| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
सूत सूत महाभाग व्यासशिष्य नमोस्तु ते ॥ सम्यगुक्तं त्वया तात पार्थिवार्चाविधानकम् ॥ १॥
sūta sūta mahābhāga vyāsaśiṣya namostu te .. samyaguktaṃ tvayā tāta pārthivārcāvidhānakam .. 1..
कामनाभेदमाश्रित्य संख्यां ब्रूहि विधानतः ॥ शिवपार्थिवलिंगानां कृपया दीनवत्सल ॥ २॥
kāmanābhedamāśritya saṃkhyāṃ brūhi vidhānataḥ .. śivapārthivaliṃgānāṃ kṛpayā dīnavatsala .. 2..
शृणुध्वमृषयः सर्वे पार्थिवार्चाविधानकम् ॥ यस्यानुष्ठानमात्रेण कृतकृत्यो भवेन्नरः ॥ ३॥
śṛṇudhvamṛṣayaḥ sarve pārthivārcāvidhānakam .. yasyānuṣṭhānamātreṇa kṛtakṛtyo bhavennaraḥ .. 3..
अकृत्वा पार्थिवं लिंगं योन्यदेवं प्रपूजयेत् ॥ वृथा भवति सा पूजा दमदानादिकं वृथा ॥ ४॥
akṛtvā pārthivaṃ liṃgaṃ yonyadevaṃ prapūjayet .. vṛthā bhavati sā pūjā damadānādikaṃ vṛthā .. 4..
संख्या पार्थिवलिंगानां यथाकामं निगद्यते ॥ संख्या सद्यो मुनिश्रेष्ठ निश्चयेन फलप्रदा ॥ ५॥
saṃkhyā pārthivaliṃgānāṃ yathākāmaṃ nigadyate .. saṃkhyā sadyo muniśreṣṭha niścayena phalapradā .. 5..
प्रथमावाहनं तत्र प्रतिष्ठा पूजनं पृथक् ॥ लिंगाकारं समं तत्र सर्वं ज्ञेयं पृथक्पृथक् ॥ ६॥
prathamāvāhanaṃ tatra pratiṣṭhā pūjanaṃ pṛthak .. liṃgākāraṃ samaṃ tatra sarvaṃ jñeyaṃ pṛthakpṛthak .. 6..
विद्यार्थी पुरुषः प्रीत्या सहस्रमितपार्थिवम् ॥ पूजयेच्छिवलिंगं हि निश्चयात्तत्फलप्रदम् ॥ ७॥
vidyārthī puruṣaḥ prītyā sahasramitapārthivam .. pūjayecchivaliṃgaṃ hi niścayāttatphalapradam .. 7..
नरः पार्थिवलिंगानां धनार्थी च तदर्द्धकम् ॥ पुत्रार्थी सार्द्धसाहस्रं वस्त्रार्थी शतपंचक्रम् ॥ ८॥
naraḥ pārthivaliṃgānāṃ dhanārthī ca tadarddhakam .. putrārthī sārddhasāhasraṃ vastrārthī śatapaṃcakram .. 8..
मोक्षार्थी कोटिगुणितं भूकामश्च सहस्रकम् ॥ दयार्थी च त्रिसाहस्रं तीर्थार्थी द्विसहस्रकम् ॥ ९॥
mokṣārthī koṭiguṇitaṃ bhūkāmaśca sahasrakam .. dayārthī ca trisāhasraṃ tīrthārthī dvisahasrakam .. 9..
सुहृत्कामी त्रिसाहस्रं वश्यार्थी शतमष्टकम् ॥ मारणार्थी सप्तशतं मोहनार्थी शताष्टकम् १.२१. ॥ १०॥
suhṛtkāmī trisāhasraṃ vaśyārthī śatamaṣṭakam .. māraṇārthī saptaśataṃ mohanārthī śatāṣṭakam 1.21. .. 10..
उच्चाटनपरश्चैव सहस्रं च यथोक्ततः ॥ स्तंभनार्थी सहस्रं तु द्वेषणार्थी तदर्द्धकम् ॥ ११॥
uccāṭanaparaścaiva sahasraṃ ca yathoktataḥ .. staṃbhanārthī sahasraṃ tu dveṣaṇārthī tadarddhakam .. 11..
