| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
सूत सूत चिरंजीव धन्यस्त्वं शिवभक्तिमान् ॥ सम्यगुक्तस्त्वया लिंगमहिमा सत्फलप्रदः ॥ १॥
sūta sūta ciraṃjīva dhanyastvaṃ śivabhaktimān .. samyaguktastvayā liṃgamahimā satphalapradaḥ .. 1..
यत्र पार्थिवमाहेशलिंगस्य महिमाधुना ॥ सर्वोत्कृष्टश्च कथितो व्यासतो ब्रूहि तं पुनः ॥ २॥
yatra pārthivamāheśaliṃgasya mahimādhunā .. sarvotkṛṣṭaśca kathito vyāsato brūhi taṃ punaḥ .. 2..
सूत उवाच ।
शृणुध्वमृषयः सर्वे सद्भक्त्या हरतो खिलाः ॥ शिवपार्थिवलिंगस्य महिमा प्रोच्यते मया ॥ ३॥
śṛṇudhvamṛṣayaḥ sarve sadbhaktyā harato khilāḥ .. śivapārthivaliṃgasya mahimā procyate mayā .. 3..
उक्तेष्वेतेषु लिंगेषु पार्थिवं लिंगमुत्तमम् ॥ तस्य पूजनतो विप्रा बहवः सिद्धिमागताः ॥ ४॥
ukteṣveteṣu liṃgeṣu pārthivaṃ liṃgamuttamam .. tasya pūjanato viprā bahavaḥ siddhimāgatāḥ .. 4..
हरिर्ब्रह्मा च ऋषयः सप्रजापतयस्तथा ॥ संपूज्य पार्थिवं लिंगं प्रापुःसर्वेप्सितं द्विजाः ॥ ५॥
harirbrahmā ca ṛṣayaḥ saprajāpatayastathā .. saṃpūjya pārthivaṃ liṃgaṃ prāpuḥsarvepsitaṃ dvijāḥ .. 5..
देवासुरमनुष्याश्च गंधर्वोरगराक्षसाः ॥ अन्येपि बहवस्तं संपूज्य सिद्धिं गताः परम् ॥ ६॥
devāsuramanuṣyāśca gaṃdharvoragarākṣasāḥ .. anyepi bahavastaṃ saṃpūjya siddhiṃ gatāḥ param .. 6..
कृते रत्नमयं लिंगं त्रेतायां हेमसंभवम् ॥ द्वापरे पारदं श्रेष्ठं पार्थिवं तु कलौ युगे ॥ ७॥
kṛte ratnamayaṃ liṃgaṃ tretāyāṃ hemasaṃbhavam .. dvāpare pāradaṃ śreṣṭhaṃ pārthivaṃ tu kalau yuge .. 7..
अष्टमूर्तिषु सर्वासु मूर्तिर्वै पार्थिवी वरा ॥ अनन्यपूजिता विप्रास्तपस्तस्मान्महत्फलम् ॥ ८॥
aṣṭamūrtiṣu sarvāsu mūrtirvai pārthivī varā .. ananyapūjitā viprāstapastasmānmahatphalam .. 8..
यथा सर्वेषु देवेषु ज्येष्ठः श्रेष्ठो महेश्वरः ॥ एवं सर्वेषु लिंगेषु पार्थिवं श्रेष्टमुच्यते ॥ ९॥
yathā sarveṣu deveṣu jyeṣṭhaḥ śreṣṭho maheśvaraḥ .. evaṃ sarveṣu liṃgeṣu pārthivaṃ śreṣṭamucyate .. 9..
यथा नदीषु सर्वासु ज्येष्ठा श्रेष्ठा सुरापगा ॥ तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते १.१९. ॥ १०॥
yathā nadīṣu sarvāsu jyeṣṭhā śreṣṭhā surāpagā .. tathā sarveṣu liṃgeṣu pārthivaṃ śreṣṭhamucyate 1.19. .. 10..
यथा सर्वेषु मंत्रेषु प्रणवो हि महान्स्मृतः ॥ तथेदं पार्थिवं श्रेष्ठमाराध्यं पूज्यमेव हि ॥ ११॥
yathā sarveṣu maṃtreṣu praṇavo hi mahānsmṛtaḥ .. tathedaṃ pārthivaṃ śreṣṭhamārādhyaṃ pūjyameva hi .. 11..
यथा सर्वेषु वर्णेषु ब्राह्मणःश्रेष्ठ उच्यते ॥ तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते ॥ १२॥
yathā sarveṣu varṇeṣu brāhmaṇaḥśreṣṭha ucyate .. tathā sarveṣu liṃgeṣu pārthivaṃ śreṣṭhamucyate .. 12..
यथा पुरीषु सर्वासु काशीश्रेष्ठतमा स्मृता ॥ तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते ॥ १३॥
yathā purīṣu sarvāsu kāśīśreṣṭhatamā smṛtā .. tathā sarveṣu liṃgeṣu pārthivaṃ śreṣṭhamucyate .. 13..
