| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
सूत सूत महाभाग व्यासशिष्य नमोस्तु ते ॥ तदेव व्यासतो ब्रूहि भस्ममाहात्म्यमुत्तमम् ॥ १॥
sūta sūta mahābhāga vyāsaśiṣya namostu te .. tadeva vyāsato brūhi bhasmamāhātmyamuttamam .. 1..
तथा रुद्रा क्षमाहात्म्यं नाम माहात्म्यमुत्तमम् ॥ त्रितयं ब्रूहि सुप्रीत्या ममानंदयचेतसम् ॥ २॥
tathā rudrā kṣamāhātmyaṃ nāma māhātmyamuttamam .. tritayaṃ brūhi suprītyā mamānaṃdayacetasam .. 2..
सूत उवाच ।
साधुपृष्टं भवद्भिश्च लोकानां हितकारकम् ॥ भवंतो वै महाधन्याः पवित्राः कुलभूषणाः ॥ ३॥
sādhupṛṣṭaṃ bhavadbhiśca lokānāṃ hitakārakam .. bhavaṃto vai mahādhanyāḥ pavitrāḥ kulabhūṣaṇāḥ .. 3..
येषां चैव शिवः साक्षाद्दैवतं परमं शुभम् ॥ सदा शिवकथा लोके वल्लभा भवतां सदा ॥ ४॥
yeṣāṃ caiva śivaḥ sākṣāddaivataṃ paramaṃ śubham .. sadā śivakathā loke vallabhā bhavatāṃ sadā .. 4..
ते धन्याश्च कृतार्थाश्च सफलं देहधारणम् ॥ उद्धृतञ्च कुलं तेषां ये शिवं समुपासते ॥ ५॥
te dhanyāśca kṛtārthāśca saphalaṃ dehadhāraṇam .. uddhṛtañca kulaṃ teṣāṃ ye śivaṃ samupāsate .. 5..
मुखे यस्य शिवनाम सदाशिवशिवेति च ॥ पापानि न स्पृशंत्येव खदिरांगारंकयथा ॥ ६॥
mukhe yasya śivanāma sadāśivaśiveti ca .. pāpāni na spṛśaṃtyeva khadirāṃgāraṃkayathā .. 6..
श्रीशिवाय नमस्तुभ्यं मुखं व्याहरते यदा ॥ तन्मुखं पावनं तीर्थं सर्वपापविनाशनम् ॥ ७॥
śrīśivāya namastubhyaṃ mukhaṃ vyāharate yadā .. tanmukhaṃ pāvanaṃ tīrthaṃ sarvapāpavināśanam .. 7..
तन्मुखञ्च तथा यो वै पश्यतिप्रीतिमान्नरः ॥ तीर्थजन्यं फलं तस्य भवतीति सुनिश्चितम् ॥ ८॥
tanmukhañca tathā yo vai paśyatiprītimānnaraḥ .. tīrthajanyaṃ phalaṃ tasya bhavatīti suniścitam .. 8..
यत्र त्रयं सदा तिष्ठेदेतच्छुभतरं द्विजा ॥ तस्य दर्शनमात्रेण वेणीस्नानफलंलभेत् ॥ ९॥
yatra trayaṃ sadā tiṣṭhedetacchubhataraṃ dvijā .. tasya darśanamātreṇa veṇīsnānaphalaṃlabhet .. 9..
शिवनामविभूतिश्च तथा रुद्रा क्ष एव च ॥ एतत्त्रयं महापुण्यं त्रिवेणीसदृशं स्मृतम् १.२३. ॥ १०॥
śivanāmavibhūtiśca tathā rudrā kṣa eva ca .. etattrayaṃ mahāpuṇyaṃ triveṇīsadṛśaṃ smṛtam 1.23. .. 10..
एतत्त्रयं शरीरे च यस्य तिष्ठति नित्यशः ॥ तस्यैव दर्शनं लोके दुर्लभं पापहारकम् ॥ ११॥
etattrayaṃ śarīre ca yasya tiṣṭhati nityaśaḥ .. tasyaiva darśanaṃ loke durlabhaṃ pāpahārakam .. 11..
