| |
|

This overlay will guide you through the buttons:

ऋषयः ऊचुः ।
बंधमोक्षस्वरूपं हि ब्रूहि सर्वार्थवित्तम ॥ १॥
baṃdhamokṣasvarūpaṃ hi brūhi sarvārthavittama .. 1..
प्रकृत्याद्यष्टबंधेन बद्धो जीवः स उच्यते ॥ प्रकृत्याद्यष्टबंधेन निर्मुक्तो मुक्त उच्यते ॥ २॥
prakṛtyādyaṣṭabaṃdhena baddho jīvaḥ sa ucyate .. prakṛtyādyaṣṭabaṃdhena nirmukto mukta ucyate .. 2..
सूत उवाच ।
प्रकृत्यादिवशीकारो मोक्ष इत्युच्यते स्वतः ॥ बद्धजीवस्तु निर्मुक्तो मुक्तजीवः स कथ्यते ॥ ३॥
prakṛtyādivaśīkāro mokṣa ityucyate svataḥ .. baddhajīvastu nirmukto muktajīvaḥ sa kathyate .. 3..
प्रकृत्यग्रे ततो बुद्धिरहंकारो गुणात्मकः ॥ पंचतन्मात्रमित्येते प्रकृत्याद्यष्टकं विदुः ॥ ४॥
prakṛtyagre tato buddhirahaṃkāro guṇātmakaḥ .. paṃcatanmātramityete prakṛtyādyaṣṭakaṃ viduḥ .. 4..
प्रकृट्याद्यष्टजो देहो देहजं कर्म उच्यते ॥ पुनश्च कर्मजो देहो जन्मकर्म पुनः पुनः ॥ ५॥
prakṛṭyādyaṣṭajo deho dehajaṃ karma ucyate .. punaśca karmajo deho janmakarma punaḥ punaḥ .. 5..
शरीरं त्रिविधं ज्ञेयं स्थूलं सूक्ष्मं च कारणम् ॥ स्थूलं व्यापारदं प्रोक्तं सूक्ष्ममिंद्रि यभोगदम् ॥ ६॥
śarīraṃ trividhaṃ jñeyaṃ sthūlaṃ sūkṣmaṃ ca kāraṇam .. sthūlaṃ vyāpāradaṃ proktaṃ sūkṣmamiṃdri yabhogadam .. 6..
कारणं त्वात्मभोगार्थं जीवकर्मानुरूपतः ॥ सुखं दुःखं पुण्यपापैः कर्मभिः फलमश्नुते ॥ ७॥
kāraṇaṃ tvātmabhogārthaṃ jīvakarmānurūpataḥ .. sukhaṃ duḥkhaṃ puṇyapāpaiḥ karmabhiḥ phalamaśnute .. 7..
तस्माद्धि कर्मरज्ज्वा हि बद्धो जीवः पुनः पुनः ॥ शरीरत्रयकर्मभ्यां चक्रवद्भ्राम्यते सदा ॥ ८॥
tasmāddhi karmarajjvā hi baddho jīvaḥ punaḥ punaḥ .. śarīratrayakarmabhyāṃ cakravadbhrāmyate sadā .. 8..
चक्रभ्रमनिवृत्यर्थं चक्रकर्तारमीडयेत् ॥ प्रकृत्यादि महाचक्रं प्रकृतेः परतः शिवः ॥ ९॥
cakrabhramanivṛtyarthaṃ cakrakartāramīḍayet .. prakṛtyādi mahācakraṃ prakṛteḥ parataḥ śivaḥ .. 9..
चक्रकर्ता महेशो हि प्रकृतेः परतोयतः ॥ पिबति वाथ वमति जीवन्बालो जलं यथा ॥ १०॥
cakrakartā maheśo hi prakṛteḥ paratoyataḥ .. pibati vātha vamati jīvanbālo jalaṃ yathā .. 10..
शिवस्तथा प्रकृत्यादि वशीकृत्याधितिष्ठति ॥ सर्वं वशीकृतं यस्मात्तस्माच्छिव इति स्मृतः ॥ शिव एव हि सर्वज्ञः परिपूर्णश्च निःस्पृहः ॥ ११॥
śivastathā prakṛtyādi vaśīkṛtyādhitiṣṭhati .. sarvaṃ vaśīkṛtaṃ yasmāttasmācchiva iti smṛtaḥ .. śiva eva hi sarvajñaḥ paripūrṇaśca niḥspṛhaḥ .. 11..
सर्वज्ञता तृप्तिरनादिबोधः स्वतंत्रता नित्यमलुप्तशक्तिः ॥ अनंतशक्तिश्च महेश्वरस्य यन्मानसैश्वर्यमवैति वेदः ॥ १२॥
sarvajñatā tṛptiranādibodhaḥ svataṃtratā nityamaluptaśaktiḥ .. anaṃtaśaktiśca maheśvarasya yanmānasaiśvaryamavaiti vedaḥ .. 12..
अतः शिवप्रसादेन प्रकृत्यादिवशं भवेत् ॥ शिवप्रसादलाभार्थं शिवमेव प्रपूजयेत् ॥ १३॥
ataḥ śivaprasādena prakṛtyādivaśaṃ bhavet .. śivaprasādalābhārthaṃ śivameva prapūjayet .. 13..
निःस्पृहस्य च पूर्णस्य तस्य पूजा कथं भवेत् ॥ शिवोद्देशकृतं कर्म प्रसादजनकं भवेत् ॥ १४॥
niḥspṛhasya ca pūrṇasya tasya pūjā kathaṃ bhavet .. śivoddeśakṛtaṃ karma prasādajanakaṃ bhavet .. 14..
लिंगे बेरे भक्तजने शिवमुद्दिश्य पूजयेत् ॥ कायेन मनसा वाचा धनेनापि प्रपूजयेत् ॥ १५॥
liṃge bere bhaktajane śivamuddiśya pūjayet .. kāyena manasā vācā dhanenāpi prapūjayet .. 15..
पुजया तु महेशो हि प्रकृतेः परमः शिवः ॥ प्रसादं कुरुते सत्यं पूजकस्य विशेषतः ॥ १६॥
pujayā tu maheśo hi prakṛteḥ paramaḥ śivaḥ .. prasādaṃ kurute satyaṃ pūjakasya viśeṣataḥ .. 16..
शिवप्रसादात्कर्माद्यं क्रमेण स्ववशं भवेत् ॥ कर्मारभ्य प्रकृत्यंतं यदासर्वं वशं भवेत् ॥ १७॥
śivaprasādātkarmādyaṃ krameṇa svavaśaṃ bhavet .. karmārabhya prakṛtyaṃtaṃ yadāsarvaṃ vaśaṃ bhavet .. 17..
तदामुक्त इति प्रोक्तः स्वात्मारामो विराजते ॥ प्रसादात्परमेशस्य कर्म देहो यदावशः ॥ १८॥
tadāmukta iti proktaḥ svātmārāmo virājate .. prasādātparameśasya karma deho yadāvaśaḥ .. 18..
तदा वै शिवलोके तु वासः सालोक्यमुच्यते ॥ सामीप्यं याति सांबस्य तन्मात्रे च वशं गते ॥ १९॥
tadā vai śivaloke tu vāsaḥ sālokyamucyate .. sāmīpyaṃ yāti sāṃbasya tanmātre ca vaśaṃ gate .. 19..
तदा तु शिवसायुज्यमायुधाद्यैः क्रियादिभिः ॥ महाप्रसादलाभे च बुद्धिश्चापि वशा भवेत् ॥ २०॥
tadā tu śivasāyujyamāyudhādyaiḥ kriyādibhiḥ .. mahāprasādalābhe ca buddhiścāpi vaśā bhavet .. 20..
