Vishweshwara Samhita

Adhyaya - 18

Bondages and Liberation: The glorification of the phallic image

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषयः ऊचुः ।
बंधमोक्षस्वरूपं हि ब्रूहि सर्वार्थवित्तम ।। १।।
baṃdhamokṣasvarūpaṃ hi brūhi sarvārthavittama || 1||

Samhita : 1

Adhyaya :   18

Shloka :   1

प्रकृत्याद्यष्टबंधेन बद्धो जीवः स उच्यते ।। प्रकृत्याद्यष्टबंधेन निर्मुक्तो मुक्त उच्यते ।। २।।
prakṛtyādyaṣṭabaṃdhena baddho jīvaḥ sa ucyate || prakṛtyādyaṣṭabaṃdhena nirmukto mukta ucyate || 2||

Samhita : 1

Adhyaya :   18

Shloka :   2

सूत उवाच ।
प्रकृत्यादिवशीकारो मोक्ष इत्युच्यते स्वतः ।। बद्धजीवस्तु निर्मुक्तो मुक्तजीवः स कथ्यते ।। ३।।
prakṛtyādivaśīkāro mokṣa ityucyate svataḥ || baddhajīvastu nirmukto muktajīvaḥ sa kathyate || 3||

Samhita : 1

Adhyaya :   18

Shloka :   3

प्रकृत्यग्रे ततो बुद्धिरहंकारो गुणात्मकः ।। पंचतन्मात्रमित्येते प्रकृत्याद्यष्टकं विदुः ।। ४।।
prakṛtyagre tato buddhirahaṃkāro guṇātmakaḥ || paṃcatanmātramityete prakṛtyādyaṣṭakaṃ viduḥ || 4||

Samhita : 1

Adhyaya :   18

Shloka :   4

प्रकृट्याद्यष्टजो देहो देहजं कर्म उच्यते ।। पुनश्च कर्मजो देहो जन्मकर्म पुनः पुनः ।। ५।।
prakṛṭyādyaṣṭajo deho dehajaṃ karma ucyate || punaśca karmajo deho janmakarma punaḥ punaḥ || 5||

Samhita : 1

Adhyaya :   18

Shloka :   5

शरीरं त्रिविधं ज्ञेयं स्थूलं सूक्ष्मं च कारणम् ।। स्थूलं व्यापारदं प्रोक्तं सूक्ष्ममिंद्रि यभोगदम् ।। ६।।
śarīraṃ trividhaṃ jñeyaṃ sthūlaṃ sūkṣmaṃ ca kāraṇam || sthūlaṃ vyāpāradaṃ proktaṃ sūkṣmamiṃdri yabhogadam || 6||

Samhita : 1

Adhyaya :   18

Shloka :   6

कारणं त्वात्मभोगार्थं जीवकर्मानुरूपतः ।। सुखं दुःखं पुण्यपापैः कर्मभिः फलमश्नुते ।। ७।।
kāraṇaṃ tvātmabhogārthaṃ jīvakarmānurūpataḥ || sukhaṃ duḥkhaṃ puṇyapāpaiḥ karmabhiḥ phalamaśnute || 7||

Samhita : 1

Adhyaya :   18

Shloka :   7

तस्माद्धि कर्मरज्ज्वा हि बद्धो जीवः पुनः पुनः ।। शरीरत्रयकर्मभ्यां चक्रवद्भ्राम्यते सदा ।। ८।।
tasmāddhi karmarajjvā hi baddho jīvaḥ punaḥ punaḥ || śarīratrayakarmabhyāṃ cakravadbhrāmyate sadā || 8||

Samhita : 1

Adhyaya :   18

Shloka :   8

चक्रभ्रमनिवृत्यर्थं चक्रकर्तारमीडयेत् ।। प्रकृत्यादि महाचक्रं प्रकृतेः परतः शिवः ।। ९।।
cakrabhramanivṛtyarthaṃ cakrakartāramīḍayet || prakṛtyādi mahācakraṃ prakṛteḥ parataḥ śivaḥ || 9||

Samhita : 1

Adhyaya :   18

Shloka :   9

चक्रकर्ता महेशो हि प्रकृतेः परतोयतः ।। पिबति वाथ वमति जीवन्बालो जलं यथा ।। १०।।
cakrakartā maheśo hi prakṛteḥ paratoyataḥ || pibati vātha vamati jīvanbālo jalaṃ yathā || 10||

Samhita : 1

Adhyaya :   18

Shloka :   10

शिवस्तथा प्रकृत्यादि वशीकृत्याधितिष्ठति ।। सर्वं वशीकृतं यस्मात्तस्माच्छिव इति स्मृतः ।। शिव एव हि सर्वज्ञः परिपूर्णश्च निःस्पृहः ।। ११।।
śivastathā prakṛtyādi vaśīkṛtyādhitiṣṭhati || sarvaṃ vaśīkṛtaṃ yasmāttasmācchiva iti smṛtaḥ || śiva eva hi sarvajñaḥ paripūrṇaśca niḥspṛhaḥ || 11||

Samhita : 1

Adhyaya :   18

Shloka :   11

सर्वज्ञता तृप्तिरनादिबोधः स्वतंत्रता नित्यमलुप्तशक्तिः ।। अनंतशक्तिश्च महेश्वरस्य यन्मानसैश्वर्यमवैति वेदः ।। १२।।
sarvajñatā tṛptiranādibodhaḥ svataṃtratā nityamaluptaśaktiḥ || anaṃtaśaktiśca maheśvarasya yanmānasaiśvaryamavaiti vedaḥ || 12||

Samhita : 1

Adhyaya :   18

Shloka :   12

अतः शिवप्रसादेन प्रकृत्यादिवशं भवेत् ।। शिवप्रसादलाभार्थं शिवमेव प्रपूजयेत् ।। १३।।
ataḥ śivaprasādena prakṛtyādivaśaṃ bhavet || śivaprasādalābhārthaṃ śivameva prapūjayet || 13||

Samhita : 1

Adhyaya :   18

Shloka :   13

निःस्पृहस्य च पूर्णस्य तस्य पूजा कथं भवेत् ।। शिवोद्देशकृतं कर्म प्रसादजनकं भवेत् ।। १४।।
niḥspṛhasya ca pūrṇasya tasya pūjā kathaṃ bhavet || śivoddeśakṛtaṃ karma prasādajanakaṃ bhavet || 14||

Samhita : 1

Adhyaya :   18

Shloka :   14

लिंगे बेरे भक्तजने शिवमुद्दिश्य पूजयेत् ।। कायेन मनसा वाचा धनेनापि प्रपूजयेत् ।। १५।।
liṃge bere bhaktajane śivamuddiśya pūjayet || kāyena manasā vācā dhanenāpi prapūjayet || 15||

Samhita : 1

Adhyaya :   18

Shloka :   15

पुजया तु महेशो हि प्रकृतेः परमः शिवः ।। प्रसादं कुरुते सत्यं पूजकस्य विशेषतः ।। १६।।
pujayā tu maheśo hi prakṛteḥ paramaḥ śivaḥ || prasādaṃ kurute satyaṃ pūjakasya viśeṣataḥ || 16||

Samhita : 1

Adhyaya :   18

Shloka :   16

शिवप्रसादात्कर्माद्यं क्रमेण स्ववशं भवेत् ।। कर्मारभ्य प्रकृत्यंतं यदासर्वं वशं भवेत् ।। १७।।
śivaprasādātkarmādyaṃ krameṇa svavaśaṃ bhavet || karmārabhya prakṛtyaṃtaṃ yadāsarvaṃ vaśaṃ bhavet || 17||

Samhita : 1

Adhyaya :   18

Shloka :   17

तदामुक्त इति प्रोक्तः स्वात्मारामो विराजते ।। प्रसादात्परमेशस्य कर्म देहो यदावशः ।। १८।।
tadāmukta iti proktaḥ svātmārāmo virājate || prasādātparameśasya karma deho yadāvaśaḥ || 18||

Samhita : 1

Adhyaya :   18

Shloka :   18

तदा वै शिवलोके तु वासः सालोक्यमुच्यते ।। सामीप्यं याति सांबस्य तन्मात्रे च वशं गते ।। १९।।
tadā vai śivaloke tu vāsaḥ sālokyamucyate || sāmīpyaṃ yāti sāṃbasya tanmātre ca vaśaṃ gate || 19||

Samhita : 1

Adhyaya :   18

Shloka :   19

तदा तु शिवसायुज्यमायुधाद्यैः क्रियादिभिः ।। महाप्रसादलाभे च बुद्धिश्चापि वशा भवेत् ।। २०।।
tadā tu śivasāyujyamāyudhādyaiḥ kriyādibhiḥ || mahāprasādalābhe ca buddhiścāpi vaśā bhavet || 20||

