ये निंदंति महेश्वरं त्रिजगतामाधारभूतं हरं ये निन्दंति त्रिपुंड्रधारणकरं दोषस्तु तद्दर्शने ॥ ते वै संकरसूकरासुरखरश्वक्रोष्टुकीटोपमा जाता एव भवंति पापपरमास्तेनारकाः केवलम् ॥ ४६॥
PADACHEDA
ये निंदंति महेश्वरम् त्रिजगताम् आधार-भूतम् हरम् ये निन्दंति त्रिपुंड्र-धारण-करम् दोषः तु तद्-दर्शने ॥ ते वै संकर-सूकर-असुर-खर-श्व-क्रोष्टु-कीट-उपमाः जाताः एव भवन्ति पाप-परमाः ते आरकाः केवलम् ॥ ४६॥
TRANSLITERATION
ye niṃdaṃti maheśvaram trijagatām ādhāra-bhūtam haram ye nindaṃti tripuṃḍra-dhāraṇa-karam doṣaḥ tu tad-darśane .. te vai saṃkara-sūkara-asura-khara-śva-kroṣṭu-kīṭa-upamāḥ jātāḥ eva bhavanti pāpa-paramāḥ te ārakāḥ kevalam .. 46..
ते दृष्ट्वा शशिभास्करौ निशि दिने स्वप्नेपि नो केवलं पश्यंतु श्रुतिरुद्र सूक्तजपतो मुच्येत तेनादृताः ॥ सत्संभाषणतो भवेद्धि नरकं निस्तारवानास्थितं ये भस्मादिविधारणं हि पुरुषं निंदंति मंदा हि ते ॥ ४७॥
PADACHEDA
ते दृष्ट्वा शशि-भास्करौ निशि दिने स्वप्ने पि नो केवलम् पश्यंतु श्रुति-रुद्र सूक्त-जपतः मुच्येत तेन आदृताः ॥ सत्-संभाषणतः भवेत् हि नरकम् ये भस्म-आदि-विधारणम् हि पुरुषम् निंदंति मंदाः हि ते ॥ ४७॥
TRANSLITERATION
te dṛṣṭvā śaśi-bhāskarau niśi dine svapne pi no kevalam paśyaṃtu śruti-rudra sūkta-japataḥ mucyeta tena ādṛtāḥ .. sat-saṃbhāṣaṇataḥ bhavet hi narakam ye bhasma-ādi-vidhāraṇam hi puruṣam niṃdaṃti maṃdāḥ hi te .. 47..
पैशुन्यं कूटवादश्च साक्षिमिथ्याभिलाषिणाम् ॥ एवमादीन्यसंख्यानि पापानि विविधानि च ॥ सद्य एव विनश्यंति त्रिपुंड्रस्य च धारणात् १.२४. ॥ ६०॥
PADACHEDA
पैशुन्यम् कूट-वादः च साक्षि-मिथ्या अभिलाषिणाम् ॥ एवमादीनि असंख्यानि पापानि विविधानि च ॥ सद्यस् एव विनश्यंति त्रिपुंड्रस्य च धारणात्।२४। ॥ ६०॥
TRANSLITERATION
paiśunyam kūṭa-vādaḥ ca sākṣi-mithyā abhilāṣiṇām .. evamādīni asaṃkhyāni pāpāni vividhāni ca .. sadyas eva vinaśyaṃti tripuṃḍrasya ca dhāraṇāt.24. .. 60..