Vishweshwara Samhita

Adhyaya - 17

The syllables OM and the five syllabled Mantra

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः ।
प्रणवस्य च माहात्म्यं षड्लिंगस्य महामुने ।। शिवभक्तस्य पूजां च क्रमशो ब्रूहि नःप्रभो ।। १।।
praṇavasya ca māhātmyaṃ ṣaḍliṃgasya mahāmune || śivabhaktasya pūjāṃ ca kramaśo brūhi naḥprabho || 1||

Samhita : 1

Adhyaya :   17

Shloka :   1

सूत उवाच ।
तपोधनैर्भवद्भिश्च सम्यक्प्रश्नस्त्वयं कृतः ।। अस्योत्तरं महादेवो जानाति स्म न चापरः ।। २।।
tapodhanairbhavadbhiśca samyakpraśnastvayaṃ kṛtaḥ || asyottaraṃ mahādevo jānāti sma na cāparaḥ || 2||

Samhita : 1

Adhyaya :   17

Shloka :   2

अथापि वक्ष्ये तमहं शिवस्य कृपयैव हि ।। शिवोऽस्माकं च युष्माकं रक्षां गृह्णातु भूरिशः ।। ३।।
athāpi vakṣye tamahaṃ śivasya kṛpayaiva hi || śivo'smākaṃ ca yuṣmākaṃ rakṣāṃ gṛhṇātu bhūriśaḥ || 3||

Samhita : 1

Adhyaya :   17

Shloka :   3

प्रो हि प्रकृतिजातस्य संसारस्य महोदधेः ।। नवं नावांतरमिति प्रणवं वै विदुर्बुधाः ।। ४।।
pro hi prakṛtijātasya saṃsārasya mahodadheḥ || navaṃ nāvāṃtaramiti praṇavaṃ vai vidurbudhāḥ || 4||

Samhita : 1

Adhyaya :   17

Shloka :   4

प्रः प्रपंचो न नास्तिवो युष्माकं प्रणवं विदुः ।। प्रकर्षेण नयेद्यस्मान्मोक्षं वः प्रणवं विदुः ।। ५।।
praḥ prapaṃco na nāstivo yuṣmākaṃ praṇavaṃ viduḥ || prakarṣeṇa nayedyasmānmokṣaṃ vaḥ praṇavaṃ viduḥ || 5||

Samhita : 1

Adhyaya :   17

Shloka :   5

स्वजापकानां योगिनां स्वमंत्रपूजकस्य च ।। सर्वकर्मक्षयं कृत्वा दिव्यज्ञानं तु नूतनम् ।। ६।।
svajāpakānāṃ yogināṃ svamaṃtrapūjakasya ca || sarvakarmakṣayaṃ kṛtvā divyajñānaṃ tu nūtanam || 6||

Samhita : 1

Adhyaya :   17

Shloka :   6

तमेव मायारहितं नूतनं परिचक्षते ।। प्रकर्षेण महात्मानं नवं शुद्धस्वरूपकम् ।। ७।।
tameva māyārahitaṃ nūtanaṃ paricakṣate || prakarṣeṇa mahātmānaṃ navaṃ śuddhasvarūpakam || 7||

Samhita : 1

Adhyaya :   17

Shloka :   7

नूतनं वै करोतीति प्रणवं तं विदुर्बुधाः ।। प्रणवं द्विविधं प्रोक्तं सूक्ष्मस्थूलविभेदतः ।। ८।।
nūtanaṃ vai karotīti praṇavaṃ taṃ vidurbudhāḥ || praṇavaṃ dvividhaṃ proktaṃ sūkṣmasthūlavibhedataḥ || 8||

Samhita : 1

Adhyaya :   17

Shloka :   8

सूक्ष्ममेकाक्षरं विद्यात्स्थूलं पंचाक्षरं विदुः ।। सूक्ष्ममव्यक्तपंचार्णं सुव्यक्तार्णं तथेतरत् ।। ९।।
sūkṣmamekākṣaraṃ vidyātsthūlaṃ paṃcākṣaraṃ viduḥ || sūkṣmamavyaktapaṃcārṇaṃ suvyaktārṇaṃ tathetarat || 9||

Samhita : 1

Adhyaya :   17

Shloka :   9

जीवन्मुक्तस्य सूक्ष्मं हि सर्वसारं हि तस्य हि ।। मंत्रेणार्थानुसंधानं स्वदेहविलयावधि १.१७. ।। १०।।
jīvanmuktasya sūkṣmaṃ hi sarvasāraṃ hi tasya hi || maṃtreṇārthānusaṃdhānaṃ svadehavilayāvadhi 1.17. || 10||

Samhita : 1

Adhyaya :   17

Shloka :   10

स्वदेहेगलिते पूर्णं शिवं प्राप्नोति निश्चयः ।। केवलं मंत्रजापी तु योगं प्राप्नोति निश्चयः ।। ११।।
svadehegalite pūrṇaṃ śivaṃ prāpnoti niścayaḥ || kevalaṃ maṃtrajāpī tu yogaṃ prāpnoti niścayaḥ || 11||

Samhita : 1

Adhyaya :   17

Shloka :   11

षट्त्रिंशत्कोटिजापी तु निश्चयं योगमाप्नुयात् ।। सूक्ष्मं च द्विविधं ज्ञेयं ह्रस्वदीर्घविभेदतः ।। १२।।
ṣaṭtriṃśatkoṭijāpī tu niścayaṃ yogamāpnuyāt || sūkṣmaṃ ca dvividhaṃ jñeyaṃ hrasvadīrghavibhedataḥ || 12||

Samhita : 1

Adhyaya :   17

Shloka :   12

अकारश्च उकारश्च मकारश्च ततः परम् ।। बिंदुनादयुतं तद्धि शब्दकालकलान्वितम् ।। १३।।
akāraśca ukāraśca makāraśca tataḥ param || biṃdunādayutaṃ taddhi śabdakālakalānvitam || 13||

Samhita : 1

Adhyaya :   17

Shloka :   13

दीर्घप्रणवमेवं हि योगिनामेव हृद्गतम् ।। मकारं तंत्रितत्त्वं हि ह्रस्वप्रणव उच्यते ।। १४।।
dīrghapraṇavamevaṃ hi yogināmeva hṛdgatam || makāraṃ taṃtritattvaṃ hi hrasvapraṇava ucyate || 14||

Samhita : 1

Adhyaya :   17

Shloka :   14

शिवः शक्तिस्तयोरैक्यं मकारं तु त्रिकात्मकम् ।। ह्रस्वमेवं हि जाप्यं स्यात्सर्वपापक्षयैषिणाम् ।। १५।।
śivaḥ śaktistayoraikyaṃ makāraṃ tu trikātmakam || hrasvamevaṃ hi jāpyaṃ syātsarvapāpakṣayaiṣiṇām || 15||

Samhita : 1

Adhyaya :   17

Shloka :   15

भूवायुकनकार्णोद्योःशब्दाद्याश्च तथा दश ।। आशान्वयेदशपुनः प्रवृत्ता इति कथ्यते ।। १६।।
bhūvāyukanakārṇodyoḥśabdādyāśca tathā daśa || āśānvayedaśapunaḥ pravṛttā iti kathyate || 16||

Samhita : 1

Adhyaya :   17

Shloka :   16

ह्रस्वमेव प्रवृत्तानां निवृत्तानां तु दीर्घकम् ।। व्याहृत्यादौ च मंत्रादौ कामं शब्दकलायुतम् ।। १७।।
hrasvameva pravṛttānāṃ nivṛttānāṃ tu dīrghakam || vyāhṛtyādau ca maṃtrādau kāmaṃ śabdakalāyutam || 17||

Samhita : 1

Adhyaya :   17

Shloka :   17

वेदादौ च प्रयोज्यं स्याद्वंदने संध्ययोरपि ।। नवकौटिजपाञ्जप्त्वा संशुद्धः पुरुषो भवेत् ।। १८।।
vedādau ca prayojyaṃ syādvaṃdane saṃdhyayorapi || navakauṭijapāñjaptvā saṃśuddhaḥ puruṣo bhavet || 18||

Samhita : 1

Adhyaya :   17

Shloka :   18

पुनश्च नवकोट्या तु पृथिवीजयमाप्नुयात् ।। पुनश्च नवकोट्या तु ह्यपांजयमवाप्नुयात् ।। १९।।
punaśca navakoṭyā tu pṛthivījayamāpnuyāt || punaśca navakoṭyā tu hyapāṃjayamavāpnuyāt || 19||