Samhita : 1

Adhyaya :   18

Shloka :   20

बुद्धिस्तु कार्यं प्रकृतेस्तत्सृष्टिरिति कथ्यते ।। पुनर्महाप्रसादेन प्रकृतिर्वशमेष्यति ।। २१।।
buddhistu kāryaṃ prakṛtestatsṛṣṭiriti kathyate || punarmahāprasādena prakṛtirvaśameṣyati || 21||

Samhita : 1

Adhyaya :   18

Shloka :   21

शिवस्य मानसैश्वर्यं तदाऽयत्नं भविष्यति ।। सार्वज्ञाद्यं शिवैश्वर्यं लब्ध्वा स्वात्मनि राजते ।। २२।।
śivasya mānasaiśvaryaṃ tadā'yatnaṃ bhaviṣyati || sārvajñādyaṃ śivaiśvaryaṃ labdhvā svātmani rājate || 22||

Samhita : 1

Adhyaya :   18

Shloka :   22

तत्सायुज्यमिति प्राहुर्वेदागमपरायणाः ।। एवं क्रमेण मुक्तिः स्याल्लिंगादौ पूजया स्वतः ।। २३।।
tatsāyujyamiti prāhurvedāgamaparāyaṇāḥ || evaṃ krameṇa muktiḥ syālliṃgādau pūjayā svataḥ || 23||

Samhita : 1

Adhyaya :   18

Shloka :   23

अतः शिवप्रसादार्थं क्रियाद्यैः पूजयेच्छिवम् ।। शिवक्रिया शिवतपः शिवमंत्रजपः सदा ।। २४।।
ataḥ śivaprasādārthaṃ kriyādyaiḥ pūjayecchivam || śivakriyā śivatapaḥ śivamaṃtrajapaḥ sadā || 24||

Samhita : 1

Adhyaya :   18

Shloka :   24

शिवज्ञानं शिवध्यानमुत्तरोत्तरमभ्यसेत् ।। आसुप्तेरामृतेः कालं नयेद्वै शिवचिंतया ।। २५।।
śivajñānaṃ śivadhyānamuttarottaramabhyaset || āsupterāmṛteḥ kālaṃ nayedvai śivaciṃtayā || 25||

Samhita : 1

Adhyaya :   18

Shloka :   25

सद्यादिभिश्च कुसुमैरर्चयेच्छिवमेष्यति ।। २६।।
sadyādibhiśca kusumairarcayecchivameṣyati || 26||

Samhita : 1

Adhyaya :   18

Shloka :   26

ऋषय ऊचुः ।
लिंगादौ शिवपूजाया विधानं ब्रूहि सर्वतः ।। २७।।
liṃgādau śivapūjāyā vidhānaṃ brūhi sarvataḥ || 27||

Samhita : 1

Adhyaya :   18

Shloka :   27

सूत उवाच ।
लिंगानां च क्रमं वक्ष्ये यथावच्छृणुत द्विजाः ।। तदेव लिंगं प्रथमं प्रणवं सार्वकामिकम् ।। २८।।
liṃgānāṃ ca kramaṃ vakṣye yathāvacchṛṇuta dvijāḥ || tadeva liṃgaṃ prathamaṃ praṇavaṃ sārvakāmikam || 28||

Samhita : 1

Adhyaya :   18

Shloka :   28

सूक्ष्मप्रणवरूपं हि सूक्ष्मरूपं तु निष्फलम् ।। स्थूललिंगं हि सकलं तत्पंचाक्षरमुच्यते ।। २९।।
sūkṣmapraṇavarūpaṃ hi sūkṣmarūpaṃ tu niṣphalam || sthūlaliṃgaṃ hi sakalaṃ tatpaṃcākṣaramucyate || 29||

Samhita : 1

Adhyaya :   18

Shloka :   29

तयोः पूजा तपः प्रोक्तं साक्षान्मोक्षप्रदे उभे ।। पौरुषप्रकृतिभूतानि लिंगानिसुबहूनि च ।। ३०।।
tayoḥ pūjā tapaḥ proktaṃ sākṣānmokṣaprade ubhe || pauruṣaprakṛtibhūtāni liṃgānisubahūni ca || 30||

Samhita : 1

Adhyaya :   18

Shloka :   30

तानि विस्तरतो वक्तुं शिवो वेत्ति न चापरः ।। भूविकाराणि लिंगानि ज्ञातानि प्रब्रवीमि वः ।। ३१।।
tāni vistarato vaktuṃ śivo vetti na cāparaḥ || bhūvikārāṇi liṃgāni jñātāni prabravīmi vaḥ || 31||

Samhita : 1

Adhyaya :   18

Shloka :   31

स्वयं भूलिंगं प्रथमं बिंदुलिंगंद्वितीयकम् ।। प्रतिष्ठितं चरंचैव गुरुलिंगं तु पंचमम् ।। ३२।।
svayaṃ bhūliṃgaṃ prathamaṃ biṃduliṃgaṃdvitīyakam || pratiṣṭhitaṃ caraṃcaiva guruliṃgaṃ tu paṃcamam || 32||

Samhita : 1

Adhyaya :   18

Shloka :   32

देवर्षितपसा तुष्टः सान्निध्यार्थं तु तत्र वै ।। पृथिव्यन्तर्गतः शर्वो बीजं वै नादरूपतः ।। ३३।।
devarṣitapasā tuṣṭaḥ sānnidhyārthaṃ tu tatra vai || pṛthivyantargataḥ śarvo bījaṃ vai nādarūpataḥ || 33||

Samhita : 1

Adhyaya :   18

Shloka :   33

स्थावरांकुरवद्भूमिमुद्भिद्य व्यक्त एव सः ।। स्वयंभूतं जातमिति स्वयंभूरिति तं विदुः ।। ३४।।
sthāvarāṃkuravadbhūmimudbhidya vyakta eva saḥ || svayaṃbhūtaṃ jātamiti svayaṃbhūriti taṃ viduḥ || 34||

Samhita : 1

Adhyaya :   18

Shloka :   34

तल्लिंगपूजया ज्ञानं स्वयमेव प्रवर्द्धते ।। सुवर्णरजतादौ वा पृथिव्यां स्थिंडिलेपि वा ।। ३५।।
talliṃgapūjayā jñānaṃ svayameva pravarddhate || suvarṇarajatādau vā pṛthivyāṃ sthiṃḍilepi vā || 35||

Samhita : 1

Adhyaya :   18

Shloka :   35

स्वहस्ताल्लिखितं लिंगं शुद्धप्रणवमंत्रकम् ।। यंत्रलिंगं समालिख्य प्रतिष्ठावाहनं चरेत् ।। ३६।।
svahastāllikhitaṃ liṃgaṃ śuddhapraṇavamaṃtrakam || yaṃtraliṃgaṃ samālikhya pratiṣṭhāvāhanaṃ caret || 36||

Samhita : 1

Adhyaya :   18

Shloka :   36

बिंदुनादमयं लिंगं स्थावरं जंगमं च यत् ।। भावनामयमेतद्धि शिवदृष्टं न संशयः ।। ३७।।
biṃdunādamayaṃ liṃgaṃ sthāvaraṃ jaṃgamaṃ ca yat || bhāvanāmayametaddhi śivadṛṣṭaṃ na saṃśayaḥ || 37||

Samhita : 1

Adhyaya :   18

Shloka :   37

यत्र विश्वस्य ते शंभुस्तत्र तस्मै फलप्रदः ।। स्वहस्ताल्लिख्यते यंत्रे स्थावरादावकृत्रिमे ।। ३८।।
yatra viśvasya te śaṃbhustatra tasmai phalapradaḥ || svahastāllikhyate yaṃtre sthāvarādāvakṛtrime || 38||

Samhita : 1

Adhyaya :   18

Shloka :   38

आवाह्य पूजयेच्छंभुं षोडशैरुपचारकैः ।। स्वयमैश्वर्यमाप्नोति ज्ञानमभ्यासतो भवेत् ।। ३९।।
āvāhya pūjayecchaṃbhuṃ ṣoḍaśairupacārakaiḥ || svayamaiśvaryamāpnoti jñānamabhyāsato bhavet || 39||

Samhita : 1

Adhyaya :   18

Shloka :   39

देवैश्च ऋषिभिश्चापि स्वात्मसिद्ध्यर्थमेव हि ।। समंत्रेणात्महस्तेन कृतं यच्छुद्धमंडले ।। ४०।।
devaiśca ṛṣibhiścāpi svātmasiddhyarthameva hi || samaṃtreṇātmahastena kṛtaṃ yacchuddhamaṃḍale || 40||

Samhita : 1

Adhyaya :   18

Shloka :   40

शुद्धभावनया चैव स्थापितं लिंगमुत्तमम् ।। तल्लिंगं पौरुषं प्राहुस्तत्प्रतिष्ठितमुच्यते ।। ४१।।
śuddhabhāvanayā caiva sthāpitaṃ liṃgamuttamam || talliṃgaṃ pauruṣaṃ prāhustatpratiṣṭhitamucyate || 41||