बुद्धिस्तु कार्यं प्रकृतेस्तत्सृष्टिरिति कथ्यते ॥ पुनर्महाप्रसादेन प्रकृतिर्वशमेष्यति ॥ २१॥
buddhistu kāryaṃ prakṛtestatsṛṣṭiriti kathyate .. punarmahāprasādena prakṛtirvaśameṣyati .. 21..
शिवस्य मानसैश्वर्यं तदाऽयत्नं भविष्यति ॥ सार्वज्ञाद्यं शिवैश्वर्यं लब्ध्वा स्वात्मनि राजते ॥ २२॥
śivasya mānasaiśvaryaṃ tadā'yatnaṃ bhaviṣyati .. sārvajñādyaṃ śivaiśvaryaṃ labdhvā svātmani rājate .. 22..
तत्सायुज्यमिति प्राहुर्वेदागमपरायणाः ॥ एवं क्रमेण मुक्तिः स्याल्लिंगादौ पूजया स्वतः ॥ २३॥
tatsāyujyamiti prāhurvedāgamaparāyaṇāḥ .. evaṃ krameṇa muktiḥ syālliṃgādau pūjayā svataḥ .. 23..
अतः शिवप्रसादार्थं क्रियाद्यैः पूजयेच्छिवम् ॥ शिवक्रिया शिवतपः शिवमंत्रजपः सदा ॥ २४॥
ataḥ śivaprasādārthaṃ kriyādyaiḥ pūjayecchivam .. śivakriyā śivatapaḥ śivamaṃtrajapaḥ sadā .. 24..
शिवज्ञानं शिवध्यानमुत्तरोत्तरमभ्यसेत् ॥ आसुप्तेरामृतेः कालं नयेद्वै शिवचिंतया ॥ २५॥
śivajñānaṃ śivadhyānamuttarottaramabhyaset .. āsupterāmṛteḥ kālaṃ nayedvai śivaciṃtayā .. 25..
सद्यादिभिश्च कुसुमैरर्चयेच्छिवमेष्यति ॥ २६॥
sadyādibhiśca kusumairarcayecchivameṣyati .. 26..
ऋषय ऊचुः ।
लिंगादौ शिवपूजाया विधानं ब्रूहि सर्वतः ॥ २७॥
liṃgādau śivapūjāyā vidhānaṃ brūhi sarvataḥ .. 27..
सूत उवाच ।
लिंगानां च क्रमं वक्ष्ये यथावच्छृणुत द्विजाः ॥ तदेव लिंगं प्रथमं प्रणवं सार्वकामिकम् ॥ २८॥
liṃgānāṃ ca kramaṃ vakṣye yathāvacchṛṇuta dvijāḥ .. tadeva liṃgaṃ prathamaṃ praṇavaṃ sārvakāmikam .. 28..
सूक्ष्मप्रणवरूपं हि सूक्ष्मरूपं तु निष्फलम् ॥ स्थूललिंगं हि सकलं तत्पंचाक्षरमुच्यते ॥ २९॥
sūkṣmapraṇavarūpaṃ hi sūkṣmarūpaṃ tu niṣphalam .. sthūlaliṃgaṃ hi sakalaṃ tatpaṃcākṣaramucyate .. 29..
तयोः पूजा तपः प्रोक्तं साक्षान्मोक्षप्रदे उभे ॥ पौरुषप्रकृतिभूतानि लिंगानिसुबहूनि च ॥ ३०॥
tayoḥ pūjā tapaḥ proktaṃ sākṣānmokṣaprade ubhe .. pauruṣaprakṛtibhūtāni liṃgānisubahūni ca .. 30..
तानि विस्तरतो वक्तुं शिवो वेत्ति न चापरः ॥ भूविकाराणि लिंगानि ज्ञातानि प्रब्रवीमि वः ॥ ३१॥
tāni vistarato vaktuṃ śivo vetti na cāparaḥ .. bhūvikārāṇi liṃgāni jñātāni prabravīmi vaḥ .. 31..
स्वयं भूलिंगं प्रथमं बिंदुलिंगंद्वितीयकम् ॥ प्रतिष्ठितं चरंचैव गुरुलिंगं तु पंचमम् ॥ ३२॥
svayaṃ bhūliṃgaṃ prathamaṃ biṃduliṃgaṃdvitīyakam .. pratiṣṭhitaṃ caraṃcaiva guruliṃgaṃ tu paṃcamam .. 32..
देवर्षितपसा तुष्टः सान्निध्यार्थं तु तत्र वै ॥ पृथिव्यन्तर्गतः शर्वो बीजं वै नादरूपतः ॥ ३३॥
devarṣitapasā tuṣṭaḥ sānnidhyārthaṃ tu tatra vai .. pṛthivyantargataḥ śarvo bījaṃ vai nādarūpataḥ .. 33..
स्थावरांकुरवद्भूमिमुद्भिद्य व्यक्त एव सः ॥ स्वयंभूतं जातमिति स्वयंभूरिति तं विदुः ॥ ३४॥
sthāvarāṃkuravadbhūmimudbhidya vyakta eva saḥ .. svayaṃbhūtaṃ jātamiti svayaṃbhūriti taṃ viduḥ .. 34..
तल्लिंगपूजया ज्ञानं स्वयमेव प्रवर्द्धते ॥ सुवर्णरजतादौ वा पृथिव्यां स्थिंडिलेपि वा ॥ ३५॥
talliṃgapūjayā jñānaṃ svayameva pravarddhate .. suvarṇarajatādau vā pṛthivyāṃ sthiṃḍilepi vā .. 35..
स्वहस्ताल्लिखितं लिंगं शुद्धप्रणवमंत्रकम् ॥ यंत्रलिंगं समालिख्य प्रतिष्ठावाहनं चरेत् ॥ ३६॥
svahastāllikhitaṃ liṃgaṃ śuddhapraṇavamaṃtrakam .. yaṃtraliṃgaṃ samālikhya pratiṣṭhāvāhanaṃ caret .. 36..
बिंदुनादमयं लिंगं स्थावरं जंगमं च यत् ॥ भावनामयमेतद्धि शिवदृष्टं न संशयः ॥ ३७॥
biṃdunādamayaṃ liṃgaṃ sthāvaraṃ jaṃgamaṃ ca yat .. bhāvanāmayametaddhi śivadṛṣṭaṃ na saṃśayaḥ .. 37..
यत्र विश्वस्य ते शंभुस्तत्र तस्मै फलप्रदः ॥ स्वहस्ताल्लिख्यते यंत्रे स्थावरादावकृत्रिमे ॥ ३८॥
yatra viśvasya te śaṃbhustatra tasmai phalapradaḥ .. svahastāllikhyate yaṃtre sthāvarādāvakṛtrime .. 38..
आवाह्य पूजयेच्छंभुं षोडशैरुपचारकैः ॥ स्वयमैश्वर्यमाप्नोति ज्ञानमभ्यासतो भवेत् ॥ ३९॥
āvāhya pūjayecchaṃbhuṃ ṣoḍaśairupacārakaiḥ .. svayamaiśvaryamāpnoti jñānamabhyāsato bhavet .. 39..
देवैश्च ऋषिभिश्चापि स्वात्मसिद्ध्यर्थमेव हि ॥ समंत्रेणात्महस्तेन कृतं यच्छुद्धमंडले ॥ ४०॥
devaiśca ṛṣibhiścāpi svātmasiddhyarthameva hi .. samaṃtreṇātmahastena kṛtaṃ yacchuddhamaṃḍale .. 40..
शुद्धभावनया चैव स्थापितं लिंगमुत्तमम् ॥ तल्लिंगं पौरुषं प्राहुस्तत्प्रतिष्ठितमुच्यते ॥ ४१॥
śuddhabhāvanayā caiva sthāpitaṃ liṃgamuttamam .. talliṃgaṃ pauruṣaṃ prāhustatpratiṣṭhitamucyate .. 41..