यथा व्रतेषु सर्वेषु शिवरात्रिव्रतं परम् ॥ तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्थमुच्यते ॥ १४॥
yathā vrateṣu sarveṣu śivarātrivrataṃ param .. tathā sarveṣu liṃgeṣu pārthivaṃ śreṣthamucyate .. 14..
यथा देवीषु सर्वासु शैवीशक्तिः परास्मृता ॥ तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते ॥ १५॥
yathā devīṣu sarvāsu śaivīśaktiḥ parāsmṛtā .. tathā sarveṣu liṃgeṣu pārthivaṃ śreṣṭhamucyate .. 15..
प्रकृत्यपार्थिवं लिंगं योन्यदेवं प्रपूजयेत् ॥ वृथा भवति सा पूजा स्नानदानादिकं वृथा ॥ १६॥
prakṛtyapārthivaṃ liṃgaṃ yonyadevaṃ prapūjayet .. vṛthā bhavati sā pūjā snānadānādikaṃ vṛthā .. 16..
पार्थिवाराधनं पुण्यं धन्यमायुर्विवर्धनम् ॥ तुष्टिदं पुष्टिदंश्रीदं कार्यं साधकसत्तमैः ॥ १७॥
pārthivārādhanaṃ puṇyaṃ dhanyamāyurvivardhanam .. tuṣṭidaṃ puṣṭidaṃśrīdaṃ kāryaṃ sādhakasattamaiḥ .. 17..
यथा लब्धोपचारैश्च भक्त्या श्रद्धासमन्वितः ॥ पूजयेत्पार्थिवं लिंगं सर्वकामार्थसिद्धिदम् ॥ १८॥
yathā labdhopacāraiśca bhaktyā śraddhāsamanvitaḥ .. pūjayetpārthivaṃ liṃgaṃ sarvakāmārthasiddhidam .. 18..
यः कृत्वा पार्थिवं लिंगे पूजयेच्छुभवेदिकम् ॥ इहैव धनवाञ्छ्रीमानंते रुद्रो भिजायते ॥ १९॥
yaḥ kṛtvā pārthivaṃ liṃge pūjayecchubhavedikam .. ihaiva dhanavāñchrīmānaṃte rudro bhijāyate .. 19..
त्रिसंध्यं योर्चयंल्लिंगं कृत्वा बिल्वेन पार्थिवम् ॥ दशैकादशकंयावत्तस्य पुण्यफलं शृणु १.१९. ॥ २०॥
trisaṃdhyaṃ yorcayaṃlliṃgaṃ kṛtvā bilvena pārthivam .. daśaikādaśakaṃyāvattasya puṇyaphalaṃ śṛṇu 1.19. .. 20..
अनेनैव स्वदेहेन रुद्र लोके महीयते ॥ पापहं सर्वमर्त्यानां दर्शनात्स्पर्शनादपि ॥ २१॥
anenaiva svadehena rudra loke mahīyate .. pāpahaṃ sarvamartyānāṃ darśanātsparśanādapi .. 21..
जीवन्मुक्तः स वैज्ञानी शिव एव न संशयः ॥ तस्य दर्शनमात्रेण भुक्तिर्मुक्तिश्च जायते ॥ २२॥
jīvanmuktaḥ sa vaijñānī śiva eva na saṃśayaḥ .. tasya darśanamātreṇa bhuktirmuktiśca jāyate .. 22..
शिवं यः पूजयेन्नित्यं कृत्वा लिंगं तु पार्थिवम् ॥ यावज्जीवनपर्यंतं स याति शिवमन्दिरम् ॥ २३॥
śivaṃ yaḥ pūjayennityaṃ kṛtvā liṃgaṃ tu pārthivam .. yāvajjīvanaparyaṃtaṃ sa yāti śivamandiram .. 23..
मृडेनाप्रमितान्वर्षाञ्छिवलोकेहि तिष्ठति ॥ सकामः पुनरागत्य राजेन्द्रो भारते भवेत् ॥ २४॥
mṛḍenāpramitānvarṣāñchivalokehi tiṣṭhati .. sakāmaḥ punarāgatya rājendro bhārate bhavet .. 24..
निष्कामः पूजयेन्नित्यं पार्थिवंलिंगमुत्तमम् ॥ शिवलोके सदा तिष्ठेत्ततः सायुज्यमाप्नुयात् ॥ २५॥
niṣkāmaḥ pūjayennityaṃ pārthivaṃliṃgamuttamam .. śivaloke sadā tiṣṭhettataḥ sāyujyamāpnuyāt .. 25..
पार्थिवं शिवलिंगं च विप्रो यदि न पूजयेत् ॥ स याति नरकं घोरं शूलप्रोतं सुदारुणम् ॥ २६॥
pārthivaṃ śivaliṃgaṃ ca vipro yadi na pūjayet .. sa yāti narakaṃ ghoraṃ śūlaprotaṃ sudāruṇam .. 26..