Samhita : 1

Adhyaya :   18

Shloka :   41

तल्लिंगपूजया नित्यं पौरुषैश्वर्यमाप्नुयात् ।। महद्भिर्ब्राह्मणैश्चापि राजभिश्च महाधनैः ।। ४२।।
talliṃgapūjayā nityaṃ pauruṣaiśvaryamāpnuyāt || mahadbhirbrāhmaṇaiścāpi rājabhiśca mahādhanaiḥ || 42||

Samhita : 1

Adhyaya :   18

Shloka :   42

शिल्पिनाकल्पितं लिंगं मंत्रेण स्थापितं च यत् ।। प्रतिष्ठितं प्राकृतं हि प्राकृतैश्वर्यभोगदम् ।। ४३।।
śilpinākalpitaṃ liṃgaṃ maṃtreṇa sthāpitaṃ ca yat || pratiṣṭhitaṃ prākṛtaṃ hi prākṛtaiśvaryabhogadam || 43||

Samhita : 1

Adhyaya :   18

Shloka :   43

यदूर्जितं च नित्यं च तद्धि पौरुषमुच्यते ।। यद्दुर्बलमनित्यं च तद्धि प्राकृतमुच्यते ।। ४४।।
yadūrjitaṃ ca nityaṃ ca taddhi pauruṣamucyate || yaddurbalamanityaṃ ca taddhi prākṛtamucyate || 44||

Samhita : 1

Adhyaya :   18

Shloka :   44

लिंगं नाभिस्तथा जिह्वा नासाग्रञ्च शिखा क्रमात् ।। कट्यादिषु त्रिलोकेषु लिंगमाध्यात्मिकं चरम् ।। ४५।।
liṃgaṃ nābhistathā jihvā nāsāgrañca śikhā kramāt || kaṭyādiṣu trilokeṣu liṃgamādhyātmikaṃ caram || 45||

Samhita : 1

Adhyaya :   18

Shloka :   45

पर्वतं पौरुषं प्रोक्तं भूतलं प्राकृतं विदुः ।। वृक्षादि पौरुषं ज्ञेयं गुल्मादि प्राकृतं विदुः ।। ४६।।
parvataṃ pauruṣaṃ proktaṃ bhūtalaṃ prākṛtaṃ viduḥ || vṛkṣādi pauruṣaṃ jñeyaṃ gulmādi prākṛtaṃ viduḥ || 46||

Samhita : 1

Adhyaya :   18

Shloka :   46

षाष्टिकं प्राकृतं ज्ञेयं शालिगोधूमपौरुषम् ।। ऐश्वर्यं पौरुषं विद्यादणिमाद्यष्टसिद्धिदम् ।। ४७।।
ṣāṣṭikaṃ prākṛtaṃ jñeyaṃ śāligodhūmapauruṣam || aiśvaryaṃ pauruṣaṃ vidyādaṇimādyaṣṭasiddhidam || 47||

Samhita : 1

Adhyaya :   18

Shloka :   47

सुस्त्रीधनादिविषयं प्राकृतं प्राहुरास्तिकाः ।। प्रथमं चरलिंगेषु रसलिंगं प्रकथ्यते ।। ४८।।
sustrīdhanādiviṣayaṃ prākṛtaṃ prāhurāstikāḥ || prathamaṃ caraliṃgeṣu rasaliṃgaṃ prakathyate || 48||

Samhita : 1

Adhyaya :   18

Shloka :   48

रसलिंगं ब्राह्मणानां सर्वाभीष्टप्रदं भवेत् ।। बाणलिंगं क्षत्रियाणां महाराज्यप्रदं शुभम् ।। ४९।।
rasaliṃgaṃ brāhmaṇānāṃ sarvābhīṣṭapradaṃ bhavet || bāṇaliṃgaṃ kṣatriyāṇāṃ mahārājyapradaṃ śubham || 49||

Samhita : 1

Adhyaya :   18

Shloka :   49

स्वर्णलिंगं तु वैश्यानां महाधनपतित्वदम् ।। शिलालिंगं तु शूद्रा णां महाशुद्धिकरं शुभम् ।। ५०।।
svarṇaliṃgaṃ tu vaiśyānāṃ mahādhanapatitvadam || śilāliṃgaṃ tu śūdrā ṇāṃ mahāśuddhikaraṃ śubham || 50||

Samhita : 1

Adhyaya :   18

Shloka :   50

स्फाटिकं बाणलिंगं च सर्वेषांसर्वकामदम् ।। स्वीयाभावेऽन्यदीयं तु पूजायां न निषिद्ध्यते ।। ५१।।
sphāṭikaṃ bāṇaliṃgaṃ ca sarveṣāṃsarvakāmadam || svīyābhāve'nyadīyaṃ tu pūjāyāṃ na niṣiddhyate || 51||

Samhita : 1

Adhyaya :   18

Shloka :   51

स्त्रीणां तु पार्थिवं लिंगं सभर्तृणां विशेषतः ।। विधवानां प्रवृत्तानां स्फाटिकं परिकीर्तितम् ।। ५२।।
strīṇāṃ tu pārthivaṃ liṃgaṃ sabhartṛṇāṃ viśeṣataḥ || vidhavānāṃ pravṛttānāṃ sphāṭikaṃ parikīrtitam || 52||

Samhita : 1

Adhyaya :   18

Shloka :   52

विधवानां निवृत्तानां रसलिंगं विशिष्यते ।। बाल्येवायौवनेवापि वार्द्धकेवापि सुव्रताः ।। ५३।।
vidhavānāṃ nivṛttānāṃ rasaliṃgaṃ viśiṣyate || bālyevāyauvanevāpi vārddhakevāpi suvratāḥ || 53||

Samhita : 1

Adhyaya :   18

Shloka :   53

शुद्धस्फटिकलिंगं तु स्त्रीणां तत्सर्वभोगदम् ।। प्रवृत्तानां पीठपूजा सर्वाभीष्टप्रदा भुवि ।। ५४।।
śuddhasphaṭikaliṃgaṃ tu strīṇāṃ tatsarvabhogadam || pravṛttānāṃ pīṭhapūjā sarvābhīṣṭapradā bhuvi || 54||

Samhita : 1

Adhyaya :   18

Shloka :   54

पात्रेणैव प्रवृत्तस्तु सर्वपूजां समाचरेत् ।। अभिषेकांते नैवेद्यं शाल्यन्नेन समाचरेत् ।। ५५।।
pātreṇaiva pravṛttastu sarvapūjāṃ samācaret || abhiṣekāṃte naivedyaṃ śālyannena samācaret || 55||

Samhita : 1

Adhyaya :   18

Shloka :   55

पूजांते स्थापयेल्लिंगं संपुटेषु पृथग्गृहे ।। करपूजानि वृत्तानां स्वभोज्यं तु निवेदयेत् ।। ५६।।
pūjāṃte sthāpayelliṃgaṃ saṃpuṭeṣu pṛthaggṛhe || karapūjāni vṛttānāṃ svabhojyaṃ tu nivedayet || 56||

Samhita : 1

Adhyaya :   18

Shloka :   56

निवृत्तानां परं सूक्ष्मलिंगमेव विशिष्यते ।। विभूत्यभ्यर्चनं कुर्याद्विभूतिं च निवेदयेत् ।। ५७।।
nivṛttānāṃ paraṃ sūkṣmaliṃgameva viśiṣyate || vibhūtyabhyarcanaṃ kuryādvibhūtiṃ ca nivedayet || 57||

Samhita : 1

Adhyaya :   18

Shloka :   57

पूजां कृत्वाथ तल्लिंगं शिरसा धारयेत्सदा ।। विभूतिस्त्रिविधा प्रोक्ता लोकवेदशिवाग्निभिः ।। ५८।।
pūjāṃ kṛtvātha talliṃgaṃ śirasā dhārayetsadā || vibhūtistrividhā proktā lokavedaśivāgnibhiḥ || 58||

Samhita : 1

Adhyaya :   18

Shloka :   58

लोकाग्निजमथो भस्मद्र व्यशुद्ध्यर्थमावहेत् ।। मृद्दारुलोहरूपाणां धान्यानां च तथैव च ।। ५९।।
lokāgnijamatho bhasmadra vyaśuddhyarthamāvahet || mṛddāruloharūpāṇāṃ dhānyānāṃ ca tathaiva ca || 59||

Samhita : 1

Adhyaya :   18

Shloka :   59

तिलादीनां च द्र व्याणां वस्त्रादीनां तथैव च ।। तथा पर्युषितानां च भस्मना शिद्धिरिष्यते ।। ६०।।
tilādīnāṃ ca dra vyāṇāṃ vastrādīnāṃ tathaiva ca || tathā paryuṣitānāṃ ca bhasmanā śiddhiriṣyate || 60||

Samhita : 1

Adhyaya :   18

Shloka :   60

श्वादिभिर्दूषितानां च भस्मना शुद्धिरिष्यते ।। सजलं निर्जलं भस्म यथायोग्यं तु योजयेत् ।। ६१।।
śvādibhirdūṣitānāṃ ca bhasmanā śuddhiriṣyate || sajalaṃ nirjalaṃ bhasma yathāyogyaṃ tu yojayet || 61||

