| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
शौनकर्षे महाप्राज्ञ शिवरूपमहापते ॥ शृणु रुद्रा क्षमाहात्म्यं समासात्कथयाम्यहम् ॥ १॥
śaunakarṣe mahāprājña śivarūpamahāpate .. śṛṇu rudrā kṣamāhātmyaṃ samāsātkathayāmyaham .. 1..
शिवप्रियतमो ज्ञेयो रुद्रा क्षः परपावनः ॥ दर्शनात्स्पर्शनाज्जाप्यात्सर्वपापहरः स्मृतः ॥ २॥
śivapriyatamo jñeyo rudrā kṣaḥ parapāvanaḥ .. darśanātsparśanājjāpyātsarvapāpaharaḥ smṛtaḥ .. 2..
पुरा रुद्रा क्षमहिमा देव्यग्रे कथितो मुने ॥ लोकोपकरणार्थाय शिवेन परमात्मना ॥ ३॥
purā rudrā kṣamahimā devyagre kathito mune .. lokopakaraṇārthāya śivena paramātmanā .. 3..
शिव उवाच ।
शृणु देविमहेशानि रुद्रा क्षमहिमा शिवे ॥ कथयामि तवप्रीत्या भक्तानां हितकाम्यया ॥ ४॥
śṛṇu devimaheśāni rudrā kṣamahimā śive .. kathayāmi tavaprītyā bhaktānāṃ hitakāmyayā .. 4..
दिव्यवर्षसहस्राणि महेशानि पुनः पुरा ॥ तपः प्रकुर्वतस्त्रस्तं मनः संयम्य वै मम ॥ ५॥
divyavarṣasahasrāṇi maheśāni punaḥ purā .. tapaḥ prakurvatastrastaṃ manaḥ saṃyamya vai mama .. 5..
स्वतंत्रेण परेशेन लोकोपकृतिकारिणा ॥ लीलया परमेशानि चक्षुरुन्मीलितं मया ॥ ६॥
svataṃtreṇa pareśena lokopakṛtikāriṇā .. līlayā parameśāni cakṣurunmīlitaṃ mayā .. 6..
पुटाभ्यां चारुचक्षुर्भ्यां पतिता जलबिंदवः ॥ तत्राश्रुबिन्दवो जाता वृक्षा रुद्रा क्षसंज्ञकाः ॥ ७॥
puṭābhyāṃ cārucakṣurbhyāṃ patitā jalabiṃdavaḥ .. tatrāśrubindavo jātā vṛkṣā rudrā kṣasaṃjñakāḥ .. 7..
स्थावरत्वमनुप्राप्य भक्तानुग्रहकारणात् ॥ ते दत्ता विष्णुभक्तेभ्यश्चतुर्वर्णेभ्य एव च ॥ ८॥
sthāvaratvamanuprāpya bhaktānugrahakāraṇāt .. te dattā viṣṇubhaktebhyaścaturvarṇebhya eva ca .. 8..
भूमौ गौडोद्भवांश्चक्रे रुद्रा क्षाञ्छिववल्लभान् ॥ मथुरायामयोध्यायां लंकायां मलये तथा ॥ ९॥
bhūmau gauḍodbhavāṃścakre rudrā kṣāñchivavallabhān .. mathurāyāmayodhyāyāṃ laṃkāyāṃ malaye tathā .. 9..
सह्याद्रौ च तथा काश्यां दशेष्वन्येषु वा तथा ॥ परानसह्यपापौघभेदनाञ्छ्रुतिनोदनात् ॥ १०॥
sahyādrau ca tathā kāśyāṃ daśeṣvanyeṣu vā tathā .. parānasahyapāpaughabhedanāñchrutinodanāt .. 10..
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा जाता ममाज्ञया ॥ रुद्रा क्षास्ते पृथिव्यां तु तज्जातीयाः शुभाक्षकाः ॥ ११॥
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā jātā mamājñayā .. rudrā kṣāste pṛthivyāṃ tu tajjātīyāḥ śubhākṣakāḥ .. 11..
श्वेतरक्ताः पीतकृष्णा वर्णाज्ञेयाः क्रमाद्बुधैः ॥ स्वजातीयं नृभिर्धार्यं रुद्रा क्षं वर्णतः क्रमात् ॥ १२॥
śvetaraktāḥ pītakṛṣṇā varṇājñeyāḥ kramādbudhaiḥ .. svajātīyaṃ nṛbhirdhāryaṃ rudrā kṣaṃ varṇataḥ kramāt .. 12..
वर्णैस्तु तत्फलं धार्यं भुक्तिमुक्तिफलेप्सुभिः ॥ शिवभक्तैर्विशेषेण शिवयोः प्रीतये सदा ॥ १३॥
varṇaistu tatphalaṃ dhāryaṃ bhuktimuktiphalepsubhiḥ .. śivabhaktairviśeṣeṇa śivayoḥ prītaye sadā .. 13..
धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् ॥ बदरीफलमात्रं तु मध्यमं संप्रकीर्त्तितम् ॥ १४॥
dhātrīphalapramāṇaṃ yacchreṣṭhametadudāhṛtam .. badarīphalamātraṃ tu madhyamaṃ saṃprakīrttitam .. 14..
अधमं चणमात्रं स्यात्प्रक्रियैषा परोच्यते ॥ शृणु पार्वति सुप्रीत्या भक्तानां हितकाम्यया ॥ १५॥
adhamaṃ caṇamātraṃ syātprakriyaiṣā parocyate .. śṛṇu pārvati suprītyā bhaktānāṃ hitakāmyayā .. 15..
बदरीफलमात्रं च यत्स्यात्किल महेश्वरि ॥ तथापि फलदं लोके सुखसौभाग्यवर्द्धनम् ॥ १६॥
badarīphalamātraṃ ca yatsyātkila maheśvari .. tathāpi phaladaṃ loke sukhasaubhāgyavarddhanam .. 16..
धात्रीफलसमं यत्स्यात्सर्वारिष्टविनाशनम् ॥ गुंजया सदृशं यत्स्यात्सर्वार्थफलसाधनम् ॥ १७॥
dhātrīphalasamaṃ yatsyātsarvāriṣṭavināśanam .. guṃjayā sadṛśaṃ yatsyātsarvārthaphalasādhanam .. 17..
यथा यथा लघुः स्याद्वै तथाधिकफलप्रदम् ॥ एकैकतः फलं प्रोक्तं दशांशैरधिकं बुधैः ॥ १८॥
yathā yathā laghuḥ syādvai tathādhikaphalapradam .. ekaikataḥ phalaṃ proktaṃ daśāṃśairadhikaṃ budhaiḥ .. 18..
रुद्रा क्षधारणं प्रोक्तं पापनाशनहेतवे ॥ तस्माच्च धारणी यो वै सर्वार्थसाधनो ध्रुवम् ॥ १९॥
rudrā kṣadhāraṇaṃ proktaṃ pāpanāśanahetave .. tasmācca dhāraṇī yo vai sarvārthasādhano dhruvam .. 19..
यथा च दृश्यते लोके रुद्रा क्षफलदः शुभः ॥ न तथा दृश्यतेऽन्या च मालिका परमेश्वरि ॥ २०॥
yathā ca dṛśyate loke rudrā kṣaphaladaḥ śubhaḥ .. na tathā dṛśyate'nyā ca mālikā parameśvari .. 20..
समाः स्निग्धा दृढाः स्थूलाः कंटकैः संयुताः शुभाः ॥ रुद्रा क्षाः कामदा देवि भुक्तिमुक्तिप्रदाः सदा ॥ २१॥
samāḥ snigdhā dṛḍhāḥ sthūlāḥ kaṃṭakaiḥ saṃyutāḥ śubhāḥ .. rudrā kṣāḥ kāmadā devi bhuktimuktipradāḥ sadā .. 21..
क्रिमिदुष्टं छिन्नभिन्नं कंटकैर्हीनमेव च ॥ व्रणयुक्तमवृत्तं च रुद्रा क्षान्षड्विवर्जयेत् ॥ २२॥
krimiduṣṭaṃ chinnabhinnaṃ kaṃṭakairhīnameva ca .. vraṇayuktamavṛttaṃ ca rudrā kṣānṣaḍvivarjayet .. 22..
स्वयमेव कृतद्वारं रुद्रा क्षं स्यादिहोत्तमम् ॥ यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ॥ २३॥
svayameva kṛtadvāraṃ rudrā kṣaṃ syādihottamam .. yattu pauruṣayatnena kṛtaṃ tanmadhyamaṃ bhavet .. 23..
रुद्रा क्षधारणं प्राप्तं महापातकनाशनम् ॥ रुद्र संख्याशतं धृत्वा रुद्र रूपो भवेन्नरः ॥ २४॥
rudrā kṣadhāraṇaṃ prāptaṃ mahāpātakanāśanam .. rudra saṃkhyāśataṃ dhṛtvā rudra rūpo bhavennaraḥ .. 24..
एकादशशतानीह धृत्वा यत्फलमाप्यते ॥ तत्फलं शक्यते नैव वक्तुं वर्षशतैरपि ॥ २५॥
ekādaśaśatānīha dhṛtvā yatphalamāpyate .. tatphalaṃ śakyate naiva vaktuṃ varṣaśatairapi .. 25..
शतार्द्धेन युतैः पंचशतैर्वै मुकुटं मतम् ॥ रुद्रा क्षैर्विरचेत्सम्यग्भक्तिमान्पुरुषो वरः ॥ २६॥
śatārddhena yutaiḥ paṃcaśatairvai mukuṭaṃ matam .. rudrā kṣairviracetsamyagbhaktimānpuruṣo varaḥ .. 26..
