ये निंदंति महेश्वरं त्रिजगतामाधारभूतं हरं ये निन्दंति त्रिपुंड्रधारणकरं दोषस्तु तद्दर्शने ॥ ते वै संकरसूकरासुरखरश्वक्रोष्टुकीटोपमा जाता एव भवंति पापपरमास्तेनारकाः केवलम् ॥ ४६॥
ye niṃdaṃti maheśvaraṃ trijagatāmādhārabhūtaṃ haraṃ ye nindaṃti tripuṃḍradhāraṇakaraṃ doṣastu taddarśane .. te vai saṃkarasūkarāsurakharaśvakroṣṭukīṭopamā jātā eva bhavaṃti pāpaparamāstenārakāḥ kevalam .. 46..
ते दृष्ट्वा शशिभास्करौ निशि दिने स्वप्नेपि नो केवलं पश्यंतु श्रुतिरुद्र सूक्तजपतो मुच्येत तेनादृताः ॥ सत्संभाषणतो भवेद्धि नरकं निस्तारवानास्थितं ये भस्मादिविधारणं हि पुरुषं निंदंति मंदा हि ते ॥ ४७॥
te dṛṣṭvā śaśibhāskarau niśi dine svapnepi no kevalaṃ paśyaṃtu śrutirudra sūktajapato mucyeta tenādṛtāḥ .. satsaṃbhāṣaṇato bhaveddhi narakaṃ nistāravānāsthitaṃ ye bhasmādividhāraṇaṃ hi puruṣaṃ niṃdaṃti maṃdā hi te .. 47..