निगडान्मुक्तिकामस्तु सहस्रं सर्द्धमुत्तमम् ॥ महाराजभये पंचशतं ज्ञेयं विचक्षणैः ॥ १२॥
nigaḍānmuktikāmastu sahasraṃ sarddhamuttamam .. mahārājabhaye paṃcaśataṃ jñeyaṃ vicakṣaṇaiḥ .. 12..
चौरादिसंकटे ज्ञेयं पार्थिवानां शतद्वयम् ॥ डाकिन्यादिभये पंचशतमुक्तं जपार्थिवम् ॥ १३॥
caurādisaṃkaṭe jñeyaṃ pārthivānāṃ śatadvayam .. ḍākinyādibhaye paṃcaśatamuktaṃ japārthivam .. 13..
दारिद्र ये! पंचसाहस्रमयुतं सर्वकामदम् ॥ अथ नित्यविधिं वक्ष्ये शृणुध्वं मुनिसत्तमाः ॥ १४॥
dāridra ye! paṃcasāhasramayutaṃ sarvakāmadam .. atha nityavidhiṃ vakṣye śṛṇudhvaṃ munisattamāḥ .. 14..
एकं पापहरं प्रोक्तं द्विलिंगं चार्थसिद्धिदम् ॥ त्रिलिंगं सर्वकामानां कारणं परमीरितम् ॥ १५॥
ekaṃ pāpaharaṃ proktaṃ dviliṃgaṃ cārthasiddhidam .. triliṃgaṃ sarvakāmānāṃ kāraṇaṃ paramīritam .. 15..
उत्तरोत्तरमेवं स्यात्पूर्वोक्तगणनाविधि ॥ मतांतरमथो वक्ष्ये संख्यायां मुनिभेदतः ॥ १६॥
uttarottaramevaṃ syātpūrvoktagaṇanāvidhi .. matāṃtaramatho vakṣye saṃkhyāyāṃ munibhedataḥ .. 16..
लिंगानामयुतं कृत्वा पार्थिवानां सुबुद्धिमान् ॥ निर्भयो हि भवेन्नूनं महाराजभयं हरेत् ॥ १७॥
liṃgānāmayutaṃ kṛtvā pārthivānāṃ subuddhimān .. nirbhayo hi bhavennūnaṃ mahārājabhayaṃ haret .. 17..
कारागृहादिमुक्त्यर्थमयुतं कारयेद्बुधः ॥ डाकिन्यादिभये सप्तसहस्रं कारयेत्तथा ॥ १८॥
kārāgṛhādimuktyarthamayutaṃ kārayedbudhaḥ .. ḍākinyādibhaye saptasahasraṃ kārayettathā .. 18..
सहस्राणि पंचपंचाशदपुत्रः प्रकारयेत् ॥ लिंगानामयुतेनैव कन्यकासंततिं लभेत् ॥ १९॥
sahasrāṇi paṃcapaṃcāśadaputraḥ prakārayet .. liṃgānāmayutenaiva kanyakāsaṃtatiṃ labhet .. 19..
लिंगानामयुतेनैव विष्ण्वादैश्वर्यमाप्नुयात् ॥ लिंगानां प्रयुतेनैव ह्यतुलां श्रियमाप्नुयात् १.२१. ॥ २०॥
liṃgānāmayutenaiva viṣṇvādaiśvaryamāpnuyāt .. liṃgānāṃ prayutenaiva hyatulāṃ śriyamāpnuyāt 1.21. .. 20..
कोटिमेकां तु लिंगानां यः करोति नरो भुवि ॥ शिव एव भवेत्सोपि नात्र कार्य्या विचारणा ॥ २१॥
koṭimekāṃ tu liṃgānāṃ yaḥ karoti naro bhuvi .. śiva eva bhavetsopi nātra kāryyā vicāraṇā .. 21..
अर्चा पार्थिवलिंगानां कोटियज्ञफलप्रदा ॥ भुक्तिदा मुक्तिदा नित्यं ततः कामर्थिनां नृणाम् ॥ २२॥
arcā pārthivaliṃgānāṃ koṭiyajñaphalapradā .. bhuktidā muktidā nityaṃ tataḥ kāmarthināṃ nṛṇām .. 22..
विना लिंगार्चनं यस्य कालो गच्छति नित्यशः ॥ महाहानिर्भवेत्तस्य दुर्वृत्तस्य दुरात्मनः ॥ २३॥
vinā liṃgārcanaṃ yasya kālo gacchati nityaśaḥ .. mahāhānirbhavettasya durvṛttasya durātmanaḥ .. 23..
