Vishweshwara Samhita

Adhyaya - 24

Greatness of the holy ashes

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।
द्विविधं भस्म संप्रोक्तं सर्वमंगलदं परम् ।। तत्प्रकारमहं वक्ष्ये सावधानतया शृणु ।। १।।
dvividhaṃ bhasma saṃproktaṃ sarvamaṃgaladaṃ param || tatprakāramahaṃ vakṣye sāvadhānatayā śṛṇu || 1||

Samhita : 1

Adhyaya :   24

Shloka :   1

एकं ज्ञेयं महाभस्म द्वितीयं स्वल्पसंज्ञकम् ।। महाभस्म इति प्रोक्तं भस्म नानाविधं परम् ।। २।।
ekaṃ jñeyaṃ mahābhasma dvitīyaṃ svalpasaṃjñakam || mahābhasma iti proktaṃ bhasma nānāvidhaṃ param || 2||

Samhita : 1

Adhyaya :   24

Shloka :   2

तद्भस्म त्रिविधं प्रोक्तं श्रोतं स्मार्तं च लौकिकम् ।। भस्मैव स्वल्पसंज्ञं हि बहुधा परिकीर्तितम् ।। ३।।
tadbhasma trividhaṃ proktaṃ śrotaṃ smārtaṃ ca laukikam || bhasmaiva svalpasaṃjñaṃ hi bahudhā parikīrtitam || 3||

Samhita : 1

Adhyaya :   24

Shloka :   3

श्रौतं भस्म तथा स्मार्तं द्विजानामेव कीर्तितम् ।। अन्येषामपि सर्वेषामपरं भस्म लौकिकम् ।। ४।।
śrautaṃ bhasma tathā smārtaṃ dvijānāmeva kīrtitam || anyeṣāmapi sarveṣāmaparaṃ bhasma laukikam || 4||

Samhita : 1

Adhyaya :   24

Shloka :   4

धारणं मंत्रतः प्रोक्तं द्विजानां मुनिपुंगवैः ।। केवलं धारणं ज्ञेयमन्येषां मंत्रवर्जितम् ।। ५।।
dhāraṇaṃ maṃtrataḥ proktaṃ dvijānāṃ munipuṃgavaiḥ || kevalaṃ dhāraṇaṃ jñeyamanyeṣāṃ maṃtravarjitam || 5||

Samhita : 1

Adhyaya :   24

Shloka :   5

आग्नेयमुच्यते भस्म दग्धगोमयसंभवम् ।। तदापि द्र व्यमित्युक्तं त्रिपुंड्रस्य महामुने ।। ६।।
āgneyamucyate bhasma dagdhagomayasaṃbhavam || tadāpi dra vyamityuktaṃ tripuṃḍrasya mahāmune || 6||

Samhita : 1

Adhyaya :   24

Shloka :   6

अग्निहोत्रोत्थितं भस्मसंग्राह्यं वा मनीषिभिः ।। अन्ययज्ञोत्थितं वापि त्रिपुण्ड्रस्य च धारणे ।। ७।।
agnihotrotthitaṃ bhasmasaṃgrāhyaṃ vā manīṣibhiḥ || anyayajñotthitaṃ vāpi tripuṇḍrasya ca dhāraṇe || 7||

Samhita : 1

Adhyaya :   24

Shloka :   7

अग्निरित्यादिभिर्मंत्रैर्जाबालोपनिषद्गतेः ।। सप्तभिधूलनं कार्यं भस्मना सजलेन च ।। ८।।
agnirityādibhirmaṃtrairjābālopaniṣadgateḥ || saptabhidhūlanaṃ kāryaṃ bhasmanā sajalena ca || 8||

Samhita : 1

Adhyaya :   24

Shloka :   8

वर्णानामाश्रमाणां च मंत्रतो मंत्रतोपि च ।। त्रिपुंड्रोद्धूलनं प्रोक्तजाबालैरादरेण च ।। ९।।
varṇānāmāśramāṇāṃ ca maṃtrato maṃtratopi ca || tripuṃḍroddhūlanaṃ proktajābālairādareṇa ca || 9||

Samhita : 1

Adhyaya :   24

Shloka :   9

भस्मनोद्धूलनं चैव यथा तिर्यक्!त्रिपुंड्रकम् ।। प्रमादादपि मोक्षार्थी न त्यजेदिति विश्रुतिः १.२४. ।। १०।।
bhasmanoddhūlanaṃ caiva yathā tiryak!tripuṃḍrakam || pramādādapi mokṣārthī na tyajediti viśrutiḥ 1.24. || 10||

Samhita : 1

Adhyaya :   24

Shloka :   10

शिवेन विष्णुना चैव तथा तिर्यक्!त्रिपुंड्रकम् ।। उमादेवी च लक्ष्मींश्च वाचान्याभिश्च नित्यशः ।। ११।।
śivena viṣṇunā caiva tathā tiryak!tripuṃḍrakam || umādevī ca lakṣmīṃśca vācānyābhiśca nityaśaḥ || 11||

Samhita : 1

Adhyaya :   24

Shloka :   11

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रै रपि च संस्करैः ।। अपभ्रंशैर्धृतं भस्मत्रिपुंड्रोद्धूलनात्मना ।। १२।।
brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdrai rapi ca saṃskaraiḥ || apabhraṃśairdhṛtaṃ bhasmatripuṃḍroddhūlanātmanā || 12||

Samhita : 1

Adhyaya :   24

Shloka :   12

उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरंति ये ।। तेषां नास्ति समाचारो वर्णाश्रमसमन्वितः ।। १३।।
uddhūlanaṃ tripuṃḍraṃ ca śraddhayā nācaraṃti ye || teṣāṃ nāsti samācāro varṇāśramasamanvitaḥ || 13||

Samhita : 1

Adhyaya :   24

Shloka :   13

उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरंति ये ।। तेषां नास्ति विनिर्मुक्तिस्संसाराज्जन्मकोटिभिः ।। १४।।
uddhūlanaṃ tripuṃḍraṃ ca śraddhayā nācaraṃti ye || teṣāṃ nāsti vinirmuktissaṃsārājjanmakoṭibhiḥ || 14||

Samhita : 1

Adhyaya :   24

Shloka :   14

उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरन्ति ये ।। तेषां नास्ति शिवज्ञानं कल्पकोटिशतैरपि ।। १५।।
uddhūlanaṃ tripuṃḍraṃ ca śraddhayā nācaranti ye || teṣāṃ nāsti śivajñānaṃ kalpakoṭiśatairapi || 15||

