| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
प्रणवस्य च माहात्म्यं षड्लिंगस्य महामुने ॥ शिवभक्तस्य पूजां च क्रमशो ब्रूहि नःप्रभो ॥ १॥
praṇavasya ca māhātmyaṃ ṣaḍliṃgasya mahāmune .. śivabhaktasya pūjāṃ ca kramaśo brūhi naḥprabho .. 1..
सूत उवाच ।
तपोधनैर्भवद्भिश्च सम्यक्प्रश्नस्त्वयं कृतः ॥ अस्योत्तरं महादेवो जानाति स्म न चापरः ॥ २॥
tapodhanairbhavadbhiśca samyakpraśnastvayaṃ kṛtaḥ .. asyottaraṃ mahādevo jānāti sma na cāparaḥ .. 2..
अथापि वक्ष्ये तमहं शिवस्य कृपयैव हि ॥ शिवोऽस्माकं च युष्माकं रक्षां गृह्णातु भूरिशः ॥ ३॥
athāpi vakṣye tamahaṃ śivasya kṛpayaiva hi .. śivo'smākaṃ ca yuṣmākaṃ rakṣāṃ gṛhṇātu bhūriśaḥ .. 3..
प्रो हि प्रकृतिजातस्य संसारस्य महोदधेः ॥ नवं नावांतरमिति प्रणवं वै विदुर्बुधाः ॥ ४॥
pro hi prakṛtijātasya saṃsārasya mahodadheḥ .. navaṃ nāvāṃtaramiti praṇavaṃ vai vidurbudhāḥ .. 4..
प्रः प्रपंचो न नास्तिवो युष्माकं प्रणवं विदुः ॥ प्रकर्षेण नयेद्यस्मान्मोक्षं वः प्रणवं विदुः ॥ ५॥
praḥ prapaṃco na nāstivo yuṣmākaṃ praṇavaṃ viduḥ .. prakarṣeṇa nayedyasmānmokṣaṃ vaḥ praṇavaṃ viduḥ .. 5..
स्वजापकानां योगिनां स्वमंत्रपूजकस्य च ॥ सर्वकर्मक्षयं कृत्वा दिव्यज्ञानं तु नूतनम् ॥ ६॥
svajāpakānāṃ yogināṃ svamaṃtrapūjakasya ca .. sarvakarmakṣayaṃ kṛtvā divyajñānaṃ tu nūtanam .. 6..
तमेव मायारहितं नूतनं परिचक्षते ॥ प्रकर्षेण महात्मानं नवं शुद्धस्वरूपकम् ॥ ७॥
tameva māyārahitaṃ nūtanaṃ paricakṣate .. prakarṣeṇa mahātmānaṃ navaṃ śuddhasvarūpakam .. 7..
नूतनं वै करोतीति प्रणवं तं विदुर्बुधाः ॥ प्रणवं द्विविधं प्रोक्तं सूक्ष्मस्थूलविभेदतः ॥ ८॥
nūtanaṃ vai karotīti praṇavaṃ taṃ vidurbudhāḥ .. praṇavaṃ dvividhaṃ proktaṃ sūkṣmasthūlavibhedataḥ .. 8..
सूक्ष्ममेकाक्षरं विद्यात्स्थूलं पंचाक्षरं विदुः ॥ सूक्ष्ममव्यक्तपंचार्णं सुव्यक्तार्णं तथेतरत् ॥ ९॥
sūkṣmamekākṣaraṃ vidyātsthūlaṃ paṃcākṣaraṃ viduḥ .. sūkṣmamavyaktapaṃcārṇaṃ suvyaktārṇaṃ tathetarat .. 9..
जीवन्मुक्तस्य सूक्ष्मं हि सर्वसारं हि तस्य हि ॥ मंत्रेणार्थानुसंधानं स्वदेहविलयावधि १.१७. ॥ १०॥
jīvanmuktasya sūkṣmaṃ hi sarvasāraṃ hi tasya hi .. maṃtreṇārthānusaṃdhānaṃ svadehavilayāvadhi 1.17. .. 10..
स्वदेहेगलिते पूर्णं शिवं प्राप्नोति निश्चयः ॥ केवलं मंत्रजापी तु योगं प्राप्नोति निश्चयः ॥ ११॥
svadehegalite pūrṇaṃ śivaṃ prāpnoti niścayaḥ .. kevalaṃ maṃtrajāpī tu yogaṃ prāpnoti niścayaḥ .. 11..
षट्त्रिंशत्कोटिजापी तु निश्चयं योगमाप्नुयात् ॥ सूक्ष्मं च द्विविधं ज्ञेयं ह्रस्वदीर्घविभेदतः ॥ १२॥
ṣaṭtriṃśatkoṭijāpī tu niścayaṃ yogamāpnuyāt .. sūkṣmaṃ ca dvividhaṃ jñeyaṃ hrasvadīrghavibhedataḥ .. 12..
अकारश्च उकारश्च मकारश्च ततः परम् ॥ बिंदुनादयुतं तद्धि शब्दकालकलान्वितम् ॥ १३॥
akāraśca ukāraśca makāraśca tataḥ param .. biṃdunādayutaṃ taddhi śabdakālakalānvitam .. 13..
दीर्घप्रणवमेवं हि योगिनामेव हृद्गतम् ॥ मकारं तंत्रितत्त्वं हि ह्रस्वप्रणव उच्यते ॥ १४॥
dīrghapraṇavamevaṃ hi yogināmeva hṛdgatam .. makāraṃ taṃtritattvaṃ hi hrasvapraṇava ucyate .. 14..
शिवः शक्तिस्तयोरैक्यं मकारं तु त्रिकात्मकम् ॥ ह्रस्वमेवं हि जाप्यं स्यात्सर्वपापक्षयैषिणाम् ॥ १५॥
śivaḥ śaktistayoraikyaṃ makāraṃ tu trikātmakam .. hrasvamevaṃ hi jāpyaṃ syātsarvapāpakṣayaiṣiṇām .. 15..
भूवायुकनकार्णोद्योःशब्दाद्याश्च तथा दश ॥ आशान्वयेदशपुनः प्रवृत्ता इति कथ्यते ॥ १६॥
bhūvāyukanakārṇodyoḥśabdādyāśca tathā daśa .. āśānvayedaśapunaḥ pravṛttā iti kathyate .. 16..
ह्रस्वमेव प्रवृत्तानां निवृत्तानां तु दीर्घकम् ॥ व्याहृत्यादौ च मंत्रादौ कामं शब्दकलायुतम् ॥ १७॥
hrasvameva pravṛttānāṃ nivṛttānāṃ tu dīrghakam .. vyāhṛtyādau ca maṃtrādau kāmaṃ śabdakalāyutam .. 17..
वेदादौ च प्रयोज्यं स्याद्वंदने संध्ययोरपि ॥ नवकौटिजपाञ्जप्त्वा संशुद्धः पुरुषो भवेत् ॥ १८॥
vedādau ca prayojyaṃ syādvaṃdane saṃdhyayorapi .. navakauṭijapāñjaptvā saṃśuddhaḥ puruṣo bhavet .. 18..
पुनश्च नवकोट्या तु पृथिवीजयमाप्नुयात् ॥ पुनश्च नवकोट्या तु ह्यपांजयमवाप्नुयात् ॥ १९॥
punaśca navakoṭyā tu pṛthivījayamāpnuyāt .. punaśca navakoṭyā tu hyapāṃjayamavāpnuyāt .. 19..