एकतः सर्वदानानि व्रतानि विविधानि च ॥ तीर्थानि नियमा यज्ञा लिंगार्चा चैकतः स्मृता ॥ २४॥
ekataḥ sarvadānāni vratāni vividhāni ca .. tīrthāni niyamā yajñā liṃgārcā caikataḥ smṛtā .. 24..
कलौ लिंगार्चनं श्रेष्ठं तथा लोके प्रदृश्यते ॥ तथा नास्तीति शास्त्राणामेष सिद्धान्तनिश्चयः ॥ २५॥
kalau liṃgārcanaṃ śreṣṭhaṃ tathā loke pradṛśyate .. tathā nāstīti śāstrāṇāmeṣa siddhāntaniścayaḥ .. 25..
भुक्तिमुक्तिप्रदं लिंगं विविधापन्निवारणम् ॥ पूजयित्वा नरो नित्यं शिवसायुज्यमाप्नुयात् ॥ २६॥
bhuktimuktipradaṃ liṃgaṃ vividhāpannivāraṇam .. pūjayitvā naro nityaṃ śivasāyujyamāpnuyāt .. 26..
शिवानाममयं लिंगं नित्यं पूज्यं महर्षिभिः ॥ यतश्च सर्वलिंगेषु तस्मात्पूज्यं विधानतः ॥ २७॥
śivānāmamayaṃ liṃgaṃ nityaṃ pūjyaṃ maharṣibhiḥ .. yataśca sarvaliṃgeṣu tasmātpūjyaṃ vidhānataḥ .. 27..
उत्तमं मध्यमं नीचं त्रिविधं लिंगमीरितम् ॥ मानतो मुनिशार्दूलास्तच्छृणुध्वं वदाम्यहम् ॥ २८॥
uttamaṃ madhyamaṃ nīcaṃ trividhaṃ liṃgamīritam .. mānato muniśārdūlāstacchṛṇudhvaṃ vadāmyaham .. 28..
चतुरंगुलमुच्छ्रायं रम्यं वेदिकया युतम् ॥ उत्तमं लिंगमाख्यातं मुनिभिः शास्त्रकोविदैः ॥ २९॥
caturaṃgulamucchrāyaṃ ramyaṃ vedikayā yutam .. uttamaṃ liṃgamākhyātaṃ munibhiḥ śāstrakovidaiḥ .. 29..
तदर्द्धं मध्यमं प्रोक्तं तदर्द्धमघमं स्मृतम् ॥ इत्थं त्रिविधमाख्यातमुत्तरोत्तरतः परम् १.२१. ॥ ३०॥
tadarddhaṃ madhyamaṃ proktaṃ tadarddhamaghamaṃ smṛtam .. itthaṃ trividhamākhyātamuttarottarataḥ param 1.21. .. 30..
अनेकलिंगं यो नित्यं भक्तिश्रद्धासमन्वितः ॥ पूजयेत्स लभेत्कामान्मनसा मानसेप्सितान् ॥ ३१॥
anekaliṃgaṃ yo nityaṃ bhaktiśraddhāsamanvitaḥ .. pūjayetsa labhetkāmānmanasā mānasepsitān .. 31..
न लिंगाराधनादन्यत्पुण्यं वेदचतुष्टये ॥ विद्यते सर्वशास्त्राणामेष एव विनिश्चयः ॥ ३२॥
na liṃgārādhanādanyatpuṇyaṃ vedacatuṣṭaye .. vidyate sarvaśāstrāṇāmeṣa eva viniścayaḥ .. 32..
सर्वमेतत्परित्यज्य कर्मजालमशेषतः ॥ भक्त्या परमया विद्वाँ ल्लिंगमेकं प्रपूजयेत् ॥ ३३॥
sarvametatparityajya karmajālamaśeṣataḥ .. bhaktyā paramayā vidvām̐ lliṃgamekaṃ prapūjayet .. 33..
लिंगेर्चितेर्चितं सर्वं जगत्स्थावरजंगमम् ॥ संसारांबुधिमग्नानां नान्यत्तारणसाधनम् ॥ ३४॥
liṃgercitercitaṃ sarvaṃ jagatsthāvarajaṃgamam .. saṃsārāṃbudhimagnānāṃ nānyattāraṇasādhanam .. 34..
