वर्णी वनी गृहयतीर्नियमेन दध्यादेतद्र हस्यपरमो न हि जातु तिष्ठेत् ॥ रुद्रा क्षधारणमिदं सुकृतैश्च लभ्यं त्यक्त्वेदमेतदखिलान्नरकान्प्रयांति ॥ ४५॥
PADACHEDA
वर्णी वनी गृहयतीः नियमेन दध्यात् एतत् र हस्य-परमः न हि जातु तिष्ठेत् ॥ रुद्रा अक्ष-धारणम् इदम् सुकृतैः च लभ्यम् त्यक्त्वा इदम् एतत् अखिलान् नरकान् प्रयान्ति ॥ ४५॥
TRANSLITERATION
varṇī vanī gṛhayatīḥ niyamena dadhyāt etat ra hasya-paramaḥ na hi jātu tiṣṭhet .. rudrā akṣa-dhāraṇam idam sukṛtaiḥ ca labhyam tyaktvā idam etat akhilān narakān prayānti .. 45..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.