तद्दर्शनं यथा वेणी नोभयोरंतरं मनाक् ॥ एवं योनविजानाति सपापिष्ठो न संशयः ॥ १२॥
taddarśanaṃ yathā veṇī nobhayoraṃtaraṃ manāk .. evaṃ yonavijānāti sapāpiṣṭho na saṃśayaḥ .. 12..
विभूतिर्यस्य नो भाले नांगे रुद्रा क्षधारणम् ॥ नास्ये शिवमयी वाणी तं त्यजेदधमं यथा ॥ १३॥
vibhūtiryasya no bhāle nāṃge rudrā kṣadhāraṇam .. nāsye śivamayī vāṇī taṃ tyajedadhamaṃ yathā .. 13..
शैवं नाम यथा गंगा विभूतिर्यमुना मता ॥ रुद्रा क्षं विधिना प्रोक्ता सर्वपापाविनाशिनी ॥ १४॥
śaivaṃ nāma yathā gaṃgā vibhūtiryamunā matā .. rudrā kṣaṃ vidhinā proktā sarvapāpāvināśinī .. 14..
शरीरे च त्रयं यस्य तत्फलं चैकतः स्थितम् ॥ एकतो वेणिकायाश्च स्नानजंतुफलं बुधैः ॥ १५॥
śarīre ca trayaṃ yasya tatphalaṃ caikataḥ sthitam .. ekato veṇikāyāśca snānajaṃtuphalaṃ budhaiḥ .. 15..
तदेवं तुलितं पूर्वं ब्रह्मणाहितकारिणा ॥ समानं चैव तज्जातं तस्माद्धार्यं सदा बुधैः ॥ १६॥
tadevaṃ tulitaṃ pūrvaṃ brahmaṇāhitakāriṇā .. samānaṃ caiva tajjātaṃ tasmāddhāryaṃ sadā budhaiḥ .. 16..
तद्दिनं हि समारभ्य ब्रह्मविष्ण्वादिभिः सरैः ॥ धार्यते त्रितयं तच्च दर्शनात्पापहारकम् ॥ १७॥
taddinaṃ hi samārabhya brahmaviṣṇvādibhiḥ saraiḥ .. dhāryate tritayaṃ tacca darśanātpāpahārakam .. 17..
ऋष्य ऊचुः ।
ईदृशं हि फलं प्रोक्तं नामादित्रितयोद्भवम् ॥ तन्माहात्म्यं विशेषेण वक्तुमर्हसि सुव्रत ॥ १८॥
īdṛśaṃ hi phalaṃ proktaṃ nāmāditritayodbhavam .. tanmāhātmyaṃ viśeṣeṇa vaktumarhasi suvrata .. 18..
सूत उवाच ।
ऋषयो हि महाप्राज्ञाः सच्छैवा ज्ञानिनां वराः ॥ तन्माहात्म्यं हि सद्भक्त्या शृणुतादरतो द्विजाः ॥ १९॥
ṛṣayo hi mahāprājñāḥ sacchaivā jñānināṃ varāḥ .. tanmāhātmyaṃ hi sadbhaktyā śṛṇutādarato dvijāḥ .. 19..
सुगूढमपि शास्त्रेषु पुराणेषु श्रुतिष्वपि ॥ भवत्स्नेहान्मया विप्राः प्रकाशः क्रियतेऽधुना १.२३. ॥ २०॥
sugūḍhamapi śāstreṣu purāṇeṣu śrutiṣvapi .. bhavatsnehānmayā viprāḥ prakāśaḥ kriyate'dhunā 1.23. .. 20..
कस्तत्त्रितयमाहात्म्यं संजानाति द्विजोत्तमाः ॥ महेश्वरं विना सर्वं ब्रह्माण्डे सदसत्परम् ॥ २१॥
kastattritayamāhātmyaṃ saṃjānāti dvijottamāḥ .. maheśvaraṃ vinā sarvaṃ brahmāṇḍe sadasatparam .. 21..
वच्म्यहं नाम माहात्म्यं यथाभक्ति समासतः ॥ शृणुत प्रीतितो विप्राः सर्वपापहरं परम् ॥ २२॥
vacmyahaṃ nāma māhātmyaṃ yathābhakti samāsataḥ .. śṛṇuta prītito viprāḥ sarvapāpaharaṃ param .. 22..
