ऋषय ऊचुः ।
सूत सूत महाभाग व्यासशिष्य नमोस्तु ते ।। सम्यगुक्तं त्वया तात पार्थिवार्चाविधानकम् ।। १।।
sūta sūta mahābhāga vyāsaśiṣya namostu te || samyaguktaṃ tvayā tāta pārthivārcāvidhānakam || 1||
कामनाभेदमाश्रित्य संख्यां ब्रूहि विधानतः ।। शिवपार्थिवलिंगानां कृपया दीनवत्सल ।। २।।
kāmanābhedamāśritya saṃkhyāṃ brūhi vidhānataḥ || śivapārthivaliṃgānāṃ kṛpayā dīnavatsala || 2||
शृणुध्वमृषयः सर्वे पार्थिवार्चाविधानकम् ।। यस्यानुष्ठानमात्रेण कृतकृत्यो भवेन्नरः ।। ३।।
śṛṇudhvamṛṣayaḥ sarve pārthivārcāvidhānakam || yasyānuṣṭhānamātreṇa kṛtakṛtyo bhavennaraḥ || 3||
अकृत्वा पार्थिवं लिंगं योन्यदेवं प्रपूजयेत् ।। वृथा भवति सा पूजा दमदानादिकं वृथा ।। ४।।
akṛtvā pārthivaṃ liṃgaṃ yonyadevaṃ prapūjayet || vṛthā bhavati sā pūjā damadānādikaṃ vṛthā || 4||
संख्या पार्थिवलिंगानां यथाकामं निगद्यते ।। संख्या सद्यो मुनिश्रेष्ठ निश्चयेन फलप्रदा ।। ५।।
saṃkhyā pārthivaliṃgānāṃ yathākāmaṃ nigadyate || saṃkhyā sadyo muniśreṣṭha niścayena phalapradā || 5||
प्रथमावाहनं तत्र प्रतिष्ठा पूजनं पृथक् ।। लिंगाकारं समं तत्र सर्वं ज्ञेयं पृथक्पृथक् ।। ६।।
prathamāvāhanaṃ tatra pratiṣṭhā pūjanaṃ pṛthak || liṃgākāraṃ samaṃ tatra sarvaṃ jñeyaṃ pṛthakpṛthak || 6||
विद्यार्थी पुरुषः प्रीत्या सहस्रमितपार्थिवम् ।। पूजयेच्छिवलिंगं हि निश्चयात्तत्फलप्रदम् ।। ७।।
vidyārthī puruṣaḥ prītyā sahasramitapārthivam || pūjayecchivaliṃgaṃ hi niścayāttatphalapradam || 7||
नरः पार्थिवलिंगानां धनार्थी च तदर्द्धकम् ।। पुत्रार्थी सार्द्धसाहस्रं वस्त्रार्थी शतपंचक्रम् ।। ८।।
naraḥ pārthivaliṃgānāṃ dhanārthī ca tadarddhakam || putrārthī sārddhasāhasraṃ vastrārthī śatapaṃcakram || 8||
मोक्षार्थी कोटिगुणितं भूकामश्च सहस्रकम् ।। दयार्थी च त्रिसाहस्रं तीर्थार्थी द्विसहस्रकम् ।। ९।।
mokṣārthī koṭiguṇitaṃ bhūkāmaśca sahasrakam || dayārthī ca trisāhasraṃ tīrthārthī dvisahasrakam || 9||
सुहृत्कामी त्रिसाहस्रं वश्यार्थी शतमष्टकम् ।। मारणार्थी सप्तशतं मोहनार्थी शताष्टकम् १.२१. ।। १०।।
suhṛtkāmī trisāhasraṃ vaśyārthī śatamaṣṭakam || māraṇārthī saptaśataṃ mohanārthī śatāṣṭakam 1.21. || 10||
उच्चाटनपरश्चैव सहस्रं च यथोक्ततः ।। स्तंभनार्थी सहस्रं तु द्वेषणार्थी तदर्द्धकम् ।। ११।।
uccāṭanaparaścaiva sahasraṃ ca yathoktataḥ || staṃbhanārthī sahasraṃ tu dveṣaṇārthī tadarddhakam || 11||
निगडान्मुक्तिकामस्तु सहस्रं सर्द्धमुत्तमम् ।। महाराजभये पंचशतं ज्ञेयं विचक्षणैः ।। १२।।