पुनश्च नवकोट्या तु तेजसांजयमाप्नुयात् ॥ पुनश्च नवकोट्या तु वायोर्जयमवाप्नुयात् ॥ आकाशजयमाप्नोति नवकोटिजपेन वै १.१७. ॥ २०॥
punaśca navakoṭyā tu tejasāṃjayamāpnuyāt .. punaśca navakoṭyā tu vāyorjayamavāpnuyāt .. ākāśajayamāpnoti navakoṭijapena vai 1.17. .. 20..
गंधादीनांक्रमेणैवनवकोटिजपेणवै ॥ अहंकारस्य च पुनर्नव कोटिजपेन वै ॥ २१॥
gaṃdhādīnāṃkrameṇaivanavakoṭijapeṇavai .. ahaṃkārasya ca punarnava koṭijapena vai .. 21..
सहस्रमंत्रजप्तेन नित्यशुद्धो भवेत्पुमान् ॥ ततः परं स्वसिद्ध्यर्थं जपो भवति हि द्विजाः ॥ २२॥
sahasramaṃtrajaptena nityaśuddho bhavetpumān .. tataḥ paraṃ svasiddhyarthaṃ japo bhavati hi dvijāḥ .. 22..
एवमष्टोत्तरशतकोटिजप्तेन वै पुनः ॥ प्रणवेन प्रबुद्धस्तु शुद्धयोगमवाप्नुयात् ॥ २३॥
evamaṣṭottaraśatakoṭijaptena vai punaḥ .. praṇavena prabuddhastu śuddhayogamavāpnuyāt .. 23..
शुद्धयोगेन संयुक्तो जीवन्मुक्तो न संशयः ॥ सदा जपन्सदाध्यायञ्छिवं प्रणवरूपिणम् ॥ २४॥
śuddhayogena saṃyukto jīvanmukto na saṃśayaḥ .. sadā japansadādhyāyañchivaṃ praṇavarūpiṇam .. 24..
समाधिस्थो महायोगीशिव एव न संशयः ॥ ऋषिच्छंदोदेवतादि न्यस्य देहेपुनर्जपेत् ॥ २५॥
samādhistho mahāyogīśiva eva na saṃśayaḥ .. ṛṣicchaṃdodevatādi nyasya dehepunarjapet .. 25..
प्रणवं मातृकायुक्तं देहे न्यस्य ऋषिर्भवेत् ॥ दशमातृषडध्वादि सर्वं न्यासफलं लभेत् ॥ २६॥
praṇavaṃ mātṛkāyuktaṃ dehe nyasya ṛṣirbhavet .. daśamātṛṣaḍadhvādi sarvaṃ nyāsaphalaṃ labhet .. 26..
प्रवृत्तानां च मिश्राणां स्थूलप्रणवमिष्यते ॥ क्रियातपोजपैर्युक्तास्त्रिविधाः शिवयोगिनः ॥ २७॥
pravṛttānāṃ ca miśrāṇāṃ sthūlapraṇavamiṣyate .. kriyātapojapairyuktāstrividhāḥ śivayoginaḥ .. 27..
धनादिविभवैश्चैव कराद्यंगैर्नमादिभिः ॥ क्रियया पूजया युक्तः क्रियायोगीति कथ्यते ॥ २८॥
dhanādivibhavaiścaiva karādyaṃgairnamādibhiḥ .. kriyayā pūjayā yuktaḥ kriyāyogīti kathyate .. 28..
पूजायुक्तश्च मितभुग्बाह्येंद्रि यजयान्वितः ॥ परद्रो हादिरहितस्तपोयोगीति कथ्यते ॥ २९॥
pūjāyuktaśca mitabhugbāhyeṃdri yajayānvitaḥ .. paradro hādirahitastapoyogīti kathyate .. 29..
एतैर्युक्तः सदा क्रुद्धः सर्वकामादिवर्जितः ॥ सदा जपपरः शांतोजपयोगीति तं विदुः १.१७. ॥ ३०॥
etairyuktaḥ sadā kruddhaḥ sarvakāmādivarjitaḥ .. sadā japaparaḥ śāṃtojapayogīti taṃ viduḥ 1.17. .. 30..
उपचारैः षोडशभिः पूजया शिवयोगिनाम् ॥ सालोक्यादिक्रमेणैव शुद्धो मुक्तिं लभेन्नरः ॥ ३१॥
upacāraiḥ ṣoḍaśabhiḥ pūjayā śivayoginām .. sālokyādikrameṇaiva śuddho muktiṃ labhennaraḥ .. 31..
जपयोगमथो वक्ष्ये गदतः शृणुत द्विजाः ॥ तपःकर्तुर्जपः प्रोक्तो यज्जपन्परिमार्जते ॥ ३२॥
japayogamatho vakṣye gadataḥ śṛṇuta dvijāḥ .. tapaḥkarturjapaḥ prokto yajjapanparimārjate .. 32..
शिवनाम नमःपूर्वं चतुर्थ्यां पंचतत्त्वकम् ॥ स्थूलप्रणवरूपं हि शिवपंचाक्षरं द्विजाः ॥ ३३॥
śivanāma namaḥpūrvaṃ caturthyāṃ paṃcatattvakam .. sthūlapraṇavarūpaṃ hi śivapaṃcākṣaraṃ dvijāḥ .. 33..
पंचाक्षरजपेनैव सर्वसिद्धिं लभेन्नरः ॥ प्रणवेनादिसंयुक्तं सदा पंचाक्षरं जपेत् ॥ ३४॥
paṃcākṣarajapenaiva sarvasiddhiṃ labhennaraḥ .. praṇavenādisaṃyuktaṃ sadā paṃcākṣaraṃ japet .. 34..
गुरूपदेशं संगम्य सुखवासे सुभूतले ॥ पूर्वपक्षे समारभ्य कृष्णभूतावधि द्विजाः ॥ ३५॥
gurūpadeśaṃ saṃgamya sukhavāse subhūtale .. pūrvapakṣe samārabhya kṛṣṇabhūtāvadhi dvijāḥ .. 35..
माघं भाद्रं विशिष्टं तु सर्वकालोत्तमोत्तमम् ॥ एकवारं मिताशीतु वाग्यतो नियतेंद्रि यः ॥ ३६॥
māghaṃ bhādraṃ viśiṣṭaṃ tu sarvakālottamottamam .. ekavāraṃ mitāśītu vāgyato niyateṃdri yaḥ .. 36..
स्वस्य राजपितृ-णां च शुश्रूषणं च नित्यशः ॥ सहस्रजपमात्रेण भवेच्छुद्धोऽन्यथा ऋणी ॥ ३७॥
svasya rājapitṛ-ṇāṃ ca śuśrūṣaṇaṃ ca nityaśaḥ .. sahasrajapamātreṇa bhavecchuddho'nyathā ṛṇī .. 37..
पंचाक्षरं पंचलक्षं जपेच्छिवमनुस्मरन् ॥ पद्मासनस्थं शिवदं गंगाचंद्र कलान्वितम् ॥ ३८॥
paṃcākṣaraṃ paṃcalakṣaṃ japecchivamanusmaran .. padmāsanasthaṃ śivadaṃ gaṃgācaṃdra kalānvitam .. 38..