Samhita : 1

Adhyaya :   24

Shloka :   15

उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरन्ति ये ।। ते महापातकैर्युक्ता इति शास्त्रीयनिर्णयः ।। १६।।
uddhūlanaṃ tripuṃḍraṃ ca śraddhayā nācaranti ye || te mahāpātakairyuktā iti śāstrīyanirṇayaḥ || 16||

Samhita : 1

Adhyaya :   24

Shloka :   16

उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरन्ति ये ।। तेषामाचरितं सर्वं विपरीतफलाय हि ।। १७।।
uddhūlanaṃ tripuṃḍraṃ ca śraddhayā nācaranti ye || teṣāmācaritaṃ sarvaṃ viparītaphalāya hi || 17||

Samhita : 1

Adhyaya :   24

Shloka :   17

महापातकयुक्तानां जंतूनां शर्वविद्विषाम् ।। त्रिपुंड्रोद्धूलनद्वेषो जायते सुदृढं मुने ।। १८।।
mahāpātakayuktānāṃ jaṃtūnāṃ śarvavidviṣām || tripuṃḍroddhūlanadveṣo jāyate sudṛḍhaṃ mune || 18||

Samhita : 1

Adhyaya :   24

Shloka :   18

शिवाग्निकार्यं यः कृत्वा कुर्यात्त्रियायुषात्मवित् ।। मुच्यते सर्वपापैस्तु स्पृष्टेन भस्मना नरः ।। १९।।
śivāgnikāryaṃ yaḥ kṛtvā kuryāttriyāyuṣātmavit || mucyate sarvapāpaistu spṛṣṭena bhasmanā naraḥ || 19||

Samhita : 1

Adhyaya :   24

Shloka :   19

सितेन भस्मना कुर्य्यात्त्रिसन्ध्यं यस्त्रिपुण्ड्रकम् ।। सर्वपापविनिर्मुक्तः शिवेन सह मोदते १.२४. ।। २०।।
sitena bhasmanā kuryyāttrisandhyaṃ yastripuṇḍrakam || sarvapāpavinirmuktaḥ śivena saha modate 1.24. || 20||

Samhita : 1

Adhyaya :   24

Shloka :   20

सितेन भस्मना कुर्याल्लाटे तु त्रिपुण्ड्रकम् ।। यो सावनादिभूतान्हि लोकानाप्तो मृतो भवेत् ।। २१।।
sitena bhasmanā kuryāllāṭe tu tripuṇḍrakam || yo sāvanādibhūtānhi lokānāpto mṛto bhavet || 21||

Samhita : 1

Adhyaya :   24

Shloka :   21

अकृत्वा भस्मना स्नानं न जपेद्वै षडक्षरम् ।। त्रिपुंड्रं च रचित्वा तु विधिना भस्मना जपेत् ।। २२।।
akṛtvā bhasmanā snānaṃ na japedvai ṣaḍakṣaram || tripuṃḍraṃ ca racitvā tu vidhinā bhasmanā japet || 22||

Samhita : 1

Adhyaya :   24

Shloka :   22

अदयो वाधमो वापि सर्वपापान्वितोपि वा ।। उषःपापान्वितो वापि मूर्खो वा पतितोपि वा ।। २३।।
adayo vādhamo vāpi sarvapāpānvitopi vā || uṣaḥpāpānvito vāpi mūrkho vā patitopi vā || 23||

Samhita : 1

Adhyaya :   24

Shloka :   23

यस्मिन्देशेव सेन्नित्यं भूतिशासनसंयुतः ।। सर्वतीर्थैश्च क्रतुभिः सांनिध्यं क्रियते सदा ।। २४।।
yasmindeśeva sennityaṃ bhūtiśāsanasaṃyutaḥ || sarvatīrthaiśca kratubhiḥ sāṃnidhyaṃ kriyate sadā || 24||

Samhita : 1

Adhyaya :   24

Shloka :   24

त्रिपुंड्रसहितो जीवः पूज्यः सर्वैः सुरासुरैः ।। पापान्वितोपि शुद्धात्मा किं पुनः श्रद्धया युतः ।। २५।।
tripuṃḍrasahito jīvaḥ pūjyaḥ sarvaiḥ surāsuraiḥ || pāpānvitopi śuddhātmā kiṃ punaḥ śraddhayā yutaḥ || 25||

Samhita : 1

Adhyaya :   24

Shloka :   25

यस्मिन्देशे शिवज्ञानी भूतिशासनसंयुतः ।। गतो यदृच्छयाद्यापि तस्मिस्तीर्थाः समागताः ।। २६।।
yasmindeśe śivajñānī bhūtiśāsanasaṃyutaḥ || gato yadṛcchayādyāpi tasmistīrthāḥ samāgatāḥ || 26||

Samhita : 1

Adhyaya :   24

Shloka :   26

बहुनात्र किमुक्तेन धार्यं भस्म सदा बुधैः ।। लिंगार्चनं सदा कार्यं जप्यो मंत्रः षडक्षरः ।। २७।।
bahunātra kimuktena dhāryaṃ bhasma sadā budhaiḥ || liṃgārcanaṃ sadā kāryaṃ japyo maṃtraḥ ṣaḍakṣaraḥ || 27||

Samhita : 1

Adhyaya :   24

Shloka :   27

ब्रह्मणा विष्णुना वापि रुद्रे ण मुनिभिः सुरैः ।। भस्मधारणमाहात्म्यं न शक्यं परिभाषितुम् ।। २८।।
brahmaṇā viṣṇunā vāpi rudre ṇa munibhiḥ suraiḥ || bhasmadhāraṇamāhātmyaṃ na śakyaṃ paribhāṣitum || 28||

Samhita : 1

Adhyaya :   24

Shloka :   28

इति वर्णाश्रमाचारो लुप्तवर्णक्रियोपि च ।। पापात्सकृत्त्रिपुंड्रस्य धारणात्सोपि मुच्यते ।। २९।।
iti varṇāśramācāro luptavarṇakriyopi ca || pāpātsakṛttripuṃḍrasya dhāraṇātsopi mucyate || 29||

Samhita : 1

Adhyaya :   24

Shloka :   29

ये भस्मधारिणं त्यक्त्वा कर्म कुर्वंति मानवाः ।। तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः १.२४. ।। ३०।।
ye bhasmadhāriṇaṃ tyaktvā karma kurvaṃti mānavāḥ || teṣāṃ nāsti vinirmokṣaḥ saṃsārājjanmakoṭibhiḥ 1.24. || 30||

