| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
साधुपृष्टं साधवो वस्त्रैलोक्यहितकारकम् ॥ गुरुं स्मृत्वा भवत्स्नेहाद्वक्ष्ये तच्छृणुतादरात् ॥ १॥
sādhupṛṣṭaṃ sādhavo vastrailokyahitakārakam .. guruṃ smṛtvā bhavatsnehādvakṣye tacchṛṇutādarāt .. 1..
वेदांतसारसर्वस्वं पुराणं शैवमुत्तमम् ॥ सर्वाघौघोद्धारकरं परत्र परमार्थदम् ॥ २॥
vedāṃtasārasarvasvaṃ purāṇaṃ śaivamuttamam .. sarvāghaughoddhārakaraṃ paratra paramārthadam .. 2..
कलिकल्मषविध्वंसि यस्मिञ्छिवयशः परम् ॥ विजृम्भते सदा विप्राश्चतुर्वर्गफलप्रदम् ॥ ३॥
kalikalmaṣavidhvaṃsi yasmiñchivayaśaḥ param .. vijṛmbhate sadā viprāścaturvargaphalapradam .. 3..
तस्याध्ययनमात्रेण पुराणस्य द्विजोत्तमाः ॥ सर्वोत्तमस्य शैवस्य ते यास्यंति सुसद्गतिम् ॥ ४॥
tasyādhyayanamātreṇa purāṇasya dvijottamāḥ .. sarvottamasya śaivasya te yāsyaṃti susadgatim .. 4..
तावद्विजृंभते पापं ब्रह्महत्यापुरस्सरम् ॥ यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ५॥
tāvadvijṛṃbhate pāpaṃ brahmahatyāpurassaram .. yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho .. 5..
तावत्कलिमहोत्पाताः संचरिष्यंति निर्भयाः ॥ यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ६॥
tāvatkalimahotpātāḥ saṃcariṣyaṃti nirbhayāḥ .. yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho .. 6..
तावत्सर्वाणि शास्त्राणि विवदंति परस्परम् ॥ यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ७॥
tāvatsarvāṇi śāstrāṇi vivadaṃti parasparam .. yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho .. 7..
तावत्स्वरूपं दुर्बोधं शिवस्य महतामपि ॥ यावच्छिवपुराणं हि नो देष्यति जगत्यहो ॥ ८॥
tāvatsvarūpaṃ durbodhaṃ śivasya mahatāmapi .. yāvacchivapurāṇaṃ hi no deṣyati jagatyaho .. 8..
तावद्यमभटाः क्रूराः संचरिष्यंति निर्भयाः ॥ यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ९॥
tāvadyamabhaṭāḥ krūrāḥ saṃcariṣyaṃti nirbhayāḥ .. yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho .. 9..
तावत्सर्वपुराणानि प्रगर्जंति महीतले ॥ यावच्छिवपुराणं हि नोदेष्यति जगत्यहो १.२. ॥ १०॥
tāvatsarvapurāṇāni pragarjaṃti mahītale .. yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho 1.2. .. 10..
तावत्सर्वाणि तीर्थानि विवदंति महीतले ॥ यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ११॥
tāvatsarvāṇi tīrthāni vivadaṃti mahītale .. yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho .. 11..
तावत्सर्वाणि मंत्राणि विवदंति महीतले ॥ यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १२॥
tāvatsarvāṇi maṃtrāṇi vivadaṃti mahītale .. yāvacchivapurāṇaṃ hi nodeṣyati mahītale .. 12..
तावत्सर्वाणि क्षेत्राणि विवदंति महीतले ॥ यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १३॥
tāvatsarvāṇi kṣetrāṇi vivadaṃti mahītale .. yāvacchivapurāṇaṃ hi nodeṣyati mahītale .. 13..
तावत्सर्वाणि पीठानि विवदंति महीतले ॥ यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १४॥
tāvatsarvāṇi pīṭhāni vivadaṃti mahītale .. yāvacchivapurāṇaṃ hi nodeṣyati mahītale .. 14..
तावत्सर्वाणि दानानि विवदंति महीतले ॥ यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १५॥
tāvatsarvāṇi dānāni vivadaṃti mahītale .. yāvacchivapurāṇaṃ hi nodeṣyati mahītale .. 15..