nigaḍānmuktikāmastu sahasraṃ sarddhamuttamam || mahārājabhaye paṃcaśataṃ jñeyaṃ vicakṣaṇaiḥ || 12||
चौरादिसंकटे ज्ञेयं पार्थिवानां शतद्वयम् ।। डाकिन्यादिभये पंचशतमुक्तं जपार्थिवम् ।। १३।।
caurādisaṃkaṭe jñeyaṃ pārthivānāṃ śatadvayam || ḍākinyādibhaye paṃcaśatamuktaṃ japārthivam || 13||
दारिद्र ये! पंचसाहस्रमयुतं सर्वकामदम् ।। अथ नित्यविधिं वक्ष्ये शृणुध्वं मुनिसत्तमाः ।। १४।।
dāridra ye! paṃcasāhasramayutaṃ sarvakāmadam || atha nityavidhiṃ vakṣye śṛṇudhvaṃ munisattamāḥ || 14||
एकं पापहरं प्रोक्तं द्विलिंगं चार्थसिद्धिदम् ।। त्रिलिंगं सर्वकामानां कारणं परमीरितम् ।। १५।।
ekaṃ pāpaharaṃ proktaṃ dviliṃgaṃ cārthasiddhidam || triliṃgaṃ sarvakāmānāṃ kāraṇaṃ paramīritam || 15||
उत्तरोत्तरमेवं स्यात्पूर्वोक्तगणनाविधि ।। मतांतरमथो वक्ष्ये संख्यायां मुनिभेदतः ।। १६।।
uttarottaramevaṃ syātpūrvoktagaṇanāvidhi || matāṃtaramatho vakṣye saṃkhyāyāṃ munibhedataḥ || 16||
लिंगानामयुतं कृत्वा पार्थिवानां सुबुद्धिमान् ।। निर्भयो हि भवेन्नूनं महाराजभयं हरेत् ।। १७।।
liṃgānāmayutaṃ kṛtvā pārthivānāṃ subuddhimān || nirbhayo hi bhavennūnaṃ mahārājabhayaṃ haret || 17||
कारागृहादिमुक्त्यर्थमयुतं कारयेद्बुधः ।। डाकिन्यादिभये सप्तसहस्रं कारयेत्तथा ।। १८।।
kārāgṛhādimuktyarthamayutaṃ kārayedbudhaḥ || ḍākinyādibhaye saptasahasraṃ kārayettathā || 18||
सहस्राणि पंचपंचाशदपुत्रः प्रकारयेत् ।। लिंगानामयुतेनैव कन्यकासंततिं लभेत् ।। १९।।
sahasrāṇi paṃcapaṃcāśadaputraḥ prakārayet || liṃgānāmayutenaiva kanyakāsaṃtatiṃ labhet || 19||
लिंगानामयुतेनैव विष्ण्वादैश्वर्यमाप्नुयात् ।। लिंगानां प्रयुतेनैव ह्यतुलां श्रियमाप्नुयात् १.२१. ।। २०।।
liṃgānāmayutenaiva viṣṇvādaiśvaryamāpnuyāt || liṃgānāṃ prayutenaiva hyatulāṃ śriyamāpnuyāt 1.21. || 20||
कोटिमेकां तु लिंगानां यः करोति नरो भुवि ।। शिव एव भवेत्सोपि नात्र कार्य्या विचारणा ।। २१।।
koṭimekāṃ tu liṃgānāṃ yaḥ karoti naro bhuvi || śiva eva bhavetsopi nātra kāryyā vicāraṇā || 21||
अर्चा पार्थिवलिंगानां कोटियज्ञफलप्रदा ।। भुक्तिदा मुक्तिदा नित्यं ततः कामर्थिनां नृणाम् ।। २२।।
arcā pārthivaliṃgānāṃ koṭiyajñaphalapradā || bhuktidā muktidā nityaṃ tataḥ kāmarthināṃ nṛṇām || 22||
विना लिंगार्चनं यस्य कालो गच्छति नित्यशः ।। महाहानिर्भवेत्तस्य दुर्वृत्तस्य दुरात्मनः ।। २३।।
vinā liṃgārcanaṃ yasya kālo gacchati nityaśaḥ || mahāhānirbhavettasya durvṛttasya durātmanaḥ || 23||