Samhita : 1

Adhyaya :   17

Shloka :   19

पुनश्च नवकोट्या तु तेजसांजयमाप्नुयात् ।। पुनश्च नवकोट्या तु वायोर्जयमवाप्नुयात् ।। आकाशजयमाप्नोति नवकोटिजपेन वै १.१७. ।। २०।।
punaśca navakoṭyā tu tejasāṃjayamāpnuyāt || punaśca navakoṭyā tu vāyorjayamavāpnuyāt || ākāśajayamāpnoti navakoṭijapena vai 1.17. || 20||

Samhita : 1

Adhyaya :   17

Shloka :   20

गंधादीनांक्रमेणैवनवकोटिजपेणवै ।। अहंकारस्य च पुनर्नव कोटिजपेन वै ।। २१।।
gaṃdhādīnāṃkrameṇaivanavakoṭijapeṇavai || ahaṃkārasya ca punarnava koṭijapena vai || 21||

Samhita : 1

Adhyaya :   17

Shloka :   21

सहस्रमंत्रजप्तेन नित्यशुद्धो भवेत्पुमान् ।। ततः परं स्वसिद्ध्यर्थं जपो भवति हि द्विजाः ।। २२।।
sahasramaṃtrajaptena nityaśuddho bhavetpumān || tataḥ paraṃ svasiddhyarthaṃ japo bhavati hi dvijāḥ || 22||

Samhita : 1

Adhyaya :   17

Shloka :   22

एवमष्टोत्तरशतकोटिजप्तेन वै पुनः ।। प्रणवेन प्रबुद्धस्तु शुद्धयोगमवाप्नुयात् ।। २३।।
evamaṣṭottaraśatakoṭijaptena vai punaḥ || praṇavena prabuddhastu śuddhayogamavāpnuyāt || 23||

Samhita : 1

Adhyaya :   17

Shloka :   23

शुद्धयोगेन संयुक्तो जीवन्मुक्तो न संशयः ।। सदा जपन्सदाध्यायञ्छिवं प्रणवरूपिणम् ।। २४।।
śuddhayogena saṃyukto jīvanmukto na saṃśayaḥ || sadā japansadādhyāyañchivaṃ praṇavarūpiṇam || 24||

Samhita : 1

Adhyaya :   17

Shloka :   24

समाधिस्थो महायोगीशिव एव न संशयः ।। ऋषिच्छंदोदेवतादि न्यस्य देहेपुनर्जपेत् ।। २५।।
samādhistho mahāyogīśiva eva na saṃśayaḥ || ṛṣicchaṃdodevatādi nyasya dehepunarjapet || 25||

Samhita : 1

Adhyaya :   17

Shloka :   25

प्रणवं मातृकायुक्तं देहे न्यस्य ऋषिर्भवेत् ।। दशमातृषडध्वादि सर्वं न्यासफलं लभेत् ।। २६।।
praṇavaṃ mātṛkāyuktaṃ dehe nyasya ṛṣirbhavet || daśamātṛṣaḍadhvādi sarvaṃ nyāsaphalaṃ labhet || 26||

Samhita : 1

Adhyaya :   17

Shloka :   26

प्रवृत्तानां च मिश्राणां स्थूलप्रणवमिष्यते ।। क्रियातपोजपैर्युक्तास्त्रिविधाः शिवयोगिनः ।। २७।।
pravṛttānāṃ ca miśrāṇāṃ sthūlapraṇavamiṣyate || kriyātapojapairyuktāstrividhāḥ śivayoginaḥ || 27||

Samhita : 1

Adhyaya :   17

Shloka :   27

धनादिविभवैश्चैव कराद्यंगैर्नमादिभिः ।। क्रियया पूजया युक्तः क्रियायोगीति कथ्यते ।। २८।।
dhanādivibhavaiścaiva karādyaṃgairnamādibhiḥ || kriyayā pūjayā yuktaḥ kriyāyogīti kathyate || 28||

Samhita : 1

Adhyaya :   17

Shloka :   28

पूजायुक्तश्च मितभुग्बाह्येंद्रि यजयान्वितः ।। परद्रो हादिरहितस्तपोयोगीति कथ्यते ।। २९।।
pūjāyuktaśca mitabhugbāhyeṃdri yajayānvitaḥ || paradro hādirahitastapoyogīti kathyate || 29||

Samhita : 1

Adhyaya :   17

Shloka :   29

एतैर्युक्तः सदा क्रुद्धः सर्वकामादिवर्जितः ।। सदा जपपरः शांतोजपयोगीति तं विदुः १.१७. ।। ३०।।
etairyuktaḥ sadā kruddhaḥ sarvakāmādivarjitaḥ || sadā japaparaḥ śāṃtojapayogīti taṃ viduḥ 1.17. || 30||

Samhita : 1

Adhyaya :   17

Shloka :   30

उपचारैः षोडशभिः पूजया शिवयोगिनाम् ।। सालोक्यादिक्रमेणैव शुद्धो मुक्तिं लभेन्नरः ।। ३१।।
upacāraiḥ ṣoḍaśabhiḥ pūjayā śivayoginām || sālokyādikrameṇaiva śuddho muktiṃ labhennaraḥ || 31||

Samhita : 1

Adhyaya :   17

Shloka :   31

जपयोगमथो वक्ष्ये गदतः शृणुत द्विजाः ।। तपःकर्तुर्जपः प्रोक्तो यज्जपन्परिमार्जते ।। ३२।।
japayogamatho vakṣye gadataḥ śṛṇuta dvijāḥ || tapaḥkarturjapaḥ prokto yajjapanparimārjate || 32||

Samhita : 1

Adhyaya :   17

Shloka :   32

शिवनाम नमःपूर्वं चतुर्थ्यां पंचतत्त्वकम् ।। स्थूलप्रणवरूपं हि शिवपंचाक्षरं द्विजाः ।। ३३।।
śivanāma namaḥpūrvaṃ caturthyāṃ paṃcatattvakam || sthūlapraṇavarūpaṃ hi śivapaṃcākṣaraṃ dvijāḥ || 33||

Samhita : 1

Adhyaya :   17

Shloka :   33

पंचाक्षरजपेनैव सर्वसिद्धिं लभेन्नरः ।। प्रणवेनादिसंयुक्तं सदा पंचाक्षरं जपेत् ।। ३४।।
paṃcākṣarajapenaiva sarvasiddhiṃ labhennaraḥ || praṇavenādisaṃyuktaṃ sadā paṃcākṣaraṃ japet || 34||

Samhita : 1

Adhyaya :   17

Shloka :   34

गुरूपदेशं संगम्य सुखवासे सुभूतले ।। पूर्वपक्षे समारभ्य कृष्णभूतावधि द्विजाः ।। ३५।।
gurūpadeśaṃ saṃgamya sukhavāse subhūtale || pūrvapakṣe samārabhya kṛṣṇabhūtāvadhi dvijāḥ || 35||

Samhita : 1

Adhyaya :   17

Shloka :   35

माघं भाद्रं विशिष्टं तु सर्वकालोत्तमोत्तमम् ।। एकवारं मिताशीतु वाग्यतो नियतेंद्रि यः ।। ३६।।
māghaṃ bhādraṃ viśiṣṭaṃ tu sarvakālottamottamam || ekavāraṃ mitāśītu vāgyato niyateṃdri yaḥ || 36||

Samhita : 1

Adhyaya :   17

Shloka :   36

स्वस्य राजपितृ-णां च शुश्रूषणं च नित्यशः ।। सहस्रजपमात्रेण भवेच्छुद्धोऽन्यथा ऋणी ।। ३७।।
svasya rājapitṛ-ṇāṃ ca śuśrūṣaṇaṃ ca nityaśaḥ || sahasrajapamātreṇa bhavecchuddho'nyathā ṛṇī || 37||

Samhita : 1

Adhyaya :   17

Shloka :   37

पंचाक्षरं पंचलक्षं जपेच्छिवमनुस्मरन् ।। पद्मासनस्थं शिवदं गंगाचंद्र कलान्वितम् ।। ३८।।
paṃcākṣaraṃ paṃcalakṣaṃ japecchivamanusmaran || padmāsanasthaṃ śivadaṃ gaṃgācaṃdra kalānvitam || 38||