शिवेति नामदावाग्नेर्महापातकपर्वताः ॥ भस्मीभवंत्यनायासात्सत्यंसत्यं न संशयः ॥ २३॥
śiveti nāmadāvāgnermahāpātakaparvatāḥ .. bhasmībhavaṃtyanāyāsātsatyaṃsatyaṃ na saṃśayaḥ .. 23..
पापमूलानि दुःखानि विविधान्यपि शौनक ॥ शिवनामैकनश्यानि नान्यनश्यानि सर्वथा ॥ २४॥
pāpamūlāni duḥkhāni vividhānyapi śaunaka .. śivanāmaikanaśyāni nānyanaśyāni sarvathā .. 24..
स वैदिकः स पुण्यात्मा स धन्यस्स बुधो मतः ॥ शिवनामजपासक्तो यो नित्यं भुवि मानव ॥ २५॥
sa vaidikaḥ sa puṇyātmā sa dhanyassa budho mataḥ .. śivanāmajapāsakto yo nityaṃ bhuvi mānava .. 25..
भवंति विविधा धर्मास्तेषां सद्यः फलोन्मुखाः ॥ येषां भवति विश्वासः शिवनामजपे मुने ॥ २६॥
bhavaṃti vividhā dharmāsteṣāṃ sadyaḥ phalonmukhāḥ .. yeṣāṃ bhavati viśvāsaḥ śivanāmajape mune .. 26..
पातकानि विनश्यंति यावंति शिवनामतः ॥ भुवि तावंति पापानि क्रियंते न नरैर्मुने ॥ २७॥
pātakāni vinaśyaṃti yāvaṃti śivanāmataḥ .. bhuvi tāvaṃti pāpāni kriyaṃte na narairmune .. 27..
ब्रह्महत्यादिपापानां राशीनप्रमितान्मुने ॥ शिवनाम द्रुतं प्रोक्तं नाशयत्यखिलान्नरैः ॥ २८॥
brahmahatyādipāpānāṃ rāśīnapramitānmune .. śivanāma drutaṃ proktaṃ nāśayatyakhilānnaraiḥ .. 28..
शिवनामतरीं प्राप्य संसाराब्धिं तरंति ये ॥ संसारमूलपापानि तानि नश्यंत्यसंशयम् ॥ २९॥
śivanāmatarīṃ prāpya saṃsārābdhiṃ taraṃti ye .. saṃsāramūlapāpāni tāni naśyaṃtyasaṃśayam .. 29..
संसारमूलभूतानां पातकानां महामुने ॥ शिवनामकुठारेण विनाशो जायते ध्रुवम् १.२३. ॥ ३०॥
saṃsāramūlabhūtānāṃ pātakānāṃ mahāmune .. śivanāmakuṭhāreṇa vināśo jāyate dhruvam 1.23. .. 30..
शिवनामामृतं पेयं पापदावानलार्दितैः ॥ पापदावाग्नितप्तानां शांतिस्तेन विना न हि ॥ ३१॥
śivanāmāmṛtaṃ peyaṃ pāpadāvānalārditaiḥ .. pāpadāvāgnitaptānāṃ śāṃtistena vinā na hi .. 31..
शिवेति नामपीयूषवर्षधारापरिप्लुताः ॥ संसारदवमध्येपि न शोचंति कदाचन ॥ ३२॥
śiveti nāmapīyūṣavarṣadhārāpariplutāḥ .. saṃsāradavamadhyepi na śocaṃti kadācana .. 32..
शिवनाम्नि महद्भक्तिर्जाता येषां महात्मनाम् ॥ तद्विधानां तु सहसा मुक्तिर्भवति सर्वथा ॥ ३३॥
śivanāmni mahadbhaktirjātā yeṣāṃ mahātmanām .. tadvidhānāṃ tu sahasā muktirbhavati sarvathā .. 33..
अनेकजन्मभिर्येन तपस्तप्तं मुनीश्वर ॥ शिवनाम्नि भवेद्भक्तिः सर्वपापापहारिणी ॥ ३४॥
anekajanmabhiryena tapastaptaṃ munīśvara .. śivanāmni bhavedbhaktiḥ sarvapāpāpahāriṇī .. 34..