त्रिभिः शतैः षष्टियुक्तैस्त्रिरावृत्त्या तथा पुनः ॥ रुद्रा क्षैरुपवीतं व निर्मीयाद्भक्तितत्परः ॥ २७॥
tribhiḥ śataiḥ ṣaṣṭiyuktaistrirāvṛttyā tathā punaḥ .. rudrā kṣairupavītaṃ va nirmīyādbhaktitatparaḥ .. 27..
शिखायां च त्रयं प्रोक्तं रुद्र क्षाणां महेश्वरि ॥ कर्णयोः षट् च षट्चैव वामदक्षिणयोस्तथा ॥ २८॥
śikhāyāṃ ca trayaṃ proktaṃ rudra kṣāṇāṃ maheśvari .. karṇayoḥ ṣaṭ ca ṣaṭcaiva vāmadakṣiṇayostathā .. 28..
शतमेकोत्तरं कंठे बाह्वोर्वै रुद्र संख्यया ॥ कूर्परद्वारयोस्तत्र मणिबंधे तथा पुनः ॥ २९॥
śatamekottaraṃ kaṃṭhe bāhvorvai rudra saṃkhyayā .. kūrparadvārayostatra maṇibaṃdhe tathā punaḥ .. 29..
उपवीते त्रयं धार्यं शिवभक्तिरतैर्नरैः ॥ शेषानुर्वरितान्पंच सम्मितान्धारयेत्कटौ ॥ ३०॥
upavīte trayaṃ dhāryaṃ śivabhaktiratairnaraiḥ .. śeṣānurvaritānpaṃca sammitāndhārayetkaṭau .. 30..
एतत्संख्या धृता येन रुद्रा क्षाः परमेश्वरि ॥ तद्रू पं तु प्रणम्यं हि स्तुत्यं सर्वैर्महेशवत् ॥ ३१॥
etatsaṃkhyā dhṛtā yena rudrā kṣāḥ parameśvari .. tadrū paṃ tu praṇamyaṃ hi stutyaṃ sarvairmaheśavat .. 31..
एवंभूतं स्थितं ध्याने यदा कृत्वासनैर्जनम् ॥ शिवेति व्याहरंश्चैव दृष्ट्वा पापैः प्रमुच्यते ॥ ३२॥
evaṃbhūtaṃ sthitaṃ dhyāne yadā kṛtvāsanairjanam .. śiveti vyāharaṃścaiva dṛṣṭvā pāpaiḥ pramucyate .. 32..
शतादिकसहस्रस्य विधिरेष प्रकीर्तितः ॥ तदभावे प्रकारोन्यः शुभः संप्रोच्यते मया ॥ ३३॥
śatādikasahasrasya vidhireṣa prakīrtitaḥ .. tadabhāve prakāronyaḥ śubhaḥ saṃprocyate mayā .. 33..
शिखायामेकरुद्रा क्षं शिरसा त्रिंशतं वहेत् ॥ पंचाशच्च गले दध्याद्बाह्वोः षोडश षोडश ॥ ३४॥
śikhāyāmekarudrā kṣaṃ śirasā triṃśataṃ vahet .. paṃcāśacca gale dadhyādbāhvoḥ ṣoḍaśa ṣoḍaśa .. 34..
मणिबंधे द्वादशद्विस्कंधे पंचशतं वहेत् ॥ अष्टोत्तरशतैर्माल्यमुपवीतं प्रकल्पयेत् ॥ ३५॥
maṇibaṃdhe dvādaśadviskaṃdhe paṃcaśataṃ vahet .. aṣṭottaraśatairmālyamupavītaṃ prakalpayet .. 35..
एवं सहस्ररुद्रा क्षान्धारयेद्यो दृढव्रतः ॥ तं नमंति सुराः सर्वे यथा रुद्र स्तथैव सः ॥ ३६॥
evaṃ sahasrarudrā kṣāndhārayedyo dṛḍhavrataḥ .. taṃ namaṃti surāḥ sarve yathā rudra stathaiva saḥ .. 36..
एकं शिखायां रुद्रा क्षं चत्वारिंशत्तु मस्तके ॥ द्वात्रिंशत्कण्ठदेशे तु वक्षस्यष्टोत्तरं शतम् ॥ ३७॥
ekaṃ śikhāyāṃ rudrā kṣaṃ catvāriṃśattu mastake .. dvātriṃśatkaṇṭhadeśe tu vakṣasyaṣṭottaraṃ śatam .. 37..
एकैकं कर्णयोः षट्षड्बाह्वोः षोडश षोडश ॥ करयोरविमानेन द्विगुणेन मुनीश्वर ॥ ३८॥
ekaikaṃ karṇayoḥ ṣaṭṣaḍbāhvoḥ ṣoḍaśa ṣoḍaśa .. karayoravimānena dviguṇena munīśvara .. 38..