अज्ञानतिमिरांधानां विषयासक्तचेतसाम् ॥ प्लवो नान्योस्ति जगति लिंगाराधनमंतरा ॥ ३५॥
ajñānatimirāṃdhānāṃ viṣayāsaktacetasām .. plavo nānyosti jagati liṃgārādhanamaṃtarā .. 35..
हरिब्रह्मादयो देवा मुनयो यक्षराक्षसाः ॥ गंधर्वाश्चरणास्सिद्धा दैतेया दानवास्तथा ॥ ३६॥
haribrahmādayo devā munayo yakṣarākṣasāḥ .. gaṃdharvāścaraṇāssiddhā daiteyā dānavāstathā .. 36..
नागाः शेषप्रभृतयो गरुडाद्याःखगास्तथा ॥ सप्रजापतयश्चान्ये मनवः किन्नरा नराः ॥ ३७॥
nāgāḥ śeṣaprabhṛtayo garuḍādyāḥkhagāstathā .. saprajāpatayaścānye manavaḥ kinnarā narāḥ .. 37..
पूजयित्वा महाभक्त्या लिंगं सर्वार्थसिद्धिदम् ॥ प्राप्ताः कामानभीष्टांश्च तांस्तान्सर्वान्हृदि स्थितान् ॥ ३८॥
pūjayitvā mahābhaktyā liṃgaṃ sarvārthasiddhidam .. prāptāḥ kāmānabhīṣṭāṃśca tāṃstānsarvānhṛdi sthitān .. 38..
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा प्रतिलोमजः ॥ पूजयेत्सततं लिंगं तत्तन्मंत्रेण सादरम् ॥ ३९॥
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā pratilomajaḥ .. pūjayetsatataṃ liṃgaṃ tattanmaṃtreṇa sādaram .. 39..
किं बहूक्तेन मुनयः स्त्रीणामपि तथान्यतः ॥ अधिकारोस्ति सर्वेषां शिवलिंगार्चने द्विजाः १.२१. ॥ ४०॥
kiṃ bahūktena munayaḥ strīṇāmapi tathānyataḥ .. adhikārosti sarveṣāṃ śivaliṃgārcane dvijāḥ 1.21. .. 40..
द्विजानां वैदिकेनापि मार्गेणाराधनं वरम् ॥ अन्येषामपि जंतूनां वैदिकेन न संमतम् ॥ ४१॥
dvijānāṃ vaidikenāpi mārgeṇārādhanaṃ varam .. anyeṣāmapi jaṃtūnāṃ vaidikena na saṃmatam .. 41..
वैदिकानां द्विजानां च पूजा वैदिकमार्गतः ॥ कर्तव्यानान्यमार्गेण इत्याह भगवाञ्छिवः ॥ ४२॥
vaidikānāṃ dvijānāṃ ca pūjā vaidikamārgataḥ .. kartavyānānyamārgeṇa ityāha bhagavāñchivaḥ .. 42..
दधीचिगौतमादीनां शापेनादग्धचेतसाम् ॥ द्विजानां जायते श्रद्धानैव वैदिककर्मणि ॥ ४३॥
dadhīcigautamādīnāṃ śāpenādagdhacetasām .. dvijānāṃ jāyate śraddhānaiva vaidikakarmaṇi .. 43..
यो वैदिकमनादृत्य कर्म स्मार्तमथापि वा ॥ अन्यत्समाचरेन्मर्त्यो न संकल्पफलं लभेत् ॥ ४४॥
yo vaidikamanādṛtya karma smārtamathāpi vā .. anyatsamācarenmartyo na saṃkalpaphalaṃ labhet .. 44..
इत्थं कृत्वार्चनं शंभोर्नैवेद्यांतं विधानतः ॥ पूजयेदष्टमूर्तीश्च तत्रैव त्रिजगन्मयीः ॥ ४५॥
itthaṃ kṛtvārcanaṃ śaṃbhornaivedyāṃtaṃ vidhānataḥ .. pūjayedaṣṭamūrtīśca tatraiva trijaganmayīḥ .. 45..
क्षितिरापोनलो वायुराकाशः सूर्य्यसोमकौ ॥ यजमान इति त्वष्टौ मूर्तयः परिकीर्तिताः ॥ ४६॥
kṣitirāponalo vāyurākāśaḥ sūryyasomakau .. yajamāna iti tvaṣṭau mūrtayaḥ parikīrtitāḥ .. 46..