Samhita : 1

Adhyaya :   18

Shloka :   61

वेदाग्निजं तथा भस्म तत्कर्मांतेषु धारयेत् ।। मंत्रेण क्रियया जन्यं कर्माग्नौ भस्मरूपधृक् ।। ६२।।
vedāgnijaṃ tathā bhasma tatkarmāṃteṣu dhārayet || maṃtreṇa kriyayā janyaṃ karmāgnau bhasmarūpadhṛk || 62||

Samhita : 1

Adhyaya :   18

Shloka :   62

तद्भस्मधारणात्कर्म स्वात्मन्यारोपितं भवेत् ।। अघोरेणात्ममंत्रेण बिल्वकाष्ठं प्रदाहयेत् ।। ६३।।
tadbhasmadhāraṇātkarma svātmanyāropitaṃ bhavet || aghoreṇātmamaṃtreṇa bilvakāṣṭhaṃ pradāhayet || 63||

Samhita : 1

Adhyaya :   18

Shloka :   63

शिवाग्निरिति संप्रोक्तस्तेन दग्धं शिवाग्निजम् ।। कपिलागोमयं पूर्वं केवलं गव्यमेव वा ।। ६४।।
śivāgniriti saṃproktastena dagdhaṃ śivāgnijam || kapilāgomayaṃ pūrvaṃ kevalaṃ gavyameva vā || 64||

Samhita : 1

Adhyaya :   18

Shloka :   64

शम्यस्वत्थपलाशान्वा वटारम्वधबिल्वकान् ।। शिवाग्निना दहेच्छुद्धं तद्वै भस्म शिवाग्निजम् ।। ६५।।
śamyasvatthapalāśānvā vaṭāramvadhabilvakān || śivāgninā dahecchuddhaṃ tadvai bhasma śivāgnijam || 65||

Samhita : 1

Adhyaya :   18

Shloka :   65

दर्भाग्नौ वा दहेत्काष्ठं शिवमंत्रं समुच्चरन् ।। सम्यक्संशोध्य वस्त्रेण नवकुंभे निधापयेत् ।। ६६।।
darbhāgnau vā dahetkāṣṭhaṃ śivamaṃtraṃ samuccaran || samyaksaṃśodhya vastreṇa navakuṃbhe nidhāpayet || 66||

Samhita : 1

Adhyaya :   18

Shloka :   66

दीप्त्यर्थं तत्तु संग्राह्यं मन्यते पूज्यतेपि च ।। भस्मशब्दार्थ एवं हि शिवः पूर्वं तथाऽकरोत् ।। ६७।।
dīptyarthaṃ tattu saṃgrāhyaṃ manyate pūjyatepi ca || bhasmaśabdārtha evaṃ hi śivaḥ pūrvaṃ tathā'karot || 67||

Samhita : 1

Adhyaya :   18

Shloka :   67

यथा स्वविषये राजा सारं गृह्णाति यत्करम् ।। यथा मनुष्याः सस्यादीन्दग्ध्वा सारं भजंति वै ।। ६८।।
yathā svaviṣaye rājā sāraṃ gṛhṇāti yatkaram || yathā manuṣyāḥ sasyādīndagdhvā sāraṃ bhajaṃti vai || 68||

Samhita : 1

Adhyaya :   18

Shloka :   68

यथा हि जाठराग्निश्च भक्ष्यादीन्विविधान्बहून् ।। दग्ध्वा सारतरं सारात्स्वदेहं परिपुष्यति ।। ६९।।
yathā hi jāṭharāgniśca bhakṣyādīnvividhānbahūn || dagdhvā sārataraṃ sārātsvadehaṃ paripuṣyati || 69||

Samhita : 1

Adhyaya :   18

Shloka :   69

तथा प्रपंचकर्तापि स शिवः परमेश्वरः ।। स्वाधिष्ठेयप्रपंचस्य दग्ध्वा सारं गृहीतवान् ।। ७०।।
tathā prapaṃcakartāpi sa śivaḥ parameśvaraḥ || svādhiṣṭheyaprapaṃcasya dagdhvā sāraṃ gṛhītavān || 70||

Samhita : 1

Adhyaya :   18

Shloka :   70

दग्ध्वा प्रपंचं तद्भस्म् अस्वात्मन्यारोपयच्छिवः ।। उद्धूलनेन व्याजेन जगत्सारं गृहीतवान् ।। ७१।।
dagdhvā prapaṃcaṃ tadbhasm asvātmanyāropayacchivaḥ || uddhūlanena vyājena jagatsāraṃ gṛhītavān || 71||

Samhita : 1

Adhyaya :   18

Shloka :   71

स्वरत्नं स्थापयामास स्वकीये हि शरीरके ।। केशमाकाशसारेण वायुसारेण वै मुखम् ।। ७२।।
svaratnaṃ sthāpayāmāsa svakīye hi śarīrake || keśamākāśasāreṇa vāyusāreṇa vai mukham || 72||

Samhita : 1

Adhyaya :   18

Shloka :   72

हृदयं चाग्निसारेण त्वपां सारेण वैकटिम् ।। जानु चावनिसारेण तद्वत्सर्वं तदंगकम् ।। ७३।।
hṛdayaṃ cāgnisāreṇa tvapāṃ sāreṇa vaikaṭim || jānu cāvanisāreṇa tadvatsarvaṃ tadaṃgakam || 73||

Samhita : 1

Adhyaya :   18

Shloka :   73

ब्रह्मविष्ण्वोश्च रुद्रा णां सारं चैव त्रिपुंड्रकम् ।। तथा तिलकरूपेण ललाटान्ते महेश्वरः ।। ७४।।
brahmaviṣṇvośca rudrā ṇāṃ sāraṃ caiva tripuṃḍrakam || tathā tilakarūpeṇa lalāṭānte maheśvaraḥ || 74||

Samhita : 1

Adhyaya :   18

Shloka :   74

भवृद्ध्या सर्वमेतद्धि मन्यते स्वयमैत्यसौ ।। प्रपंचसारसर्वस्वमनेनैव वशीकृतम् ।। ७५।।
bhavṛddhyā sarvametaddhi manyate svayamaityasau || prapaṃcasārasarvasvamanenaiva vaśīkṛtam || 75||

Samhita : 1

Adhyaya :   18

Shloka :   75

तस्मादस्य वशीकर्ता नास्तीति स शिवः स्मृतः ।। यथा सर्वमृगाणां च हिंसको मृगहिंसकः ।। ७६।।
tasmādasya vaśīkartā nāstīti sa śivaḥ smṛtaḥ || yathā sarvamṛgāṇāṃ ca hiṃsako mṛgahiṃsakaḥ || 76||

Samhita : 1

Adhyaya :   18

Shloka :   76

अस्य हिंसामृगो नास्ति तस्मात्सिंह इतीरितः ।। शं नित्यं सुखमानंदमिकारः पुरुषः स्मृतः ।। ७७।।
asya hiṃsāmṛgo nāsti tasmātsiṃha itīritaḥ || śaṃ nityaṃ sukhamānaṃdamikāraḥ puruṣaḥ smṛtaḥ || 77||

Samhita : 1

Adhyaya :   18

Shloka :   77

वकारः शक्तिरमृतं मेलनं शिव उच्यते ।। तस्मादेवं स्वमात्मानं शिवं कृत्वार्चयेच्छिवम् ।। ७८।।
vakāraḥ śaktiramṛtaṃ melanaṃ śiva ucyate || tasmādevaṃ svamātmānaṃ śivaṃ kṛtvārcayecchivam || 78||

Samhita : 1

Adhyaya :   18

Shloka :   78

तस्मादुद्धूलनं पूर्वं त्रिपुंड्रं धारयेत्परम् ।। पूजाकाले हि सजलं शुद्ध्यर्थं निर्जलं भवेत् ।। ७९।।
tasmāduddhūlanaṃ pūrvaṃ tripuṃḍraṃ dhārayetparam || pūjākāle hi sajalaṃ śuddhyarthaṃ nirjalaṃ bhavet || 79||

Samhita : 1

Adhyaya :   18

Shloka :   79

दिवा वा यदि वारात्रौ नारी वाथ नरोपि वा ।। पूजार्थं सजलं भस्म त्रिपुंड्रेणैव धारयेत् ।। ८०।।
divā vā yadi vārātrau nārī vātha naropi vā || pūjārthaṃ sajalaṃ bhasma tripuṃḍreṇaiva dhārayet || 80||

Samhita : 1

Adhyaya :   18

Shloka :   80

त्रिपुंड्रं सजलं भस्म धृत्वा पूजां करोति यः ।। शिवपूजां फलं सांगं तस्यैव हि सुनिश्चितम् ।। ८१।।
tripuṃḍraṃ sajalaṃ bhasma dhṛtvā pūjāṃ karoti yaḥ || śivapūjāṃ phalaṃ sāṃgaṃ tasyaiva hi suniścitam || 81||