वामोरुस्थितशक्त्या च विराजं तं महागणैः ॥ मृगटंकधरं देवं वरदाभयपाणिकम् ॥ ३९॥
vāmorusthitaśaktyā ca virājaṃ taṃ mahāgaṇaiḥ .. mṛgaṭaṃkadharaṃ devaṃ varadābhayapāṇikam .. 39..
सदानुग्रहकर्त्तारं सदा शिवमनुस्मरन् ॥ संपूज्य मनसा पूर्वं हृदिवासूर्यमंडले १.१७. ॥ ४०॥
sadānugrahakarttāraṃ sadā śivamanusmaran .. saṃpūjya manasā pūrvaṃ hṛdivāsūryamaṃḍale 1.17. .. 40..
जपेत्पंचाक्षरीं विद्यां प्राण्मुखः शुद्धकर्मकृत् ॥ प्रातः कृष्णचतुर्दश्यां नित्यकर्मसमाप्य च ॥ ४१॥
japetpaṃcākṣarīṃ vidyāṃ prāṇmukhaḥ śuddhakarmakṛt .. prātaḥ kṛṣṇacaturdaśyāṃ nityakarmasamāpya ca .. 41..
मनोरमे शुचौ देशे नियतः शुद्धमानसः ॥ पंचाक्षरस्य मंत्रस्य सहस्रं द्वादशं जपेत् ॥ ४२॥
manorame śucau deśe niyataḥ śuddhamānasaḥ .. paṃcākṣarasya maṃtrasya sahasraṃ dvādaśaṃ japet .. 42..
वरयेच्च सपत्नीकाञ्छैवान्वै ब्राह्मणोत्तमान् ॥ एकं गुरुवरं शिष्टं वरयेत्सांबमूर्तिकम् ॥ ४३॥
varayecca sapatnīkāñchaivānvai brāhmaṇottamān .. ekaṃ guruvaraṃ śiṣṭaṃ varayetsāṃbamūrtikam .. 43..
ईशानं चाथ पुरुषमघोरं वाममेव च ॥ सद्योजातं च पंचैव शिवभक्तान्द्विजोत्तमान् ॥ ४४॥
īśānaṃ cātha puruṣamaghoraṃ vāmameva ca .. sadyojātaṃ ca paṃcaiva śivabhaktāndvijottamān .. 44..
पूजाद्र व्याणि संपाद्य शिवपूजां समारभेत् ॥ शिवपूजां च विधिवत्कृत्वा होमं समारभेत् ॥ ४५॥
pūjādra vyāṇi saṃpādya śivapūjāṃ samārabhet .. śivapūjāṃ ca vidhivatkṛtvā homaṃ samārabhet .. 45..
मुखांतं च स्वसूत्रेण कृत्वा होमं समारभेत् ॥ दशैकं वा शतैकं वा सहस्रैकमथापि वा ॥ ४६॥
mukhāṃtaṃ ca svasūtreṇa kṛtvā homaṃ samārabhet .. daśaikaṃ vā śataikaṃ vā sahasraikamathāpi vā .. 46..
कापिलेन घृतेनैव जुहुयात्स्वयमेव हि ॥ कारयेच्छिवभक्तैर्वाप्यष्टोत्तरशतं बुधः ॥ ४७॥
kāpilena ghṛtenaiva juhuyātsvayameva hi .. kārayecchivabhaktairvāpyaṣṭottaraśataṃ budhaḥ .. 47..
होमान्ते दक्षिणा देया गुरोर्गोमिथुनं तथा ॥ ईशानादिस्वरूपांस्तान्गुरुं सांबं विभाव्य च ॥ ४८॥
homānte dakṣiṇā deyā gurorgomithunaṃ tathā .. īśānādisvarūpāṃstānguruṃ sāṃbaṃ vibhāvya ca .. 48..
तेषां पत्सिक्ततोयेन स्वशिरः स्नानमाचरेत् ॥ षट्त्रिंशत्कोटितीर्थेषु सद्यः स्नानफलं लभेत् ॥ ४९॥
teṣāṃ patsiktatoyena svaśiraḥ snānamācaret .. ṣaṭtriṃśatkoṭitīrtheṣu sadyaḥ snānaphalaṃ labhet .. 49..
दशांगमन्नं तेषां वै दद्याद्वैभक्तिपूर्वकम् ॥ पराबुद्ध्या गुरोः पत्नीमीशानादिक्रमेण तु १.१७. ॥ ५०॥
daśāṃgamannaṃ teṣāṃ vai dadyādvaibhaktipūrvakam .. parābuddhyā guroḥ patnīmīśānādikrameṇa tu 1.17. .. 50..
परमान्नेन संपूज्य यथाविभवविस्तरम् ॥ रुद्रा क्षवस्त्रपूर्वं च वटकापूपकैर्युतम् ॥ ५१॥
paramānnena saṃpūjya yathāvibhavavistaram .. rudrā kṣavastrapūrvaṃ ca vaṭakāpūpakairyutam .. 51..
बलिदानं ततः कृत्वा भूरिभोजनमाचरेत् ॥ ततः संप्रार्थ्य देवेशं जपं तावत्समापयेत् ॥ ५२॥
balidānaṃ tataḥ kṛtvā bhūribhojanamācaret .. tataḥ saṃprārthya deveśaṃ japaṃ tāvatsamāpayet .. 52..
पुरश्चरणमेवं तु कृत्वा मन्त्रीभवेन्नरः ॥ पुनश्च पंचलक्षेण सर्वपापक्षयो भवेत् ॥ ५३॥
puraścaraṇamevaṃ tu kṛtvā mantrībhavennaraḥ .. punaśca paṃcalakṣeṇa sarvapāpakṣayo bhavet .. 53..
अतलादि समारभ्य सत्यलोकावधिक्रमात् ॥ पंचलक्षजपात्तत्तल्लोकैश्वर्यमवाप्नुयात् ॥ ५४॥
atalādi samārabhya satyalokāvadhikramāt .. paṃcalakṣajapāttattallokaiśvaryamavāpnuyāt .. 54..
मध्ये मृतश्चेद्भोगांते भूमौ तज्जापको भवेत् ॥ पुनश्च पंचलक्षेण ब्रह्मसामीप्यमाप्नुयात् ॥ ५५॥
madhye mṛtaścedbhogāṃte bhūmau tajjāpako bhavet .. punaśca paṃcalakṣeṇa brahmasāmīpyamāpnuyāt .. 55..
पुनश्च पंचलक्षेण सारूप्यैश्वर्यमाप्नुयात् ॥ आहत्य शतलक्षेण साक्षाद्ब्रह्मसमो भवेत् ॥ ५६॥
punaśca paṃcalakṣeṇa sārūpyaiśvaryamāpnuyāt .. āhatya śatalakṣeṇa sākṣādbrahmasamo bhavet .. 56..
कार्यब्रह्मण एवं हि सायुज्यं प्रतिपद्य वै ॥ यथेष्टं भोगमाप्नोति तद्ब्रह्मप्रलयावधि ॥ ५७॥
kāryabrahmaṇa evaṃ hi sāyujyaṃ pratipadya vai .. yatheṣṭaṃ bhogamāpnoti tadbrahmapralayāvadhi .. 57..
पुनः कल्पांतरे वृत्ते ब्रह्मपुत्रः सजायते ॥ पुनश्च तपसा दीप्तः क्रमान्मुक्तो भविष्यति ॥ ५८॥
punaḥ kalpāṃtare vṛtte brahmaputraḥ sajāyate .. punaśca tapasā dīptaḥ kramānmukto bhaviṣyati .. 58..