Samhita : 1

Adhyaya :   17

Shloka :   38

वामोरुस्थितशक्त्या च विराजं तं महागणैः ।। मृगटंकधरं देवं वरदाभयपाणिकम् ।। ३९।।
vāmorusthitaśaktyā ca virājaṃ taṃ mahāgaṇaiḥ || mṛgaṭaṃkadharaṃ devaṃ varadābhayapāṇikam || 39||

Samhita : 1

Adhyaya :   17

Shloka :   39

सदानुग्रहकर्त्तारं सदा शिवमनुस्मरन् ।। संपूज्य मनसा पूर्वं हृदिवासूर्यमंडले १.१७. ।। ४०।।
sadānugrahakarttāraṃ sadā śivamanusmaran || saṃpūjya manasā pūrvaṃ hṛdivāsūryamaṃḍale 1.17. || 40||

Samhita : 1

Adhyaya :   17

Shloka :   40

जपेत्पंचाक्षरीं विद्यां प्राण्मुखः शुद्धकर्मकृत् ।। प्रातः कृष्णचतुर्दश्यां नित्यकर्मसमाप्य च ।। ४१।।
japetpaṃcākṣarīṃ vidyāṃ prāṇmukhaḥ śuddhakarmakṛt || prātaḥ kṛṣṇacaturdaśyāṃ nityakarmasamāpya ca || 41||

Samhita : 1

Adhyaya :   17

Shloka :   41

मनोरमे शुचौ देशे नियतः शुद्धमानसः ।। पंचाक्षरस्य मंत्रस्य सहस्रं द्वादशं जपेत् ।। ४२।।
manorame śucau deśe niyataḥ śuddhamānasaḥ || paṃcākṣarasya maṃtrasya sahasraṃ dvādaśaṃ japet || 42||

Samhita : 1

Adhyaya :   17

Shloka :   42

वरयेच्च सपत्नीकाञ्छैवान्वै ब्राह्मणोत्तमान् ।। एकं गुरुवरं शिष्टं वरयेत्सांबमूर्तिकम् ।। ४३।।
varayecca sapatnīkāñchaivānvai brāhmaṇottamān || ekaṃ guruvaraṃ śiṣṭaṃ varayetsāṃbamūrtikam || 43||

Samhita : 1

Adhyaya :   17

Shloka :   43

ईशानं चाथ पुरुषमघोरं वाममेव च ।। सद्योजातं च पंचैव शिवभक्तान्द्विजोत्तमान् ।। ४४।।
īśānaṃ cātha puruṣamaghoraṃ vāmameva ca || sadyojātaṃ ca paṃcaiva śivabhaktāndvijottamān || 44||

Samhita : 1

Adhyaya :   17

Shloka :   44

पूजाद्र व्याणि संपाद्य शिवपूजां समारभेत् ।। शिवपूजां च विधिवत्कृत्वा होमं समारभेत् ।। ४५।।
pūjādra vyāṇi saṃpādya śivapūjāṃ samārabhet || śivapūjāṃ ca vidhivatkṛtvā homaṃ samārabhet || 45||

Samhita : 1

Adhyaya :   17

Shloka :   45

मुखांतं च स्वसूत्रेण कृत्वा होमं समारभेत् ।। दशैकं वा शतैकं वा सहस्रैकमथापि वा ।। ४६।।
mukhāṃtaṃ ca svasūtreṇa kṛtvā homaṃ samārabhet || daśaikaṃ vā śataikaṃ vā sahasraikamathāpi vā || 46||

Samhita : 1

Adhyaya :   17

Shloka :   46

कापिलेन घृतेनैव जुहुयात्स्वयमेव हि ।। कारयेच्छिवभक्तैर्वाप्यष्टोत्तरशतं बुधः ।। ४७।।
kāpilena ghṛtenaiva juhuyātsvayameva hi || kārayecchivabhaktairvāpyaṣṭottaraśataṃ budhaḥ || 47||

Samhita : 1

Adhyaya :   17

Shloka :   47

होमान्ते दक्षिणा देया गुरोर्गोमिथुनं तथा ।। ईशानादिस्वरूपांस्तान्गुरुं सांबं विभाव्य च ।। ४८।।
homānte dakṣiṇā deyā gurorgomithunaṃ tathā || īśānādisvarūpāṃstānguruṃ sāṃbaṃ vibhāvya ca || 48||

Samhita : 1

Adhyaya :   17

Shloka :   48

तेषां पत्सिक्ततोयेन स्वशिरः स्नानमाचरेत् ।। षट्त्रिंशत्कोटितीर्थेषु सद्यः स्नानफलं लभेत् ।। ४९।।
teṣāṃ patsiktatoyena svaśiraḥ snānamācaret || ṣaṭtriṃśatkoṭitīrtheṣu sadyaḥ snānaphalaṃ labhet || 49||

Samhita : 1

Adhyaya :   17

Shloka :   49

दशांगमन्नं तेषां वै दद्याद्वैभक्तिपूर्वकम् ।। पराबुद्ध्या गुरोः पत्नीमीशानादिक्रमेण तु १.१७. ।। ५०।।
daśāṃgamannaṃ teṣāṃ vai dadyādvaibhaktipūrvakam || parābuddhyā guroḥ patnīmīśānādikrameṇa tu 1.17. || 50||

Samhita : 1

Adhyaya :   17

Shloka :   50

परमान्नेन संपूज्य यथाविभवविस्तरम् ।। रुद्रा क्षवस्त्रपूर्वं च वटकापूपकैर्युतम् ।। ५१।।
paramānnena saṃpūjya yathāvibhavavistaram || rudrā kṣavastrapūrvaṃ ca vaṭakāpūpakairyutam || 51||

Samhita : 1

Adhyaya :   17

Shloka :   51

बलिदानं ततः कृत्वा भूरिभोजनमाचरेत् ।। ततः संप्रार्थ्य देवेशं जपं तावत्समापयेत् ।। ५२।।
balidānaṃ tataḥ kṛtvā bhūribhojanamācaret || tataḥ saṃprārthya deveśaṃ japaṃ tāvatsamāpayet || 52||

Samhita : 1

Adhyaya :   17

Shloka :   52

पुरश्चरणमेवं तु कृत्वा मन्त्रीभवेन्नरः ।। पुनश्च पंचलक्षेण सर्वपापक्षयो भवेत् ।। ५३।।
puraścaraṇamevaṃ tu kṛtvā mantrībhavennaraḥ || punaśca paṃcalakṣeṇa sarvapāpakṣayo bhavet || 53||

Samhita : 1

Adhyaya :   17

Shloka :   53

अतलादि समारभ्य सत्यलोकावधिक्रमात् ।। पंचलक्षजपात्तत्तल्लोकैश्वर्यमवाप्नुयात् ।। ५४।।
atalādi samārabhya satyalokāvadhikramāt || paṃcalakṣajapāttattallokaiśvaryamavāpnuyāt || 54||

Samhita : 1

Adhyaya :   17

Shloka :   54

मध्ये मृतश्चेद्भोगांते भूमौ तज्जापको भवेत् ।। पुनश्च पंचलक्षेण ब्रह्मसामीप्यमाप्नुयात् ।। ५५।।
madhye mṛtaścedbhogāṃte bhūmau tajjāpako bhavet || punaśca paṃcalakṣeṇa brahmasāmīpyamāpnuyāt || 55||

Samhita : 1

Adhyaya :   17

Shloka :   55

पुनश्च पंचलक्षेण सारूप्यैश्वर्यमाप्नुयात् ।। आहत्य शतलक्षेण साक्षाद्ब्रह्मसमो भवेत् ।। ५६।।
punaśca paṃcalakṣeṇa sārūpyaiśvaryamāpnuyāt || āhatya śatalakṣeṇa sākṣādbrahmasamo bhavet || 56||

Samhita : 1

Adhyaya :   17

Shloka :   56

कार्यब्रह्मण एवं हि सायुज्यं प्रतिपद्य वै ।। यथेष्टं भोगमाप्नोति तद्ब्रह्मप्रलयावधि ।। ५७।।
kāryabrahmaṇa evaṃ hi sāyujyaṃ pratipadya vai || yatheṣṭaṃ bhogamāpnoti tadbrahmapralayāvadhi || 57||

Samhita : 1

Adhyaya :   17

Shloka :   57

पुनः कल्पांतरे वृत्ते ब्रह्मपुत्रः सजायते ।। पुनश्च तपसा दीप्तः क्रमान्मुक्तो भविष्यति ।। ५८।।
punaḥ kalpāṃtare vṛtte brahmaputraḥ sajāyate || punaśca tapasā dīptaḥ kramānmukto bhaviṣyati || 58||