Samhita : 1

Adhyaya :   18

Shloka :   81

भस्म वै शिवमंत्रेण धृत्वा ह्यत्याश्रमी भवेत् ।। शिवाश्रमीति संप्रोक्तः शिवैकपरमो यतः ।। ८२।।
bhasma vai śivamaṃtreṇa dhṛtvā hyatyāśramī bhavet || śivāśramīti saṃproktaḥ śivaikaparamo yataḥ || 82||

Samhita : 1

Adhyaya :   18

Shloka :   82

शिवव्रतैकनिष्ठस्य नाशौचं न च सूतकम् ।। ललाटेऽग्रे सितं भस्म तिलकं धारयेन्मृदा ।। ८३।।
śivavrataikaniṣṭhasya nāśaucaṃ na ca sūtakam || lalāṭe'gre sitaṃ bhasma tilakaṃ dhārayenmṛdā || 83||

Samhita : 1

Adhyaya :   18

Shloka :   83

स्वहस्ताद्गुरुहस्ताद्वाशिवभक्तस्य लक्षणम् ।। गुणान्रुंध इति प्रोक्तो गुरुशब्दस्य विग्रहः ।। ८४।।
svahastādguruhastādvāśivabhaktasya lakṣaṇam || guṇānruṃdha iti prokto guruśabdasya vigrahaḥ || 84||

Samhita : 1

Adhyaya :   18

Shloka :   84

सविकारान्राजसादीन्गुणान्रुंधे व्यपोहति ।। गुणातीतः परशिवो गुरुरूपं समाश्रितः ।। ८५।।
savikārānrājasādīnguṇānruṃdhe vyapohati || guṇātītaḥ paraśivo gururūpaṃ samāśritaḥ || 85||

Samhita : 1

Adhyaya :   18

Shloka :   85

गुणत्रयं व्यपोह्याग्रे शिवं बोधयतीति सः ।। विश्वस्तानां तु शिष्याणां गुरुरित्यभिधीयते ।। ८६।।
guṇatrayaṃ vyapohyāgre śivaṃ bodhayatīti saḥ || viśvastānāṃ tu śiṣyāṇāṃ gururityabhidhīyate || 86||

Samhita : 1

Adhyaya :   18

Shloka :   86

तस्माद्गुरुशरीरं तु गुरुलिंगं भवेद्बुधः ।। गुरुलिंगस्य पूजा तु गुरुशुश्रूषणं भवेत् ।। ८७।।
tasmādguruśarīraṃ tu guruliṃgaṃ bhavedbudhaḥ || guruliṃgasya pūjā tu guruśuśrūṣaṇaṃ bhavet || 87||

Samhita : 1

Adhyaya :   18

Shloka :   87

श्रुतं करोति शुश्रूषा कायेन मनसा गिरा ।। उक्तं यद्गुरुणा पूर्वं शक्यं वाऽशक्यमेव वा ।। ८८।।
śrutaṃ karoti śuśrūṣā kāyena manasā girā || uktaṃ yadguruṇā pūrvaṃ śakyaṃ vā'śakyameva vā || 88||

Samhita : 1

Adhyaya :   18

Shloka :   88

करोत्येव हि पूतात्मा प्राणैरपि धनैरपि ।। तस्माद्वै शासने योग्यः शिष्य इत्यभिधीयते ।। ८९।।
karotyeva hi pūtātmā prāṇairapi dhanairapi || tasmādvai śāsane yogyaḥ śiṣya ityabhidhīyate || 89||

Samhita : 1

Adhyaya :   18

Shloka :   89

शरीराद्यर्थकं सर्वं गुरोर्दत्त्वा सुशिष्यकः ।। अग्रपाकं निवेद्याग्रेभुंजीयाद्गुर्वनुज्ञया ।। ९०।।
śarīrādyarthakaṃ sarvaṃ gurordattvā suśiṣyakaḥ || agrapākaṃ nivedyāgrebhuṃjīyādgurvanujñayā || 90||

Samhita : 1

Adhyaya :   18

Shloka :   90

शिष्यः पुत्र इति प्रोक्तः सदाशिष्यत्वयोगतः ।। जिह्वालिंगान्मंत्रशुक्रं कर्णयोनौ निषिच्यवै ।। ९१।।
śiṣyaḥ putra iti proktaḥ sadāśiṣyatvayogataḥ || jihvāliṃgānmaṃtraśukraṃ karṇayonau niṣicyavai || 91||

Samhita : 1

Adhyaya :   18

Shloka :   91

जातः पुत्रो मंत्रपुत्रः पितरं पूजयेद्गुरुम् ।। निमज्जयति पुत्रं वै संसारे जनकः पिता ।। ९२।।
jātaḥ putro maṃtraputraḥ pitaraṃ pūjayedgurum || nimajjayati putraṃ vai saṃsāre janakaḥ pitā || 92||

Samhita : 1

Adhyaya :   18

Shloka :   92

संतारयति संसाराद्गुरुर्वै बोधकः पिता ।। उभयोरंतरं ज्ञात्वा पितरं गुरुमर्चयेत् ।। ९३।।
saṃtārayati saṃsārādgururvai bodhakaḥ pitā || ubhayoraṃtaraṃ jñātvā pitaraṃ gurumarcayet || 93||

Samhita : 1

Adhyaya :   18

Shloka :   93

अंगशुश्रूषया चापि धनाद्यैः स्वार्जितैर्गुरुम् ।। पादादिकेशपर्यंतं लिंगान्यंगानि यद्गुरोः ।। ९४।।
aṃgaśuśrūṣayā cāpi dhanādyaiḥ svārjitairgurum || pādādikeśaparyaṃtaṃ liṃgānyaṃgāni yadguroḥ || 94||

Samhita : 1

Adhyaya :   18

Shloka :   94

धनरूपैः पादुकाद्यैः पादसंग्रणादिभिः ।। स्नानाभिषेकनैवेद्यैर्भोजनैश्च प्रपूजयेत् ।। ९५।।
dhanarūpaiḥ pādukādyaiḥ pādasaṃgraṇādibhiḥ || snānābhiṣekanaivedyairbhojanaiśca prapūjayet || 95||

Samhita : 1

Adhyaya :   18

Shloka :   95

गुरुपूजैव पूजा स्याच्छिवस्य परमात्मनः ।। गुरुशेषं तु यत्सर्वमात्मशुद्धिकरं भवेत् ।। ९६।।
gurupūjaiva pūjā syācchivasya paramātmanaḥ || guruśeṣaṃ tu yatsarvamātmaśuddhikaraṃ bhavet || 96||

Samhita : 1

Adhyaya :   18

Shloka :   96

गुरोः शेषः शिवोच्छिष्टं जलमन्नादिनिर्मितम् ।। शिष्याणां शिवभक्तानां ग्राह्यं भोज्यं भवेद्द्विजाः ।। ९७।।
guroḥ śeṣaḥ śivocchiṣṭaṃ jalamannādinirmitam || śiṣyāṇāṃ śivabhaktānāṃ grāhyaṃ bhojyaṃ bhaveddvijāḥ || 97||

Samhita : 1

Adhyaya :   18

Shloka :   97

गुर्वनुज्ञाविरहितं चोरवत्सकलं भवेत् ।। गुरोरपि विशेषज्ञं यत्नाद्गृह्णीत वै गुरुम् ।। ९८।।
gurvanujñāvirahitaṃ coravatsakalaṃ bhavet || gurorapi viśeṣajñaṃ yatnādgṛhṇīta vai gurum || 98||

Samhita : 1

Adhyaya :   18

Shloka :   98

अज्ञानमोचनं साध्यं विशेषज्ञो हि मोचकः ।। आदौ च विघ्नशमनं कर्तव्यं कर्म पूर्तये ।। ९९।।
ajñānamocanaṃ sādhyaṃ viśeṣajño hi mocakaḥ || ādau ca vighnaśamanaṃ kartavyaṃ karma pūrtaye || 99||

Samhita : 1

Adhyaya :   18

Shloka :   99

निर्विघ्नेन कृतं सांगं कर्म वै सफलं भवेत् ।। तस्मात्सकलकर्मादौ विघ्नेशं पूजयेद् बुधः ।। १००।।
nirvighnena kṛtaṃ sāṃgaṃ karma vai saphalaṃ bhavet || tasmātsakalakarmādau vighneśaṃ pūjayed budhaḥ || 100||

Samhita : 1

Adhyaya :   18

Shloka :   100

सर्वबाधानिवृत्त्यर्थं सर्वान्देवान्यजेद्बुधः ।। ज्वरादिग्रंथिरोगाश्च बाधा ह्याध्यात्मिका मता ।। १०१।।
sarvabādhānivṛttyarthaṃ sarvāndevānyajedbudhaḥ || jvarādigraṃthirogāśca bādhā hyādhyātmikā matā || 101||