पृथ्व्यादिकार्यभूतेभ्यो लोका वै निर्मिताः क्रमात् ॥ पातालादि च सत्यांतं ब्रह्मलोकाश्चतुर्दश ॥ ५९॥
pṛthvyādikāryabhūtebhyo lokā vai nirmitāḥ kramāt .. pātālādi ca satyāṃtaṃ brahmalokāścaturdaśa .. 59..
सत्यादूर्ध्वं क्षमांतं वैविष्णुलोकाश्चतुर्दश ॥ क्षमलोके कार्यविष्णुर्वैकुंठे वरपत्तने १.१७. ॥ ६०॥
satyādūrdhvaṃ kṣamāṃtaṃ vaiviṣṇulokāścaturdaśa .. kṣamaloke kāryaviṣṇurvaikuṃṭhe varapattane 1.17. .. 60..
कार्यलक्ष्म्या महाभोगिरक्षां कृत्वाऽधितिष्ठति ॥ तदूर्ध्वगाश्च शुच्यंतां लोकाष्टाविंशतिः स्थिताः ॥ ६१॥
kāryalakṣmyā mahābhogirakṣāṃ kṛtvā'dhitiṣṭhati .. tadūrdhvagāśca śucyaṃtāṃ lokāṣṭāviṃśatiḥ sthitāḥ .. 61..
शुचौ लोके तु कैलासे रुद्रो वै भूतहृत्स्थितः ॥ षडुत्तराश्च पंचाशदहिंसांतास्तदूर्ध्वगाः ॥ ६२॥
śucau loke tu kailāse rudro vai bhūtahṛtsthitaḥ .. ṣaḍuttarāśca paṃcāśadahiṃsāṃtāstadūrdhvagāḥ .. 62..
अहिंसालोकमास्थाय ज्ञानकैलासके पुरे ॥ कार्येश्वरस्तिरोभावं सर्वान्कृत्वाधितिष्ठति ॥ ६३॥
ahiṃsālokamāsthāya jñānakailāsake pure .. kāryeśvarastirobhāvaṃ sarvānkṛtvādhitiṣṭhati .. 63..
तदंते कालचक्रं हि कालातीतस्ततः परम् ॥ शिवेनाधिष्ठितस्तत्र कालश्चक्रेश्वराह्वयः ॥ ६४॥
tadaṃte kālacakraṃ hi kālātītastataḥ param .. śivenādhiṣṭhitastatra kālaścakreśvarāhvayaḥ .. 64..
माहिषं धर्ममास्थाय सर्वान्कालेन युंजति ॥ असत्यश्चाशुचिश्चैव हिंसा चैवाथ निर्घृणा ॥ ६५॥
māhiṣaṃ dharmamāsthāya sarvānkālena yuṃjati .. asatyaścāśuciścaiva hiṃsā caivātha nirghṛṇā .. 65..
असत्यादिचतुष्पादः सर्वांशः कामरूपधृक् ॥ नास्तिक्यलक्ष्मीर्दुःसंगो वेदबाह्यध्वनिः सदा ॥ ६६॥
asatyādicatuṣpādaḥ sarvāṃśaḥ kāmarūpadhṛk .. nāstikyalakṣmīrduḥsaṃgo vedabāhyadhvaniḥ sadā .. 66..
क्रोधसंगः कृष्णवर्णो महामहिषवेषवान् ॥ तावन्महेश्वरः प्रोक्तस्तिरोधास्तावदेव हि ॥ ६७॥
krodhasaṃgaḥ kṛṣṇavarṇo mahāmahiṣaveṣavān .. tāvanmaheśvaraḥ proktastirodhāstāvadeva hi .. 67..
तदर्वाक्कर्मभोगो हि तदूर्ध्वं ज्ञानभोगकम् ॥ तदर्वाक्कर्ममाया हि ज्ञानमाया तदूर्ध्वकम् ॥ ६८॥
tadarvākkarmabhogo hi tadūrdhvaṃ jñānabhogakam .. tadarvākkarmamāyā hi jñānamāyā tadūrdhvakam .. 68..
मा लक्ष्मीः कर्मभोगो वै याति मायेति कथ्यते ॥ मा लक्ष्मीर्ज्ञानभोगो वै याति मायेति कथ्यते ॥ ६९॥
mā lakṣmīḥ karmabhogo vai yāti māyeti kathyate .. mā lakṣmīrjñānabhogo vai yāti māyeti kathyate .. 69..
तदूर्ध्वं नित्यभोगो हि तदर्वाण्नश्वरं विदुः ॥ तदर्वाक्च तिरोधानं तदूर्ध्वं न तिरोधनम् १.१७. ॥ ७०॥
tadūrdhvaṃ nityabhogo hi tadarvāṇnaśvaraṃ viduḥ .. tadarvākca tirodhānaṃ tadūrdhvaṃ na tirodhanam 1.17. .. 70..
तदर्वाक्पाशबंधो हि तदूर्ध्वं न हि बंधनम् ॥ तदर्वाक्परिवर्तंते काम्यकर्मानुसारिणः ॥ ७१॥
tadarvākpāśabaṃdho hi tadūrdhvaṃ na hi baṃdhanam .. tadarvākparivartaṃte kāmyakarmānusāriṇaḥ .. 71..
निष्कामकर्मभोगस्तु तदूर्ध्वं परिकीर्तितः ॥ तदर्वाक्परिवर्तंते बिंदुपूजापरायणाः ॥ ७२॥
niṣkāmakarmabhogastu tadūrdhvaṃ parikīrtitaḥ .. tadarvākparivartaṃte biṃdupūjāparāyaṇāḥ .. 72..
तदूर्ध्वं हि व्रजंत्येव निष्कामा लिंगपूजकाः ॥ तदर्वाक्परिवर्तंते शिवान्यसुरपूजकाः ॥ ७३॥
tadūrdhvaṃ hi vrajaṃtyeva niṣkāmā liṃgapūjakāḥ .. tadarvākparivartaṃte śivānyasurapūjakāḥ .. 73..
शिवैकनिरता ये च तदूर्ध्वं संप्रयांति ते ॥ तदर्वाग्जीवकोटिः स्यात्तदूर्ध्वं परकोटिकाः ॥ ७४॥
śivaikaniratā ye ca tadūrdhvaṃ saṃprayāṃti te .. tadarvāgjīvakoṭiḥ syāttadūrdhvaṃ parakoṭikāḥ .. 74..
सांसारिकास्तदर्वाक्च मुक्ताः खलु तदूर्ध्वगाः ॥ तदर्वाक्परिवर्तंते प्राकृतद्र व्यपूजकाः ॥ ७५॥
sāṃsārikāstadarvākca muktāḥ khalu tadūrdhvagāḥ .. tadarvākparivartaṃte prākṛtadra vyapūjakāḥ .. 75..
तदूर्ध्वं हि व्रजंत्येते पौरुषद्र व्यपूजकाः ॥ तदर्वाक्छक्तिलिंगं तु शिवलिंगं तदूर्ध्वकम् ॥ ७६॥
tadūrdhvaṃ hi vrajaṃtyete pauruṣadra vyapūjakāḥ .. tadarvākchaktiliṃgaṃ tu śivaliṃgaṃ tadūrdhvakam .. 76..
