वर्णी वनी गृहयतीर्नियमेन दध्यादेतद्र हस्यपरमो न हि जातु तिष्ठेत् ॥ रुद्रा क्षधारणमिदं सुकृतैश्च लभ्यं त्यक्त्वेदमेतदखिलान्नरकान्प्रयांति ॥ ४५॥
PADACHEDA
वर्णी वनी गृहयतीः नियमेन दध्यात् एतत् र हस्य-परमः न हि जातु तिष्ठेत् ॥ रुद्रा अक्ष-धारणम् इदम् सुकृतैः च लभ्यम् त्यक्त्वा इदम् एतत् अखिलान् नरकान् प्रयान्ति ॥ ४५॥
TRANSLITERATION
varṇī vanī gṛhayatīḥ niyamena dadhyāt etat ra hasya-paramaḥ na hi jātu tiṣṭhet .. rudrā akṣa-dhāraṇam idam sukṛtaiḥ ca labhyam tyaktvā idam etat akhilān narakān prayānti .. 45..