संख्या प्रीतिर्धृता येन सोपि शैवजनः परः ॥ शिववत्पूजनीयो हि वंद्यस्सर्वैरभीक्ष्णशः ॥ ३९॥
saṃkhyā prītirdhṛtā yena sopi śaivajanaḥ paraḥ .. śivavatpūjanīyo hi vaṃdyassarvairabhīkṣṇaśaḥ .. 39..
शिरसीशानमंत्रेण कर्णे तत्पुरुषेण च ॥ अघोरेण गले धार्यं तेनैव हृदयेपि च ॥ ४०॥
śirasīśānamaṃtreṇa karṇe tatpuruṣeṇa ca .. aghoreṇa gale dhāryaṃ tenaiva hṛdayepi ca .. 40..
अघोरबीजमंत्रेण करयोर्धारयेत्सुधीः ॥ पंचदशाक्षग्रथितां वामदेवेन चोदरे ॥ ४१॥
aghorabījamaṃtreṇa karayordhārayetsudhīḥ .. paṃcadaśākṣagrathitāṃ vāmadevena codare .. 41..
पंच ब्रह्मभिरंगश्च त्रिमालां पंचसप्त च ॥ अथवा मूलमंत्रेण सर्वानक्षांस्तुधारयेत् ॥ ४२॥
paṃca brahmabhiraṃgaśca trimālāṃ paṃcasapta ca .. athavā mūlamaṃtreṇa sarvānakṣāṃstudhārayet .. 42..
मद्यं मांसं तु लशुनं पलाण्डुं शिग्रुमेव च ॥ श्लेष्मांतकं विड्वराहं भक्षणे वर्जयेत्ततः ॥ ४३॥
madyaṃ māṃsaṃ tu laśunaṃ palāṇḍuṃ śigrumeva ca .. śleṣmāṃtakaṃ viḍvarāhaṃ bhakṣaṇe varjayettataḥ .. 43..
वलक्षं रुद्रा क्षं द्विजतनुभिरेवेह विहितं सुरक्तं क्षत्त्राणां प्रमुदितमुमे पीतमसकृत् ॥ छिन्नं खंडितं भिन्नं विदीर्ण ॥ ततो वैश्यैर्धार्यं प्रतिदिवसभावश्यकमहो तथा कृष्णं शूद्रै ः! श्रुतिगदितमार्गोयमगजे ॥ ४४॥
valakṣaṃ rudrā kṣaṃ dvijatanubhireveha vihitaṃ suraktaṃ kṣattrāṇāṃ pramuditamume pītamasakṛt .. chinnaṃ khaṃḍitaṃ bhinnaṃ vidīrṇa .. tato vaiśyairdhāryaṃ pratidivasabhāvaśyakamaho tathā kṛṣṇaṃ śūdrai ḥ! śrutigaditamārgoyamagaje .. 44..
वर्णी वनी गृहयतीर्नियमेन दध्यादेतद्र हस्यपरमो न हि जातु तिष्ठेत् ॥ रुद्रा क्षधारणमिदं सुकृतैश्च लभ्यं त्यक्त्वेदमेतदखिलान्नरकान्प्रयांति ॥ ४५॥
varṇī vanī gṛhayatīrniyamena dadhyādetadra hasyaparamo na hi jātu tiṣṭhet .. rudrā kṣadhāraṇamidaṃ sukṛtaiśca labhyaṃ tyaktvedametadakhilānnarakānprayāṃti .. 45..
आदावामलकात्स्वतो लघुतरा रुग्णास्ततः कंटकैः संदष्टाः कृमिभिस्तनूपकरणच्छिद्रे ण हीनास्तथा ॥ धार्या नैव शुभेप्सुभिश्चणकवद्रुद्रा क्षमप्यंततो रुद्रा क्षोमम लिंगमंगलमुमे सूक्ष्मं प्रशस्तं सदा ॥ ४६॥
ādāvāmalakātsvato laghutarā rugṇāstataḥ kaṃṭakaiḥ saṃdaṣṭāḥ kṛmibhistanūpakaraṇacchidre ṇa hīnāstathā .. dhāryā naiva śubhepsubhiścaṇakavadrudrā kṣamapyaṃtato rudrā kṣomama liṃgamaṃgalamume sūkṣmaṃ praśastaṃ sadā .. 46..
सर्वाश्रमाणां वर्णानां स्त्रीशूद्रा णां शिवाज्ञया ॥ धार्याः सदैव रुद्रा क्षा यतीनां प्रणवेन हि ॥ ४७॥
sarvāśramāṇāṃ varṇānāṃ strīśūdrā ṇāṃ śivājñayā .. dhāryāḥ sadaiva rudrā kṣā yatīnāṃ praṇavena hi .. 47..