Samhita : 1

Adhyaya :   18

Shloka :   101

पिशाचजंबुकादीनां वल्मीकाद्युद्भवे तथा ।। अकस्मादेव गोधादिजंतूनां पतनेपि च ।। १०२।।
piśācajaṃbukādīnāṃ valmīkādyudbhave tathā || akasmādeva godhādijaṃtūnāṃ patanepi ca || 102||

Samhita : 1

Adhyaya :   18

Shloka :   102

गृहे कच्छपसर्पस्त्रीदुर्जनादर्शनेपि च ।। वृक्षनारीगवादीनां प्रसूतिविषयेपि च ।। १०३।।
gṛhe kacchapasarpastrīdurjanādarśanepi ca || vṛkṣanārīgavādīnāṃ prasūtiviṣayepi ca || 103||

Samhita : 1

Adhyaya :   18

Shloka :   103

भाविदुःखं समायाति तस्मात्ते भौतिका मता ।। अमेध्या शनिपातश्च महामारी तथैव च ।। १०४।।
bhāviduḥkhaṃ samāyāti tasmātte bhautikā matā || amedhyā śanipātaśca mahāmārī tathaiva ca || 104||

Samhita : 1

Adhyaya :   18

Shloka :   104

ज्वरमारी विषूचिश्च गोमारी च मसूरिका ।। जन्मर्क्षग्रहसंक्रांतिग्रहयोगाः स्वराशिके ।। १०५।।
jvaramārī viṣūciśca gomārī ca masūrikā || janmarkṣagrahasaṃkrāṃtigrahayogāḥ svarāśike || 105||

Samhita : 1

Adhyaya :   18

Shloka :   105

दुःस्वप्नदर्शनाद्याश्च मता वै ह्यधिदैविकाः ।। शवचांडालपतितस्पर्शाद्येंतर्गृहे गते ।। १०६।।
duḥsvapnadarśanādyāśca matā vai hyadhidaivikāḥ || śavacāṃḍālapatitasparśādyeṃtargṛhe gate || 106||

Samhita : 1

Adhyaya :   18

Shloka :   106

एतादृशे समुत्पन्ने भाविदुःखस्य सूचके ।। शांतियज्ञं तु मतिमान्कुर्यात्तद्दोषशांतये ।। १०७।।
etādṛśe samutpanne bhāviduḥkhasya sūcake || śāṃtiyajñaṃ tu matimānkuryāttaddoṣaśāṃtaye || 107||

Samhita : 1

Adhyaya :   18

Shloka :   107

देवालयेऽथ गोष्ठे वा चैत्ये वापि गृहांगणे ।। प्रादेशोन्नतधिष्ण्ये वै द्विहस्ते च स्वलंकृते ।। १०८।।
devālaye'tha goṣṭhe vā caitye vāpi gṛhāṃgaṇe || prādeśonnatadhiṣṇye vai dvihaste ca svalaṃkṛte || 108||

Samhita : 1

Adhyaya :   18

Shloka :   108

भारमात्रव्रीहिधान्यं प्रस्थाप्य परिसृत्य च ।। मध्ये विलिख्यकमलं तथा दिक्षुविलिख्य वै ।। १०९।।
bhāramātravrīhidhānyaṃ prasthāpya parisṛtya ca || madhye vilikhyakamalaṃ tathā dikṣuvilikhya vai || 109||

Samhita : 1

Adhyaya :   18

Shloka :   109

तंतुना वेष्टितं कुंभं नवगुग्गुलधूपितम् ।। मध्ये स्थाप्य महाकुंभं तथा दिक्ष्वपि विन्यसेत् ।। ११०।।
taṃtunā veṣṭitaṃ kuṃbhaṃ navagugguladhūpitam || madhye sthāpya mahākuṃbhaṃ tathā dikṣvapi vinyaset || 110||

Samhita : 1

Adhyaya :   18

Shloka :   110

सनालाम्रककूर्चादीन्कलशांश्च तथाष्टसु ।। पूरयेन्मंत्रपूतेन पंचद्र व्ययुतेन हि ।। १११।।
sanālāmrakakūrcādīnkalaśāṃśca tathāṣṭasu || pūrayenmaṃtrapūtena paṃcadra vyayutena hi || 111||

Samhita : 1

Adhyaya :   18

Shloka :   111

प्रक्षिपेन्नव रत्नानि नीलादीन्क्रमशस्तथा ।। कर्मज्ञं च सपत्नीकमाचार्यं वरयेद्बुधः ।। ११२।।
prakṣipennava ratnāni nīlādīnkramaśastathā || karmajñaṃ ca sapatnīkamācāryaṃ varayedbudhaḥ || 112||

Samhita : 1

Adhyaya :   18

Shloka :   112

सुवर्णप्रतिमां विष्णोरिंद्रा दीनां च निक्षिपेत् ।। सशिरस्के मध्यकुंभे विष्णुमाबाह्य पूजयेत् ।। ११३।।
suvarṇapratimāṃ viṣṇoriṃdrā dīnāṃ ca nikṣipet || saśiraske madhyakuṃbhe viṣṇumābāhya pūjayet || 113||

Samhita : 1

Adhyaya :   18

Shloka :   113

प्रागादिषु यथामंत्रमिंद्रा दीन्क्रमशो यजेत् ।। तत्तन्नाम्ना चतुर्थ्यां च नमोन्ते न यथाक्रमम् ।। ११४।।
prāgādiṣu yathāmaṃtramiṃdrā dīnkramaśo yajet || tattannāmnā caturthyāṃ ca namonte na yathākramam || 114||

Samhita : 1

Adhyaya :   18

Shloka :   114

आवाहनादिकं सर्वमाचार्येणैव कारयेत् ।। आचार्य ऋत्विजा सार्धं तन्मात्रान्प्रजपेच्छतम् ।। ११५।।
āvāhanādikaṃ sarvamācāryeṇaiva kārayet || ācārya ṛtvijā sārdhaṃ tanmātrānprajapecchatam || 115||

Samhita : 1

Adhyaya :   18

Shloka :   115

कुंभस्य पश्चिमे भागे जपांते होममाचरेत् ।। कोटिं लक्षं सहस्रं वा शतमष्टोत्तरं बुधाः ।। ११६।।
kuṃbhasya paścime bhāge japāṃte homamācaret || koṭiṃ lakṣaṃ sahasraṃ vā śatamaṣṭottaraṃ budhāḥ || 116||

Samhita : 1

Adhyaya :   18

Shloka :   116

एकाहं वा नवाहं वा तथा मंडलमेव वा ।। यथायोग्यं प्रकुर्वीत कालदेशानुसारतः ।। ११७।।
ekāhaṃ vā navāhaṃ vā tathā maṃḍalameva vā || yathāyogyaṃ prakurvīta kāladeśānusārataḥ || 117||

Samhita : 1

Adhyaya :   18

Shloka :   117

शमीहोमश्च शांत्यर्थे वृत्त्यर्थे च पलाशकम् ।। समिदन्नाज्यकैर्द्र व्यैर्नाम्ना मंत्रेण वा हुनेत् ।। ११८।।
śamīhomaśca śāṃtyarthe vṛttyarthe ca palāśakam || samidannājyakairdra vyairnāmnā maṃtreṇa vā hunet || 118||

Samhita : 1

Adhyaya :   18

Shloka :   118

प्रारंभे यत्कृतं द्र व्यं तत्क्रियांतं समाचरेत् ।। पुण्याहं वाचयित्वांते दिने संप्रोक्ष्ययेज्जलैः ।। ११९।।
prāraṃbhe yatkṛtaṃ dra vyaṃ tatkriyāṃtaṃ samācaret || puṇyāhaṃ vācayitvāṃte dine saṃprokṣyayejjalaiḥ || 119||

Samhita : 1

Adhyaya :   18

Shloka :   119

ब्राह्मणान्भोजयेत्पश्चाद्यावदाहुतिसंख्यया ।। आचार्यश्च हविष्याशीऋत्विजश्च भवेद्बुधाः ।। १२०।।
brāhmaṇānbhojayetpaścādyāvadāhutisaṃkhyayā || ācāryaśca haviṣyāśīṛtvijaśca bhavedbudhāḥ || 120||

Samhita : 1

Adhyaya :   18

Shloka :   120

आदित्यादीन्ग्रहानिष्ट्वा सर्वहोमांत एव हि ।। ऋत्विभ्यो दक्षिणां दद्यान्नवरत्नं यथाक्रमम् ।। १२१।।
ādityādīngrahāniṣṭvā sarvahomāṃta eva hi || ṛtvibhyo dakṣiṇāṃ dadyānnavaratnaṃ yathākramam || 121||

Samhita : 1

Adhyaya :   18

Shloka :   121

दशदानं ततः कुर्याद्भूरिदानं ततः परम् ।। बालानामुपनीतानां गृहिणां वनिनां धनम् ।। १२२।।
daśadānaṃ tataḥ kuryādbhūridānaṃ tataḥ param || bālānāmupanītānāṃ gṛhiṇāṃ vanināṃ dhanam || 122||