Samhita : 1

Adhyaya :   24

Shloka :   30

ते नाधीतं गुरोः सर्वं ते न सर्वमनुष्ठितम् ।। येन विप्रेण शिरसि त्रिपुंड्रं भस्मना कृतम् ।। ३१।।
te nādhītaṃ guroḥ sarvaṃ te na sarvamanuṣṭhitam || yena vipreṇa śirasi tripuṃḍraṃ bhasmanā kṛtam || 31||

Samhita : 1

Adhyaya :   24

Shloka :   31

ये भस्मधारिणं दृष्ट्वा नराः कुर्वंति ताडनम् ।। तेषां चंडालतो जन्म ब्रह्मन्नूह्यं विपश्चिता ।। ३२।।
ye bhasmadhāriṇaṃ dṛṣṭvā narāḥ kurvaṃti tāḍanam || teṣāṃ caṃḍālato janma brahmannūhyaṃ vipaścitā || 32||

Samhita : 1

Adhyaya :   24

Shloka :   32

मानस्तोकेन मंत्रेण मंत्रितं भस्म धारयेत् ।। ब्राह्मणः क्षत्रियश्चैव प्रोक्तेष्वंगेषु भक्तिमान् ।। ३३।।
mānastokena maṃtreṇa maṃtritaṃ bhasma dhārayet || brāhmaṇaḥ kṣatriyaścaiva prokteṣvaṃgeṣu bhaktimān || 33||

Samhita : 1

Adhyaya :   24

Shloka :   33

वैश्यस्त्रियं बकेनैव शूद्र ः! पंचाक्षरेण तु ।। अन्यासां विधवास्त्रीणां विधिः प्रोक्तश्च शूद्र वत् ।। ३४।।
vaiśyastriyaṃ bakenaiva śūdra ḥ! paṃcākṣareṇa tu || anyāsāṃ vidhavāstrīṇāṃ vidhiḥ proktaśca śūdra vat || 34||

Samhita : 1

Adhyaya :   24

Shloka :   34

पंचब्रह्मादिमनुभिर्गृहस्थस्य विधीयते ।। त्रियंबकेन मनुना विधिर्वै ब्रह्मचारिणः ।। ३५।।
paṃcabrahmādimanubhirgṛhasthasya vidhīyate || triyaṃbakena manunā vidhirvai brahmacāriṇaḥ || 35||

Samhita : 1

Adhyaya :   24

Shloka :   35

अघोरेणाथ मनुना विपिनस्थविधिः स्मृतः ।। यतिस्तु प्रणवेनैव त्रिपुंड्रादीनि कारयेत् ।। ३६।।
aghoreṇātha manunā vipinasthavidhiḥ smṛtaḥ || yatistu praṇavenaiva tripuṃḍrādīni kārayet || 36||

Samhita : 1

Adhyaya :   24

Shloka :   36

अतिवर्णाश्रमी नित्यं शिवोहं भावनात्परात् ।। शिवयोगी च नियतमीशानेनापि धारयेत् ।। ३७।।
ativarṇāśramī nityaṃ śivohaṃ bhāvanātparāt || śivayogī ca niyatamīśānenāpi dhārayet || 37||

Samhita : 1

Adhyaya :   24

Shloka :   37

न त्याज्यं सर्ववर्णैश्च भस्मधारणमुत्तमम् ।। अन्यैरपि यथाजीवैस्सदेति शिवशासनम् ।। ३८।।
na tyājyaṃ sarvavarṇaiśca bhasmadhāraṇamuttamam || anyairapi yathājīvaissadeti śivaśāsanam || 38||

Samhita : 1

Adhyaya :   24

Shloka :   38

भस्मस्नानेन यावंतः कणाः स्वाण्गे प्रतिष्ठिताः ।। तावंति शिवलिंगानि तनौ धत्ते हि धारकः ।। ३९।।
bhasmasnānena yāvaṃtaḥ kaṇāḥ svāṇge pratiṣṭhitāḥ || tāvaṃti śivaliṃgāni tanau dhatte hi dhārakaḥ || 39||

Samhita : 1

Adhyaya :   24

Shloka :   39

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा श्चापि च संकराः ।। स्त्रियोथ विधवा बालाः प्राप्ताः पाखंडिकास्तथा १.२४. ।। ४०।।
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ścāpi ca saṃkarāḥ || striyotha vidhavā bālāḥ prāptāḥ pākhaṃḍikāstathā 1.24. || 40||

Samhita : 1

Adhyaya :   24

Shloka :   40

ब्रह्मचारी गृही वन्यः संन्यासी वा व्रती तथा ।। नार्यो भस्म त्रिपुंड्रांका मुक्ता एव न संशयः ।। ४१।।
brahmacārī gṛhī vanyaḥ saṃnyāsī vā vratī tathā || nāryo bhasma tripuṃḍrāṃkā muktā eva na saṃśayaḥ || 41||

Samhita : 1

Adhyaya :   24

Shloka :   41

ज्ञानाज्ञानधृतो वापि वह्निदाहसमो यथा ।। ज्ञानाज्ञानधृतं भस्म पावयेत्सकलं नरम् ।। ४२।।
jñānājñānadhṛto vāpi vahnidāhasamo yathā || jñānājñānadhṛtaṃ bhasma pāvayetsakalaṃ naram || 42||

Samhita : 1

Adhyaya :   24

Shloka :   42

नाश्नीयाज्जलमन्नमल्पमपि वा भस्माक्षधृत्या विना ।। भुक्त्वावाथ गृही वनीपतियतिर्वर्णी तथा संकरः ।। एनोभुण्नरकं प्रयाति सत दागायत्रिजापेन तद्वर्णानां तु यतेस्तु मुख्यप्रणवाजपेन मुक्तंभवेत् ।। ४३।।
nāśnīyājjalamannamalpamapi vā bhasmākṣadhṛtyā vinā || bhuktvāvātha gṛhī vanīpatiyatirvarṇī tathā saṃkaraḥ || enobhuṇnarakaṃ prayāti sata dāgāyatrijāpena tadvarṇānāṃ tu yatestu mukhyapraṇavājapena muktaṃbhavet || 43||

Samhita : 1

Adhyaya :   24

Shloka :   43

त्रिपुंड्रं ये विनिंदंति निन्दन्ति शिवमेव ते ।। धारयंति च ये भक्त्या धारयन्ति तमेव ते ।। ४४।।
tripuṃḍraṃ ye viniṃdaṃti nindanti śivameva te || dhārayaṃti ca ye bhaktyā dhārayanti tameva te || 44||

Samhita : 1

Adhyaya :   24

Shloka :   44

धिग्भस्मरहितं भालं धिग्ग्राममशिवालयम् ।। धिगनीशार्चनं जन्म धिग्विद्यामशिवाश्रयाम् ।। ४५।।
dhigbhasmarahitaṃ bhālaṃ dhiggrāmamaśivālayam || dhiganīśārcanaṃ janma dhigvidyāmaśivāśrayām || 45||