तावत्सर्वे च ते देवा विवदंति महीतले ॥ यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १६॥
tāvatsarve ca te devā vivadaṃti mahītale .. yāvacchivapurāṇaṃ hi nodeṣyati mahītale .. 16..
तावत्सर्वे च सिद्धान्ता विवदंति महीतले ॥ यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १७॥
tāvatsarve ca siddhāntā vivadaṃti mahītale .. yāvacchivapurāṇaṃ hi nodeṣyati mahītale .. 17..
अस्य शैवपुराणस्य कीर्तनश्रवणाद्द्विजाः ॥ फलं वक्तुं न शक्नोमि कार्त्स्न्येन मुनिसत्तमाः ॥ १८॥
asya śaivapurāṇasya kīrtanaśravaṇāddvijāḥ .. phalaṃ vaktuṃ na śaknomi kārtsnyena munisattamāḥ .. 18..
तथापि तस्य माहात्म्यं वक्ष्ये किंचित्तु वोनघाः ॥ चित्तमाधाय शृणुत व्यासेनोक्तं पुरा मम ॥ १९॥
tathāpi tasya māhātmyaṃ vakṣye kiṃcittu vonaghāḥ .. cittamādhāya śṛṇuta vyāsenoktaṃ purā mama .. 19..
एतच्छिवपुराणं हि श्लोकं श्लोकार्द्धमेव च ॥ यः पठेद्भक्तिसंयुक्तस्स पापान्मुच्यते क्षणात् १.२. ॥ २०॥
etacchivapurāṇaṃ hi ślokaṃ ślokārddhameva ca .. yaḥ paṭhedbhaktisaṃyuktassa pāpānmucyate kṣaṇāt 1.2. .. 20..
एतच्छिवपुराणं हि यः प्रत्यहमतंद्रि तः ॥ यथाशक्ति पठेद्भक्त्या स जीवन्मुक्त उच्यते ॥ २१॥
etacchivapurāṇaṃ hi yaḥ pratyahamataṃdri taḥ .. yathāśakti paṭhedbhaktyā sa jīvanmukta ucyate .. 21..
एतच्छिवपुराणं हि यो भक्त्यार्चयते सदा ॥ दिने दिनेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् ॥ २२॥
etacchivapurāṇaṃ hi yo bhaktyārcayate sadā .. dine dine'śvamedhasya phalaṃ prāpnotyasaṃśayam .. 22..
एतच्छिवपुराणं यस्साधारणपदेच्छया ॥ अन्यतः शृणुयात्सोऽपि मत्तो मुच्येत पातकात् ॥ २३॥
etacchivapurāṇaṃ yassādhāraṇapadecchayā .. anyataḥ śṛṇuyātso'pi matto mucyeta pātakāt .. 23..
एतच्छिवपुराणं यो नमस्कुर्याददूरतः ॥ सर्वदेवार्चनफलं स प्राप्नोति न संशयः ॥ २४॥
etacchivapurāṇaṃ yo namaskuryādadūrataḥ .. sarvadevārcanaphalaṃ sa prāpnoti na saṃśayaḥ .. 24..
एतच्छिवपुराणं वै लिखित्वा पुस्तकं स्वयम् ॥ यो दद्याच्छिवभक्तेभ्यस्तस्य पुण्यफलं शृणु ॥ २५॥
etacchivapurāṇaṃ vai likhitvā pustakaṃ svayam .. yo dadyācchivabhaktebhyastasya puṇyaphalaṃ śṛṇu .. 25..
अधीतेषु च शास्त्रेषु वेदेषु व्याकृतेषु च ॥ यत्फलं दुर्लभं लोके तत्फलं तस्य संभवेत् ॥ २६॥
adhīteṣu ca śāstreṣu vedeṣu vyākṛteṣu ca .. yatphalaṃ durlabhaṃ loke tatphalaṃ tasya saṃbhavet .. 26..