तल्लिंगपूजया नित्यं पौरुषैश्वर्यमाप्नुयात् ॥ महद्भिर्ब्राह्मणैश्चापि राजभिश्च महाधनैः ॥ ४२॥
talliṃgapūjayā nityaṃ pauruṣaiśvaryamāpnuyāt .. mahadbhirbrāhmaṇaiścāpi rājabhiśca mahādhanaiḥ .. 42..
शिल्पिनाकल्पितं लिंगं मंत्रेण स्थापितं च यत् ॥ प्रतिष्ठितं प्राकृतं हि प्राकृतैश्वर्यभोगदम् ॥ ४३॥
śilpinākalpitaṃ liṃgaṃ maṃtreṇa sthāpitaṃ ca yat .. pratiṣṭhitaṃ prākṛtaṃ hi prākṛtaiśvaryabhogadam .. 43..
यदूर्जितं च नित्यं च तद्धि पौरुषमुच्यते ॥ यद्दुर्बलमनित्यं च तद्धि प्राकृतमुच्यते ॥ ४४॥
yadūrjitaṃ ca nityaṃ ca taddhi pauruṣamucyate .. yaddurbalamanityaṃ ca taddhi prākṛtamucyate .. 44..
लिंगं नाभिस्तथा जिह्वा नासाग्रञ्च शिखा क्रमात् ॥ कट्यादिषु त्रिलोकेषु लिंगमाध्यात्मिकं चरम् ॥ ४५॥
liṃgaṃ nābhistathā jihvā nāsāgrañca śikhā kramāt .. kaṭyādiṣu trilokeṣu liṃgamādhyātmikaṃ caram .. 45..
पर्वतं पौरुषं प्रोक्तं भूतलं प्राकृतं विदुः ॥ वृक्षादि पौरुषं ज्ञेयं गुल्मादि प्राकृतं विदुः ॥ ४६॥
parvataṃ pauruṣaṃ proktaṃ bhūtalaṃ prākṛtaṃ viduḥ .. vṛkṣādi pauruṣaṃ jñeyaṃ gulmādi prākṛtaṃ viduḥ .. 46..
षाष्टिकं प्राकृतं ज्ञेयं शालिगोधूमपौरुषम् ॥ ऐश्वर्यं पौरुषं विद्यादणिमाद्यष्टसिद्धिदम् ॥ ४७॥
ṣāṣṭikaṃ prākṛtaṃ jñeyaṃ śāligodhūmapauruṣam .. aiśvaryaṃ pauruṣaṃ vidyādaṇimādyaṣṭasiddhidam .. 47..
सुस्त्रीधनादिविषयं प्राकृतं प्राहुरास्तिकाः ॥ प्रथमं चरलिंगेषु रसलिंगं प्रकथ्यते ॥ ४८॥
sustrīdhanādiviṣayaṃ prākṛtaṃ prāhurāstikāḥ .. prathamaṃ caraliṃgeṣu rasaliṃgaṃ prakathyate .. 48..
रसलिंगं ब्राह्मणानां सर्वाभीष्टप्रदं भवेत् ॥ बाणलिंगं क्षत्रियाणां महाराज्यप्रदं शुभम् ॥ ४९॥
rasaliṃgaṃ brāhmaṇānāṃ sarvābhīṣṭapradaṃ bhavet .. bāṇaliṃgaṃ kṣatriyāṇāṃ mahārājyapradaṃ śubham .. 49..
स्वर्णलिंगं तु वैश्यानां महाधनपतित्वदम् ॥ शिलालिंगं तु शूद्रा णां महाशुद्धिकरं शुभम् ॥ ५०॥
svarṇaliṃgaṃ tu vaiśyānāṃ mahādhanapatitvadam .. śilāliṃgaṃ tu śūdrā ṇāṃ mahāśuddhikaraṃ śubham .. 50..
स्फाटिकं बाणलिंगं च सर्वेषांसर्वकामदम् ॥ स्वीयाभावेऽन्यदीयं तु पूजायां न निषिद्ध्यते ॥ ५१॥
sphāṭikaṃ bāṇaliṃgaṃ ca sarveṣāṃsarvakāmadam .. svīyābhāve'nyadīyaṃ tu pūjāyāṃ na niṣiddhyate .. 51..
स्त्रीणां तु पार्थिवं लिंगं सभर्तृणां विशेषतः ॥ विधवानां प्रवृत्तानां स्फाटिकं परिकीर्तितम् ॥ ५२॥
strīṇāṃ tu pārthivaṃ liṃgaṃ sabhartṛṇāṃ viśeṣataḥ .. vidhavānāṃ pravṛttānāṃ sphāṭikaṃ parikīrtitam .. 52..
विधवानां निवृत्तानां रसलिंगं विशिष्यते ॥ बाल्येवायौवनेवापि वार्द्धकेवापि सुव्रताः ॥ ५३॥
vidhavānāṃ nivṛttānāṃ rasaliṃgaṃ viśiṣyate .. bālyevāyauvanevāpi vārddhakevāpi suvratāḥ .. 53..
शुद्धस्फटिकलिंगं तु स्त्रीणां तत्सर्वभोगदम् ॥ प्रवृत्तानां पीठपूजा सर्वाभीष्टप्रदा भुवि ॥ ५४॥
śuddhasphaṭikaliṃgaṃ tu strīṇāṃ tatsarvabhogadam .. pravṛttānāṃ pīṭhapūjā sarvābhīṣṭapradā bhuvi .. 54..
पात्रेणैव प्रवृत्तस्तु सर्वपूजां समाचरेत् ॥ अभिषेकांते नैवेद्यं शाल्यन्नेन समाचरेत् ॥ ५५॥
pātreṇaiva pravṛttastu sarvapūjāṃ samācaret .. abhiṣekāṃte naivedyaṃ śālyannena samācaret .. 55..
पूजांते स्थापयेल्लिंगं संपुटेषु पृथग्गृहे ॥ करपूजानि वृत्तानां स्वभोज्यं तु निवेदयेत् ॥ ५६॥
pūjāṃte sthāpayelliṃgaṃ saṃpuṭeṣu pṛthaggṛhe .. karapūjāni vṛttānāṃ svabhojyaṃ tu nivedayet .. 56..
निवृत्तानां परं सूक्ष्मलिंगमेव विशिष्यते ॥ विभूत्यभ्यर्चनं कुर्याद्विभूतिं च निवेदयेत् ॥ ५७॥
nivṛttānāṃ paraṃ sūkṣmaliṃgameva viśiṣyate .. vibhūtyabhyarcanaṃ kuryādvibhūtiṃ ca nivedayet .. 57..
पूजां कृत्वाथ तल्लिंगं शिरसा धारयेत्सदा ॥ विभूतिस्त्रिविधा प्रोक्ता लोकवेदशिवाग्निभिः ॥ ५८॥
pūjāṃ kṛtvātha talliṃgaṃ śirasā dhārayetsadā .. vibhūtistrividhā proktā lokavedaśivāgnibhiḥ .. 58..
लोकाग्निजमथो भस्मद्र व्यशुद्ध्यर्थमावहेत् ॥ मृद्दारुलोहरूपाणां धान्यानां च तथैव च ॥ ५९॥
lokāgnijamatho bhasmadra vyaśuddhyarthamāvahet .. mṛddāruloharūpāṇāṃ dhānyānāṃ ca tathaiva ca .. 59..
तिलादीनां च द्र व्याणां वस्त्रादीनां तथैव च ॥ तथा पर्युषितानां च भस्मना शिद्धिरिष्यते ॥ ६०॥
tilādīnāṃ ca dra vyāṇāṃ vastrādīnāṃ tathaiva ca .. tathā paryuṣitānāṃ ca bhasmanā śiddhiriṣyate .. 60..
श्वादिभिर्दूषितानां च भस्मना शुद्धिरिष्यते ॥ सजलं निर्जलं भस्म यथायोग्यं तु योजयेत् ॥ ६१॥
śvādibhirdūṣitānāṃ ca bhasmanā śuddhiriṣyate .. sajalaṃ nirjalaṃ bhasma yathāyogyaṃ tu yojayet .. 61..