एकतः सर्वदानानि व्रतानि विविधानि च ।। तीर्थानि नियमा यज्ञा लिंगार्चा चैकतः स्मृता ।। २४।।
ekataḥ sarvadānāni vratāni vividhāni ca || tīrthāni niyamā yajñā liṃgārcā caikataḥ smṛtā || 24||
कलौ लिंगार्चनं श्रेष्ठं तथा लोके प्रदृश्यते ।। तथा नास्तीति शास्त्राणामेष सिद्धान्तनिश्चयः ।। २५।।
kalau liṃgārcanaṃ śreṣṭhaṃ tathā loke pradṛśyate || tathā nāstīti śāstrāṇāmeṣa siddhāntaniścayaḥ || 25||
भुक्तिमुक्तिप्रदं लिंगं विविधापन्निवारणम् ।। पूजयित्वा नरो नित्यं शिवसायुज्यमाप्नुयात् ।। २६।।
bhuktimuktipradaṃ liṃgaṃ vividhāpannivāraṇam || pūjayitvā naro nityaṃ śivasāyujyamāpnuyāt || 26||
शिवानाममयं लिंगं नित्यं पूज्यं महर्षिभिः ।। यतश्च सर्वलिंगेषु तस्मात्पूज्यं विधानतः ।। २७।।
śivānāmamayaṃ liṃgaṃ nityaṃ pūjyaṃ maharṣibhiḥ || yataśca sarvaliṃgeṣu tasmātpūjyaṃ vidhānataḥ || 27||
उत्तमं मध्यमं नीचं त्रिविधं लिंगमीरितम् ।। मानतो मुनिशार्दूलास्तच्छृणुध्वं वदाम्यहम् ।। २८।।
uttamaṃ madhyamaṃ nīcaṃ trividhaṃ liṃgamīritam || mānato muniśārdūlāstacchṛṇudhvaṃ vadāmyaham || 28||
चतुरंगुलमुच्छ्रायं रम्यं वेदिकया युतम् ।। उत्तमं लिंगमाख्यातं मुनिभिः शास्त्रकोविदैः ।। २९।।
caturaṃgulamucchrāyaṃ ramyaṃ vedikayā yutam || uttamaṃ liṃgamākhyātaṃ munibhiḥ śāstrakovidaiḥ || 29||
तदर्द्धं मध्यमं प्रोक्तं तदर्द्धमघमं स्मृतम् ।। इत्थं त्रिविधमाख्यातमुत्तरोत्तरतः परम् १.२१. ।। ३०।।
tadarddhaṃ madhyamaṃ proktaṃ tadarddhamaghamaṃ smṛtam || itthaṃ trividhamākhyātamuttarottarataḥ param 1.21. || 30||
अनेकलिंगं यो नित्यं भक्तिश्रद्धासमन्वितः ।। पूजयेत्स लभेत्कामान्मनसा मानसेप्सितान् ।। ३१।।
anekaliṃgaṃ yo nityaṃ bhaktiśraddhāsamanvitaḥ || pūjayetsa labhetkāmānmanasā mānasepsitān || 31||
न लिंगाराधनादन्यत्पुण्यं वेदचतुष्टये ।। विद्यते सर्वशास्त्राणामेष एव विनिश्चयः ।। ३२।।
na liṃgārādhanādanyatpuṇyaṃ vedacatuṣṭaye || vidyate sarvaśāstrāṇāmeṣa eva viniścayaḥ || 32||
सर्वमेतत्परित्यज्य कर्मजालमशेषतः ।। भक्त्या परमया विद्वाँ ल्लिंगमेकं प्रपूजयेत् ।। ३३।।
sarvametatparityajya karmajālamaśeṣataḥ || bhaktyā paramayā vidvāँ lliṃgamekaṃ prapūjayet || 33||
लिंगेर्चितेर्चितं सर्वं जगत्स्थावरजंगमम् ।। संसारांबुधिमग्नानां नान्यत्तारणसाधनम् ।। ३४।।
liṃgercitercitaṃ sarvaṃ jagatsthāvarajaṃgamam || saṃsārāṃbudhimagnānāṃ nānyattāraṇasādhanam || 34||
अज्ञानतिमिरांधानां विषयासक्तचेतसाम् ।। प्लवो नान्योस्ति जगति लिंगाराधनमंतरा ।। ३५।।