तदर्वागावृतं लिंगं तदूर्ध्वं हि निरावृति ॥ तदर्वाक्कल्पितं लिंगं तदूर्ध्वं वै न कल्पितम् ॥ ७७॥
tadarvāgāvṛtaṃ liṃgaṃ tadūrdhvaṃ hi nirāvṛti .. tadarvākkalpitaṃ liṃgaṃ tadūrdhvaṃ vai na kalpitam .. 77..
तदर्वाग्बाह्यलिंगं स्यादंतरंगं तदूर्ध्वकम् ॥ तदर्वाक्छक्तिलोका हि शतं वै द्वादशाधिकम् ॥ ७८॥
tadarvāgbāhyaliṃgaṃ syādaṃtaraṃgaṃ tadūrdhvakam .. tadarvākchaktilokā hi śataṃ vai dvādaśādhikam .. 78..
तदर्वाग्बिंदुरूपं हि नादरूपं तदुत्तरम् ॥ तदर्वाक्कर्मलोकस्तु तदूर्ध्वं ज्ञानलोककः ॥ ७९॥
tadarvāgbiṃdurūpaṃ hi nādarūpaṃ taduttaram .. tadarvākkarmalokastu tadūrdhvaṃ jñānalokakaḥ .. 79..
नमस्कारस्तदूर्ध्वं हि मदाहंकारनाशनः ॥ जनिजं वै तिरोधानं नानिषिद्ध्यातते इति १.१७. ॥ ८०॥
namaskārastadūrdhvaṃ hi madāhaṃkāranāśanaḥ .. janijaṃ vai tirodhānaṃ nāniṣiddhyātate iti 1.17. .. 80..
ज्ञानशब्दार्थ एवं हि तिरोधाननिवारणात् ॥ तदर्वाक्परिवर्तंते ह्याधिभौतिकपूजकाः ॥ ८१॥
jñānaśabdārtha evaṃ hi tirodhānanivāraṇāt .. tadarvākparivartaṃte hyādhibhautikapūjakāḥ .. 81..
आध्यात्मिकार्चका एव तदूर्ध्वं संप्रयांतिवै ॥ तावद्वै वेदिभागं तन्महालोकात्मलिंगके ॥ ८२॥
ādhyātmikārcakā eva tadūrdhvaṃ saṃprayāṃtivai .. tāvadvai vedibhāgaṃ tanmahālokātmaliṃgake .. 82..
प्रकृत्याद्यष्टबंधोपि वेद्यंते संप्रतिष्ठतः ॥ एवमेतादृशं ज्ञेयं सर्वं लौकिकवैदिकम् ॥ ८३॥
prakṛtyādyaṣṭabaṃdhopi vedyaṃte saṃpratiṣṭhataḥ .. evametādṛśaṃ jñeyaṃ sarvaṃ laukikavaidikam .. 83..
अधर्ममहिषारूढं कालचक्रं तरंति ते ॥ सत्यादिधर्मयुक्ता ये शिवपूजापराश्च ये ॥ ८४॥
adharmamahiṣārūḍhaṃ kālacakraṃ taraṃti te .. satyādidharmayuktā ye śivapūjāparāśca ye .. 84..
तदूर्ध्वं वृषभो धर्मो ब्रह्मचर्यस्वरूपधृक् ॥ सत्यादिपादयुक्तस्तु शिवलोकाग्रतः स्थितः ॥ ८५॥
tadūrdhvaṃ vṛṣabho dharmo brahmacaryasvarūpadhṛk .. satyādipādayuktastu śivalokāgrataḥ sthitaḥ .. 85..
क्षमाशृङ्गः शमश्रोत्रो वेदध्वनिविभूषितः ॥ आस्तिक्यचक्षुर्निश्वासगुरुबुद्धिमना वृषः ॥ ८६॥
kṣamāśṛṅgaḥ śamaśrotro vedadhvanivibhūṣitaḥ .. āstikyacakṣurniśvāsagurubuddhimanā vṛṣaḥ .. 86..
क्रियादिवृषभा ज्ञेयाः कारणादिषु सर्वदा ॥ तं क्रियावृषभं धर्मं कालातीतोधितिष्ठति ॥ ८७॥
kriyādivṛṣabhā jñeyāḥ kāraṇādiṣu sarvadā .. taṃ kriyāvṛṣabhaṃ dharmaṃ kālātītodhitiṣṭhati .. 87..
ब्रह्मविष्णुमहेशानां स्वस्वायुर्दिनमुच्यते ॥ तदूर्ध्वं न दिनं रात्रिर्न जन्ममरणादिकम् ॥ ८८॥
brahmaviṣṇumaheśānāṃ svasvāyurdinamucyate .. tadūrdhvaṃ na dinaṃ rātrirna janmamaraṇādikam .. 88..
पुनः कारणसत्यांताः कारणब्रह्मणस्तथा ॥ गंधादिभ्यस्तु भूतेभ्यस्तदूर्ध्वं निर्मिताः सदा ॥ ८९॥
punaḥ kāraṇasatyāṃtāḥ kāraṇabrahmaṇastathā .. gaṃdhādibhyastu bhūtebhyastadūrdhvaṃ nirmitāḥ sadā .. 89..
सूक्ष्मगंधस्वरूपा हि स्थिता लोकाश्चतुर्दश ॥ पुनः कारणविष्णोर्वै स्थिता लोकाश्चतुर्दश १.१७. ॥ ९०॥
sūkṣmagaṃdhasvarūpā hi sthitā lokāścaturdaśa .. punaḥ kāraṇaviṣṇorvai sthitā lokāścaturdaśa 1.17. .. 90..
पुनःकारणरुद्र स्य लोकाष्टाविंशका मताः ॥ पुनश्च कारणेशस्य षट्पंचाशत्तदूर्ध्वगाः ॥ ९१॥
punaḥkāraṇarudra sya lokāṣṭāviṃśakā matāḥ .. punaśca kāraṇeśasya ṣaṭpaṃcāśattadūrdhvagāḥ .. 91..
ततः परं ब्रह्मचर्यलोकाख्यं शिवसंमतम् ॥ तत्रैव ज्ञानकैलासे पंचावरणसंयुते ॥ ९२॥
tataḥ paraṃ brahmacaryalokākhyaṃ śivasaṃmatam .. tatraiva jñānakailāse paṃcāvaraṇasaṃyute .. 92..
पंचमंडलसंयुक्तं पंचब्रह्मकलान्वितम् ॥ आदिशक्तिसमायुक्तमादिलिंगं तु तत्र वै ॥ ९३॥
paṃcamaṃḍalasaṃyuktaṃ paṃcabrahmakalānvitam .. ādiśaktisamāyuktamādiliṃgaṃ tu tatra vai .. 93..
शिवालयमिदं प्रोक्तं शिवस्य परमात्मनः ॥ परशक्त्यासमायुक्तस्तत्रैव परमेश्वरः ॥ ९४॥
śivālayamidaṃ proktaṃ śivasya paramātmanaḥ .. paraśaktyāsamāyuktastatraiva parameśvaraḥ .. 94..
सृष्टिः स्थितिश्च संहारस्तिरोभावोप्यनुग्रहः ॥ पंचकृत्यप्रवीणोऽसौ सच्चिदानंदविग्रहः ॥ ९५॥
sṛṣṭiḥ sthitiśca saṃhārastirobhāvopyanugrahaḥ .. paṃcakṛtyapravīṇo'sau saccidānaṃdavigrahaḥ .. 95..