Samhita : 1

Adhyaya :   18

Shloka :   122

कन्यानां च सभर्तृ-णां विधवानां ततः परम् ।। तंत्रोपकरणं सर्वमाचार्याय निवेदयेत् ।। १२३।।
kanyānāṃ ca sabhartṛ-ṇāṃ vidhavānāṃ tataḥ param || taṃtropakaraṇaṃ sarvamācāryāya nivedayet || 123||

Samhita : 1

Adhyaya :   18

Shloka :   123

उत्पातानां च मारीणां दुःखस्वामी यमः स्मृतः ।। तस्माद्यमस्य प्रीत्यर्थं कालदानं प्रदापयेत् ।। १२४।।
utpātānāṃ ca mārīṇāṃ duḥkhasvāmī yamaḥ smṛtaḥ || tasmādyamasya prītyarthaṃ kāladānaṃ pradāpayet || 124||

Samhita : 1

Adhyaya :   18

Shloka :   124

शतनिष्केण वा कुर्याद्दशनिष्केण वा पुनः ।। पाशांकुशधरं कालं कुर्यात्पुरुषरूपिणम् ।। १२५।।
śataniṣkeṇa vā kuryāddaśaniṣkeṇa vā punaḥ || pāśāṃkuśadharaṃ kālaṃ kuryātpuruṣarūpiṇam || 125||

Samhita : 1

Adhyaya :   18

Shloka :   125

तत्स्वर्णप्रतिमादानं कुर्याद्दक्षिणया सह ।। तिलदानं ततः कुर्यात्पूर्णायुष्यप्रसिद्धये ।। १२६।।
tatsvarṇapratimādānaṃ kuryāddakṣiṇayā saha || tiladānaṃ tataḥ kuryātpūrṇāyuṣyaprasiddhaye || 126||

Samhita : 1

Adhyaya :   18

Shloka :   126

आज्यावेक्षणदानं च कुर्याद्व्याधिनिवृत्तये ।। सहस्रं भोजयेद्विप्रान्दरिद्रः शतमेव वा ।। १२७।।
ājyāvekṣaṇadānaṃ ca kuryādvyādhinivṛttaye || sahasraṃ bhojayedviprāndaridraḥ śatameva vā || 127||

Samhita : 1

Adhyaya :   18

Shloka :   127

वित्ताभावे दरिद्र स्तु यथाशक्ति समाचरेत् ।। भैरवस्य महापूजां कुर्याद्भूतादिशांतये ।। १२८।।
vittābhāve daridra stu yathāśakti samācaret || bhairavasya mahāpūjāṃ kuryādbhūtādiśāṃtaye || 128||

Samhita : 1

Adhyaya :   18

Shloka :   128

महाभिषेकं नैवेद्यं शिवस्यान्ते तुकारयेत् ।। ब्राह्मणान्भोजयेत्पश्चाद्भूरिभोजनरूपतः ।। १२९।।
mahābhiṣekaṃ naivedyaṃ śivasyānte tukārayet || brāhmaṇānbhojayetpaścādbhūribhojanarūpataḥ || 129||

Samhita : 1

Adhyaya :   18

Shloka :   129

एवं कृतेन यज्ञेन दोषशांतिमवाप्नुयात् ।। शांतियज्ञमिमं कुर्याद्वर्षे वर्षे तु फाल्गुने ।। १३०।।
evaṃ kṛtena yajñena doṣaśāṃtimavāpnuyāt || śāṃtiyajñamimaṃ kuryādvarṣe varṣe tu phālgune || 130||

Samhita : 1

Adhyaya :   18

Shloka :   130

दुर्दर्शनादौ सद्यो वै मासमात्रे समाचरेत् ।। महापापादिसंप्राप्तौ कुर्याद्भैरवपूजनम् ।। १३१।।
durdarśanādau sadyo vai māsamātre samācaret || mahāpāpādisaṃprāptau kuryādbhairavapūjanam || 131||

Samhita : 1

Adhyaya :   18

Shloka :   131

महाव्याधिसमुत्पत्तौ संकल्पं पुनराचरेत् ।। सर्वभावे दरिद्र स्तु दीपदानमथाचरेत् ।। १३२।।
mahāvyādhisamutpattau saṃkalpaṃ punarācaret || sarvabhāve daridra stu dīpadānamathācaret || 132||

Samhita : 1

Adhyaya :   18

Shloka :   132

तदप्यशक्तः स्नात्वा वै यत्किंचिद्दानमाचरेत् ।। दिवाकरं नमस्कुर्यान्मन्त्रेणाष्टोत्तरं शतम् ।। १३३।।
tadapyaśaktaḥ snātvā vai yatkiṃciddānamācaret || divākaraṃ namaskuryānmantreṇāṣṭottaraṃ śatam || 133||

Samhita : 1

Adhyaya :   18

Shloka :   133

सहस्रमयुतं लक्षं कोटिं वा कारयेद् बुधः ।। नमस्कारात्मयज्ञेन तुष्टाः स्युः सर्वदेवताः ।। १३४।।
sahasramayutaṃ lakṣaṃ koṭiṃ vā kārayed budhaḥ || namaskārātmayajñena tuṣṭāḥ syuḥ sarvadevatāḥ || 134||

Samhita : 1

Adhyaya :   18

Shloka :   134

त्वत्स्वरूपेर्पिता बुद्धिर्नतेऽशून्ये च रोचति ।। या चास्त्यस्मदहंतेति त्वयि दृष्टे विवर्जिता ।। १३५।।
tvatsvarūperpitā buddhirnate'śūnye ca rocati || yā cāstyasmadahaṃteti tvayi dṛṣṭe vivarjitā || 135||

Samhita : 1

Adhyaya :   18

Shloka :   135

नम्रोऽहं हि स्वदेहेन भो महांस्त्वमसि प्रभो ।। न शून्यो मत्स्वरूपो वै तव दासोऽस्मि सांप्रतम् ।। १३६।।
namro'haṃ hi svadehena bho mahāṃstvamasi prabho || na śūnyo matsvarūpo vai tava dāso'smi sāṃpratam || 136||

Samhita : 1

Adhyaya :   18

Shloka :   136

यथायोग्यं स्वात्मयज्ञं नमस्कारं प्रकल्पयेत् ।। अथात्र शिवनैवेद्यं दत्त्वा तांबूलमाहरेत् ।। १३७।।
yathāyogyaṃ svātmayajñaṃ namaskāraṃ prakalpayet || athātra śivanaivedyaṃ dattvā tāṃbūlamāharet || 137||

Samhita : 1

Adhyaya :   18

Shloka :   137

शिवप्रदक्षिणं कुर्यात्स्वयमष्टोत्तरं शतम् ।। सहस्रमयुतं लक्षं कोटिमन्येन कारयेत् ।। १३८।।
śivapradakṣiṇaṃ kuryātsvayamaṣṭottaraṃ śatam || sahasramayutaṃ lakṣaṃ koṭimanyena kārayet || 138||

Samhita : 1

Adhyaya :   18

Shloka :   138

शिवप्रदक्षिणात्सर्वं पातकं नश्यति क्षणात् ।। दुःखस्य मूलं व्याधिर्हि व्याधेर्मूलं हि पातकम् ।। १३९।।
śivapradakṣiṇātsarvaṃ pātakaṃ naśyati kṣaṇāt || duḥkhasya mūlaṃ vyādhirhi vyādhermūlaṃ hi pātakam || 139||

Samhita : 1

Adhyaya :   18

Shloka :   139

धर्मेणैव हि पापानामपनोदनमीरितम् ।। शिवोद्देशकृतो धर्मः क्षमः पापविनोदने ।। १४०।।
dharmeṇaiva hi pāpānāmapanodanamīritam || śivoddeśakṛto dharmaḥ kṣamaḥ pāpavinodane || 140||

Samhita : 1

Adhyaya :   18

Shloka :   140

अध्यक्षं शिवधर्मेषु प्रदक्षिणमितीरितम् ।। क्रियया जपरूपं हि प्रणवं तु प्रदक्षिणम् ।। १४१।।
adhyakṣaṃ śivadharmeṣu pradakṣiṇamitīritam || kriyayā japarūpaṃ hi praṇavaṃ tu pradakṣiṇam || 141||

Samhita : 1

Adhyaya :   18

Shloka :   141

जननं मरणं द्वंद्वं मायाचक्रमितीरितम् ।। शिवस्य मायाचक्रं हि बलिपीठं तदुच्यते ।। १४२।।
jananaṃ maraṇaṃ dvaṃdvaṃ māyācakramitīritam || śivasya māyācakraṃ hi balipīṭhaṃ taducyate || 142||

Samhita : 1

Adhyaya :   18

Shloka :   142

बलिपीठं समारभ्य प्रादक्षिण्यक्रमेण वै ।। पदे पदांतरं गत्वा बलिपीठं समाविशेत् ।। १४३।।
balipīṭhaṃ samārabhya prādakṣiṇyakrameṇa vai || pade padāṃtaraṃ gatvā balipīṭhaṃ samāviśet || 143||

