaphalaṃ vidyādadhikaṃ vai dvayaṃ trayam .. 11..
सहस्रपूजया सत्यं सत्यलोकं लभेद्द्विजः ॥ द्वादशांगुलमायामं द्विगुणं च ततोऽधिकम् ॥ १२॥
sahasrapūjayā satyaṃ satyalokaṃ labheddvijaḥ .. dvādaśāṃgulamāyāmaṃ dviguṇaṃ ca tato'dhikam .. 12..
प्रमाणमंगुलस्यैकं तदूर्ध्वं पंचकत्रयम् ॥ अयोदारुकृतं पात्रं शिवमित्युच्यते बुधैः ॥ १३॥
pramāṇamaṃgulasyaikaṃ tadūrdhvaṃ paṃcakatrayam .. ayodārukṛtaṃ pātraṃ śivamityucyate budhaiḥ .. 13..
तदष्टभागः प्रस्थः स्यात्तच्चतुःकुडवं मतम् ॥ दशप्रस्थं शतप्रस्थं सहस्रप्रस्थमेव च ॥ १४॥
tadaṣṭabhāgaḥ prasthaḥ syāttaccatuḥkuḍavaṃ matam .. daśaprasthaṃ śataprasthaṃ sahasraprasthameva ca .. 14..
जलतैलादिगंधानां यथायोग्यं च मानतः ॥ मानुषार्षस्वयंभूनां महापूजेति कथ्यते ॥ १५॥
jalatailādigaṃdhānāṃ yathāyogyaṃ ca mānataḥ .. mānuṣārṣasvayaṃbhūnāṃ mahāpūjeti kathyate .. 15..
अभिषेकादात्मशुद्धिर्गंधात्पुण्यमवाप्यते ॥ आयुस्तृप्तिश्च नैवेद्याद्धूपादर्थमवाप्यते * तु. मण्डलब्राह्मणोपनिषत् .. ॥ १६॥
abhiṣekādātmaśuddhirgaṃdhātpuṇyamavāpyate .. āyustṛptiśca naivedyāddhūpādarthamavāpyate * tu. maṇḍalabrāhmaṇopaniṣat .. .. 16..
दीपाज्ज्ञानमवाप्नोति तांबूलाद्भोगमाप्नुयात् ॥ तस्मात्स्नानादिकं षट्कं प्रयत्नेन प्रसाधयेत् ॥ १७॥
dīpājjñānamavāpnoti tāṃbūlādbhogamāpnuyāt .. tasmātsnānādikaṃ ṣaṭkaṃ prayatnena prasādhayet .. 17..
नमस्कारो जपश्चैव सर्वाभीष्टप्रदावुभौ ॥ पूजान्ते च सदाकार्यौ भोगमोक्षार्थिभिर्नरैः ॥ १८॥
namaskāro japaścaiva sarvābhīṣṭapradāvubhau .. pūjānte ca sadākāryau bhogamokṣārthibhirnaraiḥ .. 18..
संपूज्य मनसा पूर्वं कुर्यात्तत्तत्सदा नरः ॥ देवानां पूजया चैव तत्तल्लोकमवाप्नुयात् ॥ १९॥
saṃpūjya manasā pūrvaṃ kuryāttattatsadā naraḥ .. devānāṃ pūjayā caiva tattallokamavāpnuyāt .. 19..
तदवांतरलोके च यथेष्टं भोग्यमाप्यते ॥ तद्विशेषान्प्रवक्ष्यामि शृणुत श्रद्धया द्विजाः १.१६. ॥ २०॥
tadavāṃtaraloke ca yatheṣṭaṃ bhogyamāpyate .. tadviśeṣānpravakṣyāmi śṛṇuta śraddhayā dvijāḥ 1.16. .. 20..
विघ्नेशपूजया सम्यग्भूर्लोकेऽभीष्टमाप्नुयात् ॥ शुक्रवारे चतुर्थ्यां च सिते श्रावणभाद्र के ॥ २१॥
vighneśapūjayā samyagbhūrloke'bhīṣṭamāpnuyāt .. śukravāre caturthyāṃ ca site śrāvaṇabhādra ke .. 21..
भिषगृक्षे धनुर्मासे विघ्नेशं विधिवद्यजेत् ॥ शतं पूजासहस्रं वा तत्संख्याकदिनैर्व्रजेत् ॥ २२॥
bhiṣagṛkṣe dhanurmāse vighneśaṃ vidhivadyajet .. śataṃ pūjāsahasraṃ vā tatsaṃkhyākadinairvrajet .. 22..
देवाग्निश्रद्धया नित्यं पुत्रदं चेष्टदं नृणाम् ॥ सर्वपापप्रशमनं तत्तद्दुरितनाशनम् ॥ २३॥
devāgniśraddhayā nityaṃ putradaṃ ceṣṭadaṃ nṛṇām .. sarvapāpapraśamanaṃ tattadduritanāśanam .. 23..
वारपूजांशिवादीनामात्मशुद्धिप्रदां विदुः ॥ तिथिनक्षत्रयोगानामाधारं सार्वकामिकम् ॥ २४॥
vārapūjāṃśivādīnāmātmaśuddhipradāṃ viduḥ .. tithinakṣatrayogānāmādhāraṃ sārvakāmikam .. 24..