वेदाग्निजं तथा भस्म तत्कर्मांतेषु धारयेत् ॥ मंत्रेण क्रियया जन्यं कर्माग्नौ भस्मरूपधृक् ॥ ६२॥
vedāgnijaṃ tathā bhasma tatkarmāṃteṣu dhārayet .. maṃtreṇa kriyayā janyaṃ karmāgnau bhasmarūpadhṛk .. 62..
तद्भस्मधारणात्कर्म स्वात्मन्यारोपितं भवेत् ॥ अघोरेणात्ममंत्रेण बिल्वकाष्ठं प्रदाहयेत् ॥ ६३॥
tadbhasmadhāraṇātkarma svātmanyāropitaṃ bhavet .. aghoreṇātmamaṃtreṇa bilvakāṣṭhaṃ pradāhayet .. 63..
शिवाग्निरिति संप्रोक्तस्तेन दग्धं शिवाग्निजम् ॥ कपिलागोमयं पूर्वं केवलं गव्यमेव वा ॥ ६४॥
śivāgniriti saṃproktastena dagdhaṃ śivāgnijam .. kapilāgomayaṃ pūrvaṃ kevalaṃ gavyameva vā .. 64..
शम्यस्वत्थपलाशान्वा वटारम्वधबिल्वकान् ॥ शिवाग्निना दहेच्छुद्धं तद्वै भस्म शिवाग्निजम् ॥ ६५॥
śamyasvatthapalāśānvā vaṭāramvadhabilvakān .. śivāgninā dahecchuddhaṃ tadvai bhasma śivāgnijam .. 65..
दर्भाग्नौ वा दहेत्काष्ठं शिवमंत्रं समुच्चरन् ॥ सम्यक्संशोध्य वस्त्रेण नवकुंभे निधापयेत् ॥ ६६॥
darbhāgnau vā dahetkāṣṭhaṃ śivamaṃtraṃ samuccaran .. samyaksaṃśodhya vastreṇa navakuṃbhe nidhāpayet .. 66..
दीप्त्यर्थं तत्तु संग्राह्यं मन्यते पूज्यतेपि च ॥ भस्मशब्दार्थ एवं हि शिवः पूर्वं तथाऽकरोत् ॥ ६७॥
dīptyarthaṃ tattu saṃgrāhyaṃ manyate pūjyatepi ca .. bhasmaśabdārtha evaṃ hi śivaḥ pūrvaṃ tathā'karot .. 67..
यथा स्वविषये राजा सारं गृह्णाति यत्करम् ॥ यथा मनुष्याः सस्यादीन्दग्ध्वा सारं भजंति वै ॥ ६८॥
yathā svaviṣaye rājā sāraṃ gṛhṇāti yatkaram .. yathā manuṣyāḥ sasyādīndagdhvā sāraṃ bhajaṃti vai .. 68..
यथा हि जाठराग्निश्च भक्ष्यादीन्विविधान्बहून् ॥ दग्ध्वा सारतरं सारात्स्वदेहं परिपुष्यति ॥ ६९॥
yathā hi jāṭharāgniśca bhakṣyādīnvividhānbahūn .. dagdhvā sārataraṃ sārātsvadehaṃ paripuṣyati .. 69..
तथा प्रपंचकर्तापि स शिवः परमेश्वरः ॥ स्वाधिष्ठेयप्रपंचस्य दग्ध्वा सारं गृहीतवान् ॥ ७०॥
tathā prapaṃcakartāpi sa śivaḥ parameśvaraḥ .. svādhiṣṭheyaprapaṃcasya dagdhvā sāraṃ gṛhītavān .. 70..
दग्ध्वा प्रपंचं तद्भस्म् अस्वात्मन्यारोपयच्छिवः ॥ उद्धूलनेन व्याजेन जगत्सारं गृहीतवान् ॥ ७१॥
dagdhvā prapaṃcaṃ tadbhasm asvātmanyāropayacchivaḥ .. uddhūlanena vyājena jagatsāraṃ gṛhītavān .. 71..
स्वरत्नं स्थापयामास स्वकीये हि शरीरके ॥ केशमाकाशसारेण वायुसारेण वै मुखम् ॥ ७२॥
svaratnaṃ sthāpayāmāsa svakīye hi śarīrake .. keśamākāśasāreṇa vāyusāreṇa vai mukham .. 72..
हृदयं चाग्निसारेण त्वपां सारेण वैकटिम् ॥ जानु चावनिसारेण तद्वत्सर्वं तदंगकम् ॥ ७३॥
hṛdayaṃ cāgnisāreṇa tvapāṃ sāreṇa vaikaṭim .. jānu cāvanisāreṇa tadvatsarvaṃ tadaṃgakam .. 73..
ब्रह्मविष्ण्वोश्च रुद्रा णां सारं चैव त्रिपुंड्रकम् ॥ तथा तिलकरूपेण ललाटान्ते महेश्वरः ॥ ७४॥
brahmaviṣṇvośca rudrā ṇāṃ sāraṃ caiva tripuṃḍrakam .. tathā tilakarūpeṇa lalāṭānte maheśvaraḥ .. 74..
भवृद्ध्या सर्वमेतद्धि मन्यते स्वयमैत्यसौ ॥ प्रपंचसारसर्वस्वमनेनैव वशीकृतम् ॥ ७५॥
bhavṛddhyā sarvametaddhi manyate svayamaityasau .. prapaṃcasārasarvasvamanenaiva vaśīkṛtam .. 75..
तस्मादस्य वशीकर्ता नास्तीति स शिवः स्मृतः ॥ यथा सर्वमृगाणां च हिंसको मृगहिंसकः ॥ ७६॥
tasmādasya vaśīkartā nāstīti sa śivaḥ smṛtaḥ .. yathā sarvamṛgāṇāṃ ca hiṃsako mṛgahiṃsakaḥ .. 76..
अस्य हिंसामृगो नास्ति तस्मात्सिंह इतीरितः ॥ शं नित्यं सुखमानंदमिकारः पुरुषः स्मृतः ॥ ७७॥
asya hiṃsāmṛgo nāsti tasmātsiṃha itīritaḥ .. śaṃ nityaṃ sukhamānaṃdamikāraḥ puruṣaḥ smṛtaḥ .. 77..
वकारः शक्तिरमृतं मेलनं शिव उच्यते ॥ तस्मादेवं स्वमात्मानं शिवं कृत्वार्चयेच्छिवम् ॥ ७८॥
vakāraḥ śaktiramṛtaṃ melanaṃ śiva ucyate .. tasmādevaṃ svamātmānaṃ śivaṃ kṛtvārcayecchivam .. 78..
तस्मादुद्धूलनं पूर्वं त्रिपुंड्रं धारयेत्परम् ॥ पूजाकाले हि सजलं शुद्ध्यर्थं निर्जलं भवेत् ॥ ७९॥
tasmāduddhūlanaṃ pūrvaṃ tripuṃḍraṃ dhārayetparam .. pūjākāle hi sajalaṃ śuddhyarthaṃ nirjalaṃ bhavet .. 79..
दिवा वा यदि वारात्रौ नारी वाथ नरोपि वा ॥ पूजार्थं सजलं भस्म त्रिपुंड्रेणैव धारयेत् ॥ ८०॥
divā vā yadi vārātrau nārī vātha naropi vā .. pūjārthaṃ sajalaṃ bhasma tripuṃḍreṇaiva dhārayet .. 80..
त्रिपुंड्रं सजलं भस्म धृत्वा पूजां करोति यः ॥ शिवपूजां फलं सांगं तस्यैव हि सुनिश्चितम् ॥ ८१॥
tripuṃḍraṃ sajalaṃ bhasma dhṛtvā pūjāṃ karoti yaḥ .. śivapūjāṃ phalaṃ sāṃgaṃ tasyaiva hi suniścitam .. 81..