Samhita : 1

Adhyaya :   24

Shloka :   45

ये निंदंति महेश्वरं त्रिजगतामाधारभूतं हरं ये निन्दंति त्रिपुंड्रधारणकरं दोषस्तु तद्दर्शने ।। ते वै संकरसूकरासुरखरश्वक्रोष्टुकीटोपमा जाता एव भवंति पापपरमास्तेनारकाः केवलम् ।। ४६।।
ye niṃdaṃti maheśvaraṃ trijagatāmādhārabhūtaṃ haraṃ ye nindaṃti tripuṃḍradhāraṇakaraṃ doṣastu taddarśane || te vai saṃkarasūkarāsurakharaśvakroṣṭukīṭopamā jātā eva bhavaṃti pāpaparamāstenārakāḥ kevalam || 46||

Samhita : 1

Adhyaya :   24

Shloka :   46

ते दृष्ट्वा शशिभास्करौ निशि दिने स्वप्नेपि नो केवलं पश्यंतु श्रुतिरुद्र सूक्तजपतो मुच्येत तेनादृताः ।। सत्संभाषणतो भवेद्धि नरकं निस्तारवानास्थितं ये भस्मादिविधारणं हि पुरुषं निंदंति मंदा हि ते ।। ४७।।
te dṛṣṭvā śaśibhāskarau niśi dine svapnepi no kevalaṃ paśyaṃtu śrutirudra sūktajapato mucyeta tenādṛtāḥ || satsaṃbhāṣaṇato bhaveddhi narakaṃ nistāravānāsthitaṃ ye bhasmādividhāraṇaṃ hi puruṣaṃ niṃdaṃti maṃdā hi te || 47||

Samhita : 1

Adhyaya :   24

Shloka :   47

न तांत्रिकस्त्वधिकृतो नोर्द्ध्वपुंड्रधरो मुने ।। संतप्तचक्रचिह्नोत्र शिवयज्ञे बहिष्कृतः ।। ४८।।
na tāṃtrikastvadhikṛto norddhvapuṃḍradharo mune || saṃtaptacakracihnotra śivayajñe bahiṣkṛtaḥ || 48||

Samhita : 1

Adhyaya :   24

Shloka :   48

तत्रैते बहवो लोका बृहज्जाबालचोदिताः ।। ते विचार्याः प्रयत्नेन ततो भस्मरतो भवेत् ।। ४९।।
tatraite bahavo lokā bṛhajjābālacoditāḥ || te vicāryāḥ prayatnena tato bhasmarato bhavet || 49||

Samhita : 1

Adhyaya :   24

Shloka :   49

यच्चंदनैश्चंदनकेपि मिश्रं धार्यं हि भस्मैव त्रिपुंड्रभस्मना ।। विभूतिभालोपरि किंचनापि धार्यं सदा नो यदि संतिबुद्धयः १.२४. ।। ५०।।
yaccaṃdanaiścaṃdanakepi miśraṃ dhāryaṃ hi bhasmaiva tripuṃḍrabhasmanā || vibhūtibhālopari kiṃcanāpi dhāryaṃ sadā no yadi saṃtibuddhayaḥ 1.24. || 50||

Samhita : 1

Adhyaya :   24

Shloka :   50

स्त्रीभिस्त्रिपुण्ड्रमलकावधि धारणीयं भस्म द्विजादिभिरथो विधवाभिरेवम् ।। तद्वत्सदाश्रमवतां विशदाविभूतिर्धार्यापवर्गफलदा सकलाघहन्त्री ।। ५१।।
strībhistripuṇḍramalakāvadhi dhāraṇīyaṃ bhasma dvijādibhiratho vidhavābhirevam || tadvatsadāśramavatāṃ viśadāvibhūtirdhāryāpavargaphaladā sakalāghahantrī || 51||

Samhita : 1

Adhyaya :   24

Shloka :   51

त्रिपुण्ड्रं कुरुते यस्तु भस्मना विधिपूर्वकम् ।। महापातकसंघातैर्मुच्यते चोपपातकैः ।। ५२।।
tripuṇḍraṃ kurute yastu bhasmanā vidhipūrvakam || mahāpātakasaṃghātairmucyate copapātakaiḥ || 52||

Samhita : 1

Adhyaya :   24

Shloka :   52

ब्रह्मचारी गृहस्थो वा वानप्रस्थोथ वा यतिः ।। ब्रह्मक्षत्त्राश्च विट्शूद्रा स्तथान्ये पतिताधमाः ।। ५३।।
brahmacārī gṛhastho vā vānaprasthotha vā yatiḥ || brahmakṣattrāśca viṭśūdrā stathānye patitādhamāḥ || 53||

Samhita : 1

Adhyaya :   24

Shloka :   53

उद्धूलनं त्रिपुंड्रं च धृत्वा शुद्धा भवंति च ।। भस्मनो विधिना सम्यक्पापराशिं विहाय च ।। ५४।।
uddhūlanaṃ tripuṃḍraṃ ca dhṛtvā śuddhā bhavaṃti ca || bhasmano vidhinā samyakpāparāśiṃ vihāya ca || 54||

Samhita : 1

Adhyaya :   24

Shloka :   54

भस्मधारी विशेषेण स्त्रीगोहत्यादिपातकैः ।। वीरहत्याश्वहत्याभ्यां मुच्यते नात्र संशयः ।। ५५।।
bhasmadhārī viśeṣeṇa strīgohatyādipātakaiḥ || vīrahatyāśvahatyābhyāṃ mucyate nātra saṃśayaḥ || 55||

Samhita : 1

Adhyaya :   24

Shloka :   55

परद्र व्यापहरणं परदाराभिमर्शनम् ।। परनिन्दा परक्षेत्रहरणं परपीडनम् ।। ५६।।
paradra vyāpaharaṇaṃ paradārābhimarśanam || paranindā parakṣetraharaṇaṃ parapīḍanam || 56||

Samhita : 1

Adhyaya :   24

Shloka :   56

सस्यारामादिहरणं गृहदाहादिकर्म च ।। गोहिरण्यमहिष्यादितिलकम्बलवाससाम् ।। ५७।।
sasyārāmādiharaṇaṃ gṛhadāhādikarma ca || gohiraṇyamahiṣyāditilakambalavāsasām || 57||