तथा बृद्धिक्षयाभावात्पूर्णब्रह्मात्मकं विदुः ॥ उदयादुदयं वारो ब्रह्मप्रभृति कर्मणाम् ॥ २५॥
tathā bṛddhikṣayābhāvātpūrṇabrahmātmakaṃ viduḥ .. udayādudayaṃ vāro brahmaprabhṛti karmaṇām .. 25..
तिथ्यादौ देवपूजा हि पूर्णभोगप्रदा नृणाम् ॥ पूर्वभागः पितृ-णां तु निशि युक्तः प्रशस्यते ॥ २६॥
tithyādau devapūjā hi pūrṇabhogapradā nṛṇām .. pūrvabhāgaḥ pitṛ-ṇāṃ tu niśi yuktaḥ praśasyate .. 26..
परभागस्तु देवानां दिवा युक्तः प्रशस्यते ॥ उदयव्यापिनी ग्राह्या मध्याह्ने यदि सा तिथिः ॥ २७॥
parabhāgastu devānāṃ divā yuktaḥ praśasyate .. udayavyāpinī grāhyā madhyāhne yadi sā tithiḥ .. 27..
देवकार्ये तथा ग्राह्यास्थिति ऋक्षादिकाः शुभाः ॥ सम्यग्विचार्य वारादीन्कुर्यात्पूजाजपादिकम् ॥ २८॥
devakārye tathā grāhyāsthiti ṛkṣādikāḥ śubhāḥ .. samyagvicārya vārādīnkuryātpūjājapādikam .. 28..
पूजार्यते ह्यनेनेति वेदेष्वर्थस्य योजना ॥ पूर्णभोगफलसिद्धिश्च जायते तेन कर्मणा ॥ २९॥
pūjāryate hyaneneti vedeṣvarthasya yojanā .. pūrṇabhogaphalasiddhiśca jāyate tena karmaṇā .. 29..
मनोभावांस्तथा ज्ञानमिष्टभोगार्थयोजनात् ॥ पूजाशब्दर्थ एवं हि विश्रुतो लोकवेदयोः १.१६. ॥ ३०॥
manobhāvāṃstathā jñānamiṣṭabhogārthayojanāt .. pūjāśabdartha evaṃ hi viśruto lokavedayoḥ 1.16. .. 30..
नित्यनैमित्तिकं कालात्सद्यः काम्ये स्वनुष्ठिते ॥ नित्यं मासं च पक्षं च वर्षं चैव यथाक्रमम् ॥ ३१॥
nityanaimittikaṃ kālātsadyaḥ kāmye svanuṣṭhite .. nityaṃ māsaṃ ca pakṣaṃ ca varṣaṃ caiva yathākramam .. 31..
तत्तत्कर्मफलप्राप्तिस्तादृक्पापक्षयः क्रमात् ॥ महागणपतेः पूजा चतुर्थ्यां कृष्णपक्षके ॥ ३२॥
tattatkarmaphalaprāptistādṛkpāpakṣayaḥ kramāt .. mahāgaṇapateḥ pūjā caturthyāṃ kṛṣṇapakṣake .. 32..
पक्षपापक्षयकरी पक्षभोगफलप्रदा ॥ चैत्रे चतुर्थ्यां पूजा च कृता मासफलप्रदा ॥ ३३॥
pakṣapāpakṣayakarī pakṣabhogaphalapradā .. caitre caturthyāṃ pūjā ca kṛtā māsaphalapradā .. 33..
वर्षभोगप्रदा ज्ञेया कृता वै सिंहभाद्र के ॥ श्रवण्यादित्यवारे च सप्तम्यां हस्तभे दिने ॥ ३४॥
varṣabhogapradā jñeyā kṛtā vai siṃhabhādra ke .. śravaṇyādityavāre ca saptamyāṃ hastabhe dine .. 34..
माघशुक्ले च सप्तम्यामादित्ययजनं चरेत् ॥ ज्येष्ठभाद्र कसौम्ये च द्वादश्यां श्रवर्णक्षके ॥ ३५॥
māghaśukle ca saptamyāmādityayajanaṃ caret .. jyeṣṭhabhādra kasaumye ca dvādaśyāṃ śravarṇakṣake .. 35..
द्वादश्यां विष्णुयजनमिष्टंसंपत्करं विदुः ॥ श्रावणे विष्णुयजनमिष्टारोग्यप्रदं भवेत् ॥ ३६॥
dvādaśyāṃ viṣṇuyajanamiṣṭaṃsaṃpatkaraṃ viduḥ .. śrāvaṇe viṣṇuyajanamiṣṭārogyapradaṃ bhavet .. 36..
गवादीन्द्वादशानर्थान्सांगान्दत्वा तु यत्फलम् ॥ तत्फलं समवाप्नोति द्वादश्यां विष्णुतर्पणात् ॥ ३७॥
gavādīndvādaśānarthānsāṃgāndatvā tu yatphalam .. tatphalaṃ samavāpnoti dvādaśyāṃ viṣṇutarpaṇāt .. 37..