Samhita : 1

Adhyaya :   18

Shloka :   143

नमस्कारं ततः कुर्यात्प्रदक्षिणमितीरितम् ।। निर्गमाज्जननं प्राप्तं नमस्त्वात्मसमर्पणम् ।। १४४।।
namaskāraṃ tataḥ kuryātpradakṣiṇamitīritam || nirgamājjananaṃ prāptaṃ namastvātmasamarpaṇam || 144||

Samhita : 1

Adhyaya :   18

Shloka :   144

जननं मरणं द्वंद्वं शिवमायासमर्पितम् ।। शिवमायार्पितद्वंद्वो न पुनस्त्वात्मभाग्भवेत् ।। १४५।।
jananaṃ maraṇaṃ dvaṃdvaṃ śivamāyāsamarpitam || śivamāyārpitadvaṃdvo na punastvātmabhāgbhavet || 145||

Samhita : 1

Adhyaya :   18

Shloka :   145

यावद्देहं क्रियाधीनः सजीवो बद्ध उच्यते ।। देहत्रयवशीकारे मोक्ष इत्युच्यते बुधैः ।। १४६।।
yāvaddehaṃ kriyādhīnaḥ sajīvo baddha ucyate || dehatrayavaśīkāre mokṣa ityucyate budhaiḥ || 146||

Samhita : 1

Adhyaya :   18

Shloka :   146

मायाचक्रप्रणेता हि शिवः परमकारणम् ।। शिवमायार्पितद्वंद्वं शिवस्तु परिमार्जति ।। १४७।।
māyācakrapraṇetā hi śivaḥ paramakāraṇam || śivamāyārpitadvaṃdvaṃ śivastu parimārjati || 147||

Samhita : 1

Adhyaya :   18

Shloka :   147

शिवेन कल्पितं द्वंद्वं तस्मिन्नेव समर्पयेत् ।। शिवस्यातिप्रियं विद्यात्प्रदक्षिणं नमो बुधाः ।। १४८।।
śivena kalpitaṃ dvaṃdvaṃ tasminneva samarpayet || śivasyātipriyaṃ vidyātpradakṣiṇaṃ namo budhāḥ || 148||

Samhita : 1

Adhyaya :   18

Shloka :   148

प्रदक्षिणनमस्काराः शिवस्य परमात्मनः ।। षोडशैरुपचारैश्च कृतपूजा फलप्रदा ।। १४९।।
pradakṣiṇanamaskārāḥ śivasya paramātmanaḥ || ṣoḍaśairupacāraiśca kṛtapūjā phalapradā || 149||

Samhita : 1

Adhyaya :   18

Shloka :   149

प्रदक्षिणाऽविनाश्यं हि पातकं नास्ति भूतले ।। तस्मात्प्रदक्षिणेनैव सर्वपापं विनाशयेत् ।। १५०।।
pradakṣiṇā'vināśyaṃ hi pātakaṃ nāsti bhūtale || tasmātpradakṣiṇenaiva sarvapāpaṃ vināśayet || 150||

Samhita : 1

Adhyaya :   18

Shloka :   150

शिवपूजापरो मौनी सत्यादिगुणसंयुतः ।। क्रियातपोजपज्ञानध्यानेष्वेकैकमाचरेत् ।। १५१।।
śivapūjāparo maunī satyādiguṇasaṃyutaḥ || kriyātapojapajñānadhyāneṣvekaikamācaret || 151||

Samhita : 1

Adhyaya :   18

Shloka :   151

ऐश्वर्यं दिव्यदेहश्च ज्ञानमज्ञानसंशयः ।। शिवसान्निध्यमित्येते क्रियादीनां फलं भवेत् ।। १५२।।
aiśvaryaṃ divyadehaśca jñānamajñānasaṃśayaḥ || śivasānnidhyamityete kriyādīnāṃ phalaṃ bhavet || 152||

Samhita : 1

Adhyaya :   18

Shloka :   152

करणेन फलं याति तमसः परिहापनात् ।। जन्मनः परिमार्जित्वाज्ज्ञबुद्ध्या जनितानि च ।। १५३।।
karaṇena phalaṃ yāti tamasaḥ parihāpanāt || janmanaḥ parimārjitvājjñabuddhyā janitāni ca || 153||

Samhita : 1

Adhyaya :   18

Shloka :   153

यथादेशं यथाकालं यथादेहं यथाधनम् ।। यथायोग्यं प्रकुर्वीत क्रियादीञ्छिवभक्तिमान् ।। १५४।।
yathādeśaṃ yathākālaṃ yathādehaṃ yathādhanam || yathāyogyaṃ prakurvīta kriyādīñchivabhaktimān || 154||

Samhita : 1

Adhyaya :   18

Shloka :   154

न्यायार्जितसुवित्तेन वसेत्प्राज्ञः शिवस्थले ।। जीवहिंसादिरहितमतिक्लेशविवर्जितम् ।। १५५।।
nyāyārjitasuvittena vasetprājñaḥ śivasthale || jīvahiṃsādirahitamatikleśavivarjitam || 155||

Samhita : 1

Adhyaya :   18

Shloka :   155

पंचाक्षरेण जप्तं च तोयमन्नं विदुः सुखम् ।। अथवाऽहुर्दरिद्र स्य भिक्षान्नंज्ञानदं भवेत् ।। १५६।।
paṃcākṣareṇa japtaṃ ca toyamannaṃ viduḥ sukham || athavā'hurdaridra sya bhikṣānnaṃjñānadaṃ bhavet || 156||

Samhita : 1

Adhyaya :   18

Shloka :   156

शिवभक्तस्य भिक्षान्नंशिवभक्तिविवर्धनम् ।। शंभुसत्रमिति प्राहुर्भिक्षान्नंशिवयोगिनः ।। १५७।।
śivabhaktasya bhikṣānnaṃśivabhaktivivardhanam || śaṃbhusatramiti prāhurbhikṣānnaṃśivayoginaḥ || 157||

Samhita : 1

Adhyaya :   18

Shloka :   157

येन केनाप्युपायेन यत्र कुत्रापि भूतले ।। शुद्धान्नभुक्सदा मौनीरहस्यं न प्रकाशयेत् ।। १५८।।
yena kenāpyupāyena yatra kutrāpi bhūtale || śuddhānnabhuksadā maunīrahasyaṃ na prakāśayet || 158||

Samhita : 1

Adhyaya :   18

Shloka :   158

प्रकाशयेत्तु भक्तानां शिवमाहात्म्यमेव हि ।। रहस्यं शिवमंत्रस्य शिवो जानाति नापरः ।। १५९।।
prakāśayettu bhaktānāṃ śivamāhātmyameva hi || rahasyaṃ śivamaṃtrasya śivo jānāti nāparaḥ || 159||

Samhita : 1

Adhyaya :   18

Shloka :   159

शिवभक्तो वसेन्नित्यं शिवलिंगं समाश्रितः ।। स्थाणुलिंगाश्रयेणैव स्थाणुर्भवति भूसुराः ।। १६०।।
śivabhakto vasennityaṃ śivaliṃgaṃ samāśritaḥ || sthāṇuliṃgāśrayeṇaiva sthāṇurbhavati bhūsurāḥ || 160||

Samhita : 1

Adhyaya :   18

Shloka :   160

पूजया चरलिंगस्य क्रमान्मुक्तो भवेद्ध्रुवम् ।। सर्वमुक्तं समासेन साध्यसाधनमुत्तमम् ।। १६१।।
pūjayā caraliṃgasya kramānmukto bhaveddhruvam || sarvamuktaṃ samāsena sādhyasādhanamuttamam || 161||

Samhita : 1

Adhyaya :   18

Shloka :   161

व्यासेन यत्पुराप्रोक्तं यच्छ्रुतं हि मया पुरा ।। भद्र मस्तु हि वोऽस्माकं शिवभक्तिर्दृढाऽस्तुसा ।। १६२।।
vyāsena yatpurāproktaṃ yacchrutaṃ hi mayā purā || bhadra mastu hi vo'smākaṃ śivabhaktirdṛḍhā'stusā || 162||

Samhita : 1

Adhyaya :   18

Shloka :   162

य इमं पठतेऽध्यायं यः शृणोति नरः सदा ।। शिवज्ञानं स लभतेशिवस्य कृपया बुधाः ।। १६३।।
ya imaṃ paṭhate'dhyāyaṃ yaḥ śṛṇoti naraḥ sadā || śivajñānaṃ sa labhateśivasya kṛpayā budhāḥ || 163||

Samhita : 1

Adhyaya :   18

Shloka :   163

इति श्रीशैवेमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडे शिवलिंगमहिमावर्णनं नामाष्टादशोऽध्यायः ।। १६४।।
iti śrīśaivemahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṃḍe śivaliṃgamahimāvarṇanaṃ nāmāṣṭādaśo'dhyāyaḥ || 164||

Samhita : 1

Adhyaya :   18

Shloka :   164

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In