ध्यानधर्मः सदा यस्य सदानुग्रहतत्परः ॥ समाध्यासनमासीनः स्वात्मारामो विराजते ॥ ९६॥
dhyānadharmaḥ sadā yasya sadānugrahatatparaḥ .. samādhyāsanamāsīnaḥ svātmārāmo virājate .. 96..
तस्य संदर्शनं सांध्यं कर्मध्यानादिभिः क्रमात् ॥ नित्यादिकर्मयजनाच्छिवकर्ममतिर्भवेत् ॥ ९७॥
tasya saṃdarśanaṃ sāṃdhyaṃ karmadhyānādibhiḥ kramāt .. nityādikarmayajanācchivakarmamatirbhavet .. 97..
क्रियादिशिवकर्मभ्यः शिवज्ञानं प्रसाधयेत् ॥ तद्दर्शनगताः सर्वे मुक्ता एव न संशयः ॥ ९८॥
kriyādiśivakarmabhyaḥ śivajñānaṃ prasādhayet .. taddarśanagatāḥ sarve muktā eva na saṃśayaḥ .. 98..
मुक्तिरात्मस्वरूपेण स्वात्मारामत्वमेव हि ॥ क्रियातपोजपज्ञानध्यानधर्मेषु सुस्थितः ॥ ९९॥
muktirātmasvarūpeṇa svātmārāmatvameva hi .. kriyātapojapajñānadhyānadharmeṣu susthitaḥ .. 99..
शिवस्य दर्शनं लब्धा स्वात्मारामत्वमेव हि ॥ यथा रविः स्वकिरणादशुद्धिमपनेष्यति १.१७. ॥ १००॥
śivasya darśanaṃ labdhā svātmārāmatvameva hi .. yathā raviḥ svakiraṇādaśuddhimapaneṣyati 1.17. .. 100..
कृपाविचक्षणः शंभुरज्ञानमपनेष्यति ॥ अज्ञानविनिवृत्तौ तु शिवज्ञानं प्रवर्तते ॥ १०१॥
kṛpāvicakṣaṇaḥ śaṃbhurajñānamapaneṣyati .. ajñānavinivṛttau tu śivajñānaṃ pravartate .. 101..
शिवज्ञानात्स्वस्वरूपमात्मारामत्वमेष्यति ॥ आत्मारामत्वसंसिद्धौ कृतकृत्यो भवेन्नरः ॥ १०२॥
śivajñānātsvasvarūpamātmārāmatvameṣyati .. ātmārāmatvasaṃsiddhau kṛtakṛtyo bhavennaraḥ .. 102..
पुनश्च शतलक्षेण ब्रह्मणः पदमाप्नुयात् ॥ पुनश्च शतलक्षेण विष्णोः पदमवाप्नुयात् ॥ १०३॥
punaśca śatalakṣeṇa brahmaṇaḥ padamāpnuyāt .. punaśca śatalakṣeṇa viṣṇoḥ padamavāpnuyāt .. 103..
पुनश्च शतलक्षेण रुद्र स्य पदमाप्नुयात् ॥ पुनश्च शतलक्षेण ऐश्वर्यं पदमाप्नुयात् ॥ १०४॥
punaśca śatalakṣeṇa rudra sya padamāpnuyāt .. punaśca śatalakṣeṇa aiśvaryaṃ padamāpnuyāt .. 104..
पुनश्चैवंविधेनैव जपेन सुसमाहितः ॥ शिवलोकादिभूतं हि कालचक्रमवाप्नुयात् ॥ १०५॥
punaścaivaṃvidhenaiva japena susamāhitaḥ .. śivalokādibhūtaṃ hi kālacakramavāpnuyāt .. 105..
कालचक्रं पंचचक्रमेकैकेन क्रमोत्तरे ॥ सृष्टिमोहौ ब्रह्मचक्रं भोगमोहौ तु वैष्णवम् ॥ १०६॥
kālacakraṃ paṃcacakramekaikena kramottare .. sṛṣṭimohau brahmacakraṃ bhogamohau tu vaiṣṇavam .. 106..
कोपमोहौ रौद्र चक्रं भ्रमणं चैश्वरं विदुः ॥ शिवचक्रं ज्ञानमोहौ पंचचक्रं विदुर्बुधाः ॥ १०७॥
kopamohau raudra cakraṃ bhramaṇaṃ caiśvaraṃ viduḥ .. śivacakraṃ jñānamohau paṃcacakraṃ vidurbudhāḥ .. 107..
पुनश्च दशकोट्या हि कारणब्रह्मणः पदम् ॥ पुनश्च दशकोट्या हि तत्पदैश्वर्यमाप्नुयात् ॥ १०८॥
punaśca daśakoṭyā hi kāraṇabrahmaṇaḥ padam .. punaśca daśakoṭyā hi tatpadaiśvaryamāpnuyāt .. 108..
एवं क्रमेण विष्ण्वादेः पदं लब्ध्वा महौजसः ॥ क्रमेण तत्पदैश्वर्यं लब्ध्वा चैव महात्मनः ॥ १०९॥
evaṃ krameṇa viṣṇvādeḥ padaṃ labdhvā mahaujasaḥ .. krameṇa tatpadaiśvaryaṃ labdhvā caiva mahātmanaḥ .. 109..
शतकोटिमनुं जप्त्वा पंचोत्तरमतंद्रि तः ॥ शिवलोकमवाप्नोति पंचमावरणाद्बहिः १.१७. ॥ ११०॥
śatakoṭimanuṃ japtvā paṃcottaramataṃdri taḥ .. śivalokamavāpnoti paṃcamāvaraṇādbahiḥ 1.17. .. 110..
राजसं मंडपं तत्र नंदीसंस्थानमुत्तमम् ॥ तपोरूपश्च वृषभस्तत्रैव परिदृश्यते ॥ १११॥
rājasaṃ maṃḍapaṃ tatra naṃdīsaṃsthānamuttamam .. taporūpaśca vṛṣabhastatraiva paridṛśyate .. 111..
सद्योजातस्य तत्स्थानं पंचमावरणं परम् ॥ वामदेवस्य च स्थानं चतुर्थावरणं पुनः ॥ ११२॥
sadyojātasya tatsthānaṃ paṃcamāvaraṇaṃ param .. vāmadevasya ca sthānaṃ caturthāvaraṇaṃ punaḥ .. 112..
अघोरनिलयं पश्चात्तृतीयावरणं परम् ॥ पुरुषस्यैव सांबस्य द्वितीयावरणं शुभम् ॥ ११३॥
aghoranilayaṃ paścāttṛtīyāvaraṇaṃ param .. puruṣasyaiva sāṃbasya dvitīyāvaraṇaṃ śubham .. 113..
ईशानस्य परस्यैव प्रथमावरणं ततः ॥ ध्यानधर्मस्य च स्थानं पंचमं मंडपं ततः ॥ ११४॥
īśānasya parasyaiva prathamāvaraṇaṃ tataḥ .. dhyānadharmasya ca sthānaṃ paṃcamaṃ maṃḍapaṃ tataḥ .. 114..
बलिनाथस्य संस्थानं तत्र पूर्णामृतप्रदम् ॥ चतुर्थं मंडपं पश्चाच्चंद्र शेखरमूर्तिमत् ॥ ११५॥
balināthasya saṃsthānaṃ tatra pūrṇāmṛtapradam .. caturthaṃ maṃḍapaṃ paścāccaṃdra śekharamūrtimat .. 115..