द्वादश्यां द्वादशान्विप्रान्विष्णोर्द्वादशनामतः ॥ षोडशैरुपचारैश्च यजेत्तत्प्रीतिमाप्नुयात् ॥ ३८॥
dvādaśyāṃ dvādaśānviprānviṣṇordvādaśanāmataḥ .. ṣoḍaśairupacāraiśca yajettatprītimāpnuyāt .. 38..
एवं च सर्वदेवानां तत्तद्द्वादशनामकैः ॥ द्वादशब्रह्मयजनं तत्तत्प्रीतिकरं भवेत् ॥ ३९॥
evaṃ ca sarvadevānāṃ tattaddvādaśanāmakaiḥ .. dvādaśabrahmayajanaṃ tattatprītikaraṃ bhavet .. 39..
कर्कटे सोमवारे च नवम्यां मृगशीर्षके ॥ अंबां यजेद्भूतिकामः सर्वभोगफलप्रदाम् १.१६. ॥ ४०॥
karkaṭe somavāre ca navamyāṃ mṛgaśīrṣake .. aṃbāṃ yajedbhūtikāmaḥ sarvabhogaphalapradām 1.16. .. 40..
आश्वयुक्छुक्लनवमी सर्वाभीष्टफलप्रदा ॥ आदिवारे चतुर्दश्यां कृष्णपक्षे विशेषतः ॥ ४१॥
āśvayukchuklanavamī sarvābhīṣṭaphalapradā .. ādivāre caturdaśyāṃ kṛṣṇapakṣe viśeṣataḥ .. 41..
आर्द्रायां च महार्द्रायां शिवपूजा विशिष्यते ॥ माघकृष्णचतुर्दश्यां सर्वाभीष्टफलप्रदा ॥ ४२॥
ārdrāyāṃ ca mahārdrāyāṃ śivapūjā viśiṣyate .. māghakṛṣṇacaturdaśyāṃ sarvābhīṣṭaphalapradā .. 42..
आयुष्करी मृत्युहरा सर्वसिद्धिकरी नृणाम् ॥ ज्येष्ठमासे महार्द्रायां चतुर्दशीदिनेपि च ॥ ४३॥
āyuṣkarī mṛtyuharā sarvasiddhikarī nṛṇām .. jyeṣṭhamāse mahārdrāyāṃ caturdaśīdinepi ca .. 43..
मार्गशीर्षार्द्रकायां वा षोडशैरुपचारकैः ॥ तत्तन्मूर्तिशिवं पूज्य तस्य वै पाददर्शनम् ॥ ४४॥
mārgaśīrṣārdrakāyāṃ vā ṣoḍaśairupacārakaiḥ .. tattanmūrtiśivaṃ pūjya tasya vai pādadarśanam .. 44..
शिवस्य यजनं ज्ञेयं भोगमोक्षप्रदं नृणाम् ॥ वारादिदेवयजनं कार्तिके हि विशिष्यते ॥ ४५॥
śivasya yajanaṃ jñeyaṃ bhogamokṣapradaṃ nṛṇām .. vārādidevayajanaṃ kārtike hi viśiṣyate .. 45..
कार्तिके मासि संप्राप्ते सर्वान्देवान्यजेद्बुधः ॥ दानेन तपसा होमैर्जपेन नियमेन च ॥ ४६॥
kārtike māsi saṃprāpte sarvāndevānyajedbudhaḥ .. dānena tapasā homairjapena niyamena ca .. 46..
षोडशैरुपचारैश्च प्रतिमा विप्रमंत्रकैः ॥ ब्राह्मणानां भोजनेन निष्कामार्तिकरो भवेत् ॥ ४७॥
ṣoḍaśairupacāraiśca pratimā vipramaṃtrakaiḥ .. brāhmaṇānāṃ bhojanena niṣkāmārtikaro bhavet .. 47..
कार्तिके देवयजनं सर्वभोगप्रदं भवेत् ॥ व्याधीनां हरणं चैव भवेद्भूतग्रहक्षयः ॥ ४८॥
kārtike devayajanaṃ sarvabhogapradaṃ bhavet .. vyādhīnāṃ haraṇaṃ caiva bhavedbhūtagrahakṣayaḥ .. 48..
कार्तिकादित्यवारेषु नृणामादित्यपूजनात् ॥ तैलकार्पासदानात्तु भवेत्कुष्ठादिसंक्षयः ॥ ४९॥
kārtikādityavāreṣu nṛṇāmādityapūjanāt .. tailakārpāsadānāttu bhavetkuṣṭhādisaṃkṣayaḥ .. 49..
हरीतकीमरीचीनां वस्त्रक्षीरादिदानतः ॥ ब्रह्मप्रतिष्ठया चैव क्षयरोगक्षयो भवेत् १.१६. ॥ ५०॥
harītakīmarīcīnāṃ vastrakṣīrādidānataḥ .. brahmapratiṣṭhayā caiva kṣayarogakṣayo bhavet 1.16. .. 50..