भस्म वै शिवमंत्रेण धृत्वा ह्यत्याश्रमी भवेत् ॥ शिवाश्रमीति संप्रोक्तः शिवैकपरमो यतः ॥ ८२॥
bhasma vai śivamaṃtreṇa dhṛtvā hyatyāśramī bhavet .. śivāśramīti saṃproktaḥ śivaikaparamo yataḥ .. 82..
शिवव्रतैकनिष्ठस्य नाशौचं न च सूतकम् ॥ ललाटेऽग्रे सितं भस्म तिलकं धारयेन्मृदा ॥ ८३॥
śivavrataikaniṣṭhasya nāśaucaṃ na ca sūtakam .. lalāṭe'gre sitaṃ bhasma tilakaṃ dhārayenmṛdā .. 83..
स्वहस्ताद्गुरुहस्ताद्वाशिवभक्तस्य लक्षणम् ॥ गुणान्रुंध इति प्रोक्तो गुरुशब्दस्य विग्रहः ॥ ८४॥
svahastādguruhastādvāśivabhaktasya lakṣaṇam .. guṇānruṃdha iti prokto guruśabdasya vigrahaḥ .. 84..
सविकारान्राजसादीन्गुणान्रुंधे व्यपोहति ॥ गुणातीतः परशिवो गुरुरूपं समाश्रितः ॥ ८५॥
savikārānrājasādīnguṇānruṃdhe vyapohati .. guṇātītaḥ paraśivo gururūpaṃ samāśritaḥ .. 85..
गुणत्रयं व्यपोह्याग्रे शिवं बोधयतीति सः ॥ विश्वस्तानां तु शिष्याणां गुरुरित्यभिधीयते ॥ ८६॥
guṇatrayaṃ vyapohyāgre śivaṃ bodhayatīti saḥ .. viśvastānāṃ tu śiṣyāṇāṃ gururityabhidhīyate .. 86..
तस्माद्गुरुशरीरं तु गुरुलिंगं भवेद्बुधः ॥ गुरुलिंगस्य पूजा तु गुरुशुश्रूषणं भवेत् ॥ ८७॥
tasmādguruśarīraṃ tu guruliṃgaṃ bhavedbudhaḥ .. guruliṃgasya pūjā tu guruśuśrūṣaṇaṃ bhavet .. 87..
श्रुतं करोति शुश्रूषा कायेन मनसा गिरा ॥ उक्तं यद्गुरुणा पूर्वं शक्यं वाऽशक्यमेव वा ॥ ८८॥
śrutaṃ karoti śuśrūṣā kāyena manasā girā .. uktaṃ yadguruṇā pūrvaṃ śakyaṃ vā'śakyameva vā .. 88..
करोत्येव हि पूतात्मा प्राणैरपि धनैरपि ॥ तस्माद्वै शासने योग्यः शिष्य इत्यभिधीयते ॥ ८९॥
karotyeva hi pūtātmā prāṇairapi dhanairapi .. tasmādvai śāsane yogyaḥ śiṣya ityabhidhīyate .. 89..
शरीराद्यर्थकं सर्वं गुरोर्दत्त्वा सुशिष्यकः ॥ अग्रपाकं निवेद्याग्रेभुंजीयाद्गुर्वनुज्ञया ॥ ९०॥
śarīrādyarthakaṃ sarvaṃ gurordattvā suśiṣyakaḥ .. agrapākaṃ nivedyāgrebhuṃjīyādgurvanujñayā .. 90..
शिष्यः पुत्र इति प्रोक्तः सदाशिष्यत्वयोगतः ॥ जिह्वालिंगान्मंत्रशुक्रं कर्णयोनौ निषिच्यवै ॥ ९१॥
śiṣyaḥ putra iti proktaḥ sadāśiṣyatvayogataḥ .. jihvāliṃgānmaṃtraśukraṃ karṇayonau niṣicyavai .. 91..
जातः पुत्रो मंत्रपुत्रः पितरं पूजयेद्गुरुम् ॥ निमज्जयति पुत्रं वै संसारे जनकः पिता ॥ ९२॥
jātaḥ putro maṃtraputraḥ pitaraṃ pūjayedgurum .. nimajjayati putraṃ vai saṃsāre janakaḥ pitā .. 92..
संतारयति संसाराद्गुरुर्वै बोधकः पिता ॥ उभयोरंतरं ज्ञात्वा पितरं गुरुमर्चयेत् ॥ ९३॥
saṃtārayati saṃsārādgururvai bodhakaḥ pitā .. ubhayoraṃtaraṃ jñātvā pitaraṃ gurumarcayet .. 93..
अंगशुश्रूषया चापि धनाद्यैः स्वार्जितैर्गुरुम् ॥ पादादिकेशपर्यंतं लिंगान्यंगानि यद्गुरोः ॥ ९४॥
aṃgaśuśrūṣayā cāpi dhanādyaiḥ svārjitairgurum .. pādādikeśaparyaṃtaṃ liṃgānyaṃgāni yadguroḥ .. 94..
धनरूपैः पादुकाद्यैः पादसंग्रणादिभिः ॥ स्नानाभिषेकनैवेद्यैर्भोजनैश्च प्रपूजयेत् ॥ ९५॥
dhanarūpaiḥ pādukādyaiḥ pādasaṃgraṇādibhiḥ .. snānābhiṣekanaivedyairbhojanaiśca prapūjayet .. 95..
गुरुपूजैव पूजा स्याच्छिवस्य परमात्मनः ॥ गुरुशेषं तु यत्सर्वमात्मशुद्धिकरं भवेत् ॥ ९६॥
gurupūjaiva pūjā syācchivasya paramātmanaḥ .. guruśeṣaṃ tu yatsarvamātmaśuddhikaraṃ bhavet .. 96..
गुरोः शेषः शिवोच्छिष्टं जलमन्नादिनिर्मितम् ॥ शिष्याणां शिवभक्तानां ग्राह्यं भोज्यं भवेद्द्विजाः ॥ ९७॥
guroḥ śeṣaḥ śivocchiṣṭaṃ jalamannādinirmitam .. śiṣyāṇāṃ śivabhaktānāṃ grāhyaṃ bhojyaṃ bhaveddvijāḥ .. 97..
गुर्वनुज्ञाविरहितं चोरवत्सकलं भवेत् ॥ गुरोरपि विशेषज्ञं यत्नाद्गृह्णीत वै गुरुम् ॥ ९८॥
gurvanujñāvirahitaṃ coravatsakalaṃ bhavet .. gurorapi viśeṣajñaṃ yatnādgṛhṇīta vai gurum .. 98..
अज्ञानमोचनं साध्यं विशेषज्ञो हि मोचकः ॥ आदौ च विघ्नशमनं कर्तव्यं कर्म पूर्तये ॥ ९९॥
ajñānamocanaṃ sādhyaṃ viśeṣajño hi mocakaḥ .. ādau ca vighnaśamanaṃ kartavyaṃ karma pūrtaye .. 99..
निर्विघ्नेन कृतं सांगं कर्म वै सफलं भवेत् ॥ तस्मात्सकलकर्मादौ विघ्नेशं पूजयेद् बुधः ॥ १००॥
nirvighnena kṛtaṃ sāṃgaṃ karma vai saphalaṃ bhavet .. tasmātsakalakarmādau vighneśaṃ pūjayed budhaḥ .. 100..
सर्वबाधानिवृत्त्यर्थं सर्वान्देवान्यजेद्बुधः ॥ ज्वरादिग्रंथिरोगाश्च बाधा ह्याध्यात्मिका मता ॥ १०१॥
sarvabādhānivṛttyarthaṃ sarvāndevānyajedbudhaḥ .. jvarādigraṃthirogāśca bādhā hyādhyātmikā matā .. 101..