Samhita : 1

Adhyaya :   17

Shloka :   58

पृथ्व्यादिकार्यभूतेभ्यो लोका वै निर्मिताः क्रमात् ।। पातालादि च सत्यांतं ब्रह्मलोकाश्चतुर्दश ।। ५९।।
pṛthvyādikāryabhūtebhyo lokā vai nirmitāḥ kramāt || pātālādi ca satyāṃtaṃ brahmalokāścaturdaśa || 59||

Samhita : 1

Adhyaya :   17

Shloka :   59

सत्यादूर्ध्वं क्षमांतं वैविष्णुलोकाश्चतुर्दश ।। क्षमलोके कार्यविष्णुर्वैकुंठे वरपत्तने १.१७. ।। ६०।।
satyādūrdhvaṃ kṣamāṃtaṃ vaiviṣṇulokāścaturdaśa || kṣamaloke kāryaviṣṇurvaikuṃṭhe varapattane 1.17. || 60||

Samhita : 1

Adhyaya :   17

Shloka :   60

कार्यलक्ष्म्या महाभोगिरक्षां कृत्वाऽधितिष्ठति ।। तदूर्ध्वगाश्च शुच्यंतां लोकाष्टाविंशतिः स्थिताः ।। ६१।।
kāryalakṣmyā mahābhogirakṣāṃ kṛtvā'dhitiṣṭhati || tadūrdhvagāśca śucyaṃtāṃ lokāṣṭāviṃśatiḥ sthitāḥ || 61||

Samhita : 1

Adhyaya :   17

Shloka :   61

शुचौ लोके तु कैलासे रुद्रो वै भूतहृत्स्थितः ।। षडुत्तराश्च पंचाशदहिंसांतास्तदूर्ध्वगाः ।। ६२।।
śucau loke tu kailāse rudro vai bhūtahṛtsthitaḥ || ṣaḍuttarāśca paṃcāśadahiṃsāṃtāstadūrdhvagāḥ || 62||

Samhita : 1

Adhyaya :   17

Shloka :   62

अहिंसालोकमास्थाय ज्ञानकैलासके पुरे ।। कार्येश्वरस्तिरोभावं सर्वान्कृत्वाधितिष्ठति ।। ६३।।
ahiṃsālokamāsthāya jñānakailāsake pure || kāryeśvarastirobhāvaṃ sarvānkṛtvādhitiṣṭhati || 63||

Samhita : 1

Adhyaya :   17

Shloka :   63

तदंते कालचक्रं हि कालातीतस्ततः परम् ।। शिवेनाधिष्ठितस्तत्र कालश्चक्रेश्वराह्वयः ।। ६४।।
tadaṃte kālacakraṃ hi kālātītastataḥ param || śivenādhiṣṭhitastatra kālaścakreśvarāhvayaḥ || 64||

Samhita : 1

Adhyaya :   17

Shloka :   64

माहिषं धर्ममास्थाय सर्वान्कालेन युंजति ।। असत्यश्चाशुचिश्चैव हिंसा चैवाथ निर्घृणा ।। ६५।।
māhiṣaṃ dharmamāsthāya sarvānkālena yuṃjati || asatyaścāśuciścaiva hiṃsā caivātha nirghṛṇā || 65||

Samhita : 1

Adhyaya :   17

Shloka :   65

असत्यादिचतुष्पादः सर्वांशः कामरूपधृक् ।। नास्तिक्यलक्ष्मीर्दुःसंगो वेदबाह्यध्वनिः सदा ।। ६६।।
asatyādicatuṣpādaḥ sarvāṃśaḥ kāmarūpadhṛk || nāstikyalakṣmīrduḥsaṃgo vedabāhyadhvaniḥ sadā || 66||

Samhita : 1

Adhyaya :   17

Shloka :   66

क्रोधसंगः कृष्णवर्णो महामहिषवेषवान् ।। तावन्महेश्वरः प्रोक्तस्तिरोधास्तावदेव हि ।। ६७।।
krodhasaṃgaḥ kṛṣṇavarṇo mahāmahiṣaveṣavān || tāvanmaheśvaraḥ proktastirodhāstāvadeva hi || 67||

Samhita : 1

Adhyaya :   17

Shloka :   67

तदर्वाक्कर्मभोगो हि तदूर्ध्वं ज्ञानभोगकम् ।। तदर्वाक्कर्ममाया हि ज्ञानमाया तदूर्ध्वकम् ।। ६८।।
tadarvākkarmabhogo hi tadūrdhvaṃ jñānabhogakam || tadarvākkarmamāyā hi jñānamāyā tadūrdhvakam || 68||

Samhita : 1

Adhyaya :   17

Shloka :   68

मा लक्ष्मीः कर्मभोगो वै याति मायेति कथ्यते ।। मा लक्ष्मीर्ज्ञानभोगो वै याति मायेति कथ्यते ।। ६९।।
mā lakṣmīḥ karmabhogo vai yāti māyeti kathyate || mā lakṣmīrjñānabhogo vai yāti māyeti kathyate || 69||

Samhita : 1

Adhyaya :   17

Shloka :   69

तदूर्ध्वं नित्यभोगो हि तदर्वाण्नश्वरं विदुः ।। तदर्वाक्च तिरोधानं तदूर्ध्वं न तिरोधनम् १.१७. ।। ७०।।
tadūrdhvaṃ nityabhogo hi tadarvāṇnaśvaraṃ viduḥ || tadarvākca tirodhānaṃ tadūrdhvaṃ na tirodhanam 1.17. || 70||

Samhita : 1

Adhyaya :   17

Shloka :   70

तदर्वाक्पाशबंधो हि तदूर्ध्वं न हि बंधनम् ।। तदर्वाक्परिवर्तंते काम्यकर्मानुसारिणः ।। ७१।।
tadarvākpāśabaṃdho hi tadūrdhvaṃ na hi baṃdhanam || tadarvākparivartaṃte kāmyakarmānusāriṇaḥ || 71||

Samhita : 1

Adhyaya :   17

Shloka :   71

निष्कामकर्मभोगस्तु तदूर्ध्वं परिकीर्तितः ।। तदर्वाक्परिवर्तंते बिंदुपूजापरायणाः ।। ७२।।
niṣkāmakarmabhogastu tadūrdhvaṃ parikīrtitaḥ || tadarvākparivartaṃte biṃdupūjāparāyaṇāḥ || 72||

Samhita : 1

Adhyaya :   17

Shloka :   72

तदूर्ध्वं हि व्रजंत्येव निष्कामा लिंगपूजकाः ।। तदर्वाक्परिवर्तंते शिवान्यसुरपूजकाः ।। ७३।।
tadūrdhvaṃ hi vrajaṃtyeva niṣkāmā liṃgapūjakāḥ || tadarvākparivartaṃte śivānyasurapūjakāḥ || 73||

Samhita : 1

Adhyaya :   17

Shloka :   73

शिवैकनिरता ये च तदूर्ध्वं संप्रयांति ते ।। तदर्वाग्जीवकोटिः स्यात्तदूर्ध्वं परकोटिकाः ।। ७४।।
śivaikaniratā ye ca tadūrdhvaṃ saṃprayāṃti te || tadarvāgjīvakoṭiḥ syāttadūrdhvaṃ parakoṭikāḥ || 74||

Samhita : 1

Adhyaya :   17

Shloka :   74

सांसारिकास्तदर्वाक्च मुक्ताः खलु तदूर्ध्वगाः ।। तदर्वाक्परिवर्तंते प्राकृतद्र व्यपूजकाः ।। ७५।।
sāṃsārikāstadarvākca muktāḥ khalu tadūrdhvagāḥ || tadarvākparivartaṃte prākṛtadra vyapūjakāḥ || 75||

Samhita : 1

Adhyaya :   17

Shloka :   75

तदूर्ध्वं हि व्रजंत्येते पौरुषद्र व्यपूजकाः ।। तदर्वाक्छक्तिलिंगं तु शिवलिंगं तदूर्ध्वकम् ।। ७६।।
tadūrdhvaṃ hi vrajaṃtyete pauruṣadra vyapūjakāḥ || tadarvākchaktiliṃgaṃ tu śivaliṃgaṃ tadūrdhvakam || 76||