दीपसर्षपदानाच्च अपस्मारक्षयो भवेत् ॥ कृत्तिकासोमवारेषु शिवस्य यजनं नृणाम् ॥ ५१॥
dīpasarṣapadānācca apasmārakṣayo bhavet .. kṛttikāsomavāreṣu śivasya yajanaṃ nṛṇām .. 51..
महादारिद्र्य शमनं सर्वसंपत्करं भवेत् ॥ गृहक्षेत्रादिदानाच्च गृहोपकरणादिना ॥ ५२॥
mahādāridrya śamanaṃ sarvasaṃpatkaraṃ bhavet .. gṛhakṣetrādidānācca gṛhopakaraṇādinā .. 52..
कृत्तिकाभौमवारेषु स्कंदस्य यजनान्नृणाम् ॥ दीपघंटादिदानाद्वै वाक्सिद्धिरचिराद्भवेत् ॥ ५३॥
kṛttikābhaumavāreṣu skaṃdasya yajanānnṛṇām .. dīpaghaṃṭādidānādvai vāksiddhiracirādbhavet .. 53..
कृत्तिकासौम्यवारेषु विष्णोर्वै यजनं नृणाम् ॥ दध्योदनस्य दानं च सत्संतानकरं भवेत् ॥ ५४॥
kṛttikāsaumyavāreṣu viṣṇorvai yajanaṃ nṛṇām .. dadhyodanasya dānaṃ ca satsaṃtānakaraṃ bhavet .. 54..
कृतिकागुरुवारेषु ब्रह्मणो यजनाद्धनैः ॥ मधुस्वर्णाज्यदानेन भोगवृद्धिर्भवेन्नृणाम् ॥ ५५॥
kṛtikāguruvāreṣu brahmaṇo yajanāddhanaiḥ .. madhusvarṇājyadānena bhogavṛddhirbhavennṛṇām .. 55..
कृत्तिकाशुक्रवारेषु गजकोमेडयाजनात् ॥ गंधपुष्पान्नदानेन भोग्यवृद्धिर्भवेन्नृणाम् ॥ ५६॥
kṛttikāśukravāreṣu gajakomeḍayājanāt .. gaṃdhapuṣpānnadānena bhogyavṛddhirbhavennṛṇām .. 56..
वंध्या सुपुत्रं लभते स्वर्णरौप्यादिदानतः ॥ कृत्तिकाशनिवारेषु दिक्पालानां च वंदनम् ॥ ५७॥
vaṃdhyā suputraṃ labhate svarṇaraupyādidānataḥ .. kṛttikāśanivāreṣu dikpālānāṃ ca vaṃdanam .. 57..
दिग्गजानां च नागानां सेतुपानां च पूजनम् ॥ त्र्यंबकस्य च रुद्रस्य विष्णोः पापहरस्य च ॥ ५८॥
diggajānāṃ ca nāgānāṃ setupānāṃ ca pūjanam .. tryaṃbakasya ca rudrasya viṣṇoḥ pāpaharasya ca .. 58..
ज्ञानदं ब्रह्मणश्चैव धन्वंतर्यश्विनोस्तथा ॥ रोगापमृत्युहरणं तत्कालव्याधिशांतिदम् ॥ ५९॥
jñānadaṃ brahmaṇaścaiva dhanvaṃtaryaśvinostathā .. rogāpamṛtyuharaṇaṃ tatkālavyādhiśāṃtidam .. 59..
लवणायसतैलानां माषादीनां च दानतः ॥ त्रिकटुफलगंधानां जलादीनां च दानतः १.१६. ॥ ६०॥
lavaṇāyasatailānāṃ māṣādīnāṃ ca dānataḥ .. trikaṭuphalagaṃdhānāṃ jalādīnāṃ ca dānataḥ 1.16. .. 60..
द्रवाणां कठिनानां च प्रस्थेन पलमानतः ॥ स्वर्गप्राप्तिर्धनुर्मासे ह्युषःकाले च पूजनम् ॥ ६१॥
dravāṇāṃ kaṭhinānāṃ ca prasthena palamānataḥ .. svargaprāptirdhanurmāse hyuṣaḥkāle ca pūjanam .. 61..
शिवादीनां च सर्वेषां क्रमाद्वै सर्वसिद्धये ॥ शाल्यन्नस्य हविष्यस्य नैवेद्यं शस्तमुच्यते* ॥ ६२॥
śivādīnāṃ ca sarveṣāṃ kramādvai sarvasiddhaye .. śālyannasya haviṣyasya naivedyaṃ śastamucyate* .. 62..
विविधान्नस्य नैवेद्यं धनुर्मासे विशिष्यते ॥ मार्गशीर्षेऽन्नदस्यैव सर्वमिष्टफलं भवेत् ॥ ६३॥
vividhānnasya naivedyaṃ dhanurmāse viśiṣyate .. mārgaśīrṣe'nnadasyaiva sarvamiṣṭaphalaṃ bhavet .. 63..
पापक्षयं चेष्टसिद्धिं चारोग्यं धर्ममेव च ॥ सम्यग्वेदपरिज्ञानं सदनुष्ठानमेव च ॥ ६४॥
pāpakṣayaṃ ceṣṭasiddhiṃ cārogyaṃ dharmameva ca .. samyagvedaparijñānaṃ sadanuṣṭhānameva ca .. 64..