Samhita : 1

Adhyaya :   24

Shloka :   57

अन्नधान्यजलादीनां नीचेभ्यश्च परिग्रहः ।। दशवेश्यामतंगीषु वृषलीषु नटीषु च ।। ५८।।
annadhānyajalādīnāṃ nīcebhyaśca parigrahaḥ || daśaveśyāmataṃgīṣu vṛṣalīṣu naṭīṣu ca || 58||

Samhita : 1

Adhyaya :   24

Shloka :   58

रजस्वलासु कन्यासु विधवासु च मैथुनम् ।। मांसचर्मरसादीनां लवणस्य च विक्रयः ।। ५९।।
rajasvalāsu kanyāsu vidhavāsu ca maithunam || māṃsacarmarasādīnāṃ lavaṇasya ca vikrayaḥ || 59||

Samhita : 1

Adhyaya :   24

Shloka :   59

पैशुन्यं कूटवादश्च साक्षिमिथ्याभिलाषिणाम् ।। एवमादीन्यसंख्यानि पापानि विविधानि च ।। सद्य एव विनश्यंति त्रिपुंड्रस्य च धारणात् १.२४. ।। ६०।।
paiśunyaṃ kūṭavādaśca sākṣimithyābhilāṣiṇām || evamādīnyasaṃkhyāni pāpāni vividhāni ca || sadya eva vinaśyaṃti tripuṃḍrasya ca dhāraṇāt 1.24. || 60||

Samhita : 1

Adhyaya :   24

Shloka :   60

शिवद्र व्यापहरणं शिवनिंदा च कुत्रचित् ।। निंदा च शिवभक्तानां प्रायश्चित्तैर्न शुद्ध्यति ।। ६१।।
śivadra vyāpaharaṇaṃ śivaniṃdā ca kutracit || niṃdā ca śivabhaktānāṃ prāyaścittairna śuddhyati || 61||

Samhita : 1

Adhyaya :   24

Shloka :   61

रुद्रा क्षं यस्य गात्रेषु ललाटे तु त्रिपंड्रकम् ।। सचांडालोपि संपूज्यस्सर्ववर्णोत्तमोत्तमः ।। ६२।।
rudrā kṣaṃ yasya gātreṣu lalāṭe tu tripaṃḍrakam || sacāṃḍālopi saṃpūjyassarvavarṇottamottamaḥ || 62||

Samhita : 1

Adhyaya :   24

Shloka :   62

यानि तीर्थानि लोकेस्मिन्गंगाद्यास्सरितश्च याः ।। स्नातो भवति सर्वत्र ललाटे यस्त्रिपुंड्रकम् ।। ६३।।
yāni tīrthāni lokesmingaṃgādyāssaritaśca yāḥ || snāto bhavati sarvatra lalāṭe yastripuṃḍrakam || 63||

Samhita : 1

Adhyaya :   24

Shloka :   63

सप्तकोटि महामंत्राः पंचाक्षरपुरस्सराः ।। तथान्ये कोटिशो मंत्राः शैवकैवल्यहेतवः ।। ६४।।
saptakoṭi mahāmaṃtrāḥ paṃcākṣarapurassarāḥ || tathānye koṭiśo maṃtrāḥ śaivakaivalyahetavaḥ || 64||

Samhita : 1

Adhyaya :   24

Shloka :   64

अन्ये मंत्राश्च देवानां सर्वसौख्यकरा मुने ।। ते सर्वे तस्य वश्याः स्युर्यो बिभर्ति त्रिपुंड्रकम् ।। ६५।।
anye maṃtrāśca devānāṃ sarvasaukhyakarā mune || te sarve tasya vaśyāḥ syuryo bibharti tripuṃḍrakam || 65||

Samhita : 1

Adhyaya :   24

Shloka :   65

सहस्रं पूर्वजातानां सहस्रं जनयिष्यताम् ।। स्ववंशजानां ज्ञातीनामुद्धरेद्यस्त्रिपुंड्रकृत् ।। ६६।।
sahasraṃ pūrvajātānāṃ sahasraṃ janayiṣyatām || svavaṃśajānāṃ jñātīnāmuddharedyastripuṃḍrakṛt || 66||

Samhita : 1

Adhyaya :   24

Shloka :   66

इह भुक्त्वा खिलान्भोगान्दीर्घायुर्व्याधिवर्जितः ।। जीवितांते च मरणं सुखेनैव प्रपद्यते ।। ६७।।
iha bhuktvā khilānbhogāndīrghāyurvyādhivarjitaḥ || jīvitāṃte ca maraṇaṃ sukhenaiva prapadyate || 67||

Samhita : 1

Adhyaya :   24

Shloka :   67

अष्टैश्वर्यगुणोपेतं प्राप्य दिव्यवपुः शिवम् ।। दिव्यं विमानमारुह्य दिव्यत्रिदशसेवितम् ।। ६८।।
aṣṭaiśvaryaguṇopetaṃ prāpya divyavapuḥ śivam || divyaṃ vimānamāruhya divyatridaśasevitam || 68||

Samhita : 1

Adhyaya :   24

Shloka :   68

विद्याधराणां सर्वेषां गंधर्वाणां महौजसाम् ।। इंद्रा दिलोकपालानां लोकेषु च यथाक्रमम् ।। ६९।।
vidyādharāṇāṃ sarveṣāṃ gaṃdharvāṇāṃ mahaujasām || iṃdrā dilokapālānāṃ lokeṣu ca yathākramam || 69||

Samhita : 1

Adhyaya :   24

Shloka :   69

भुक्त्वा भोगान्सुविपुलान्प्रजेशानां पदेषु च ।। ब्रह्मणः पदमासाद्य तत्र कन्याशतं रमेत् १.२४. ।। ७०।।
bhuktvā bhogānsuvipulānprajeśānāṃ padeṣu ca || brahmaṇaḥ padamāsādya tatra kanyāśataṃ ramet 1.24. || 70||

Samhita : 1

Adhyaya :   24

Shloka :   70

तत्र ब्रह्मायुषो मानं भुक्त्वा भोगाननेकशः ।। विष्णोर्लोके लभेद्भोगं यावद्ब्रह्मशतात्ययः ।। ७१।।
tatra brahmāyuṣo mānaṃ bhuktvā bhogānanekaśaḥ || viṣṇorloke labhedbhogaṃ yāvadbrahmaśatātyayaḥ || 71||

Samhita : 1

Adhyaya :   24

Shloka :   71

शिवलोकं ततः प्राप्य लब्ध्वेष्टं काममक्षयम् ।। शिवसायुज्यमाप्नोति संशयो नात्र जायते ।। ७२।।
śivalokaṃ tataḥ prāpya labdhveṣṭaṃ kāmamakṣayam || śivasāyujyamāpnoti saṃśayo nātra jāyate || 72||