Samhita : 1

Adhyaya :   17

Shloka :   76

तदर्वागावृतं लिंगं तदूर्ध्वं हि निरावृति ।। तदर्वाक्कल्पितं लिंगं तदूर्ध्वं वै न कल्पितम् ।। ७७।।
tadarvāgāvṛtaṃ liṃgaṃ tadūrdhvaṃ hi nirāvṛti || tadarvākkalpitaṃ liṃgaṃ tadūrdhvaṃ vai na kalpitam || 77||

Samhita : 1

Adhyaya :   17

Shloka :   77

तदर्वाग्बाह्यलिंगं स्यादंतरंगं तदूर्ध्वकम् ।। तदर्वाक्छक्तिलोका हि शतं वै द्वादशाधिकम् ।। ७८।।
tadarvāgbāhyaliṃgaṃ syādaṃtaraṃgaṃ tadūrdhvakam || tadarvākchaktilokā hi śataṃ vai dvādaśādhikam || 78||

Samhita : 1

Adhyaya :   17

Shloka :   78

तदर्वाग्बिंदुरूपं हि नादरूपं तदुत्तरम् ।। तदर्वाक्कर्मलोकस्तु तदूर्ध्वं ज्ञानलोककः ।। ७९।।
tadarvāgbiṃdurūpaṃ hi nādarūpaṃ taduttaram || tadarvākkarmalokastu tadūrdhvaṃ jñānalokakaḥ || 79||

Samhita : 1

Adhyaya :   17

Shloka :   79

नमस्कारस्तदूर्ध्वं हि मदाहंकारनाशनः ।। जनिजं वै तिरोधानं नानिषिद्ध्यातते इति १.१७. ।। ८०।।
namaskārastadūrdhvaṃ hi madāhaṃkāranāśanaḥ || janijaṃ vai tirodhānaṃ nāniṣiddhyātate iti 1.17. || 80||

Samhita : 1

Adhyaya :   17

Shloka :   80

ज्ञानशब्दार्थ एवं हि तिरोधाननिवारणात् ।। तदर्वाक्परिवर्तंते ह्याधिभौतिकपूजकाः ।। ८१।।
jñānaśabdārtha evaṃ hi tirodhānanivāraṇāt || tadarvākparivartaṃte hyādhibhautikapūjakāḥ || 81||

Samhita : 1

Adhyaya :   17

Shloka :   81

आध्यात्मिकार्चका एव तदूर्ध्वं संप्रयांतिवै ।। तावद्वै वेदिभागं तन्महालोकात्मलिंगके ।। ८२।।
ādhyātmikārcakā eva tadūrdhvaṃ saṃprayāṃtivai || tāvadvai vedibhāgaṃ tanmahālokātmaliṃgake || 82||

Samhita : 1

Adhyaya :   17

Shloka :   82

प्रकृत्याद्यष्टबंधोपि वेद्यंते संप्रतिष्ठतः ।। एवमेतादृशं ज्ञेयं सर्वं लौकिकवैदिकम् ।। ८३।।
prakṛtyādyaṣṭabaṃdhopi vedyaṃte saṃpratiṣṭhataḥ || evametādṛśaṃ jñeyaṃ sarvaṃ laukikavaidikam || 83||

Samhita : 1

Adhyaya :   17

Shloka :   83

अधर्ममहिषारूढं कालचक्रं तरंति ते ।। सत्यादिधर्मयुक्ता ये शिवपूजापराश्च ये ।। ८४।।
adharmamahiṣārūḍhaṃ kālacakraṃ taraṃti te || satyādidharmayuktā ye śivapūjāparāśca ye || 84||

Samhita : 1

Adhyaya :   17

Shloka :   84

तदूर्ध्वं वृषभो धर्मो ब्रह्मचर्यस्वरूपधृक् ।। सत्यादिपादयुक्तस्तु शिवलोकाग्रतः स्थितः ।। ८५।।
tadūrdhvaṃ vṛṣabho dharmo brahmacaryasvarūpadhṛk || satyādipādayuktastu śivalokāgrataḥ sthitaḥ || 85||

Samhita : 1

Adhyaya :   17

Shloka :   85

क्षमाशृङ्गः शमश्रोत्रो वेदध्वनिविभूषितः ।। आस्तिक्यचक्षुर्निश्वासगुरुबुद्धिमना वृषः ।। ८६।।
kṣamāśṛṅgaḥ śamaśrotro vedadhvanivibhūṣitaḥ || āstikyacakṣurniśvāsagurubuddhimanā vṛṣaḥ || 86||

Samhita : 1

Adhyaya :   17

Shloka :   86

क्रियादिवृषभा ज्ञेयाः कारणादिषु सर्वदा ।। तं क्रियावृषभं धर्मं कालातीतोधितिष्ठति ।। ८७।।
kriyādivṛṣabhā jñeyāḥ kāraṇādiṣu sarvadā || taṃ kriyāvṛṣabhaṃ dharmaṃ kālātītodhitiṣṭhati || 87||

Samhita : 1

Adhyaya :   17

Shloka :   87

ब्रह्मविष्णुमहेशानां स्वस्वायुर्दिनमुच्यते ।। तदूर्ध्वं न दिनं रात्रिर्न जन्ममरणादिकम् ।। ८८।।
brahmaviṣṇumaheśānāṃ svasvāyurdinamucyate || tadūrdhvaṃ na dinaṃ rātrirna janmamaraṇādikam || 88||

Samhita : 1

Adhyaya :   17

Shloka :   88

पुनः कारणसत्यांताः कारणब्रह्मणस्तथा ।। गंधादिभ्यस्तु भूतेभ्यस्तदूर्ध्वं निर्मिताः सदा ।। ८९।।
punaḥ kāraṇasatyāṃtāḥ kāraṇabrahmaṇastathā || gaṃdhādibhyastu bhūtebhyastadūrdhvaṃ nirmitāḥ sadā || 89||

Samhita : 1

Adhyaya :   17

Shloka :   89

सूक्ष्मगंधस्वरूपा हि स्थिता लोकाश्चतुर्दश ।। पुनः कारणविष्णोर्वै स्थिता लोकाश्चतुर्दश १.१७. ।। ९०।।
sūkṣmagaṃdhasvarūpā hi sthitā lokāścaturdaśa || punaḥ kāraṇaviṣṇorvai sthitā lokāścaturdaśa 1.17. || 90||

Samhita : 1

Adhyaya :   17

Shloka :   90

पुनःकारणरुद्र स्य लोकाष्टाविंशका मताः ।। पुनश्च कारणेशस्य षट्पंचाशत्तदूर्ध्वगाः ।। ९१।।
punaḥkāraṇarudra sya lokāṣṭāviṃśakā matāḥ || punaśca kāraṇeśasya ṣaṭpaṃcāśattadūrdhvagāḥ || 91||

Samhita : 1

Adhyaya :   17

Shloka :   91

ततः परं ब्रह्मचर्यलोकाख्यं शिवसंमतम् ।। तत्रैव ज्ञानकैलासे पंचावरणसंयुते ।। ९२।।
tataḥ paraṃ brahmacaryalokākhyaṃ śivasaṃmatam || tatraiva jñānakailāse paṃcāvaraṇasaṃyute || 92||

Samhita : 1

Adhyaya :   17

Shloka :   92

पंचमंडलसंयुक्तं पंचब्रह्मकलान्वितम् ।। आदिशक्तिसमायुक्तमादिलिंगं तु तत्र वै ।। ९३।।
paṃcamaṃḍalasaṃyuktaṃ paṃcabrahmakalānvitam || ādiśaktisamāyuktamādiliṃgaṃ tu tatra vai || 93||

Samhita : 1

Adhyaya :   17

Shloka :   93

शिवालयमिदं प्रोक्तं शिवस्य परमात्मनः ।। परशक्त्यासमायुक्तस्तत्रैव परमेश्वरः ।। ९४।।
śivālayamidaṃ proktaṃ śivasya paramātmanaḥ || paraśaktyāsamāyuktastatraiva parameśvaraḥ || 94||

Samhita : 1

Adhyaya :   17

Shloka :   94

सृष्टिः स्थितिश्च संहारस्तिरोभावोप्यनुग्रहः ।। पंचकृत्यप्रवीणोऽसौ सच्चिदानंदविग्रहः ।। ९५।।
sṛṣṭiḥ sthitiśca saṃhārastirobhāvopyanugrahaḥ || paṃcakṛtyapravīṇo'sau saccidānaṃdavigrahaḥ || 95||