यस्या साधारणं शंभुनाम्नि भक्तिरखंडिता ॥ तस्यैव मोक्षः सुलभो नान्यस्येति मतिर्मम ॥ ३५॥
yasyā sādhāraṇaṃ śaṃbhunāmni bhaktirakhaṃḍitā .. tasyaiva mokṣaḥ sulabho nānyasyeti matirmama .. 35..
कृत्वाप्यनेकपापानि शिवनामजपादरः ॥ सर्वपापविनिर्मुक्तो भवत्येव न संशयः ॥ ३६॥
kṛtvāpyanekapāpāni śivanāmajapādaraḥ .. sarvapāpavinirmukto bhavatyeva na saṃśayaḥ .. 36..
भवंति भस्मसाद्वृक्षा दवदग्धा यथा वने ॥ तथा तावंति दग्धानि पापानि शिवनामतः ॥ ३७॥
bhavaṃti bhasmasādvṛkṣā davadagdhā yathā vane .. tathā tāvaṃti dagdhāni pāpāni śivanāmataḥ .. 37..
यो नित्यं भस्मपूतांगः शिवनामजपादरः ॥ संतरत्येव संसारं सघोरमपि शौनक ॥ ३८॥
yo nityaṃ bhasmapūtāṃgaḥ śivanāmajapādaraḥ .. saṃtaratyeva saṃsāraṃ saghoramapi śaunaka .. 38..
ब्रह्मस्वहरणं कृत्वा हत्वापि ब्राह्मणान्बहून् ॥ न लिप्यते नरः पापैः शिवनामजपादरः ॥ ३९॥
brahmasvaharaṇaṃ kṛtvā hatvāpi brāhmaṇānbahūn .. na lipyate naraḥ pāpaiḥ śivanāmajapādaraḥ .. 39..
विलोक्य वेदानखिलाञ्छिवनामजपः परम् ॥ संसारतारणोपाय इति पूर्वैर्विनिश्चितः १.२३. ॥ ४०॥
vilokya vedānakhilāñchivanāmajapaḥ param .. saṃsāratāraṇopāya iti pūrvairviniścitaḥ 1.23. .. 40..
किं बहूक्त्या मुनिश्रेष्ठाः श्लोकेनैकेन वच्म्यहम् ॥ शिवनाम्नो महिमानं सर्वपापापहारिणम् ॥ ४१॥
kiṃ bahūktyā muniśreṣṭhāḥ ślokenaikena vacmyaham .. śivanāmno mahimānaṃ sarvapāpāpahāriṇam .. 41..
पापानां हरणे शंभोर्नामः शक्तिर्हि पावनी ॥ शक्नोति पातकं तावत्कर्तुं नापि नरः क्वचित् ॥ ४२॥
pāpānāṃ haraṇe śaṃbhornāmaḥ śaktirhi pāvanī .. śaknoti pātakaṃ tāvatkartuṃ nāpi naraḥ kvacit .. 42..
शिवनामप्रभावेण लेभे सद्गतिमुत्तमाम् ॥ इन्द्र द्युम्ननृपः पूर्वं महापापः पुरामुने ॥ ४३॥
śivanāmaprabhāveṇa lebhe sadgatimuttamām .. indra dyumnanṛpaḥ pūrvaṃ mahāpāpaḥ purāmune .. 43..
तथा काचिद्द्विजायोषा सौ मुने बहुपापिनी ॥ शिवनामप्रभावेण लेभे सद्गतिमुत्तमाम् ॥ ४४॥
tathā kāciddvijāyoṣā sau mune bahupāpinī .. śivanāmaprabhāveṇa lebhe sadgatimuttamām .. 44..
इत्युक्तं वो द्विजश्रेष्ठा नाममाहात्म्यमुत्तमम् ॥ शृणुध्वं भस्ममाहात्म्यं सर्वपावनपावनम् ॥ ४५॥
ityuktaṃ vo dvijaśreṣṭhā nāmamāhātmyamuttamam .. śṛṇudhvaṃ bhasmamāhātmyaṃ sarvapāvanapāvanam .. 45..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडेशिवनममाहात्म्यवर्णनोनामत्रयोविंशोऽध्यायः ॥ ४६॥
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṃḍeśivanamamāhātmyavarṇanonāmatrayoviṃśo'dhyāyaḥ .. 46..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In