यथाकथंचिद्विधिना रम्यं लिंगं प्रकारयेत् ॥ पंचसूत्रविधानां च पार्थिवेन विचारयेत् ॥ २७॥
yathākathaṃcidvidhinā ramyaṃ liṃgaṃ prakārayet .. paṃcasūtravidhānāṃ ca pārthivena vicārayet .. 27..
अखण्डं तद्धि कर्तव्यं न विखण्डं प्रकारयेत् ॥ द्विखण्डं तु प्रकुर्वाणो नैव पूजाफलं लभेत् ॥ २८॥
akhaṇḍaṃ taddhi kartavyaṃ na vikhaṇḍaṃ prakārayet .. dvikhaṇḍaṃ tu prakurvāṇo naiva pūjāphalaṃ labhet .. 28..
रत्नजं हेमजं लिंगं पारदं स्फाटिकं तथा ॥ पार्थिवं पुष्परागोत्थमखंडं तु प्रकारयेत् ॥ २९॥
ratnajaṃ hemajaṃ liṃgaṃ pāradaṃ sphāṭikaṃ tathā .. pārthivaṃ puṣparāgotthamakhaṃḍaṃ tu prakārayet .. 29..
अखंडं तु चरं लिंगं द्विखंडमचरं स्मृतम् ॥ खंडाखंडविचारोयं सचराचरयोः स्मृतः १.१९. ॥ ३०॥
akhaṃḍaṃ tu caraṃ liṃgaṃ dvikhaṃḍamacaraṃ smṛtam .. khaṃḍākhaṃḍavicāroyaṃ sacarācarayoḥ smṛtaḥ 1.19. .. 30..
वेदिका तु महाविद्या लिंगं देवो महेश्वरः ॥ अतो हि स्थावरे लिंगे स्मृता श्रेष्ठादिखंडिता ॥ ३१॥
vedikā tu mahāvidyā liṃgaṃ devo maheśvaraḥ .. ato hi sthāvare liṃge smṛtā śreṣṭhādikhaṃḍitā .. 31..
द्विखंडं स्थावरं लिंगं कर्तव्यं हि विधानतः ॥ अखंडं जंगमं प्रोक्तंश् ऐवसिद्धान्तवेदिभिः ॥ ३२॥
dvikhaṃḍaṃ sthāvaraṃ liṃgaṃ kartavyaṃ hi vidhānataḥ .. akhaṃḍaṃ jaṃgamaṃ proktaṃś aivasiddhāntavedibhiḥ .. 32..
द्विखंडं तु चरां लिंगं कुर्वन्त्यज्ञानमोहिताः ॥ नैव सिद्धान्तवेत्तारो मुनयः शास्त्रकोविदाः ॥ ३३॥
dvikhaṃḍaṃ tu carāṃ liṃgaṃ kurvantyajñānamohitāḥ .. naiva siddhāntavettāro munayaḥ śāstrakovidāḥ .. 33..
अखंडं स्थावरं लिंगं द्विखंडं चरमेव च ॥ येकुर्वन्तिनरामूढानपूजाफलभागिनः ॥ ३४॥
akhaṃḍaṃ sthāvaraṃ liṃgaṃ dvikhaṃḍaṃ carameva ca .. yekurvantinarāmūḍhānapūjāphalabhāginaḥ .. 34..
तस्माच्छास्त्रोक्तविधिना अखंडं चरसंज्ञकम् ॥ द्विखंडं स्थावरं लिंगं कर्तव्यं परया मुदा ॥ ३५॥
tasmācchāstroktavidhinā akhaṃḍaṃ carasaṃjñakam .. dvikhaṃḍaṃ sthāvaraṃ liṃgaṃ kartavyaṃ parayā mudā .. 35..
अखंडे तु चरे पूजा सम्पूर्णफलदायिनी ॥ द्विखंडे तु चरे पूजामहाहानिप्रदा स्मृता ॥ ३६॥
akhaṃḍe tu care pūjā sampūrṇaphaladāyinī .. dvikhaṃḍe tu care pūjāmahāhānipradā smṛtā .. 36..
अखंडे स्थावरे पूजा न कामफलदायिनी ॥ प्रत्यवायकरी नित्यमित्युक्तं शास्त्रवेदिभिः ॥ ३७॥
akhaṃḍe sthāvare pūjā na kāmaphaladāyinī .. pratyavāyakarī nityamityuktaṃ śāstravedibhiḥ .. 37..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडे पार्थिवशिवलिंगपूजनमाहात्म्यवर्णनं नामैकोनविंशोऽध्यायः ॥ ३८॥
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṃḍe pārthivaśivaliṃgapūjanamāhātmyavarṇanaṃ nāmaikonaviṃśo'dhyāyaḥ .. 38..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In