दिवा बिभ्रद्रा त्रिकृतै रात्रौ विभ्रद्दिवाकृतैः ॥ प्रातर्मध्याह्नसायाह्ने मुच्यते सर्वपातकैः ॥ ४८॥
divā bibhradrā trikṛtai rātrau vibhraddivākṛtaiḥ .. prātarmadhyāhnasāyāhne mucyate sarvapātakaiḥ .. 48..
ये त्रिपुण्ड्रधरा लोके जटाधारिण एव ये ॥ ये रुद्रा क्षधरास्ते वै यमलोकं प्रयांति न ॥ ४९॥
ye tripuṇḍradharā loke jaṭādhāriṇa eva ye .. ye rudrā kṣadharāste vai yamalokaṃ prayāṃti na .. 49..
रुद्रा क्षमेकं शिरसा बिभर्ति तथा त्रिपुण्ड्रं च ललाटमध्ये ॥ पंचाक्षरं ये हि जपंति मंत्रं पूज्या भवद्भिः खलु ते हि साधवः ॥ ५०॥
rudrā kṣamekaṃ śirasā bibharti tathā tripuṇḍraṃ ca lalāṭamadhye .. paṃcākṣaraṃ ye hi japaṃti maṃtraṃ pūjyā bhavadbhiḥ khalu te hi sādhavaḥ .. 50..
यस्याण्गे नास्ति रुद्रा क्षस्त्रिपुण्ड्रं भालपट्टके ॥ मुखे पंचाक्षरं नास्ति तमानय यमालयम् ॥ ५१॥
yasyāṇge nāsti rudrā kṣastripuṇḍraṃ bhālapaṭṭake .. mukhe paṃcākṣaraṃ nāsti tamānaya yamālayam .. 51..
ज्ञात्वा ज्ञात्वा तत्प्रभावं भस्मरुद्रा क्षधारिणः ॥ ते पूज्याः सर्वदास्माकं नो नेतव्याः कदाचन ॥ ५२॥
jñātvā jñātvā tatprabhāvaṃ bhasmarudrā kṣadhāriṇaḥ .. te pūjyāḥ sarvadāsmākaṃ no netavyāḥ kadācana .. 52..
एवमाज्ञापयामास कालोपि निजकिण्करान् ॥ तथेति मत्त्वा ते सर्वे तूष्णीमासन्सुविस्मिताः ॥ ५३॥
evamājñāpayāmāsa kālopi nijakiṇkarān .. tatheti mattvā te sarve tūṣṇīmāsansuvismitāḥ .. 53..
अत एव महादेवि रुद्रा क्षोत्यघनाशनः ॥ तद्धरो मत्प्रियः शुद्धोऽत्यघवानपि पार्वति ॥ ५४॥
ata eva mahādevi rudrā kṣotyaghanāśanaḥ .. taddharo matpriyaḥ śuddho'tyaghavānapi pārvati .. 54..
हस्ते बाहौ तथा मूर्ध्नि रुद्रा क्षं धारयेत्तु यः ॥ अवध्यः सर्वभूतानां रुद्र रूपी चरेद्भुवि ॥ ५५॥
haste bāhau tathā mūrdhni rudrā kṣaṃ dhārayettu yaḥ .. avadhyaḥ sarvabhūtānāṃ rudra rūpī caredbhuvi .. 55..
सुरासुराणां सर्वेषां वंदनीयः सदा स वै ॥ पूजनीयो हि दृष्टस्य पापहा च यथा शिवः ॥ ५६॥
surāsurāṇāṃ sarveṣāṃ vaṃdanīyaḥ sadā sa vai .. pūjanīyo hi dṛṣṭasya pāpahā ca yathā śivaḥ .. 56..
ध्यानज्ञानावमुक्तोपि रुद्रा क्षं धारयेत्तु यः ॥ सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ ५७॥
dhyānajñānāvamuktopi rudrā kṣaṃ dhārayettu yaḥ .. sarvapāpavinirmuktaḥ sa yāti paramāṃ gatim .. 57..
रुद्रा क्षेण जपन्मन्त्रं पुण्यं कोटिगुणं भवेत् ॥ दशकोटिगुणं पुण्यं धारणाल्लभते नरः ॥ ५८॥
rudrā kṣeṇa japanmantraṃ puṇyaṃ koṭiguṇaṃ bhavet .. daśakoṭiguṇaṃ puṇyaṃ dhāraṇāllabhate naraḥ .. 58..
यावत्कालं हि जीवस्य शरीरस्थो भवेत्स वै ॥ तावत्कालं स्वल्पमृत्युर्न तं देवि विबाधते ॥ ५९॥
yāvatkālaṃ hi jīvasya śarīrastho bhavetsa vai .. tāvatkālaṃ svalpamṛtyurna taṃ devi vibādhate .. 59..