Samhita : 1

Adhyaya :   17

Shloka :   95

ध्यानधर्मः सदा यस्य सदानुग्रहतत्परः ।। समाध्यासनमासीनः स्वात्मारामो विराजते ।। ९६।।
dhyānadharmaḥ sadā yasya sadānugrahatatparaḥ || samādhyāsanamāsīnaḥ svātmārāmo virājate || 96||

Samhita : 1

Adhyaya :   17

Shloka :   96

तस्य संदर्शनं सांध्यं कर्मध्यानादिभिः क्रमात् ।। नित्यादिकर्मयजनाच्छिवकर्ममतिर्भवेत् ।। ९७।।
tasya saṃdarśanaṃ sāṃdhyaṃ karmadhyānādibhiḥ kramāt || nityādikarmayajanācchivakarmamatirbhavet || 97||

Samhita : 1

Adhyaya :   17

Shloka :   97

क्रियादिशिवकर्मभ्यः शिवज्ञानं प्रसाधयेत् ।। तद्दर्शनगताः सर्वे मुक्ता एव न संशयः ।। ९८।।
kriyādiśivakarmabhyaḥ śivajñānaṃ prasādhayet || taddarśanagatāḥ sarve muktā eva na saṃśayaḥ || 98||

Samhita : 1

Adhyaya :   17

Shloka :   98

मुक्तिरात्मस्वरूपेण स्वात्मारामत्वमेव हि ।। क्रियातपोजपज्ञानध्यानधर्मेषु सुस्थितः ।। ९९।।
muktirātmasvarūpeṇa svātmārāmatvameva hi || kriyātapojapajñānadhyānadharmeṣu susthitaḥ || 99||

Samhita : 1

Adhyaya :   17

Shloka :   99

शिवस्य दर्शनं लब्धा स्वात्मारामत्वमेव हि ।। यथा रविः स्वकिरणादशुद्धिमपनेष्यति १.१७. ।। १००।।
śivasya darśanaṃ labdhā svātmārāmatvameva hi || yathā raviḥ svakiraṇādaśuddhimapaneṣyati 1.17. || 100||

Samhita : 1

Adhyaya :   17

Shloka :   100

कृपाविचक्षणः शंभुरज्ञानमपनेष्यति ।। अज्ञानविनिवृत्तौ तु शिवज्ञानं प्रवर्तते ।। १०१।।
kṛpāvicakṣaṇaḥ śaṃbhurajñānamapaneṣyati || ajñānavinivṛttau tu śivajñānaṃ pravartate || 101||

Samhita : 1

Adhyaya :   17

Shloka :   101

शिवज्ञानात्स्वस्वरूपमात्मारामत्वमेष्यति ।। आत्मारामत्वसंसिद्धौ कृतकृत्यो भवेन्नरः ।। १०२।।
śivajñānātsvasvarūpamātmārāmatvameṣyati || ātmārāmatvasaṃsiddhau kṛtakṛtyo bhavennaraḥ || 102||

Samhita : 1

Adhyaya :   17

Shloka :   102

पुनश्च शतलक्षेण ब्रह्मणः पदमाप्नुयात् ।। पुनश्च शतलक्षेण विष्णोः पदमवाप्नुयात् ।। १०३।।
punaśca śatalakṣeṇa brahmaṇaḥ padamāpnuyāt || punaśca śatalakṣeṇa viṣṇoḥ padamavāpnuyāt || 103||

Samhita : 1

Adhyaya :   17

Shloka :   103

पुनश्च शतलक्षेण रुद्र स्य पदमाप्नुयात् ।। पुनश्च शतलक्षेण ऐश्वर्यं पदमाप्नुयात् ।। १०४।।
punaśca śatalakṣeṇa rudra sya padamāpnuyāt || punaśca śatalakṣeṇa aiśvaryaṃ padamāpnuyāt || 104||

Samhita : 1

Adhyaya :   17

Shloka :   104

पुनश्चैवंविधेनैव जपेन सुसमाहितः ।। शिवलोकादिभूतं हि कालचक्रमवाप्नुयात् ।। १०५।।
punaścaivaṃvidhenaiva japena susamāhitaḥ || śivalokādibhūtaṃ hi kālacakramavāpnuyāt || 105||

Samhita : 1

Adhyaya :   17

Shloka :   105

कालचक्रं पंचचक्रमेकैकेन क्रमोत्तरे ।। सृष्टिमोहौ ब्रह्मचक्रं भोगमोहौ तु वैष्णवम् ।। १०६।।
kālacakraṃ paṃcacakramekaikena kramottare || sṛṣṭimohau brahmacakraṃ bhogamohau tu vaiṣṇavam || 106||

Samhita : 1

Adhyaya :   17

Shloka :   106

कोपमोहौ रौद्र चक्रं भ्रमणं चैश्वरं विदुः ।। शिवचक्रं ज्ञानमोहौ पंचचक्रं विदुर्बुधाः ।। १०७।।
kopamohau raudra cakraṃ bhramaṇaṃ caiśvaraṃ viduḥ || śivacakraṃ jñānamohau paṃcacakraṃ vidurbudhāḥ || 107||

Samhita : 1

Adhyaya :   17

Shloka :   107

पुनश्च दशकोट्या हि कारणब्रह्मणः पदम् ।। पुनश्च दशकोट्या हि तत्पदैश्वर्यमाप्नुयात् ।। १०८।।
punaśca daśakoṭyā hi kāraṇabrahmaṇaḥ padam || punaśca daśakoṭyā hi tatpadaiśvaryamāpnuyāt || 108||

Samhita : 1

Adhyaya :   17

Shloka :   108

एवं क्रमेण विष्ण्वादेः पदं लब्ध्वा महौजसः ।। क्रमेण तत्पदैश्वर्यं लब्ध्वा चैव महात्मनः ।। १०९।।
evaṃ krameṇa viṣṇvādeḥ padaṃ labdhvā mahaujasaḥ || krameṇa tatpadaiśvaryaṃ labdhvā caiva mahātmanaḥ || 109||

Samhita : 1

Adhyaya :   17

Shloka :   109

शतकोटिमनुं जप्त्वा पंचोत्तरमतंद्रि तः ।। शिवलोकमवाप्नोति पंचमावरणाद्बहिः १.१७. ।। ११०।।
śatakoṭimanuṃ japtvā paṃcottaramataṃdri taḥ || śivalokamavāpnoti paṃcamāvaraṇādbahiḥ 1.17. || 110||

Samhita : 1

Adhyaya :   17

Shloka :   110

राजसं मंडपं तत्र नंदीसंस्थानमुत्तमम् ।। तपोरूपश्च वृषभस्तत्रैव परिदृश्यते ।। १११।।
rājasaṃ maṃḍapaṃ tatra naṃdīsaṃsthānamuttamam || taporūpaśca vṛṣabhastatraiva paridṛśyate || 111||

Samhita : 1

Adhyaya :   17

Shloka :   111

सद्योजातस्य तत्स्थानं पंचमावरणं परम् ।। वामदेवस्य च स्थानं चतुर्थावरणं पुनः ।। ११२।।
sadyojātasya tatsthānaṃ paṃcamāvaraṇaṃ param || vāmadevasya ca sthānaṃ caturthāvaraṇaṃ punaḥ || 112||

Samhita : 1

Adhyaya :   17

Shloka :   112

अघोरनिलयं पश्चात्तृतीयावरणं परम् ।। पुरुषस्यैव सांबस्य द्वितीयावरणं शुभम् ।। ११३।।
aghoranilayaṃ paścāttṛtīyāvaraṇaṃ param || puruṣasyaiva sāṃbasya dvitīyāvaraṇaṃ śubham || 113||

Samhita : 1

Adhyaya :   17

Shloka :   113

ईशानस्य परस्यैव प्रथमावरणं ततः ।। ध्यानधर्मस्य च स्थानं पंचमं मंडपं ततः ।। ११४।।
īśānasya parasyaiva prathamāvaraṇaṃ tataḥ || dhyānadharmasya ca sthānaṃ paṃcamaṃ maṃḍapaṃ tataḥ || 114||

Samhita : 1

Adhyaya :   17

Shloka :   114

बलिनाथस्य संस्थानं तत्र पूर्णामृतप्रदम् ।। चतुर्थं मंडपं पश्चाच्चंद्र शेखरमूर्तिमत् ।। ११५।।
balināthasya saṃsthānaṃ tatra pūrṇāmṛtapradam || caturthaṃ maṃḍapaṃ paścāccaṃdra śekharamūrtimat || 115||