पिशाचजंबुकादीनां वल्मीकाद्युद्भवे तथा ॥ अकस्मादेव गोधादिजंतूनां पतनेपि च ॥ १०२॥
piśācajaṃbukādīnāṃ valmīkādyudbhave tathā .. akasmādeva godhādijaṃtūnāṃ patanepi ca .. 102..
गृहे कच्छपसर्पस्त्रीदुर्जनादर्शनेपि च ॥ वृक्षनारीगवादीनां प्रसूतिविषयेपि च ॥ १०३॥
gṛhe kacchapasarpastrīdurjanādarśanepi ca .. vṛkṣanārīgavādīnāṃ prasūtiviṣayepi ca .. 103..
भाविदुःखं समायाति तस्मात्ते भौतिका मता ॥ अमेध्या शनिपातश्च महामारी तथैव च ॥ १०४॥
bhāviduḥkhaṃ samāyāti tasmātte bhautikā matā .. amedhyā śanipātaśca mahāmārī tathaiva ca .. 104..
ज्वरमारी विषूचिश्च गोमारी च मसूरिका ॥ जन्मर्क्षग्रहसंक्रांतिग्रहयोगाः स्वराशिके ॥ १०५॥
jvaramārī viṣūciśca gomārī ca masūrikā .. janmarkṣagrahasaṃkrāṃtigrahayogāḥ svarāśike .. 105..
दुःस्वप्नदर्शनाद्याश्च मता वै ह्यधिदैविकाः ॥ शवचांडालपतितस्पर्शाद्येंतर्गृहे गते ॥ १०६॥
duḥsvapnadarśanādyāśca matā vai hyadhidaivikāḥ .. śavacāṃḍālapatitasparśādyeṃtargṛhe gate .. 106..
एतादृशे समुत्पन्ने भाविदुःखस्य सूचके ॥ शांतियज्ञं तु मतिमान्कुर्यात्तद्दोषशांतये ॥ १०७॥
etādṛśe samutpanne bhāviduḥkhasya sūcake .. śāṃtiyajñaṃ tu matimānkuryāttaddoṣaśāṃtaye .. 107..
देवालयेऽथ गोष्ठे वा चैत्ये वापि गृहांगणे ॥ प्रादेशोन्नतधिष्ण्ये वै द्विहस्ते च स्वलंकृते ॥ १०८॥
devālaye'tha goṣṭhe vā caitye vāpi gṛhāṃgaṇe .. prādeśonnatadhiṣṇye vai dvihaste ca svalaṃkṛte .. 108..
भारमात्रव्रीहिधान्यं प्रस्थाप्य परिसृत्य च ॥ मध्ये विलिख्यकमलं तथा दिक्षुविलिख्य वै ॥ १०९॥
bhāramātravrīhidhānyaṃ prasthāpya parisṛtya ca .. madhye vilikhyakamalaṃ tathā dikṣuvilikhya vai .. 109..
तंतुना वेष्टितं कुंभं नवगुग्गुलधूपितम् ॥ मध्ये स्थाप्य महाकुंभं तथा दिक्ष्वपि विन्यसेत् ॥ ११०॥
taṃtunā veṣṭitaṃ kuṃbhaṃ navagugguladhūpitam .. madhye sthāpya mahākuṃbhaṃ tathā dikṣvapi vinyaset .. 110..
सनालाम्रककूर्चादीन्कलशांश्च तथाष्टसु ॥ पूरयेन्मंत्रपूतेन पंचद्र व्ययुतेन हि ॥ १११॥
sanālāmrakakūrcādīnkalaśāṃśca tathāṣṭasu .. pūrayenmaṃtrapūtena paṃcadra vyayutena hi .. 111..
प्रक्षिपेन्नव रत्नानि नीलादीन्क्रमशस्तथा ॥ कर्मज्ञं च सपत्नीकमाचार्यं वरयेद्बुधः ॥ ११२॥
prakṣipennava ratnāni nīlādīnkramaśastathā .. karmajñaṃ ca sapatnīkamācāryaṃ varayedbudhaḥ .. 112..
सुवर्णप्रतिमां विष्णोरिंद्रा दीनां च निक्षिपेत् ॥ सशिरस्के मध्यकुंभे विष्णुमाबाह्य पूजयेत् ॥ ११३॥
suvarṇapratimāṃ viṣṇoriṃdrā dīnāṃ ca nikṣipet .. saśiraske madhyakuṃbhe viṣṇumābāhya pūjayet .. 113..
प्रागादिषु यथामंत्रमिंद्रा दीन्क्रमशो यजेत् ॥ तत्तन्नाम्ना चतुर्थ्यां च नमोन्ते न यथाक्रमम् ॥ ११४॥
prāgādiṣu yathāmaṃtramiṃdrā dīnkramaśo yajet .. tattannāmnā caturthyāṃ ca namonte na yathākramam .. 114..
आवाहनादिकं सर्वमाचार्येणैव कारयेत् ॥ आचार्य ऋत्विजा सार्धं तन्मात्रान्प्रजपेच्छतम् ॥ ११५॥
āvāhanādikaṃ sarvamācāryeṇaiva kārayet .. ācārya ṛtvijā sārdhaṃ tanmātrānprajapecchatam .. 115..
कुंभस्य पश्चिमे भागे जपांते होममाचरेत् ॥ कोटिं लक्षं सहस्रं वा शतमष्टोत्तरं बुधाः ॥ ११६॥
kuṃbhasya paścime bhāge japāṃte homamācaret .. koṭiṃ lakṣaṃ sahasraṃ vā śatamaṣṭottaraṃ budhāḥ .. 116..
एकाहं वा नवाहं वा तथा मंडलमेव वा ॥ यथायोग्यं प्रकुर्वीत कालदेशानुसारतः ॥ ११७॥
ekāhaṃ vā navāhaṃ vā tathā maṃḍalameva vā .. yathāyogyaṃ prakurvīta kāladeśānusārataḥ .. 117..
शमीहोमश्च शांत्यर्थे वृत्त्यर्थे च पलाशकम् ॥ समिदन्नाज्यकैर्द्र व्यैर्नाम्ना मंत्रेण वा हुनेत् ॥ ११८॥
śamīhomaśca śāṃtyarthe vṛttyarthe ca palāśakam .. samidannājyakairdra vyairnāmnā maṃtreṇa vā hunet .. 118..
प्रारंभे यत्कृतं द्र व्यं तत्क्रियांतं समाचरेत् ॥ पुण्याहं वाचयित्वांते दिने संप्रोक्ष्ययेज्जलैः ॥ ११९॥
prāraṃbhe yatkṛtaṃ dra vyaṃ tatkriyāṃtaṃ samācaret .. puṇyāhaṃ vācayitvāṃte dine saṃprokṣyayejjalaiḥ .. 119..
ब्राह्मणान्भोजयेत्पश्चाद्यावदाहुतिसंख्यया ॥ आचार्यश्च हविष्याशीऋत्विजश्च भवेद्बुधाः ॥ १२०॥
brāhmaṇānbhojayetpaścādyāvadāhutisaṃkhyayā .. ācāryaśca haviṣyāśīṛtvijaśca bhavedbudhāḥ .. 120..
आदित्यादीन्ग्रहानिष्ट्वा सर्वहोमांत एव हि ॥ ऋत्विभ्यो दक्षिणां दद्यान्नवरत्नं यथाक्रमम् ॥ १२१॥
ādityādīngrahāniṣṭvā sarvahomāṃta eva hi .. ṛtvibhyo dakṣiṇāṃ dadyānnavaratnaṃ yathākramam .. 121..
दशदानं ततः कुर्याद्भूरिदानं ततः परम् ॥ बालानामुपनीतानां गृहिणां वनिनां धनम् ॥ १२२॥
daśadānaṃ tataḥ kuryādbhūridānaṃ tataḥ param .. bālānāmupanītānāṃ gṛhiṇāṃ vanināṃ dhanam .. 122..