इहामुत्र महाभोगानंते योगं च शाश्वतम् ॥ वेदांतज्ञानसिद्धिं च मार्गशीर्षान्नदो लभेत् ॥ ६५॥
ihāmutra mahābhogānaṃte yogaṃ ca śāśvatam .. vedāṃtajñānasiddhiṃ ca mārgaśīrṣānnado labhet .. 65..
मार्गशीर्षे ह्युषःकाले दिनत्रयमथापि वा ॥ यजेद्देवान्भोगकामो नाधनुर्मासिको भवेत् ॥ ६६॥
mārgaśīrṣe hyuṣaḥkāle dinatrayamathāpi vā .. yajeddevānbhogakāmo nādhanurmāsiko bhavet .. 66..
यावत्संगवकालं तु धनुर्मासो विधीयते ॥ धनुर्मासे निराहारो मासमात्रं जितेंद्रियः ॥ ६७॥
yāvatsaṃgavakālaṃ tu dhanurmāso vidhīyate .. dhanurmāse nirāhāro māsamātraṃ jiteṃdriyaḥ .. 67..
आमध्याह्नजपेद्विप्रो गायत्रीं वेदमातरम् ॥ पंचाक्षरादिकान्मंत्रान्पश्चादासप्तिकं जपेत् ॥ ६८॥
āmadhyāhnajapedvipro gāyatrīṃ vedamātaram .. paṃcākṣarādikānmaṃtrānpaścādāsaptikaṃ japet .. 68..
ज्ञानं लब्ध्वा च देहांते विप्रो मुक्तिमवाप्नुयात् ॥ अन्येषां नरनारीणां त्रिःस्नानेन जपेन च ॥ ६९॥
jñānaṃ labdhvā ca dehāṃte vipro muktimavāpnuyāt .. anyeṣāṃ naranārīṇāṃ triḥsnānena japena ca .. 69..
सदा पंचाक्षरस्यैव विशुद्धं ज्ञानमाप्यते ॥ इष्टमन्त्रान्सदा जप्त्वा महापापक्षयं लभेत् १.१६. ॥ ७०॥
sadā paṃcākṣarasyaiva viśuddhaṃ jñānamāpyate .. iṣṭamantrānsadā japtvā mahāpāpakṣayaṃ labhet 1.16. .. 70..
धनुर्मासे विशेषेण महानैवेद्यमाचरेत् ॥ शालितंडुलभारेण मरीचप्रस्थकेन च ॥ ७१॥
dhanurmāse viśeṣeṇa mahānaivedyamācaret .. śālitaṃḍulabhāreṇa marīcaprasthakena ca .. 71..
गणनाद्द्वादशं सर्वं मध्वाज्यकुडवेन हि ॥ द्रोणयुक्तेन मुद्गेन द्वादशव्यंजनेन च ॥ ७२॥
gaṇanāddvādaśaṃ sarvaṃ madhvājyakuḍavena hi .. droṇayuktena mudgena dvādaśavyaṃjanena ca .. 72..
घृतपक्वैरपूपैश्च मोदकैः शालिकादिभिः ॥ द्वादशैश्च दधिक्षीरैर्द्वादशप्रस्थकेन च ॥ ७३॥
ghṛtapakvairapūpaiśca modakaiḥ śālikādibhiḥ .. dvādaśaiśca dadhikṣīrairdvādaśaprasthakena ca .. 73..
नारिकेलफलादीनां तथा गणनया सह ॥ द्वादशक्रमुकैर्युक्तं षट्त्रिंशत्पत्रकैर्युतम् ॥ ७४॥
nārikelaphalādīnāṃ tathā gaṇanayā saha .. dvādaśakramukairyuktaṃ ṣaṭtriṃśatpatrakairyutam .. 74..
कर्पूरखुरचूर्णेन पंचसौगंधिकैर्युतम् ॥ तांबूलयुक्तं तु यदा महानैवेद्यलक्षणम्* ॥ ७५॥
karpūrakhuracūrṇena paṃcasaugaṃdhikairyutam .. tāṃbūlayuktaṃ tu yadā mahānaivedyalakṣaṇam* .. 75..
महानैवेद्यमेतद्वै देवतार्पणपूर्वकम् ॥ वर्णानुक्रमपूर्वेण तद्भक्तेभ्यः प्रदापयेत् ॥ ७६॥
mahānaivedyametadvai devatārpaṇapūrvakam .. varṇānukramapūrveṇa tadbhaktebhyaḥ pradāpayet .. 76..
एवं चौदननैवेद्याद्भूमौ राष्ट्रपतिर्भवेत् ॥ महानैवेद्यदानेन नरः स्वर्गमवाप्नुयात् ॥ ७७॥
evaṃ caudananaivedyādbhūmau rāṣṭrapatirbhavet .. mahānaivedyadānena naraḥ svargamavāpnuyāt .. 77..
महानैवेद्यदानेन सहस्रेण द्विजर्षभाः ॥ सत्यलोके च तल्लोके पूर्णमायुरवाप्नुयात् ॥ ७८॥
mahānaivedyadānena sahasreṇa dvijarṣabhāḥ .. satyaloke ca talloke pūrṇamāyuravāpnuyāt .. 78..