Samhita : 1

Adhyaya :   24

Shloka :   72

सर्वोपनिषदां सारं समालोक्य मुहुर्मुहुः ।। इदमेव हि निर्णीतं परं श्रेयस्त्रिपुंड्रकम् ।। ७३।।
sarvopaniṣadāṃ sāraṃ samālokya muhurmuhuḥ || idameva hi nirṇītaṃ paraṃ śreyastripuṃḍrakam || 73||

Samhita : 1

Adhyaya :   24

Shloka :   73

विभूतिं निंदते यो वै ब्राह्मणः सोन्यजातकः ।। याति च नरके घोरे यावद्ब्रह्मा चतुर्मुखः ।। ७४।।
vibhūtiṃ niṃdate yo vai brāhmaṇaḥ sonyajātakaḥ || yāti ca narake ghore yāvadbrahmā caturmukhaḥ || 74||

Samhita : 1

Adhyaya :   24

Shloka :   74

श्राद्धे यज्ञे जपे होमे वैश्वदेवे सुरार्चने ।। धृतत्रिपुंड्रः पूतात्मा मृत्युं जयति मानवः ।। ७५।।
śrāddhe yajñe jape home vaiśvadeve surārcane || dhṛtatripuṃḍraḥ pūtātmā mṛtyuṃ jayati mānavaḥ || 75||

Samhita : 1

Adhyaya :   24

Shloka :   75

जलस्नानं मलत्यागे भस्मस्नानं सदा शुचि ।। मंत्रस्नानं हरेत्पापं ज्ञानस्नाने परं पदम् ।। ७६।।
jalasnānaṃ malatyāge bhasmasnānaṃ sadā śuci || maṃtrasnānaṃ haretpāpaṃ jñānasnāne paraṃ padam || 76||

Samhita : 1

Adhyaya :   24

Shloka :   76

सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।। तत्फलं समवाप्नोति भस्मस्नानकरो नरः ।। ७७।।
sarvatīrtheṣu yatpuṇyaṃ sarvatīrtheṣu yatphalam || tatphalaṃ samavāpnoti bhasmasnānakaro naraḥ || 77||

Samhita : 1

Adhyaya :   24

Shloka :   77

भस्मस्नानं परं तीर्थं गंगास्नानं दिने दिने ।। भस्मरूपी शिवः साक्षाद्भस्म त्रैलोक्यपावनम् ।। ७८।।
bhasmasnānaṃ paraṃ tīrthaṃ gaṃgāsnānaṃ dine dine || bhasmarūpī śivaḥ sākṣādbhasma trailokyapāvanam || 78||

Samhita : 1

Adhyaya :   24

Shloka :   78

न तदूनं न तद्ध्यानं न तद्दानं जपो न सः ।। त्रिपुंड्रेण विनायेन विप्रेण यदनुष्ठितम् ।। ७९।।
na tadūnaṃ na taddhyānaṃ na taddānaṃ japo na saḥ || tripuṃḍreṇa vināyena vipreṇa yadanuṣṭhitam || 79||

Samhita : 1

Adhyaya :   24

Shloka :   79

वानप्रस्थस्य कन्यानां दीक्षाहीननृणां तथा ।। मध्याह्नात्प्राग्जलैर्युक्तं परतो जलवर्जितम् १.२४. ।। ८०।।
vānaprasthasya kanyānāṃ dīkṣāhīnanṛṇāṃ tathā || madhyāhnātprāgjalairyuktaṃ parato jalavarjitam 1.24. || 80||

Samhita : 1

Adhyaya :   24

Shloka :   80

एवं त्रिपुंड्रं यः कुर्य्यान्नित्यं नियतमानसः ।। शिवभक्तः सविज्ञेयो भुक्तिं मुक्तिं च विंदति ।। ८१।।
evaṃ tripuṃḍraṃ yaḥ kuryyānnityaṃ niyatamānasaḥ || śivabhaktaḥ savijñeyo bhuktiṃ muktiṃ ca viṃdati || 81||

Samhita : 1

Adhyaya :   24

Shloka :   81

यस्यांगेनैव रुद्रा क्ष एकोपि बहुपुण्यदः ।। तस्य जन्मनिरर्थं स्यात्त्रिपुंड्ररहितो यदि ।। ८२।।
yasyāṃgenaiva rudrā kṣa ekopi bahupuṇyadaḥ || tasya janmanirarthaṃ syāttripuṃḍrarahito yadi || 82||

Samhita : 1

Adhyaya :   24

Shloka :   82

एवं त्रिपुंड्रमाहात्म्यं समासात्कथितं मया ।। रहस्यं सर्वजंतूनां गोपनीयमिदं त्वया ।। ८३।।
evaṃ tripuṃḍramāhātmyaṃ samāsātkathitaṃ mayā || rahasyaṃ sarvajaṃtūnāṃ gopanīyamidaṃ tvayā || 83||

Samhita : 1

Adhyaya :   24

Shloka :   83

तिस्रो रेखा भवंत्येव स्थानेषु मुनिपुंगवाः ।। ललाटादिषु सर्वेषु यथोक्तेषु बुधैर्मुने ।। ८४।।
tisro rekhā bhavaṃtyeva sthāneṣu munipuṃgavāḥ || lalāṭādiṣu sarveṣu yathokteṣu budhairmune || 84||

Samhita : 1

Adhyaya :   24

Shloka :   84

भ्रुवोर्मध्यं समारभ्य यावदंतो भवेद्भ्रुवोः ।। तावत्प्रमाणं संधार्यं ललाटे च त्रिपुंड्रकम् ।। ८५।।
bhruvormadhyaṃ samārabhya yāvadaṃto bhavedbhruvoḥ || tāvatpramāṇaṃ saṃdhāryaṃ lalāṭe ca tripuṃḍrakam || 85||

Samhita : 1

Adhyaya :   24

Shloka :   85

मध्यमानामिकांगुल्या मध्ये तु प्रतिलोमतः ।। अंगुष्ठेन कृता रेखा त्रिपुंड्राख्या भिधीयते ।। ८६।।
madhyamānāmikāṃgulyā madhye tu pratilomataḥ || aṃguṣṭhena kṛtā rekhā tripuṃḍrākhyā bhidhīyate || 86||

Samhita : 1

Adhyaya :   24

Shloka :   86

मध्येंगुलिभिरादाय तिसृभिर्भस्म यत्नतः ।। त्रिपुण्ड्रधारयेद्भक्त्या भुक्तिमुक्तिप्रदं परम् ।। ८७।।
madhyeṃgulibhirādāya tisṛbhirbhasma yatnataḥ || tripuṇḍradhārayedbhaktyā bhuktimuktipradaṃ param || 87||