त्रिपुंड्रेण च संयुक्तं रुद्रा क्षाविलसांगकम् ॥ मृत्युंजयं जपंतं च दृष्ट्वा रुद्र फलं लभेत् ॥ ६०॥
tripuṃḍreṇa ca saṃyuktaṃ rudrā kṣāvilasāṃgakam .. mṛtyuṃjayaṃ japaṃtaṃ ca dṛṣṭvā rudra phalaṃ labhet .. 60..
पंचदेवप्रियश्चैव सर्वदेवप्रियस्तथा ॥ सर्वमन्त्राञ्जपेद्भक्तो रुद्रा क्षमालया प्रिये ॥ ६१॥
paṃcadevapriyaścaiva sarvadevapriyastathā .. sarvamantrāñjapedbhakto rudrā kṣamālayā priye .. 61..
विष्ण्वादिदेवभक्ताश्च धारयेयुर्न संशयः ॥ रुद्र भक्तो विशेषेण रुद्रा क्षान्धारयेत्सदा ॥ ६२॥
viṣṇvādidevabhaktāśca dhārayeyurna saṃśayaḥ .. rudra bhakto viśeṣeṇa rudrā kṣāndhārayetsadā .. 62..
रुद्रा क्षा विविधाः प्रोक्तास्तेषां भेदान्वदाम्यहम् ॥ शृणु पार्वति सद्भक्त्या भुक्तिमुक्तिफलप्रदान् ॥ ६३॥
rudrā kṣā vividhāḥ proktāsteṣāṃ bhedānvadāmyaham .. śṛṇu pārvati sadbhaktyā bhuktimuktiphalapradān .. 63..
एकवक्त्रः शिवः साक्षाद्भुक्तिमुक्तिफलप्रदः ॥ तस्य दर्शनमात्रेण ब्रह्महत्या व्यपोहति ॥ ६४॥
ekavaktraḥ śivaḥ sākṣādbhuktimuktiphalapradaḥ .. tasya darśanamātreṇa brahmahatyā vyapohati .. 64..
यत्र संपूजितस्तत्र लक्ष्मीर्दूरतरा न हि ॥ नश्यंत्युपद्र वाः सर्वे सर्वकामा भवंति हि ॥ ६५॥
yatra saṃpūjitastatra lakṣmīrdūratarā na hi .. naśyaṃtyupadra vāḥ sarve sarvakāmā bhavaṃti hi .. 65..
द्विवक्त्रो देवदेवेशस्सर्वकामफलप्रदः ॥ विशेषतः स रुद्रा क्षो गोवधं नाशयेद्द्रुतम् ॥ ६६॥
dvivaktro devadeveśassarvakāmaphalapradaḥ .. viśeṣataḥ sa rudrā kṣo govadhaṃ nāśayeddrutam .. 66..
त्रिवक्त्रो यो हि रुद्रा क्षः साक्षात्साधनदस्सदा ॥ तत्प्रभावाद्भवेयुर्वै विद्याः सर्वाः प्रतिष्ठिताः ॥ ६७॥
trivaktro yo hi rudrā kṣaḥ sākṣātsādhanadassadā .. tatprabhāvādbhaveyurvai vidyāḥ sarvāḥ pratiṣṭhitāḥ .. 67..
चतुर्वक्त्रः स्वयं ब्रह्मा नरहत्यां व्यपोहति ॥ दर्शनात्स्पर्शनात्सद्यश्चतुर्वर्गफलप्रदः ॥ ६८॥
caturvaktraḥ svayaṃ brahmā narahatyāṃ vyapohati .. darśanātsparśanātsadyaścaturvargaphalapradaḥ .. 68..
पंचवक्त्रः स्वयं रुद्र ः! कालाग्निर्नामतः प्रभुः ॥ सर्वमुक्तिप्रदश्चैव सर्वकामफलप्रदः ॥ ६९॥
paṃcavaktraḥ svayaṃ rudra ḥ! kālāgnirnāmataḥ prabhuḥ .. sarvamuktipradaścaiva sarvakāmaphalapradaḥ .. 69..
अगम्यागमनं पापमभक्ष्यस्य च भक्षणम् ॥ इत्यादिसर्वपापानि पंचवक्त्रो व्यपोहति ॥ ७०॥
agamyāgamanaṃ pāpamabhakṣyasya ca bhakṣaṇam .. ityādisarvapāpāni paṃcavaktro vyapohati .. 70..
षड्वक्त्रः कार्तिकेयस्तुधारणाद्दक्षिणे भुजे ॥ ब्रह्महत्यादिकैः पापैर्मुच्यते नात्र संशयः ॥ ७१॥
ṣaḍvaktraḥ kārtikeyastudhāraṇāddakṣiṇe bhuje .. brahmahatyādikaiḥ pāpairmucyate nātra saṃśayaḥ .. 71..
सप्तवक्त्रो महेशानि ह्यनंगो नाम नामतः ॥ धारणात्तस्य देवेशिदरिद्रो पीश्वरो भवेत् ॥ ७२॥
saptavaktro maheśāni hyanaṃgo nāma nāmataḥ .. dhāraṇāttasya deveśidaridro pīśvaro bhavet .. 72..