कन्यानां च सभर्तृ-णां विधवानां ततः परम् ॥ तंत्रोपकरणं सर्वमाचार्याय निवेदयेत् ॥ १२३॥
kanyānāṃ ca sabhartṛ-ṇāṃ vidhavānāṃ tataḥ param .. taṃtropakaraṇaṃ sarvamācāryāya nivedayet .. 123..
उत्पातानां च मारीणां दुःखस्वामी यमः स्मृतः ॥ तस्माद्यमस्य प्रीत्यर्थं कालदानं प्रदापयेत् ॥ १२४॥
utpātānāṃ ca mārīṇāṃ duḥkhasvāmī yamaḥ smṛtaḥ .. tasmādyamasya prītyarthaṃ kāladānaṃ pradāpayet .. 124..
शतनिष्केण वा कुर्याद्दशनिष्केण वा पुनः ॥ पाशांकुशधरं कालं कुर्यात्पुरुषरूपिणम् ॥ १२५॥
śataniṣkeṇa vā kuryāddaśaniṣkeṇa vā punaḥ .. pāśāṃkuśadharaṃ kālaṃ kuryātpuruṣarūpiṇam .. 125..
तत्स्वर्णप्रतिमादानं कुर्याद्दक्षिणया सह ॥ तिलदानं ततः कुर्यात्पूर्णायुष्यप्रसिद्धये ॥ १२६॥
tatsvarṇapratimādānaṃ kuryāddakṣiṇayā saha .. tiladānaṃ tataḥ kuryātpūrṇāyuṣyaprasiddhaye .. 126..
आज्यावेक्षणदानं च कुर्याद्व्याधिनिवृत्तये ॥ सहस्रं भोजयेद्विप्रान्दरिद्रः शतमेव वा ॥ १२७॥
ājyāvekṣaṇadānaṃ ca kuryādvyādhinivṛttaye .. sahasraṃ bhojayedviprāndaridraḥ śatameva vā .. 127..
वित्ताभावे दरिद्र स्तु यथाशक्ति समाचरेत् ॥ भैरवस्य महापूजां कुर्याद्भूतादिशांतये ॥ १२८॥
vittābhāve daridra stu yathāśakti samācaret .. bhairavasya mahāpūjāṃ kuryādbhūtādiśāṃtaye .. 128..
महाभिषेकं नैवेद्यं शिवस्यान्ते तुकारयेत् ॥ ब्राह्मणान्भोजयेत्पश्चाद्भूरिभोजनरूपतः ॥ १२९॥
mahābhiṣekaṃ naivedyaṃ śivasyānte tukārayet .. brāhmaṇānbhojayetpaścādbhūribhojanarūpataḥ .. 129..
एवं कृतेन यज्ञेन दोषशांतिमवाप्नुयात् ॥ शांतियज्ञमिमं कुर्याद्वर्षे वर्षे तु फाल्गुने ॥ १३०॥
evaṃ kṛtena yajñena doṣaśāṃtimavāpnuyāt .. śāṃtiyajñamimaṃ kuryādvarṣe varṣe tu phālgune .. 130..
दुर्दर्शनादौ सद्यो वै मासमात्रे समाचरेत् ॥ महापापादिसंप्राप्तौ कुर्याद्भैरवपूजनम् ॥ १३१॥
durdarśanādau sadyo vai māsamātre samācaret .. mahāpāpādisaṃprāptau kuryādbhairavapūjanam .. 131..
महाव्याधिसमुत्पत्तौ संकल्पं पुनराचरेत् ॥ सर्वभावे दरिद्र स्तु दीपदानमथाचरेत् ॥ १३२॥
mahāvyādhisamutpattau saṃkalpaṃ punarācaret .. sarvabhāve daridra stu dīpadānamathācaret .. 132..
तदप्यशक्तः स्नात्वा वै यत्किंचिद्दानमाचरेत् ॥ दिवाकरं नमस्कुर्यान्मन्त्रेणाष्टोत्तरं शतम् ॥ १३३॥
tadapyaśaktaḥ snātvā vai yatkiṃciddānamācaret .. divākaraṃ namaskuryānmantreṇāṣṭottaraṃ śatam .. 133..
सहस्रमयुतं लक्षं कोटिं वा कारयेद् बुधः ॥ नमस्कारात्मयज्ञेन तुष्टाः स्युः सर्वदेवताः ॥ १३४॥
sahasramayutaṃ lakṣaṃ koṭiṃ vā kārayed budhaḥ .. namaskārātmayajñena tuṣṭāḥ syuḥ sarvadevatāḥ .. 134..
त्वत्स्वरूपेर्पिता बुद्धिर्नतेऽशून्ये च रोचति ॥ या चास्त्यस्मदहंतेति त्वयि दृष्टे विवर्जिता ॥ १३५॥
tvatsvarūperpitā buddhirnate'śūnye ca rocati .. yā cāstyasmadahaṃteti tvayi dṛṣṭe vivarjitā .. 135..
नम्रोऽहं हि स्वदेहेन भो महांस्त्वमसि प्रभो ॥ न शून्यो मत्स्वरूपो वै तव दासोऽस्मि सांप्रतम् ॥ १३६॥
namro'haṃ hi svadehena bho mahāṃstvamasi prabho .. na śūnyo matsvarūpo vai tava dāso'smi sāṃpratam .. 136..
यथायोग्यं स्वात्मयज्ञं नमस्कारं प्रकल्पयेत् ॥ अथात्र शिवनैवेद्यं दत्त्वा तांबूलमाहरेत् ॥ १३७॥
yathāyogyaṃ svātmayajñaṃ namaskāraṃ prakalpayet .. athātra śivanaivedyaṃ dattvā tāṃbūlamāharet .. 137..
शिवप्रदक्षिणं कुर्यात्स्वयमष्टोत्तरं शतम् ॥ सहस्रमयुतं लक्षं कोटिमन्येन कारयेत् ॥ १३८॥
śivapradakṣiṇaṃ kuryātsvayamaṣṭottaraṃ śatam .. sahasramayutaṃ lakṣaṃ koṭimanyena kārayet .. 138..
शिवप्रदक्षिणात्सर्वं पातकं नश्यति क्षणात् ॥ दुःखस्य मूलं व्याधिर्हि व्याधेर्मूलं हि पातकम् ॥ १३९॥
śivapradakṣiṇātsarvaṃ pātakaṃ naśyati kṣaṇāt .. duḥkhasya mūlaṃ vyādhirhi vyādhermūlaṃ hi pātakam .. 139..
धर्मेणैव हि पापानामपनोदनमीरितम् ॥ शिवोद्देशकृतो धर्मः क्षमः पापविनोदने ॥ १४०॥
dharmeṇaiva hi pāpānāmapanodanamīritam .. śivoddeśakṛto dharmaḥ kṣamaḥ pāpavinodane .. 140..
अध्यक्षं शिवधर्मेषु प्रदक्षिणमितीरितम् ॥ क्रियया जपरूपं हि प्रणवं तु प्रदक्षिणम् ॥ १४१॥
adhyakṣaṃ śivadharmeṣu pradakṣiṇamitīritam .. kriyayā japarūpaṃ hi praṇavaṃ tu pradakṣiṇam .. 141..
जननं मरणं द्वंद्वं मायाचक्रमितीरितम् ॥ शिवस्य मायाचक्रं हि बलिपीठं तदुच्यते ॥ १४२॥
jananaṃ maraṇaṃ dvaṃdvaṃ māyācakramitīritam .. śivasya māyācakraṃ hi balipīṭhaṃ taducyate .. 142..
बलिपीठं समारभ्य प्रादक्षिण्यक्रमेण वै ॥ पदे पदांतरं गत्वा बलिपीठं समाविशेत् ॥ १४३॥
balipīṭhaṃ samārabhya prādakṣiṇyakrameṇa vai .. pade padāṃtaraṃ gatvā balipīṭhaṃ samāviśet .. 143..