सहस्राणां च त्रिंशत्या महानैवेद्यदानतः ॥ तदूर्ध्वलोकमाप्यैव न पुनर्जन्मभाग्भवेत् ॥ ७९॥
sahasrāṇāṃ ca triṃśatyā mahānaivedyadānataḥ .. tadūrdhvalokamāpyaiva na punarjanmabhāgbhavet .. 79..
सहस्राणां च षट्त्रिंशज्जन्म नैवेद्यमीरितम् ॥ तावन्नैवेद्यदानं तु महापूर्णं तदुच्यते १.१६. ॥ ८०॥
sahasrāṇāṃ ca ṣaṭtriṃśajjanma naivedyamīritam .. tāvannaivedyadānaṃ tu mahāpūrṇaṃ taducyate 1.16. .. 80..
महापूर्णस्य नैवेद्यं जन्मनैवेद्यमिष्यते ॥ जन्मनैवेद्यदानेन पुनर्जन्म न विद्यते ॥ ८१॥
mahāpūrṇasya naivedyaṃ janmanaivedyamiṣyate .. janmanaivedyadānena punarjanma na vidyate .. 81..
ऊर्जे मासि दिने पुण्ये जन्म नैवेद्यमाचरेत् ॥ संक्रांतिपातजन्मर्क्षपौर्णमास्यादिसंयुते ॥ ८२॥
ūrje māsi dine puṇye janma naivedyamācaret .. saṃkrāṃtipātajanmarkṣapaurṇamāsyādisaṃyute .. 82..
अब्दजन्मदिने कुर्याज्जन्मनैवेद्यमुत्तमम् ॥ मासांतरेषु जन्मर्क्षपूर्णयोगदिनेपि च ॥ ८३॥
abdajanmadine kuryājjanmanaivedyamuttamam .. māsāṃtareṣu janmarkṣapūrṇayogadinepi ca .. 83..
मेलने च शनैर्वापि तावत्साहस्रमाचरेत् ॥ जन्मनैवेद्यदानेन जन्मार्पणफलं लभेत् ॥ ८४॥
melane ca śanairvāpi tāvatsāhasramācaret .. janmanaivedyadānena janmārpaṇaphalaṃ labhet .. 84..
जन्मार्पणाच्छिवः प्रीतिः स्वसायुज्यं ददाति हि ॥ इदं तज्जन्मनैवेद्यं शिवस्यैव प्रदापयेत् ॥ ८५॥
janmārpaṇācchivaḥ prītiḥ svasāyujyaṃ dadāti hi .. idaṃ tajjanmanaivedyaṃ śivasyaiva pradāpayet .. 85..
योनिलिंगस्वरूपेण शिवो जन्मनिरूपकः ॥ तस्माज्जन्मनिवृत्त्यर्थं जन्म पूजा शिवस्य हि ॥ ८६॥
yoniliṃgasvarūpeṇa śivo janmanirūpakaḥ .. tasmājjanmanivṛttyarthaṃ janma pūjā śivasya hi .. 86..
बिंदुनादात्मकं सर्वं जगत्स्थावरजंगमम् ॥ बिंदुः शक्तिः शिवो नादः शिवशक्त्यात्मकं जगत् ॥ ८७॥
biṃdunādātmakaṃ sarvaṃ jagatsthāvarajaṃgamam .. biṃduḥ śaktiḥ śivo nādaḥ śivaśaktyātmakaṃ jagat .. 87..
नादाधारमिदं बिंदुर्बिंद्वाधारमिदं जगत् ॥ जगदाधारभूतौ हि बिंदुनादौ व्यवस्थितौ ॥ ८८॥
nādādhāramidaṃ biṃdurbiṃdvādhāramidaṃ jagat .. jagadādhārabhūtau hi biṃdunādau vyavasthitau .. 88..
बिन्दुनादयुतं सर्वं सकलीकरणं भवेत् ॥ सकलीकरणाज्जन्मजगत्प्राप्नोत्यसंशयः ॥ ८९॥
bindunādayutaṃ sarvaṃ sakalīkaraṇaṃ bhavet .. sakalīkaraṇājjanmajagatprāpnotyasaṃśayaḥ .. 89..
बिंदुनादात्मकं लिंगं जगत्कारणमुच्यते ॥ बिंदुर्देवीशिवो नादः शिवलिंगं तु कथ्यते १.१६. ॥ ९०॥
biṃdunādātmakaṃ liṃgaṃ jagatkāraṇamucyate .. biṃdurdevīśivo nādaḥ śivaliṃgaṃ tu kathyate 1.16. .. 90..
तस्माज्जन्मनिवृत्त्यर्थं शिवलिंगं प्रपूजयेत् ॥ माता देवी बिंदुरूपा नादरूपः शिवः पिता ॥ ९१॥
tasmājjanmanivṛttyarthaṃ śivaliṃgaṃ prapūjayet .. mātā devī biṃdurūpā nādarūpaḥ śivaḥ pitā .. 91..