रुद्रा क्षश्चाष्टवक्त्रश्च वसुमूर्तिश्च भैरवः ॥ धारणात्तस्य पूर्णायुर्मृतो भवति शूलभृत् ॥ ७३॥
rudrā kṣaścāṣṭavaktraśca vasumūrtiśca bhairavaḥ .. dhāraṇāttasya pūrṇāyurmṛto bhavati śūlabhṛt .. 73..
भैरवो नववक्त्रश्च कपिलश्च मुनिः स्मृतः ॥ दुर्गा वात दधिष्ठात्री नवरूपा महेश्वरी ॥ ७४॥
bhairavo navavaktraśca kapilaśca muniḥ smṛtaḥ .. durgā vāta dadhiṣṭhātrī navarūpā maheśvarī .. 74..
तं धारयेद्वामहस्ते रुद्रा क्षं भक्तितत्परः ॥ सर्वेश्वरो भवेन्नूनं मम तुल्यो न संशयः ॥ ७५॥
taṃ dhārayedvāmahaste rudrā kṣaṃ bhaktitatparaḥ .. sarveśvaro bhavennūnaṃ mama tulyo na saṃśayaḥ .. 75..
दशवक्त्रो महेशानि स्वयं देवो जनार्दनः ॥ धारणात्तस्य देवेशि सर्वान्कामानवाप्नुयात् ॥ ७६॥
daśavaktro maheśāni svayaṃ devo janārdanaḥ .. dhāraṇāttasya deveśi sarvānkāmānavāpnuyāt .. 76..
एकादशमुखो यस्तु रुद्रा क्षः परमेश्वरि ॥ स रुद्रो धारणात्तस्य सर्वत्र विजयी भवेत् ॥ ७७॥
ekādaśamukho yastu rudrā kṣaḥ parameśvari .. sa rudro dhāraṇāttasya sarvatra vijayī bhavet .. 77..
द्वादशास्यं तु रुद्रा क्षं धारयेत्केशदेशके ॥ आदित्याश्चैव ते सर्वेद्वादशैव स्थितास्तथा ॥ ७८॥
dvādaśāsyaṃ tu rudrā kṣaṃ dhārayetkeśadeśake .. ādityāścaiva te sarvedvādaśaiva sthitāstathā .. 78..
त्रयोदशमुखो विश्वेदेवस्तद्धारणान्नरः ॥ सर्वान्कामानवाप्नोति सौभाग्यं मंगलंलभेत् ॥ ७९॥
trayodaśamukho viśvedevastaddhāraṇānnaraḥ .. sarvānkāmānavāpnoti saubhāgyaṃ maṃgalaṃlabhet .. 79..
चतुर्दशमुखो यो हि रुद्रा क्षः परमः शिवः ॥ धारयेन्मूर्ध्नि तं भक्त्या सर्वपापं प्रणश्यति ॥ ८०॥
caturdaśamukho yo hi rudrā kṣaḥ paramaḥ śivaḥ .. dhārayenmūrdhni taṃ bhaktyā sarvapāpaṃ praṇaśyati .. 80..
इति रुद्रा क्षभेदा हि प्रोक्ता वै मुखभेदतः ॥ तत्तन्मंत्राञ्छृणु प्रीत्या क्रमाच्छैल्लेश्वरात्मजे ॥ ८१॥
iti rudrā kṣabhedā hi proktā vai mukhabhedataḥ .. tattanmaṃtrāñchṛṇu prītyā kramācchailleśvarātmaje .. 81..
भक्तिश्रद्धा युतश्चैव सर्वकामार्थसिद्धये ॥ रुद्रा क्षान्धारयेन्मंत्रैर्देवनालस्य वर्जितः ॥ ८२॥
bhaktiśraddhā yutaścaiva sarvakāmārthasiddhaye .. rudrā kṣāndhārayenmaṃtrairdevanālasya varjitaḥ .. 82..
विना मंत्रेण हो धत्ते रुद्रा क्षं भुवि मानवः ॥ स याति नरकं घोरं यावदिन्द्रा श्चतुर्दश ॥ ८३॥
vinā maṃtreṇa ho dhatte rudrā kṣaṃ bhuvi mānavaḥ .. sa yāti narakaṃ ghoraṃ yāvadindrā ścaturdaśa .. 83..
रुद्रा क्षमालिनं दृष्ट्वा भूतप्रेतपिशाचकाः ॥ डाकिनीशाकिनी चैव ये चान्ये द्रो हकारकाः ॥ ८४॥
rudrā kṣamālinaṃ dṛṣṭvā bhūtapretapiśācakāḥ .. ḍākinīśākinī caiva ye cānye dro hakārakāḥ .. 84..