Samhita : 1

Adhyaya :   17

Shloka :   115

सोमस्कंदस्य च स्थानं तृतीयं मंडपं परम् ।। द्वितीयं मंडपं नृत्यमंडपं प्राहुरास्तिकाः ।। ११६।।
somaskaṃdasya ca sthānaṃ tṛtīyaṃ maṃḍapaṃ param || dvitīyaṃ maṃḍapaṃ nṛtyamaṃḍapaṃ prāhurāstikāḥ || 116||

Samhita : 1

Adhyaya :   17

Shloka :   116

प्रथमं मूलमायायाः स्थानं तत्रैव शोभनम् ।। ततः परं गर्भगृहं लिंगस्थानं परं शुभम् ।। ११७।।
prathamaṃ mūlamāyāyāḥ sthānaṃ tatraiva śobhanam || tataḥ paraṃ garbhagṛhaṃ liṃgasthānaṃ paraṃ śubham || 117||

Samhita : 1

Adhyaya :   17

Shloka :   117

नंदिसंस्थानतः पश्चान्न विदुः शिववैभवम् ।। नंदीश्वरो बहिस्तिष्ठन्पंचाक्षरमुपासते ।। ११८।।
naṃdisaṃsthānataḥ paścānna viduḥ śivavaibhavam || naṃdīśvaro bahistiṣṭhanpaṃcākṣaramupāsate || 118||

Samhita : 1

Adhyaya :   17

Shloka :   118

एवं गुरुक्रमाल्लब्धं नंदीशाच्च मया पुनः ।। ततः परं स्वसंवेद्यं शिवे नैवानुभावितम् ।। ११९।।
evaṃ gurukramāllabdhaṃ naṃdīśācca mayā punaḥ || tataḥ paraṃ svasaṃvedyaṃ śive naivānubhāvitam || 119||

Samhita : 1

Adhyaya :   17

Shloka :   119

शिवस्य कृपया साक्षाच्छिव लोकस्य वैभवम् ।। विज्ञातुं शक्यते सर्वैर्नान्यथेत्याहुरास्तिकाः १.१७. ।। १२०।।
śivasya kṛpayā sākṣācchiva lokasya vaibhavam || vijñātuṃ śakyate sarvairnānyathetyāhurāstikāḥ 1.17. || 120||

Samhita : 1

Adhyaya :   17

Shloka :   120

एवंक्रमेणमुक्ताः स्युर्ब्राह्मणा वै जितेंद्रि यः ।। अन्येषां च क्रमं वक्ष्ये गदतः शृणुतादरात् ।। १२१।।
evaṃkrameṇamuktāḥ syurbrāhmaṇā vai jiteṃdri yaḥ || anyeṣāṃ ca kramaṃ vakṣye gadataḥ śṛṇutādarāt || 121||

Samhita : 1

Adhyaya :   17

Shloka :   121

गुरूपदेशाज्जाप्यं वै ब्राह्मणानां नमोऽतकम् ।। पंचाक्षरं पंचलक्षमायुष्यं प्रजपेद्विधिः ।। १२२।।
gurūpadeśājjāpyaṃ vai brāhmaṇānāṃ namo'takam || paṃcākṣaraṃ paṃcalakṣamāyuṣyaṃ prajapedvidhiḥ || 122||

Samhita : 1

Adhyaya :   17

Shloka :   122

स्त्रीत्वापनयनार्थं तु पंचलक्षं जपेत्पुनः ।। मंत्रेण पुरुषो भूत्वा क्रमान्मुक्तो भवेद्बुधः ।। १२३।।
strītvāpanayanārthaṃ tu paṃcalakṣaṃ japetpunaḥ || maṃtreṇa puruṣo bhūtvā kramānmukto bhavedbudhaḥ || 123||

Samhita : 1

Adhyaya :   17

Shloka :   123

क्षत्रियः पंचलक्षेण क्षत्त्रत्वमपनेष्यति ।। पुनश्च पंचलक्षेण क्षत्त्रियो ब्राह्मणो भवेत् ।। १२४।।
kṣatriyaḥ paṃcalakṣeṇa kṣattratvamapaneṣyati || punaśca paṃcalakṣeṇa kṣattriyo brāhmaṇo bhavet || 124||

Samhita : 1

Adhyaya :   17

Shloka :   124

मंत्रसिद्धिर्जपाच्चैव क्रमान्मुक्तो भवैन्नरः ।। वैश्यस्तु पंचलक्षेण वैश्यत्वमपनेष्यति ।। १२५।।
maṃtrasiddhirjapāccaiva kramānmukto bhavainnaraḥ || vaiśyastu paṃcalakṣeṇa vaiśyatvamapaneṣyati || 125||

Samhita : 1

Adhyaya :   17

Shloka :   125

पुनश्च पंचलक्षेण मंत्रक्षत्त्रिय उच्यते ।। पुनश्च पंचलक्षेण क्षत्त्रत्वमपनेष्यति ।। १२६।।
punaśca paṃcalakṣeṇa maṃtrakṣattriya ucyate || punaśca paṃcalakṣeṇa kṣattratvamapaneṣyati || 126||

Samhita : 1

Adhyaya :   17

Shloka :   126

पुनश्च पंचलक्षेण मंत्रब्राह्मण उच्यते ।। शूद्र श्चैव नमॐतेन पंचविंशतिलक्षतः ।। १२७।।
punaśca paṃcalakṣeṇa maṃtrabrāhmaṇa ucyate || śūdra ścaiva namaॐtena paṃcaviṃśatilakṣataḥ || 127||

Samhita : 1

Adhyaya :   17

Shloka :   127

मंत्रविप्रत्वमापद्य पश्चाच्छुद्धो भवेद्द्विजः ।। नारीवाथ नरो वाथ ब्राह्मणो वान्य एव वा ।। १२८।।
maṃtravipratvamāpadya paścācchuddho bhaveddvijaḥ || nārīvātha naro vātha brāhmaṇo vānya eva vā || 128||

Samhita : 1

Adhyaya :   17

Shloka :   128

नमोन्तं वा नमःपूर्वमातुरः सर्वदा जपेत् ।। ततः स्त्रीणां तथैवोह्यगुरुर्निर्दर्शयेत्क्रमात् ।। १२९।।
namontaṃ vā namaḥpūrvamāturaḥ sarvadā japet || tataḥ strīṇāṃ tathaivohyagururnirdarśayetkramāt || 129||

Samhita : 1

Adhyaya :   17

Shloka :   129

साधकः पंचलक्षान्ते शिवप्रीत्यर्थमेव हि ।। महाभिषेक नैवेद्यं कृत्वा भक्तांश्च पूजयेत् १.१७. ।। १३०।।
sādhakaḥ paṃcalakṣānte śivaprītyarthameva hi || mahābhiṣeka naivedyaṃ kṛtvā bhaktāṃśca pūjayet 1.17. || 130||

Samhita : 1

Adhyaya :   17

Shloka :   130

पूजया शिवभक्तस्य शिवः प्रीततरो भवेत् ।। शिवस्य शिवभक्तस्य भेदो नास्ति शिवो हि सः ।। १३१।।
pūjayā śivabhaktasya śivaḥ prītataro bhavet || śivasya śivabhaktasya bhedo nāsti śivo hi saḥ || 131||

Samhita : 1

Adhyaya :   17

Shloka :   131

शिवस्वरूपमंत्रस्य धारणाच्छिव एव हि ।। शिवभक्तशरीरे हि शिवे तत्परमो भवेत् ।। १३२।।
śivasvarūpamaṃtrasya dhāraṇācchiva eva hi || śivabhaktaśarīre hi śive tatparamo bhavet || 132||

Samhita : 1

Adhyaya :   17

Shloka :   132

शिवभक्ताः क्रियाः सर्वा वेदसर्वक्रियां विदुः ।। यावद्यावच्छिवं मंत्रं येन जप्तं भवेत्क्रमात् ।। १३३।।
śivabhaktāḥ kriyāḥ sarvā vedasarvakriyāṃ viduḥ || yāvadyāvacchivaṃ maṃtraṃ yena japtaṃ bhavetkramāt || 133||

Samhita : 1

Adhyaya :   17

Shloka :   133

तावद्वै शिवसान्निध्यं तस्मिन्देहे न संशयः ।। देवीलिंगं भवेद्रू पं शिवभक्तस्त्रियास्तथा ।। १३४।।
tāvadvai śivasānnidhyaṃ tasmindehe na saṃśayaḥ || devīliṃgaṃ bhavedrū paṃ śivabhaktastriyāstathā || 134||