सोमस्कंदस्य च स्थानं तृतीयं मंडपं परम् ॥ द्वितीयं मंडपं नृत्यमंडपं प्राहुरास्तिकाः ॥ ११६॥
somaskaṃdasya ca sthānaṃ tṛtīyaṃ maṃḍapaṃ param .. dvitīyaṃ maṃḍapaṃ nṛtyamaṃḍapaṃ prāhurāstikāḥ .. 116..
प्रथमं मूलमायायाः स्थानं तत्रैव शोभनम् ॥ ततः परं गर्भगृहं लिंगस्थानं परं शुभम् ॥ ११७॥
prathamaṃ mūlamāyāyāḥ sthānaṃ tatraiva śobhanam .. tataḥ paraṃ garbhagṛhaṃ liṃgasthānaṃ paraṃ śubham .. 117..
नंदिसंस्थानतः पश्चान्न विदुः शिववैभवम् ॥ नंदीश्वरो बहिस्तिष्ठन्पंचाक्षरमुपासते ॥ ११८॥
naṃdisaṃsthānataḥ paścānna viduḥ śivavaibhavam .. naṃdīśvaro bahistiṣṭhanpaṃcākṣaramupāsate .. 118..
एवं गुरुक्रमाल्लब्धं नंदीशाच्च मया पुनः ॥ ततः परं स्वसंवेद्यं शिवे नैवानुभावितम् ॥ ११९॥
evaṃ gurukramāllabdhaṃ naṃdīśācca mayā punaḥ .. tataḥ paraṃ svasaṃvedyaṃ śive naivānubhāvitam .. 119..
शिवस्य कृपया साक्षाच्छिव लोकस्य वैभवम् ॥ विज्ञातुं शक्यते सर्वैर्नान्यथेत्याहुरास्तिकाः १.१७. ॥ १२०॥
śivasya kṛpayā sākṣācchiva lokasya vaibhavam .. vijñātuṃ śakyate sarvairnānyathetyāhurāstikāḥ 1.17. .. 120..
एवंक्रमेणमुक्ताः स्युर्ब्राह्मणा वै जितेंद्रि यः ॥ अन्येषां च क्रमं वक्ष्ये गदतः शृणुतादरात् ॥ १२१॥
evaṃkrameṇamuktāḥ syurbrāhmaṇā vai jiteṃdri yaḥ .. anyeṣāṃ ca kramaṃ vakṣye gadataḥ śṛṇutādarāt .. 121..
गुरूपदेशाज्जाप्यं वै ब्राह्मणानां नमोऽतकम् ॥ पंचाक्षरं पंचलक्षमायुष्यं प्रजपेद्विधिः ॥ १२२॥
gurūpadeśājjāpyaṃ vai brāhmaṇānāṃ namo'takam .. paṃcākṣaraṃ paṃcalakṣamāyuṣyaṃ prajapedvidhiḥ .. 122..
स्त्रीत्वापनयनार्थं तु पंचलक्षं जपेत्पुनः ॥ मंत्रेण पुरुषो भूत्वा क्रमान्मुक्तो भवेद्बुधः ॥ १२३॥
strītvāpanayanārthaṃ tu paṃcalakṣaṃ japetpunaḥ .. maṃtreṇa puruṣo bhūtvā kramānmukto bhavedbudhaḥ .. 123..
क्षत्रियः पंचलक्षेण क्षत्त्रत्वमपनेष्यति ॥ पुनश्च पंचलक्षेण क्षत्त्रियो ब्राह्मणो भवेत् ॥ १२४॥
kṣatriyaḥ paṃcalakṣeṇa kṣattratvamapaneṣyati .. punaśca paṃcalakṣeṇa kṣattriyo brāhmaṇo bhavet .. 124..
मंत्रसिद्धिर्जपाच्चैव क्रमान्मुक्तो भवैन्नरः ॥ वैश्यस्तु पंचलक्षेण वैश्यत्वमपनेष्यति ॥ १२५॥
maṃtrasiddhirjapāccaiva kramānmukto bhavainnaraḥ .. vaiśyastu paṃcalakṣeṇa vaiśyatvamapaneṣyati .. 125..
पुनश्च पंचलक्षेण मंत्रक्षत्त्रिय उच्यते ॥ पुनश्च पंचलक्षेण क्षत्त्रत्वमपनेष्यति ॥ १२६॥
punaśca paṃcalakṣeṇa maṃtrakṣattriya ucyate .. punaśca paṃcalakṣeṇa kṣattratvamapaneṣyati .. 126..
पुनश्च पंचलक्षेण मंत्रब्राह्मण उच्यते ॥ शूद्र श्चैव नमॐतेन पंचविंशतिलक्षतः ॥ १२७॥
punaśca paṃcalakṣeṇa maṃtrabrāhmaṇa ucyate .. śūdra ścaiva namoṃtena paṃcaviṃśatilakṣataḥ .. 127..
मंत्रविप्रत्वमापद्य पश्चाच्छुद्धो भवेद्द्विजः ॥ नारीवाथ नरो वाथ ब्राह्मणो वान्य एव वा ॥ १२८॥
maṃtravipratvamāpadya paścācchuddho bhaveddvijaḥ .. nārīvātha naro vātha brāhmaṇo vānya eva vā .. 128..
नमोन्तं वा नमःपूर्वमातुरः सर्वदा जपेत् ॥ ततः स्त्रीणां तथैवोह्यगुरुर्निर्दर्शयेत्क्रमात् ॥ १२९॥
namontaṃ vā namaḥpūrvamāturaḥ sarvadā japet .. tataḥ strīṇāṃ tathaivohyagururnirdarśayetkramāt .. 129..
साधकः पंचलक्षान्ते शिवप्रीत्यर्थमेव हि ॥ महाभिषेक नैवेद्यं कृत्वा भक्तांश्च पूजयेत् १.१७. ॥ १३०॥
sādhakaḥ paṃcalakṣānte śivaprītyarthameva hi .. mahābhiṣeka naivedyaṃ kṛtvā bhaktāṃśca pūjayet 1.17. .. 130..
पूजया शिवभक्तस्य शिवः प्रीततरो भवेत् ॥ शिवस्य शिवभक्तस्य भेदो नास्ति शिवो हि सः ॥ १३१॥
pūjayā śivabhaktasya śivaḥ prītataro bhavet .. śivasya śivabhaktasya bhedo nāsti śivo hi saḥ .. 131..
शिवस्वरूपमंत्रस्य धारणाच्छिव एव हि ॥ शिवभक्तशरीरे हि शिवे तत्परमो भवेत् ॥ १३२॥
śivasvarūpamaṃtrasya dhāraṇācchiva eva hi .. śivabhaktaśarīre hi śive tatparamo bhavet .. 132..
शिवभक्ताः क्रियाः सर्वा वेदसर्वक्रियां विदुः ॥ यावद्यावच्छिवं मंत्रं येन जप्तं भवेत्क्रमात् ॥ १३३॥
śivabhaktāḥ kriyāḥ sarvā vedasarvakriyāṃ viduḥ .. yāvadyāvacchivaṃ maṃtraṃ yena japtaṃ bhavetkramāt .. 133..
तावद्वै शिवसान्निध्यं तस्मिन्देहे न संशयः ॥ देवीलिंगं भवेद्रू पं शिवभक्तस्त्रियास्तथा ॥ १३४॥
tāvadvai śivasānnidhyaṃ tasmindehe na saṃśayaḥ .. devīliṃgaṃ bhavedrū paṃ śivabhaktastriyāstathā .. 134..