शर्वो भवश्च रुद्र श्च उग्रोभीम इतीश्वरः ॥ महादेवः पशुपतिरेतान्मूर्तिभिरर्चयेत् ॥ ४७॥
śarvo bhavaśca rudra śca ugrobhīma itīśvaraḥ .. mahādevaḥ paśupatiretānmūrtibhirarcayet .. 47..
पूजयेत्परिवारं च ततः शंभोः सुभक्तितः ॥ ईशानादिक्रमात्तत्र चंदनाक्षतपत्रकैः ॥ ४८॥
pūjayetparivāraṃ ca tataḥ śaṃbhoḥ subhaktitaḥ .. īśānādikramāttatra caṃdanākṣatapatrakaiḥ .. 48..
ईशानं नंदिनं चंडं महाकालं च भृंगिणम् ॥ वृषं स्कंदं कपर्दीशं सोमं शुक्रं च तत्क्रमात् ॥ ४९॥
īśānaṃ naṃdinaṃ caṃḍaṃ mahākālaṃ ca bhṛṃgiṇam .. vṛṣaṃ skaṃdaṃ kapardīśaṃ somaṃ śukraṃ ca tatkramāt .. 49..
अग्रतो वीरभद्रं च पृष्ठे कीर्तिमुखं तथा ॥ तत एकादशान्रुद्रा न्पूजयेद्विधिना ततः १.२१. ॥ ५०॥
agrato vīrabhadraṃ ca pṛṣṭhe kīrtimukhaṃ tathā .. tata ekādaśānrudrā npūjayedvidhinā tataḥ 1.21. .. 50..
ततः पंचाक्षरं जप्त्वा शतरुद्रि यमेव च ॥ स्तुतीर्नानाविधाः कृत्वा पंचांगपठनं तथा ॥ ५१॥
tataḥ paṃcākṣaraṃ japtvā śatarudri yameva ca .. stutīrnānāvidhāḥ kṛtvā paṃcāṃgapaṭhanaṃ tathā .. 51..
ततः प्रदक्षिणां कृत्वा नत्वा लिंगं विसर्जयेत् ॥ इति प्रोक्तमशेषं च शिवपूजनमादरात् ॥ ५२॥
tataḥ pradakṣiṇāṃ kṛtvā natvā liṃgaṃ visarjayet .. iti proktamaśeṣaṃ ca śivapūjanamādarāt .. 52..
रात्रावुदण्मुखः कुर्याद्देवकार्यं सदैव हि ॥ शिवार्चनं सदाप्येवं शुचिः कुर्यादुदण्मुखः ॥ ५३॥
rātrāvudaṇmukhaḥ kuryāddevakāryaṃ sadaiva hi .. śivārcanaṃ sadāpyevaṃ śuciḥ kuryādudaṇmukhaḥ .. 53..
न प्राचीमग्रतः शंभोर्नोदीचीं शक्तिसंहितान् ॥ न प्रतीचीं यतः पृष्ठमतो ग्राह्यं समाश्रयेत् ॥ ५४॥
na prācīmagrataḥ śaṃbhornodīcīṃ śaktisaṃhitān .. na pratīcīṃ yataḥ pṛṣṭhamato grāhyaṃ samāśrayet .. 54..
विना भस्मत्रिपुंड्रेण विना रुद्रा क्षमालया ॥ बिल्वपत्रं विना नैव पूजयेच्छंकरं बुधः ॥ ५५॥
vinā bhasmatripuṃḍreṇa vinā rudrā kṣamālayā .. bilvapatraṃ vinā naiva pūjayecchaṃkaraṃ budhaḥ .. 55..
भस्माप्राप्तौ मुनिश्रेष्ठाः प्रवृत्ते शिवपूजने ॥ तस्मान्मृदापि कर्तव्यं ललाटे च त्रिपुंड्रकम् ॥ ५६॥
bhasmāprāptau muniśreṣṭhāḥ pravṛtte śivapūjane .. tasmānmṛdāpi kartavyaṃ lalāṭe ca tripuṃḍrakam .. 56..
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवपूजनवर्णनं नामैकविंशोऽध्यायः ॥ ५७॥
iti śrīśivamahāpurāṇe prathamāyāṃ vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe pārthivapūjanavarṇanaṃ nāmaikaviṃśo'dhyāyaḥ .. 57..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In