Samhita : 1

Adhyaya :   17

Shloka :   134

यावन्मंत्रं जपेद्देव्यास्तावत्सान्निध्यमस्ति हि ।। शिवं संपूजयेद्धीमान्स्वयं वै शब्दरूपभाक् ।। १३५।।
yāvanmaṃtraṃ japeddevyāstāvatsānnidhyamasti hi || śivaṃ saṃpūjayeddhīmānsvayaṃ vai śabdarūpabhāk || 135||

Samhita : 1

Adhyaya :   17

Shloka :   135

स्वयं चैव शिवो भूत्वा परां शक्तिं प्रपूजयेत् ।। शक्तिं बेरं च लिंगं च ह्यालेख्या मायया यजेत् ।। १३६।।
svayaṃ caiva śivo bhūtvā parāṃ śaktiṃ prapūjayet || śaktiṃ beraṃ ca liṃgaṃ ca hyālekhyā māyayā yajet || 136||

Samhita : 1

Adhyaya :   17

Shloka :   136

शिवलिंगं शिवं मत्वा स्वात्मानं शक्तिरूपकम् ।। शक्तिलिंगं च देवीं च मत्वा स्वं शिवरूपकम् ।। १३७।।
śivaliṃgaṃ śivaṃ matvā svātmānaṃ śaktirūpakam || śaktiliṃgaṃ ca devīṃ ca matvā svaṃ śivarūpakam || 137||

Samhita : 1

Adhyaya :   17

Shloka :   137

शिवलिंगं नादरूपं बिंदुरूपं तु शक्तिकम् ।। उपप्रधानभावेन अन्योन्यासक्तलिंगकम् ।। १३८।।
śivaliṃgaṃ nādarūpaṃ biṃdurūpaṃ tu śaktikam || upapradhānabhāvena anyonyāsaktaliṃgakam || 138||

Samhita : 1

Adhyaya :   17

Shloka :   138

पूजयेच्च शिवं शक्तिं स शिवो मूलभावनात् ।। शिवभक्ताञ्छिवमंत्ररूपकाञ्छिवरूपकान् ।। १३९।।
pūjayecca śivaṃ śaktiṃ sa śivo mūlabhāvanāt || śivabhaktāñchivamaṃtrarūpakāñchivarūpakān || 139||

Samhita : 1

Adhyaya :   17

Shloka :   139

षोडशैरुपचारैश्च पूजयेदिष्टमाप्नुयात् ।। येन शुश्रूषणाद्यैश्च शिवभक्तस्य लिंगिनः १.१७. ।। १४०।।
ṣoḍaśairupacāraiśca pūjayediṣṭamāpnuyāt || yena śuśrūṣaṇādyaiśca śivabhaktasya liṃginaḥ 1.17. || 140||

Samhita : 1

Adhyaya :   17

Shloka :   140

आनंदं जनयेद्विद्वाञ्छिवः प्रीततरो भवेत् ।। शिवभक्तान्सपत्नीकान्पत्न्या सह सदैव तत् ।। १४१।।
ānaṃdaṃ janayedvidvāñchivaḥ prītataro bhavet || śivabhaktānsapatnīkānpatnyā saha sadaiva tat || 141||

Samhita : 1

Adhyaya :   17

Shloka :   141

पूजयेद्भोजनाद्यैश्च पंच वा दश वा शतम् ।। धने देहे च मंत्रे च भावनायामवंचकः ।। १४२।।
pūjayedbhojanādyaiśca paṃca vā daśa vā śatam || dhane dehe ca maṃtre ca bhāvanāyāmavaṃcakaḥ || 142||

Samhita : 1

Adhyaya :   17

Shloka :   142

शिवशक्तिस्वरूपेण न पुनर्जायते भुवि ।। नाभेरधो ब्रह्मभागमाकंठं विष्णुभागकम् ।। १४३।।
śivaśaktisvarūpeṇa na punarjāyate bhuvi || nābheradho brahmabhāgamākaṃṭhaṃ viṣṇubhāgakam || 143||

Samhita : 1

Adhyaya :   17

Shloka :   143

मुखं लिंगमिति प्रोक्तं शिवभक्तशरीरकम् ।। मृतान्दाहादियुक्तान्वा दाहादिरहितान्मृतान् ।। १४४।।
mukhaṃ liṃgamiti proktaṃ śivabhaktaśarīrakam || mṛtāndāhādiyuktānvā dāhādirahitānmṛtān || 144||

Samhita : 1

Adhyaya :   17

Shloka :   144

उद्दिश्य पूजयेदादिपितरं शिवमेव हि ।। पूजां कृत्वादिमातुश्च शिवभक्तांश्च पूजयेत् ।। १४५।।
uddiśya pūjayedādipitaraṃ śivameva hi || pūjāṃ kṛtvādimātuśca śivabhaktāṃśca pūjayet || 145||

Samhita : 1

Adhyaya :   17

Shloka :   145

पितृलोकं समासाद्यक्रमान्मुक्तो भवेन्मृतः ।। क्रियायुक्तदशभ्यश्च तपोयुक्तो विशिष्यते ।। १४६।।
pitṛlokaṃ samāsādyakramānmukto bhavenmṛtaḥ || kriyāyuktadaśabhyaśca tapoyukto viśiṣyate || 146||

Samhita : 1

Adhyaya :   17

Shloka :   146

तपोयुक्तशतेभ्यश्च जपयुक्तो विशिष्यते ।। जपयुक्तसहस्रेभ्यः शिवज्ञानी विशिष्यते ।। १४७।।
tapoyuktaśatebhyaśca japayukto viśiṣyate || japayuktasahasrebhyaḥ śivajñānī viśiṣyate || 147||

Samhita : 1

Adhyaya :   17

Shloka :   147

शिवज्ञानिषु लक्षेषु ध्यानयुक्तो विशिष्यते ।। ध्यानयुक्तेषु कोटिभ्यः समाधिस्थो विशिष्यते ।। १४८।।
śivajñāniṣu lakṣeṣu dhyānayukto viśiṣyate || dhyānayukteṣu koṭibhyaḥ samādhistho viśiṣyate || 148||

Samhita : 1

Adhyaya :   17

Shloka :   148

उत्तरोत्तर वै शिष्ट्यात्पूजायामुत्तरोत्तरम् ।। फलं वैशिष्ट्यरूपं च दुर्विज्ञेयं मनीषिभिः ।। १४९।।
uttarottara vai śiṣṭyātpūjāyāmuttarottaram || phalaṃ vaiśiṣṭyarūpaṃ ca durvijñeyaṃ manīṣibhiḥ || 149||

Samhita : 1

Adhyaya :   17

Shloka :   149

तस्माद्वै शिवभक्तस्य माहात्म्यं वेत्ति को नरः ।। शिवशक्त्योः पूजनं च शिवभक्तस्य पूजनम् १.१७. ।। १५०।।
tasmādvai śivabhaktasya māhātmyaṃ vetti ko naraḥ || śivaśaktyoḥ pūjanaṃ ca śivabhaktasya pūjanam 1.17. || 150||

Samhita : 1

Adhyaya :   17

Shloka :   150

कुरुते यो नरो भक्त्या स शिवः शिवमेधते ।। य इमं पठतेऽध्यायमर्थवद्वेदसंमतम् ।। १५१।।
kurute yo naro bhaktyā sa śivaḥ śivamedhate || ya imaṃ paṭhate'dhyāyamarthavadvedasaṃmatam || 151||

Samhita : 1

Adhyaya :   17

Shloka :   151

शिवज्ञानी भवेद्विप्रः शिवेन सह मोदते ।। श्रावयेच्छिवभक्तांश्च विशेषज्ञो मनीश्वराः ।। १५२।।
śivajñānī bhavedvipraḥ śivena saha modate || śrāvayecchivabhaktāṃśca viśeṣajño manīśvarāḥ || 152||

Samhita : 1

Adhyaya :   17

Shloka :   152

शिवप्रसादशिद्धिः स्याच्छिवस्य कृपया बुधाः ।। १५३।।
śivaprasādaśiddhiḥ syācchivasya kṛpayā budhāḥ || 153||

Samhita : 1

Adhyaya :   17

Shloka :   153

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां सप्तदशोऽध्यायः ।। १५४।।
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ saptadaśo'dhyāyaḥ || 154||

Samhita : 1

Adhyaya :   17

Shloka :   154

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In