Samhita : 1

Adhyaya :   24

Shloka :   87

तिसृणामपि रेखानां प्रत्येकं नवदेवताः ।। सर्वत्रांगेषु ता वक्ष्ये सावधानतया शृणु ।। ८८।।
tisṛṇāmapi rekhānāṃ pratyekaṃ navadevatāḥ || sarvatrāṃgeṣu tā vakṣye sāvadhānatayā śṛṇu || 88||

Samhita : 1

Adhyaya :   24

Shloka :   88

अकारो गार्हपत्याग्निर्भूधर्मश्च रजोगुणः ।। ऋग्वेदश्च क्रियाशक्तिः प्रातःसवनमेव च ।। ८९।।
akāro gārhapatyāgnirbhūdharmaśca rajoguṇaḥ || ṛgvedaśca kriyāśaktiḥ prātaḥsavanameva ca || 89||

Samhita : 1

Adhyaya :   24

Shloka :   89

महदेवश्च रेखायाः प्रथमायाश्च देवता ।। विज्ञेया मुनिशार्दूलाः शिवदीक्षापरायणैः १.२४. ।। ९०।।
mahadevaśca rekhāyāḥ prathamāyāśca devatā || vijñeyā muniśārdūlāḥ śivadīkṣāparāyaṇaiḥ 1.24. || 90||

Samhita : 1

Adhyaya :   24

Shloka :   90

उकारो दक्षिणाग्निश्च नभस्तत्त्वं यजुस्तथा ।। मध्यंदिनं च सवनमिच्छाशक्त्यंतरात्मकौ ।। ९१।।
ukāro dakṣiṇāgniśca nabhastattvaṃ yajustathā || madhyaṃdinaṃ ca savanamicchāśaktyaṃtarātmakau || 91||

Samhita : 1

Adhyaya :   24

Shloka :   91

महेश्वरश्च रेखाया द्वितीयायाश्च देवता ।। विज्ञेया मुनिशार्दूल शिवदीक्षापरायणैः ।। ९२।।
maheśvaraśca rekhāyā dvitīyāyāśca devatā || vijñeyā muniśārdūla śivadīkṣāparāyaṇaiḥ || 92||

Samhita : 1

Adhyaya :   24

Shloka :   92

मकाराहवनीयौ च परमात्मा तमोदिवौ ।। ज्ञानशक्तिः सामवेदस्तृतीयं सवनं तथा ।। ९३।।
makārāhavanīyau ca paramātmā tamodivau || jñānaśaktiḥ sāmavedastṛtīyaṃ savanaṃ tathā || 93||

Samhita : 1

Adhyaya :   24

Shloka :   93

शिवश्चैव च रेखायास्तृतियायाश्च देवता ।। विज्ञेया मुनिशार्दूल शिवदीक्षापरायणौ ।। ९४।।
śivaścaiva ca rekhāyāstṛtiyāyāśca devatā || vijñeyā muniśārdūla śivadīkṣāparāyaṇau || 94||

Samhita : 1

Adhyaya :   24

Shloka :   94

एवं नित्यं नमस्कृत्य सद्भक्त्या स्थानदेवताः ।। त्रिपुंड्रं धारयेच्छुद्धो भुक्तिं मुक्तिं च विंदति ।। ९५।।
evaṃ nityaṃ namaskṛtya sadbhaktyā sthānadevatāḥ || tripuṃḍraṃ dhārayecchuddho bhuktiṃ muktiṃ ca viṃdati || 95||

Samhita : 1

Adhyaya :   24

Shloka :   95

इत्युक्ताः स्थानदेवाश्च सर्वांगेषु मुनीश्वरः ।। तेषां संबंधिनो भक्त्या स्थानानि शृणु सांप्रतम् ।। ९६।।
ityuktāḥ sthānadevāśca sarvāṃgeṣu munīśvaraḥ || teṣāṃ saṃbaṃdhino bhaktyā sthānāni śṛṇu sāṃpratam || 96||

Samhita : 1

Adhyaya :   24

Shloka :   96

द्वात्रिंशत्स्थानके वार्द्धषोडशस्थानकेपि च ।। अष्टस्थाने तथा चैव पंचस्थानेपि नान्यसेत् ।। ९७।।
dvātriṃśatsthānake vārddhaṣoḍaśasthānakepi ca || aṣṭasthāne tathā caiva paṃcasthānepi nānyaset || 97||

Samhita : 1

Adhyaya :   24

Shloka :   97

उत्तमांगे ललाटे च कर्णयोर्नेत्रयोस्तथा ।। नासावक्त्रगलेष्वेवं हस्तद्वय अतः परम् ।। ९८।।
uttamāṃge lalāṭe ca karṇayornetrayostathā || nāsāvaktragaleṣvevaṃ hastadvaya ataḥ param || 98||

Samhita : 1

Adhyaya :   24

Shloka :   98

कूर्परे मणिबंधे च हृदये पार्श्वयोर्द्वयोः ।। नाभौ मुष्कद्वये चैवमूर्वोर्गुल्फे च जानुनि ।। ९९।।
kūrpare maṇibaṃdhe ca hṛdaye pārśvayordvayoḥ || nābhau muṣkadvaye caivamūrvorgulphe ca jānuni || 99||

Samhita : 1

Adhyaya :   24

Shloka :   99

जंघाद्वयेपदद्वन्द्वे द्वात्रिंशत्स्थानमुत्तमम् ।। अग्न्यब्भूवायुदिग्देशदिक्पालान्वसुभिः सह १.२४. ।। १००।।
jaṃghādvayepadadvandve dvātriṃśatsthānamuttamam || agnyabbhūvāyudigdeśadikpālānvasubhiḥ saha 1.24. || 100||

Samhita : 1

Adhyaya :   24

Shloka :   100

धरा ध्रुवश्च सोमश्च अपश्चेवानिलोनलः ।। प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः ।। १०१।।
dharā dhruvaśca somaśca apaścevānilonalaḥ || pratyūṣaśca prabhāsaśca vasavoṣṭau prakīrtitāḥ || 101||

Samhita : 1

Adhyaya :   24

Shloka :   101

एतेषां नाममात्रेण त्रिपुंड्रं धारयेद्बुधाः ।। कुर्याद्वा षोडशस्थाने त्रिपुण्ड्रं तु समाहितः ।। १०२।।
eteṣāṃ nāmamātreṇa tripuṃḍraṃ dhārayedbudhāḥ || kuryādvā ṣoḍaśasthāne tripuṇḍraṃ tu samāhitaḥ || 102||