नमस्कारं ततः कुर्यात्प्रदक्षिणमितीरितम् ॥ निर्गमाज्जननं प्राप्तं नमस्त्वात्मसमर्पणम् ॥ १४४॥
namaskāraṃ tataḥ kuryātpradakṣiṇamitīritam .. nirgamājjananaṃ prāptaṃ namastvātmasamarpaṇam .. 144..
जननं मरणं द्वंद्वं शिवमायासमर्पितम् ॥ शिवमायार्पितद्वंद्वो न पुनस्त्वात्मभाग्भवेत् ॥ १४५॥
jananaṃ maraṇaṃ dvaṃdvaṃ śivamāyāsamarpitam .. śivamāyārpitadvaṃdvo na punastvātmabhāgbhavet .. 145..
यावद्देहं क्रियाधीनः सजीवो बद्ध उच्यते ॥ देहत्रयवशीकारे मोक्ष इत्युच्यते बुधैः ॥ १४६॥
yāvaddehaṃ kriyādhīnaḥ sajīvo baddha ucyate .. dehatrayavaśīkāre mokṣa ityucyate budhaiḥ .. 146..
मायाचक्रप्रणेता हि शिवः परमकारणम् ॥ शिवमायार्पितद्वंद्वं शिवस्तु परिमार्जति ॥ १४७॥
māyācakrapraṇetā hi śivaḥ paramakāraṇam .. śivamāyārpitadvaṃdvaṃ śivastu parimārjati .. 147..
शिवेन कल्पितं द्वंद्वं तस्मिन्नेव समर्पयेत् ॥ शिवस्यातिप्रियं विद्यात्प्रदक्षिणं नमो बुधाः ॥ १४८॥
śivena kalpitaṃ dvaṃdvaṃ tasminneva samarpayet .. śivasyātipriyaṃ vidyātpradakṣiṇaṃ namo budhāḥ .. 148..
प्रदक्षिणनमस्काराः शिवस्य परमात्मनः ॥ षोडशैरुपचारैश्च कृतपूजा फलप्रदा ॥ १४९॥
pradakṣiṇanamaskārāḥ śivasya paramātmanaḥ .. ṣoḍaśairupacāraiśca kṛtapūjā phalapradā .. 149..
प्रदक्षिणाऽविनाश्यं हि पातकं नास्ति भूतले ॥ तस्मात्प्रदक्षिणेनैव सर्वपापं विनाशयेत् ॥ १५०॥
pradakṣiṇā'vināśyaṃ hi pātakaṃ nāsti bhūtale .. tasmātpradakṣiṇenaiva sarvapāpaṃ vināśayet .. 150..
शिवपूजापरो मौनी सत्यादिगुणसंयुतः ॥ क्रियातपोजपज्ञानध्यानेष्वेकैकमाचरेत् ॥ १५१॥
śivapūjāparo maunī satyādiguṇasaṃyutaḥ .. kriyātapojapajñānadhyāneṣvekaikamācaret .. 151..
ऐश्वर्यं दिव्यदेहश्च ज्ञानमज्ञानसंशयः ॥ शिवसान्निध्यमित्येते क्रियादीनां फलं भवेत् ॥ १५२॥
aiśvaryaṃ divyadehaśca jñānamajñānasaṃśayaḥ .. śivasānnidhyamityete kriyādīnāṃ phalaṃ bhavet .. 152..
करणेन फलं याति तमसः परिहापनात् ॥ जन्मनः परिमार्जित्वाज्ज्ञबुद्ध्या जनितानि च ॥ १५३॥
karaṇena phalaṃ yāti tamasaḥ parihāpanāt .. janmanaḥ parimārjitvājjñabuddhyā janitāni ca .. 153..
यथादेशं यथाकालं यथादेहं यथाधनम् ॥ यथायोग्यं प्रकुर्वीत क्रियादीञ्छिवभक्तिमान् ॥ १५४॥
yathādeśaṃ yathākālaṃ yathādehaṃ yathādhanam .. yathāyogyaṃ prakurvīta kriyādīñchivabhaktimān .. 154..
न्यायार्जितसुवित्तेन वसेत्प्राज्ञः शिवस्थले ॥ जीवहिंसादिरहितमतिक्लेशविवर्जितम् ॥ १५५॥
nyāyārjitasuvittena vasetprājñaḥ śivasthale .. jīvahiṃsādirahitamatikleśavivarjitam .. 155..
पंचाक्षरेण जप्तं च तोयमन्नं विदुः सुखम् ॥ अथवाऽहुर्दरिद्र स्य भिक्षान्नंज्ञानदं भवेत् ॥ १५६॥
paṃcākṣareṇa japtaṃ ca toyamannaṃ viduḥ sukham .. athavā'hurdaridra sya bhikṣānnaṃjñānadaṃ bhavet .. 156..
शिवभक्तस्य भिक्षान्नंशिवभक्तिविवर्धनम् ॥ शंभुसत्रमिति प्राहुर्भिक्षान्नंशिवयोगिनः ॥ १५७॥
śivabhaktasya bhikṣānnaṃśivabhaktivivardhanam .. śaṃbhusatramiti prāhurbhikṣānnaṃśivayoginaḥ .. 157..
येन केनाप्युपायेन यत्र कुत्रापि भूतले ॥ शुद्धान्नभुक्सदा मौनीरहस्यं न प्रकाशयेत् ॥ १५८॥
yena kenāpyupāyena yatra kutrāpi bhūtale .. śuddhānnabhuksadā maunīrahasyaṃ na prakāśayet .. 158..
प्रकाशयेत्तु भक्तानां शिवमाहात्म्यमेव हि ॥ रहस्यं शिवमंत्रस्य शिवो जानाति नापरः ॥ १५९॥
prakāśayettu bhaktānāṃ śivamāhātmyameva hi .. rahasyaṃ śivamaṃtrasya śivo jānāti nāparaḥ .. 159..
शिवभक्तो वसेन्नित्यं शिवलिंगं समाश्रितः ॥ स्थाणुलिंगाश्रयेणैव स्थाणुर्भवति भूसुराः ॥ १६०॥
śivabhakto vasennityaṃ śivaliṃgaṃ samāśritaḥ .. sthāṇuliṃgāśrayeṇaiva sthāṇurbhavati bhūsurāḥ .. 160..
पूजया चरलिंगस्य क्रमान्मुक्तो भवेद्ध्रुवम् ॥ सर्वमुक्तं समासेन साध्यसाधनमुत्तमम् ॥ १६१॥
pūjayā caraliṃgasya kramānmukto bhaveddhruvam .. sarvamuktaṃ samāsena sādhyasādhanamuttamam .. 161..
व्यासेन यत्पुराप्रोक्तं यच्छ्रुतं हि मया पुरा ॥ भद्र मस्तु हि वोऽस्माकं शिवभक्तिर्दृढाऽस्तुसा ॥ १६२॥
vyāsena yatpurāproktaṃ yacchrutaṃ hi mayā purā .. bhadra mastu hi vo'smākaṃ śivabhaktirdṛḍhā'stusā .. 162..
य इमं पठतेऽध्यायं यः शृणोति नरः सदा ॥ शिवज्ञानं स लभतेशिवस्य कृपया बुधाः ॥ १६३॥
ya imaṃ paṭhate'dhyāyaṃ yaḥ śṛṇoti naraḥ sadā .. śivajñānaṃ sa labhateśivasya kṛpayā budhāḥ .. 163..
इति श्रीशैवेमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडे शिवलिंगमहिमावर्णनं नामाष्टादशोऽध्यायः ॥ १६४॥
iti śrīśaivemahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṃḍe śivaliṃgamahimāvarṇanaṃ nāmāṣṭādaśo'dhyāyaḥ .. 164..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In