एतच्छिवपुराणं हि चतुर्दश्यामुपोषितः ॥ शिवभक्तसभायां यो व्याकरोति स उत्तमः ॥ २७॥
etacchivapurāṇaṃ hi caturdaśyāmupoṣitaḥ .. śivabhaktasabhāyāṃ yo vyākaroti sa uttamaḥ .. 27..
प्रत्यक्षरं तु गायत्रीपुरश्चर्य्याफलं लभेत् ॥ इह भुक्त्वाखिलान्कामानं ते निर्वाणतां व्रजेत् ॥ २८॥
pratyakṣaraṃ tu gāyatrīpuraścaryyāphalaṃ labhet .. iha bhuktvākhilānkāmānaṃ te nirvāṇatāṃ vrajet .. 28..
उपोषितश्चतुर्दश्यां रात्रौ जागरणान्वितः ॥ यः पठेच्छृणुयाद्वापि तस्य पुण्यं वदाम्यहम् ॥ २९॥
upoṣitaścaturdaśyāṃ rātrau jāgaraṇānvitaḥ .. yaḥ paṭhecchṛṇuyādvāpi tasya puṇyaṃ vadāmyaham .. 29..
कुरुक्षेत्रादिनिखिलपुण्यतीर्थेष्वनेकशः ॥ आत्मतुल्यधनं सूर्य्यग्रहणे सर्वतोमुखे १.२. ॥ ३०॥
kurukṣetrādinikhilapuṇyatīrtheṣvanekaśaḥ .. ātmatulyadhanaṃ sūryyagrahaṇe sarvatomukhe 1.2. .. 30..
विप्रेभ्यो व्यासमुख्येभ्यो दत्त्वायत्फलमश्नुते ॥ तत्फलं संभवेत्तस्य सत्यं सत्यं न संशयः ॥ ३१॥
viprebhyo vyāsamukhyebhyo dattvāyatphalamaśnute .. tatphalaṃ saṃbhavettasya satyaṃ satyaṃ na saṃśayaḥ .. 31..
एतच्छिवपुराणं हि गायते योप्यहर्निशम् ॥ आज्ञां तस्य प्रतीक्षेरन्देवा इन्द्र पुरो गमाः ॥ ३२॥
etacchivapurāṇaṃ hi gāyate yopyaharniśam .. ājñāṃ tasya pratīkṣerandevā indra puro gamāḥ .. 32..
एतच्छिवपुराणं यः पठञ्छृण्वन्हि नित्यशः ॥ यद्यत्करोति सत्कर्म तत्कोटिगुणितं भवेत् ॥ ३३॥
etacchivapurāṇaṃ yaḥ paṭhañchṛṇvanhi nityaśaḥ .. yadyatkaroti satkarma tatkoṭiguṇitaṃ bhavet .. 33..
समाहितः पठेद्यस्तु तत्र श्रीरुद्र संहिताम् ॥ स ब्रह्मघ्नोऽपि पूतात्मा त्रिभिरेवादिनैर्भवेत् ॥ ३४॥
samāhitaḥ paṭhedyastu tatra śrīrudra saṃhitām .. sa brahmaghno'pi pūtātmā tribhirevādinairbhavet .. 34..
तां रुद्र संहितां यस्तु भैरवप्रतिमांतिके ॥ त्रिः पठेत्प्रत्यहं मौनी स कामानखिलाँ ल्लभेत् ॥ ३५॥
tāṃ rudra saṃhitāṃ yastu bhairavapratimāṃtike .. triḥ paṭhetpratyahaṃ maunī sa kāmānakhilām̐ llabhet .. 35..
तां रुद्र संहितां यस्तु सपठेद्वटबिल्वयोः ॥ प्रदक्षिणां प्रकुर्वाणो ब्रह्महत्या निवर्तते ॥ ३६॥
tāṃ rudra saṃhitāṃ yastu sapaṭhedvaṭabilvayoḥ .. pradakṣiṇāṃ prakurvāṇo brahmahatyā nivartate .. 36..
कैलाससंहिता तत्र ततोऽपि परमस्मृता ॥ ब्रह्मस्वरूपिणी साक्षात्प्रणवार्थप्रकाशिका ॥ ३७॥
kailāsasaṃhitā tatra tato'pi paramasmṛtā .. brahmasvarūpiṇī sākṣātpraṇavārthaprakāśikā .. 37..