ajñānatimirāṃdhānāṃ viṣayāsaktacetasām || plavo nānyosti jagati liṃgārādhanamaṃtarā || 35||
हरिब्रह्मादयो देवा मुनयो यक्षराक्षसाः ।। गंधर्वाश्चरणास्सिद्धा दैतेया दानवास्तथा ।। ३६।।
haribrahmādayo devā munayo yakṣarākṣasāḥ || gaṃdharvāścaraṇāssiddhā daiteyā dānavāstathā || 36||
नागाः शेषप्रभृतयो गरुडाद्याःखगास्तथा ।। सप्रजापतयश्चान्ये मनवः किन्नरा नराः ।। ३७।।
nāgāḥ śeṣaprabhṛtayo garuḍādyāḥkhagāstathā || saprajāpatayaścānye manavaḥ kinnarā narāḥ || 37||
पूजयित्वा महाभक्त्या लिंगं सर्वार्थसिद्धिदम् ।। प्राप्ताः कामानभीष्टांश्च तांस्तान्सर्वान्हृदि स्थितान् ।। ३८।।
pūjayitvā mahābhaktyā liṃgaṃ sarvārthasiddhidam || prāptāḥ kāmānabhīṣṭāṃśca tāṃstānsarvānhṛdi sthitān || 38||
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा प्रतिलोमजः ।। पूजयेत्सततं लिंगं तत्तन्मंत्रेण सादरम् ।। ३९।।
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā pratilomajaḥ || pūjayetsatataṃ liṃgaṃ tattanmaṃtreṇa sādaram || 39||
किं बहूक्तेन मुनयः स्त्रीणामपि तथान्यतः ।। अधिकारोस्ति सर्वेषां शिवलिंगार्चने द्विजाः १.२१. ।। ४०।।
kiṃ bahūktena munayaḥ strīṇāmapi tathānyataḥ || adhikārosti sarveṣāṃ śivaliṃgārcane dvijāḥ 1.21. || 40||
द्विजानां वैदिकेनापि मार्गेणाराधनं वरम् ।। अन्येषामपि जंतूनां वैदिकेन न संमतम् ।। ४१।।
dvijānāṃ vaidikenāpi mārgeṇārādhanaṃ varam || anyeṣāmapi jaṃtūnāṃ vaidikena na saṃmatam || 41||
वैदिकानां द्विजानां च पूजा वैदिकमार्गतः ।। कर्तव्यानान्यमार्गेण इत्याह भगवाञ्छिवः ।। ४२।।
vaidikānāṃ dvijānāṃ ca pūjā vaidikamārgataḥ || kartavyānānyamārgeṇa ityāha bhagavāñchivaḥ || 42||
दधीचिगौतमादीनां शापेनादग्धचेतसाम् ।। द्विजानां जायते श्रद्धानैव वैदिककर्मणि ।। ४३।।
dadhīcigautamādīnāṃ śāpenādagdhacetasām || dvijānāṃ jāyate śraddhānaiva vaidikakarmaṇi || 43||
यो वैदिकमनादृत्य कर्म स्मार्तमथापि वा ।। अन्यत्समाचरेन्मर्त्यो न संकल्पफलं लभेत् ।। ४४।।
yo vaidikamanādṛtya karma smārtamathāpi vā || anyatsamācarenmartyo na saṃkalpaphalaṃ labhet || 44||
इत्थं कृत्वार्चनं शंभोर्नैवेद्यांतं विधानतः ।। पूजयेदष्टमूर्तीश्च तत्रैव त्रिजगन्मयीः ।। ४५।।
itthaṃ kṛtvārcanaṃ śaṃbhornaivedyāṃtaṃ vidhānataḥ || pūjayedaṣṭamūrtīśca tatraiva trijaganmayīḥ || 45||
क्षितिरापोनलो वायुराकाशः सूर्य्यसोमकौ ।। यजमान इति त्वष्टौ मूर्तयः परिकीर्तिताः ।। ४६।।
kṣitirāponalo vāyurākāśaḥ sūryyasomakau || yajamāna iti tvaṣṭau mūrtayaḥ parikīrtitāḥ || 46||