Samhita : 1

Adhyaya :   24

Shloka :   102

शीर्षके च ललाटेच कंठे चांसद्वये भुजे ।। कूर्परे मणिबंधे च हृदये नाभिपार्श्वके ।। १०३।।
śīrṣake ca lalāṭeca kaṃṭhe cāṃsadvaye bhuje || kūrpare maṇibaṃdhe ca hṛdaye nābhipārśvake || 103||

Samhita : 1

Adhyaya :   24

Shloka :   103

पृष्ठे चैवं प्रतिष्ठाय यजेत्तत्राश्विदैवते ।। शिवशक्तिं तथा रुद्र मीशं नारदमेव च ।। १०४।।
pṛṣṭhe caivaṃ pratiṣṭhāya yajettatrāśvidaivate || śivaśaktiṃ tathā rudra mīśaṃ nāradameva ca || 104||

Samhita : 1

Adhyaya :   24

Shloka :   104

वामादिनवशक्तीश्च एताः षोडशदेवताः ।। नासत्यो दस्रकश्चैव अश्विनौ द्वौ प्रकीर्तितौ ।। १०५।।
vāmādinavaśaktīśca etāḥ ṣoḍaśadevatāḥ || nāsatyo dasrakaścaiva aśvinau dvau prakīrtitau || 105||

Samhita : 1

Adhyaya :   24

Shloka :   105

अथवा मूर्द्ध्नि केशे च कर्मयोर्वदने तथा ।। बाहुद्वये च हृदये नाभ्यामूरुयुगे तथा ।। १०६।।
athavā mūrddhni keśe ca karmayorvadane tathā || bāhudvaye ca hṛdaye nābhyāmūruyuge tathā || 106||

Samhita : 1

Adhyaya :   24

Shloka :   106

जानुद्वये च पदयोः पृष्ठभागे च षोडश ।। शिवश्चन्द्र श्च रुद्र ः! को विघ्नेशो विष्णुरेव वा ।। १०७।।
jānudvaye ca padayoḥ pṛṣṭhabhāge ca ṣoḍaśa || śivaścandra śca rudra ḥ! ko vighneśo viṣṇureva vā || 107||

Samhita : 1

Adhyaya :   24

Shloka :   107

श्रीश्चैव हृदये शम्भुस्तथा नाभौ प्रजापतिः ।। नागश्च नागकन्याश्च उभयोरृषिकन्यकाः ।। १०८।।
śrīścaiva hṛdaye śambhustathā nābhau prajāpatiḥ || nāgaśca nāgakanyāśca ubhayorṛṣikanyakāḥ || 108||

Samhita : 1

Adhyaya :   24

Shloka :   108

पादयोश्च समुद्रा श्च तीर्थाः पृष्ठे विशालतः ।। इत्येव षोडशस्थानमष्टस्थानमथोच्यते ।। १०९।।
pādayośca samudrā śca tīrthāḥ pṛṣṭhe viśālataḥ || ityeva ṣoḍaśasthānamaṣṭasthānamathocyate || 109||

Samhita : 1

Adhyaya :   24

Shloka :   109

गुह्यस्थानं ललाटश्च कर्णद्वयमनुत्तमम् ।। अंसयुग्मं च हृदयं नाभिरित्येवमष्टकम् १.२४. ।। ११०।।
guhyasthānaṃ lalāṭaśca karṇadvayamanuttamam || aṃsayugmaṃ ca hṛdayaṃ nābhirityevamaṣṭakam 1.24. || 110||

Samhita : 1

Adhyaya :   24

Shloka :   110

ब्रह्मा च ऋषयः सप्तदेवताश्च प्रकीर्तिताः ।। इत्येवं तु समुद्दिष्टं भस्मविद्भिर्मुनीश्वराः ।। १११।।
brahmā ca ṛṣayaḥ saptadevatāśca prakīrtitāḥ || ityevaṃ tu samuddiṣṭaṃ bhasmavidbhirmunīśvarāḥ || 111||

Samhita : 1

Adhyaya :   24

Shloka :   111

अथ वा मस्तकं बाहूहृदयं नाभिरेव च ।। पंचस्थानान्यमून्याहुर्धारणे भस्मविज्जनाः ।। ११२।।
atha vā mastakaṃ bāhūhṛdayaṃ nābhireva ca || paṃcasthānānyamūnyāhurdhāraṇe bhasmavijjanāḥ || 112||

Samhita : 1

Adhyaya :   24

Shloka :   112

यथासंभवनं कुर्य्याद्देशकालाद्यपेक्षया ।। उद्धूलनेप्यशक्तिश्चेत्त्रिपुण्ड्रादीनि कारयेत् ।। ११३।।
yathāsaṃbhavanaṃ kuryyāddeśakālādyapekṣayā || uddhūlanepyaśaktiścettripuṇḍrādīni kārayet || 113||

Samhita : 1

Adhyaya :   24

Shloka :   113

त्रिनेत्रं त्रिगुणाधारं त्रिवेदजनकं शिवम् ।। स्मरन्नमः शिवायेति ललाटे तु त्रिपुण्ड्रकम् ।। ११४।।
trinetraṃ triguṇādhāraṃ trivedajanakaṃ śivam || smarannamaḥ śivāyeti lalāṭe tu tripuṇḍrakam || 114||

Samhita : 1

Adhyaya :   24

Shloka :   114

ईशाभ्यां नम इत्युक्त्वापार्श्वयोश्च त्रिपुण्ड्रकम् ।। बीजाभ्यां नम इत्युक्त्वा धारयेत्तु प्रकोष्ठयोः ।। ११५।।
īśābhyāṃ nama ityuktvāpārśvayośca tripuṇḍrakam || bījābhyāṃ nama ityuktvā dhārayettu prakoṣṭhayoḥ || 115||

Samhita : 1

Adhyaya :   24

Shloka :   115

कुर्यादधः पितृभ्यां च उमेशाभ्यां तथोपरि ब् ।। भीमायेति ततः पृष्ठे शिरसः पश्चिमे तथा ।। ११६।।
kuryādadhaḥ pitṛbhyāṃ ca umeśābhyāṃ tathopari b || bhīmāyeti tataḥ pṛṣṭhe śirasaḥ paścime tathā || 116||

Samhita : 1

Adhyaya :   24

Shloka :   116

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां भस्मधारणवर्णनोनाम चतुर्विंशोऽध्यायः ।। ११७।।
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ bhasmadhāraṇavarṇanonāma caturviṃśo'dhyāyaḥ || 117||

Samhita : 1

Adhyaya :   24

Shloka :   117

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In