कैलाससंहितायास्तु माहात्म्यं वेत्ति शंकरः ॥ कृत्स्नं तदर्द्धं व्यासश्च तदर्द्धं वेद्म्यहं द्विजाः ॥ ३८॥
kailāsasaṃhitāyāstu māhātmyaṃ vetti śaṃkaraḥ .. kṛtsnaṃ tadarddhaṃ vyāsaśca tadarddhaṃ vedmyahaṃ dvijāḥ .. 38..
तत्र किंचित्प्रवक्ष्यामि कृत्स्नं वक्तुं न शक्यते ॥ यज्ज्ञात्वा तत्क्षणाल्लोकश्चित्तशुद्धिमवाप्नुयात् ॥ ३९॥
tatra kiṃcitpravakṣyāmi kṛtsnaṃ vaktuṃ na śakyate .. yajjñātvā tatkṣaṇāllokaścittaśuddhimavāpnuyāt .. 39..
न नाशयति यत्पापं सा रौद्री संहिता द्विजाः ॥ तन्न पश्याम्यहं लोके मार्गमाणोऽपि सर्वदा १.२. ॥ ४०॥
na nāśayati yatpāpaṃ sā raudrī saṃhitā dvijāḥ .. tanna paśyāmyahaṃ loke mārgamāṇo'pi sarvadā 1.2. .. 40..
शिवेनोपनिषत्सिंधुमन्थनोत्पादितां मुदा ॥ कुमारायार्पितां तां वै सुधां पीत्वाऽमरो भवेत् ॥ ४१॥
śivenopaniṣatsiṃdhumanthanotpāditāṃ mudā .. kumārāyārpitāṃ tāṃ vai sudhāṃ pītvā'maro bhavet .. 41..
ब्रह्महत्यादिपापानां निष्कृतिं कर्तुमुद्यतः ॥ मासमात्रं संहितां तां पठित्वा मुच्यते ततः ॥ ४२॥
brahmahatyādipāpānāṃ niṣkṛtiṃ kartumudyataḥ .. māsamātraṃ saṃhitāṃ tāṃ paṭhitvā mucyate tataḥ .. 42..
दुष्प्रतिग्रहदुर्भोज्यदुरालापादिसंभवम् ॥ पापं सकृत्कीर्तनेन संहिता सा विनाशयेत् ॥ ४३॥
duṣpratigrahadurbhojyadurālāpādisaṃbhavam .. pāpaṃ sakṛtkīrtanena saṃhitā sā vināśayet .. 43..
शिवालये बिल्ववने संहितां तां पठेत्तु यः ॥ स तत्फलमवाप्नोति यद्वाचोऽपि न गोचरे ॥ ४४॥
śivālaye bilvavane saṃhitāṃ tāṃ paṭhettu yaḥ .. sa tatphalamavāpnoti yadvāco'pi na gocare .. 44..
संहितां तां पठन्भक्त्या यः श्राद्धे भोजयेद्द्विजान् ॥ तस्य ये पितरः सर्वे यांति शंभोः परं पदम् ॥ ४५॥
saṃhitāṃ tāṃ paṭhanbhaktyā yaḥ śrāddhe bhojayeddvijān .. tasya ye pitaraḥ sarve yāṃti śaṃbhoḥ paraṃ padam .. 45..
चतुर्दश्यां निराहारो यः पठेत्संहितां च ताम् ॥ बिल्वमूले शिवः साक्षात्स देवैश्च प्रपूज्यते ॥ ४६॥
caturdaśyāṃ nirāhāro yaḥ paṭhetsaṃhitāṃ ca tām .. bilvamūle śivaḥ sākṣātsa devaiśca prapūjyate .. 46..
अन्यापि संहिता तत्र सर्वकामफलप्रदा ॥ उभे विशिष्टे विज्ञेये लीलाविज्ञानपूरिते ॥ ४७॥
anyāpi saṃhitā tatra sarvakāmaphalapradā .. ubhe viśiṣṭe vijñeye līlāvijñānapūrite .. 47..