यावन्मंत्रं जपेद्देव्यास्तावत्सान्निध्यमस्ति हि ॥ शिवं संपूजयेद्धीमान्स्वयं वै शब्दरूपभाक् ॥ १३५॥
yāvanmaṃtraṃ japeddevyāstāvatsānnidhyamasti hi .. śivaṃ saṃpūjayeddhīmānsvayaṃ vai śabdarūpabhāk .. 135..
स्वयं चैव शिवो भूत्वा परां शक्तिं प्रपूजयेत् ॥ शक्तिं बेरं च लिंगं च ह्यालेख्या मायया यजेत् ॥ १३६॥
svayaṃ caiva śivo bhūtvā parāṃ śaktiṃ prapūjayet .. śaktiṃ beraṃ ca liṃgaṃ ca hyālekhyā māyayā yajet .. 136..
शिवलिंगं शिवं मत्वा स्वात्मानं शक्तिरूपकम् ॥ शक्तिलिंगं च देवीं च मत्वा स्वं शिवरूपकम् ॥ १३७॥
śivaliṃgaṃ śivaṃ matvā svātmānaṃ śaktirūpakam .. śaktiliṃgaṃ ca devīṃ ca matvā svaṃ śivarūpakam .. 137..
शिवलिंगं नादरूपं बिंदुरूपं तु शक्तिकम् ॥ उपप्रधानभावेन अन्योन्यासक्तलिंगकम् ॥ १३८॥
śivaliṃgaṃ nādarūpaṃ biṃdurūpaṃ tu śaktikam .. upapradhānabhāvena anyonyāsaktaliṃgakam .. 138..
पूजयेच्च शिवं शक्तिं स शिवो मूलभावनात् ॥ शिवभक्ताञ्छिवमंत्ररूपकाञ्छिवरूपकान् ॥ १३९॥
pūjayecca śivaṃ śaktiṃ sa śivo mūlabhāvanāt .. śivabhaktāñchivamaṃtrarūpakāñchivarūpakān .. 139..
षोडशैरुपचारैश्च पूजयेदिष्टमाप्नुयात् ॥ येन शुश्रूषणाद्यैश्च शिवभक्तस्य लिंगिनः १.१७. ॥ १४०॥
ṣoḍaśairupacāraiśca pūjayediṣṭamāpnuyāt .. yena śuśrūṣaṇādyaiśca śivabhaktasya liṃginaḥ 1.17. .. 140..
आनंदं जनयेद्विद्वाञ्छिवः प्रीततरो भवेत् ॥ शिवभक्तान्सपत्नीकान्पत्न्या सह सदैव तत् ॥ १४१॥
ānaṃdaṃ janayedvidvāñchivaḥ prītataro bhavet .. śivabhaktānsapatnīkānpatnyā saha sadaiva tat .. 141..
पूजयेद्भोजनाद्यैश्च पंच वा दश वा शतम् ॥ धने देहे च मंत्रे च भावनायामवंचकः ॥ १४२॥
pūjayedbhojanādyaiśca paṃca vā daśa vā śatam .. dhane dehe ca maṃtre ca bhāvanāyāmavaṃcakaḥ .. 142..
शिवशक्तिस्वरूपेण न पुनर्जायते भुवि ॥ नाभेरधो ब्रह्मभागमाकंठं विष्णुभागकम् ॥ १४३॥
śivaśaktisvarūpeṇa na punarjāyate bhuvi .. nābheradho brahmabhāgamākaṃṭhaṃ viṣṇubhāgakam .. 143..
मुखं लिंगमिति प्रोक्तं शिवभक्तशरीरकम् ॥ मृतान्दाहादियुक्तान्वा दाहादिरहितान्मृतान् ॥ १४४॥
mukhaṃ liṃgamiti proktaṃ śivabhaktaśarīrakam .. mṛtāndāhādiyuktānvā dāhādirahitānmṛtān .. 144..
उद्दिश्य पूजयेदादिपितरं शिवमेव हि ॥ पूजां कृत्वादिमातुश्च शिवभक्तांश्च पूजयेत् ॥ १४५॥
uddiśya pūjayedādipitaraṃ śivameva hi .. pūjāṃ kṛtvādimātuśca śivabhaktāṃśca pūjayet .. 145..
पितृलोकं समासाद्यक्रमान्मुक्तो भवेन्मृतः ॥ क्रियायुक्तदशभ्यश्च तपोयुक्तो विशिष्यते ॥ १४६॥
pitṛlokaṃ samāsādyakramānmukto bhavenmṛtaḥ .. kriyāyuktadaśabhyaśca tapoyukto viśiṣyate .. 146..
तपोयुक्तशतेभ्यश्च जपयुक्तो विशिष्यते ॥ जपयुक्तसहस्रेभ्यः शिवज्ञानी विशिष्यते ॥ १४७॥
tapoyuktaśatebhyaśca japayukto viśiṣyate .. japayuktasahasrebhyaḥ śivajñānī viśiṣyate .. 147..
शिवज्ञानिषु लक्षेषु ध्यानयुक्तो विशिष्यते ॥ ध्यानयुक्तेषु कोटिभ्यः समाधिस्थो विशिष्यते ॥ १४८॥
śivajñāniṣu lakṣeṣu dhyānayukto viśiṣyate .. dhyānayukteṣu koṭibhyaḥ samādhistho viśiṣyate .. 148..
उत्तरोत्तर वै शिष्ट्यात्पूजायामुत्तरोत्तरम् ॥ फलं वैशिष्ट्यरूपं च दुर्विज्ञेयं मनीषिभिः ॥ १४९॥
uttarottara vai śiṣṭyātpūjāyāmuttarottaram .. phalaṃ vaiśiṣṭyarūpaṃ ca durvijñeyaṃ manīṣibhiḥ .. 149..
तस्माद्वै शिवभक्तस्य माहात्म्यं वेत्ति को नरः ॥ शिवशक्त्योः पूजनं च शिवभक्तस्य पूजनम् १.१७. ॥ १५०॥
tasmādvai śivabhaktasya māhātmyaṃ vetti ko naraḥ .. śivaśaktyoḥ pūjanaṃ ca śivabhaktasya pūjanam 1.17. .. 150..
कुरुते यो नरो भक्त्या स शिवः शिवमेधते ॥ य इमं पठतेऽध्यायमर्थवद्वेदसंमतम् ॥ १५१॥
kurute yo naro bhaktyā sa śivaḥ śivamedhate .. ya imaṃ paṭhate'dhyāyamarthavadvedasaṃmatam .. 151..
शिवज्ञानी भवेद्विप्रः शिवेन सह मोदते ॥ श्रावयेच्छिवभक्तांश्च विशेषज्ञो मनीश्वराः ॥ १५२॥
śivajñānī bhavedvipraḥ śivena saha modate .. śrāvayecchivabhaktāṃśca viśeṣajño manīśvarāḥ .. 152..
शिवप्रसादशिद्धिः स्याच्छिवस्य कृपया बुधाः ॥ १५३॥
śivaprasādaśiddhiḥ syācchivasya kṛpayā budhāḥ .. 153..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां सप्तदशोऽध्यायः ॥ १५४॥
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ saptadaśo'dhyāyaḥ .. 154..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In