कृत्रिमं चैव यत्किंचिदभिचारादिकं च यत् ॥ तत्सर्वं दूरतो याति दृष्ट्वा शंकितविग्रहम् ॥ ८५॥
kṛtrimaṃ caiva yatkiṃcidabhicārādikaṃ ca yat .. tatsarvaṃ dūrato yāti dṛṣṭvā śaṃkitavigraham .. 85..
रुद्रा क्षमालिनं दृष्ट्वा शिवो विष्णुः प्रसीदति ॥ देवीगणपतिस्सूर्यः सुराश्चान्येपि पार्वति ॥ ८६॥
rudrā kṣamālinaṃ dṛṣṭvā śivo viṣṇuḥ prasīdati .. devīgaṇapatissūryaḥ surāścānyepi pārvati .. 86..
एवं ज्ञात्वा तु माहात्म्यं रुद्रा क्षस्य महेश्वरि ॥ सम्यग्धार्यास्समंत्राश्च भक्त्याधर्मविवृद्धये ॥ ८७॥
evaṃ jñātvā tu māhātmyaṃ rudrā kṣasya maheśvari .. samyagdhāryāssamaṃtrāśca bhaktyādharmavivṛddhaye .. 87..
इत्युक्तं गिरिजाग्रे हि शिवेन परमात्मना ॥ भस्मरूद्रा क्षमाहात्म्यं भुक्तिमुक्तिफलप्रदम् ॥ ८८॥
ityuktaṃ girijāgre hi śivena paramātmanā .. bhasmarūdrā kṣamāhātmyaṃ bhuktimuktiphalapradam .. 88..
शिवस्यातिप्रियौ ज्ञेयौ भस्मरुद्रा क्षधारिणौ ॥ तद्धारणप्रभावद्धि भुक्तिर्मुक्तिर्न संशयः ॥ ८९॥
śivasyātipriyau jñeyau bhasmarudrā kṣadhāriṇau .. taddhāraṇaprabhāvaddhi bhuktirmuktirna saṃśayaḥ .. 89..
भस्मरुद्रा क्षधारी यः शिवभक्तस्स उच्यते ॥ पंचाक्षरजपासक्तः परिपूर्णश्च सन्मुखे ॥ ९०॥
bhasmarudrā kṣadhārī yaḥ śivabhaktassa ucyate .. paṃcākṣarajapāsaktaḥ paripūrṇaśca sanmukhe .. 90..
विना भस्मत्रिपुंड्रेण विना रुद्रा क्षमालया ॥ पूजितोपि महादेवो नाभीष्टफलदायकः ॥ ९१॥
vinā bhasmatripuṃḍreṇa vinā rudrā kṣamālayā .. pūjitopi mahādevo nābhīṣṭaphaladāyakaḥ .. 91..
तत्सर्वं च समाख्यातं यत्पृष्टं हि मुनीश्वर ॥ भस्मरुद्रा क्षमाहात्म्यं सर्वकामसमृद्धिदम् ॥ ९२॥
tatsarvaṃ ca samākhyātaṃ yatpṛṣṭaṃ hi munīśvara .. bhasmarudrā kṣamāhātmyaṃ sarvakāmasamṛddhidam .. 92..
एतद्यः शृणुयान्नित्यं माहात्म्यपरमं शुभम् ॥ रुद्रा क्षभस्मनोर्भक्त्यासर्वान्कामानवाप्नुयात् ॥ ९३॥
etadyaḥ śṛṇuyānnityaṃ māhātmyaparamaṃ śubham .. rudrā kṣabhasmanorbhaktyāsarvānkāmānavāpnuyāt .. 93..
इह सर्वसुखं भुक्त्वा पुत्रपौत्रादिसंयुतः ॥ लभेत्परत्र सन्मोक्षं शिवस्यातिप्रियो भवेत् ॥ ९४॥
iha sarvasukhaṃ bhuktvā putrapautrādisaṃyutaḥ .. labhetparatra sanmokṣaṃ śivasyātipriyo bhavet .. 94..
विद्येश्वरसंहितेयं कथिता वो मुनीश्वराः ॥ सर्वसिद्धिप्रदा नित्यं मुक्तिदा शिवशासनात् ॥ ९५॥
vidyeśvarasaṃhiteyaṃ kathitā vo munīśvarāḥ .. sarvasiddhipradā nityaṃ muktidā śivaśāsanāt .. 95..
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्रा क्षमहात्म्यवर्णनोनाम पञ्चविंशोऽध्यायः ॥ ९६॥
iti śrīśivamahāpurāṇe prathamāyāṃ vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe rudrā kṣamahātmyavarṇanonāma pañcaviṃśo'dhyāyaḥ .. 96..
इति श्रीशिवमहापुराणे प्रथमा विद्येश्वरसंहिता समाप्ता ॥ ९७॥
iti śrīśivamahāpurāṇe prathamā vidyeśvarasaṃhitā samāptā .. 97..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In