तदिदं शैवमाख्यातं पुराणं वेदसंमितम् ॥ निर्मितं तच्छिवेनैव प्रथमं ब्रह्मसंमितम् ॥ ४८॥
tadidaṃ śaivamākhyātaṃ purāṇaṃ vedasaṃmitam .. nirmitaṃ tacchivenaiva prathamaṃ brahmasaṃmitam .. 48..
विद्येशंच तथारौद्रं वैनायकमथौमिकम् ॥ मात्रं रुद्रै कादशकं कैलासं शतरुद्र कम् ॥ ४९॥
vidyeśaṃca tathāraudraṃ vaināyakamathaumikam .. mātraṃ rudrai kādaśakaṃ kailāsaṃ śatarudra kam .. 49..
कोटिरुद्र सहस्राद्यं कोटिरुद्रं तथैव च ॥ वायवीयं धर्मसंज्ञं पुराणमिति भेदतः १.२. ॥ ५०॥
koṭirudra sahasrādyaṃ koṭirudraṃ tathaiva ca .. vāyavīyaṃ dharmasaṃjñaṃ purāṇamiti bhedataḥ 1.2. .. 50..
संहिता द्वादशमिता महापुण्यतरा मता ॥ तासां संख्यां ब्रुवे विप्राः शृणुतादरतोखिलम् ॥ ५१॥
saṃhitā dvādaśamitā mahāpuṇyatarā matā .. tāsāṃ saṃkhyāṃ bruve viprāḥ śṛṇutādaratokhilam .. 51..
विद्येशं दशसाहस्रं रुद्रं वैनायकं तथा ॥ औमं मातृपुराणाख्यं प्रत्येकाष्टसहस्रकम् ॥ ५२॥
vidyeśaṃ daśasāhasraṃ rudraṃ vaināyakaṃ tathā .. aumaṃ mātṛpurāṇākhyaṃ pratyekāṣṭasahasrakam .. 52..
त्रयोदशसहस्रं हि रुद्रै कादशकं द्विजाः ॥ षट्सहस्रं च कैलासं शतरुद्रं तदर्द्धकम् ॥ ५३॥
trayodaśasahasraṃ hi rudrai kādaśakaṃ dvijāḥ .. ṣaṭsahasraṃ ca kailāsaṃ śatarudraṃ tadarddhakam .. 53..
कोटिरुद्रं त्रिगुणितमेकादशसहस्रकम् ॥ सहस्रकोटिरुद्रा ख्यमुदितं ग्रंथसंख्यया ॥ ५४॥
koṭirudraṃ triguṇitamekādaśasahasrakam .. sahasrakoṭirudrā khyamuditaṃ graṃthasaṃkhyayā .. 54..
वायवीयं खाब्धिशतं घर्मं रविसहस्रकम् ॥ तदेवं लक्षसंख्याकं शैवसंख्याविभेदतः ॥ ५५॥
vāyavīyaṃ khābdhiśataṃ gharmaṃ ravisahasrakam .. tadevaṃ lakṣasaṃkhyākaṃ śaivasaṃkhyāvibhedataḥ .. 55..
व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् ॥ शैवं तत्र चतुर्थं वै पुराणं सप्तसंहितम् ॥ ५६॥
vyāsena tattu saṃkṣiptaṃ caturviṃśatsahasrakam .. śaivaṃ tatra caturthaṃ vai purāṇaṃ saptasaṃhitam .. 56..
शिवे संकल्पितं पूर्वं पुराणं ग्रन्थसंख्यया ॥ शतकोटिप्रमाणं हि पुरा सृष्टौ सुविस्मृतम् ॥ ५७॥
śive saṃkalpitaṃ pūrvaṃ purāṇaṃ granthasaṃkhyayā .. śatakoṭipramāṇaṃ hi purā sṛṣṭau suvismṛtam .. 57..
व्यस्तेष्टादशधा चैव पुराणे द्वापरादिषु ॥ चतुर्लक्षेण संक्षिप्ते कृते द्वैपायनादिभिः ॥ ५८॥
vyasteṣṭādaśadhā caiva purāṇe dvāparādiṣu .. caturlakṣeṇa saṃkṣipte kṛte dvaipāyanādibhiḥ .. 58..