पूजिताभ्यां पितृभ्यां तु परमानंद एव हि ॥ परमानंदलाभार्थं शिवलिंगं प्रपूजयेत् ॥ ९२॥
pūjitābhyāṃ pitṛbhyāṃ tu paramānaṃda eva hi .. paramānaṃdalābhārthaṃ śivaliṃgaṃ prapūjayet .. 92..
सा देवी जगतां माता स शिवो जगतः पिता ॥ पित्रोः शुश्रूषके नित्यं कृपाधिक्यं हि वर्धते ॥ ९३॥
sā devī jagatāṃ mātā sa śivo jagataḥ pitā .. pitroḥ śuśrūṣake nityaṃ kṛpādhikyaṃ hi vardhate .. 93..
कृपयांतर्गतैश्वर्यं पूजकस्य ददाति हि ॥ तस्मादंतर्गतानंदलाभार्थं मुनिपुंगवाः ॥ ९४॥
kṛpayāṃtargataiśvaryaṃ pūjakasya dadāti hi .. tasmādaṃtargatānaṃdalābhārthaṃ munipuṃgavāḥ .. 94..
पितृमातृस्वरूपेण शिवलिंगं प्रपूजयेत् ॥ भर्गः पुरुषरूपो हि भर्गा प्रकृतिरुच्यते ॥ ९५॥
pitṛmātṛsvarūpeṇa śivaliṃgaṃ prapūjayet .. bhargaḥ puruṣarūpo hi bhargā prakṛtirucyate .. 95..
अव्यक्तांतरधिष्ठानं गर्भः पुरुष उच्यते ॥ सुव्यक्तांतरधिष्ठानं गर्भः प्रकृतिरुच्यते ॥ ९६॥
avyaktāṃtaradhiṣṭhānaṃ garbhaḥ puruṣa ucyate .. suvyaktāṃtaradhiṣṭhānaṃ garbhaḥ prakṛtirucyate .. 96..
पुरुषत्वादिगर्भो हि गर्भवाञ्जनको यतः ॥ पुरुषात्प्रकृतो युक्तं प्रथमं जन्म कथ्यते ॥ ९७॥
puruṣatvādigarbho hi garbhavāñjanako yataḥ .. puruṣātprakṛto yuktaṃ prathamaṃ janma kathyate .. 97..
प्रकृतेर्व्यक्ततां यातं द्वितीयं जन्म कथ्यते ॥ जन्म जंतुर्मृत्युजन्म पुरुषात्प्रतिपद्यते ॥ ९८॥
prakṛtervyaktatāṃ yātaṃ dvitīyaṃ janma kathyate .. janma jaṃturmṛtyujanma puruṣātpratipadyate .. 98..
अन्यतो भाव्यतेऽवश्यं मायया जन्म कथ्यते ॥ जीर्यते जन्मकालाद्यत्तस्माज्जीव इति स्मृतः ॥ ९९॥
anyato bhāvyate'vaśyaṃ māyayā janma kathyate .. jīryate janmakālādyattasmājjīva iti smṛtaḥ .. 99..
जन्यते तन्यते पाशैर्जीवशब्दार्थ एव हि ॥ जन्मपाशनिवृत्त्यर्थं जन्मलिंगं प्रपूजयेत् १.१६. ॥ १००॥
janyate tanyate pāśairjīvaśabdārtha eva hi .. janmapāśanivṛttyarthaṃ janmaliṃgaṃ prapūjayet 1.16. .. 100..
भं वृद्धिं गच्छतीत्यर्थाद्भगः प्रकृतिरुच्यते ॥ प्राकृतैः शब्दमात्राद्यैः प्राकृतेंद्रियभोजनात् ॥ १०१॥
bhaṃ vṛddhiṃ gacchatītyarthādbhagaḥ prakṛtirucyate .. prākṛtaiḥ śabdamātrādyaiḥ prākṛteṃdriyabhojanāt .. 101..
भगस्येदं भोगमिति शब्दार्थो मुख्यतः श्रुतः ॥ मुख्यो भगस्तु प्रकृतिर्भगवाञ्छिव उच्यते ॥ १०२॥
bhagasyedaṃ bhogamiti śabdārtho mukhyataḥ śrutaḥ .. mukhyo bhagastu prakṛtirbhagavāñchiva ucyate .. 102..
भगवान्भोगदाता हि नाऽन्यो भोगप्रदायकः ॥ भगस्वामी च भगवान्भर्ग[१] इत्युच्यते बुधैः ॥ १०३॥
bhagavānbhogadātā hi nā'nyo bhogapradāyakaḥ .. bhagasvāmī ca bhagavānbharga[1] ityucyate budhaiḥ .. 103..
भगेन सहितं लिंगं भगंलिंगेन संयुतम् ॥ इहामुत्र च भोगार्थं नित्यभोगार्थमेव च ॥ १०४॥
bhagena sahitaṃ liṃgaṃ bhagaṃliṃgena saṃyutam .. ihāmutra ca bhogārthaṃ nityabhogārthameva ca .. 104..