शर्वो भवश्च रुद्र श्च उग्रोभीम इतीश्वरः ।। महादेवः पशुपतिरेतान्मूर्तिभिरर्चयेत् ।। ४७।।
śarvo bhavaśca rudra śca ugrobhīma itīśvaraḥ || mahādevaḥ paśupatiretānmūrtibhirarcayet || 47||
पूजयेत्परिवारं च ततः शंभोः सुभक्तितः ।। ईशानादिक्रमात्तत्र चंदनाक्षतपत्रकैः ।। ४८।।
pūjayetparivāraṃ ca tataḥ śaṃbhoḥ subhaktitaḥ || īśānādikramāttatra caṃdanākṣatapatrakaiḥ || 48||
ईशानं नंदिनं चंडं महाकालं च भृंगिणम् ।। वृषं स्कंदं कपर्दीशं सोमं शुक्रं च तत्क्रमात् ।। ४९।।
īśānaṃ naṃdinaṃ caṃḍaṃ mahākālaṃ ca bhṛṃgiṇam || vṛṣaṃ skaṃdaṃ kapardīśaṃ somaṃ śukraṃ ca tatkramāt || 49||
अग्रतो वीरभद्रं च पृष्ठे कीर्तिमुखं तथा ।। तत एकादशान्रुद्रा न्पूजयेद्विधिना ततः १.२१. ।। ५०।।
agrato vīrabhadraṃ ca pṛṣṭhe kīrtimukhaṃ tathā || tata ekādaśānrudrā npūjayedvidhinā tataḥ 1.21. || 50||
ततः पंचाक्षरं जप्त्वा शतरुद्रि यमेव च ।। स्तुतीर्नानाविधाः कृत्वा पंचांगपठनं तथा ।। ५१।।
tataḥ paṃcākṣaraṃ japtvā śatarudri yameva ca || stutīrnānāvidhāḥ kṛtvā paṃcāṃgapaṭhanaṃ tathā || 51||
ततः प्रदक्षिणां कृत्वा नत्वा लिंगं विसर्जयेत् ।। इति प्रोक्तमशेषं च शिवपूजनमादरात् ।। ५२।।
tataḥ pradakṣiṇāṃ kṛtvā natvā liṃgaṃ visarjayet || iti proktamaśeṣaṃ ca śivapūjanamādarāt || 52||
रात्रावुदण्मुखः कुर्याद्देवकार्यं सदैव हि ।। शिवार्चनं सदाप्येवं शुचिः कुर्यादुदण्मुखः ।। ५३।।
rātrāvudaṇmukhaḥ kuryāddevakāryaṃ sadaiva hi || śivārcanaṃ sadāpyevaṃ śuciḥ kuryādudaṇmukhaḥ || 53||
न प्राचीमग्रतः शंभोर्नोदीचीं शक्तिसंहितान् ।। न प्रतीचीं यतः पृष्ठमतो ग्राह्यं समाश्रयेत् ।। ५४।।
na prācīmagrataḥ śaṃbhornodīcīṃ śaktisaṃhitān || na pratīcīṃ yataḥ pṛṣṭhamato grāhyaṃ samāśrayet || 54||
विना भस्मत्रिपुंड्रेण विना रुद्रा क्षमालया ।। बिल्वपत्रं विना नैव पूजयेच्छंकरं बुधः ।। ५५।।
vinā bhasmatripuṃḍreṇa vinā rudrā kṣamālayā || bilvapatraṃ vinā naiva pūjayecchaṃkaraṃ budhaḥ || 55||
भस्माप्राप्तौ मुनिश्रेष्ठाः प्रवृत्ते शिवपूजने ।। तस्मान्मृदापि कर्तव्यं ललाटे च त्रिपुंड्रकम् ।। ५६।।
bhasmāprāptau muniśreṣṭhāḥ pravṛtte śivapūjane || tasmānmṛdāpi kartavyaṃ lalāṭe ca tripuṃḍrakam || 56||
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवपूजनवर्णनं नामैकविंशोऽध्यायः ।। ५७।।
iti śrīśivamahāpurāṇe prathamāyāṃ vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe pārthivapūjanavarṇanaṃ nāmaikaviṃśo'dhyāyaḥ || 57||
ॐ श्री परमात्मने नमः