प्रोक्तं शिवपुराणं हि चतुर्विंशत्सहस्रकम् ॥ श्लोकानां संख्यया सप्तसंहितं ब्रह्मसंमितम् ॥ ५९॥
proktaṃ śivapurāṇaṃ hi caturviṃśatsahasrakam .. ślokānāṃ saṃkhyayā saptasaṃhitaṃ brahmasaṃmitam .. 59..
विद्येश्वराख्या तत्राद्या रौद्री ज्ञेया द्वितीयिका ॥ तृतीया शतरुद्रा ख्या कोटिरुद्रा चतुर्थिका १.२. ॥ ६०॥
vidyeśvarākhyā tatrādyā raudrī jñeyā dvitīyikā .. tṛtīyā śatarudrā khyā koṭirudrā caturthikā 1.2. .. 60..
पंचमी चैव मौमाख्या षष्ठी कैलाससंज्ञिका ॥ सप्तमी वायवीयाख्या सप्तैवं संहितामताः ॥ ६१॥
paṃcamī caiva maumākhyā ṣaṣṭhī kailāsasaṃjñikā .. saptamī vāyavīyākhyā saptaivaṃ saṃhitāmatāḥ .. 61..
ससप्तसंहितं दिव्यं पुराणं शिवसंज्ञकम् ॥ वरीवर्ति ब्रह्मतुल्यं सर्वोपरि गतिप्रदम् ॥ ६२॥
sasaptasaṃhitaṃ divyaṃ purāṇaṃ śivasaṃjñakam .. varīvarti brahmatulyaṃ sarvopari gatipradam .. 62..
एतच्छिवपुराणं हि सप्तसंहितमादरात् ॥ परिपूर्णं पठेद्यस्तु स जीवन्मुक्त उच्यते ॥ ६३॥
etacchivapurāṇaṃ hi saptasaṃhitamādarāt .. paripūrṇaṃ paṭhedyastu sa jīvanmukta ucyate .. 63..
श्रुतिस्मृतिपुराणेतिहासागमशतानि च ॥ एतच्छिवपुराणस्य नार्हंत्यल्पां कलामपि ॥ ६४॥
śrutismṛtipurāṇetihāsāgamaśatāni ca .. etacchivapurāṇasya nārhaṃtyalpāṃ kalāmapi .. 64..
शैवं पुराणममलं शिवकीर्तितं तद्व्यासेन शैवप्रवणेन न ॥ संगृहीतम् ॥ संक्षेपतः सकलजीवगुणोपकारे तापत्रयघ्नमतुलं शिवदं सतां ॥ हि ॥ ६५॥
śaivaṃ purāṇamamalaṃ śivakīrtitaṃ tadvyāsena śaivapravaṇena na .. saṃgṛhītam .. saṃkṣepataḥ sakalajīvaguṇopakāre tāpatrayaghnamatulaṃ śivadaṃ satāṃ .. hi .. 65..
विकैतवो धर्म इह प्रगीतो वेदांतविज्ञानमयः प्रधानः ॥ अमत्सरांतर्बुधवेद्यवस्तु सत्कॢप्तमत्रैव त्रिवर्गयुक्तम् ॥ ६६॥
vikaitavo dharma iha pragīto vedāṃtavijñānamayaḥ pradhānaḥ .. amatsarāṃtarbudhavedyavastu satkḷptamatraiva trivargayuktam .. 66..
शैवं पुराणतिलकं खलु सत्पुराणं ॥ वेदांतवेदविलसत्परवस्तुगीतम् ॥ यो वै पठेच्च शृणुयात्परमादरेण शंभुप्रियः स हि लभेत्परमां ॥ गतिं वै ॥ ६७॥
śaivaṃ purāṇatilakaṃ khalu satpurāṇaṃ .. vedāṃtavedavilasatparavastugītam .. yo vai paṭhecca śṛṇuyātparamādareṇa śaṃbhupriyaḥ sa hi labhetparamāṃ .. gatiṃ vai .. 67..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां द्वितीयोऽध्यायः ॥ ॥ ६८॥
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ dvitīyo'dhyāyaḥ .. .. 68..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In