भगवंतं महादेवं शिवलिंगं प्रपूजयेत् ॥ लोकप्रसविता सूर्यस्तच्चिह्नं प्रसवाद्भवेत् ॥ १०५॥
bhagavaṃtaṃ mahādevaṃ śivaliṃgaṃ prapūjayet .. lokaprasavitā sūryastaccihnaṃ prasavādbhavet .. 105..
लिंगेप्रसूतिकर्तारं लिंगिनं पुरुषो यजेत् ॥ लिंगार्थगमकं चिह्नं लिंगमित्यभिधीयते ॥ १०६॥
liṃgeprasūtikartāraṃ liṃginaṃ puruṣo yajet .. liṃgārthagamakaṃ cihnaṃ liṃgamityabhidhīyate .. 106..
लिंगमर्थं हि पुरुषं शिवं गमयतीत्यदः ॥ शिवशक्त्योश्च चिह्नस्य मेलनं लिंगमुच्यते ॥ १०७॥
liṃgamarthaṃ hi puruṣaṃ śivaṃ gamayatītyadaḥ .. śivaśaktyośca cihnasya melanaṃ liṃgamucyate .. 107..
स्वचिह्नपूजनात्प्रीतश्चिह्नकार्यं न वीयते ॥ चिह्नकार्यं तु जन्मादिजन्माद्यं विनिवर्तते ॥ १०८॥
svacihnapūjanātprītaścihnakāryaṃ na vīyate .. cihnakāryaṃ tu janmādijanmādyaṃ vinivartate .. 108..
प्राकृतैः पुरुषैश्चापि बाह्याभ्यंतरसंभवैः ॥ षोडशैरुपचारैश्च शिवलिंगं प्रपूजयेत् ॥ १०९॥
prākṛtaiḥ puruṣaiścāpi bāhyābhyaṃtarasaṃbhavaiḥ .. ṣoḍaśairupacāraiśca śivaliṃgaṃ prapūjayet .. 109..
एवमादित्यवारे हि पूजा जन्मनिवर्तिका ॥ आदिवारे महालिंगं प्रणवेनैव पूजयेत् १.१६. ॥ ११०॥
evamādityavāre hi pūjā janmanivartikā .. ādivāre mahāliṃgaṃ praṇavenaiva pūjayet 1.16. .. 110..
आदिवारे पंचगव्यैरभिषेको विशिष्यते ॥ गोमयं गोजलं क्षीरं दध्याज्यं पंचगव्यकम् ॥ १११॥
ādivāre paṃcagavyairabhiṣeko viśiṣyate .. gomayaṃ gojalaṃ kṣīraṃ dadhyājyaṃ paṃcagavyakam .. 111..
क्षीराद्यं च पृथक्च्चैव मधुना चेक्षुसारकैः ॥ गव्यक्षीरान्ननैवेद्यं प्रणवेनैव कारयेत् ॥ ११२॥
kṣīrādyaṃ ca pṛthakccaiva madhunā cekṣusārakaiḥ .. gavyakṣīrānnanaivedyaṃ praṇavenaiva kārayet .. 112..
प्रणवं ध्वनिलिंगं तु नादलिंगं स्वयंभुवः ॥ बिंदुलिंगं तु यंत्रं स्यान्मकारं तु प्रतिष्ठितम् ॥ ११३॥
praṇavaṃ dhvaniliṃgaṃ tu nādaliṃgaṃ svayaṃbhuvaḥ .. biṃduliṃgaṃ tu yaṃtraṃ syānmakāraṃ tu pratiṣṭhitam .. 113..
उकारं चरलिंगं स्यादकारं गुरुविग्रहम् ॥ षड्लिंगं पूजया नित्यं जीवन्मुक्तो न संशयः ॥ ११४॥
ukāraṃ caraliṃgaṃ syādakāraṃ guruvigraham .. ṣaḍliṃgaṃ pūjayā nityaṃ jīvanmukto na saṃśayaḥ .. 114..
शिवस्य भक्त्या पूजा हि जन्ममुक्तिकरी नृणाम् ॥ रुद्रा क्षधारणात्पादमर्धं वैभूतिधारणात् ॥ ११५॥
śivasya bhaktyā pūjā hi janmamuktikarī nṛṇām .. rudrā kṣadhāraṇātpādamardhaṃ vaibhūtidhāraṇāt .. 115..
त्रिपादं मंत्रजाप्याच्च पूजया पूर्णभक्तिमान् ॥ शिवलिंगं च भक्तं च पूज्य मोक्षं लभेन्नरः ॥ ११६॥
tripādaṃ maṃtrajāpyācca pūjayā pūrṇabhaktimān .. śivaliṃgaṃ ca bhaktaṃ ca pūjya mokṣaṃ labhennaraḥ .. 116..
य इमं पठतेऽध्यायं शृणुयाद्वा समाहितः ॥ तस्यैव शिवभक्तिश्च वर्धते सुदृढा द्विजाः ॥ ११७॥
ya imaṃ paṭhate'dhyāyaṃ śṛṇuyādvā samāhitaḥ .. tasyaiva śivabhaktiśca vardhate sudṛḍhā dvijāḥ .. 117..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां षोडशोऽध्यायः ॥ ११८॥
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ ṣoḍaśo'dhyāyaḥ .. 118..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In