Vishweshwara Samhita

Adhyaya - 25

Greatness of Rudraksha

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।
शौनकर्षे महाप्राज्ञ शिवरूपमहापते ।। शृणु रुद्रा क्षमाहात्म्यं समासात्कथयाम्यहम् ।। १।।
śaunakarṣe mahāprājña śivarūpamahāpate || śṛṇu rudrā kṣamāhātmyaṃ samāsātkathayāmyaham || 1||

Samhita : 1

Adhyaya :   25

Shloka :   1

शिवप्रियतमो ज्ञेयो रुद्रा क्षः परपावनः ।। दर्शनात्स्पर्शनाज्जाप्यात्सर्वपापहरः स्मृतः ।। २।।
śivapriyatamo jñeyo rudrā kṣaḥ parapāvanaḥ || darśanātsparśanājjāpyātsarvapāpaharaḥ smṛtaḥ || 2||

Samhita : 1

Adhyaya :   25

Shloka :   2

पुरा रुद्रा क्षमहिमा देव्यग्रे कथितो मुने ।। लोकोपकरणार्थाय शिवेन परमात्मना ।। ३।।
purā rudrā kṣamahimā devyagre kathito mune || lokopakaraṇārthāya śivena paramātmanā || 3||

Samhita : 1

Adhyaya :   25

Shloka :   3

शिव उवाच ।
शृणु देविमहेशानि रुद्रा क्षमहिमा शिवे ।। कथयामि तवप्रीत्या भक्तानां हितकाम्यया ।। ४।।
śṛṇu devimaheśāni rudrā kṣamahimā śive || kathayāmi tavaprītyā bhaktānāṃ hitakāmyayā || 4||

Samhita : 1

Adhyaya :   25

Shloka :   4

दिव्यवर्षसहस्राणि महेशानि पुनः पुरा ।। तपः प्रकुर्वतस्त्रस्तं मनः संयम्य वै मम ।। ५।।
divyavarṣasahasrāṇi maheśāni punaḥ purā || tapaḥ prakurvatastrastaṃ manaḥ saṃyamya vai mama || 5||

Samhita : 1

Adhyaya :   25

Shloka :   5

स्वतंत्रेण परेशेन लोकोपकृतिकारिणा ।। लीलया परमेशानि चक्षुरुन्मीलितं मया ।। ६।।
svataṃtreṇa pareśena lokopakṛtikāriṇā || līlayā parameśāni cakṣurunmīlitaṃ mayā || 6||

Samhita : 1

Adhyaya :   25

Shloka :   6

पुटाभ्यां चारुचक्षुर्भ्यां पतिता जलबिंदवः ।। तत्राश्रुबिन्दवो जाता वृक्षा रुद्रा क्षसंज्ञकाः ।। ७।।
puṭābhyāṃ cārucakṣurbhyāṃ patitā jalabiṃdavaḥ || tatrāśrubindavo jātā vṛkṣā rudrā kṣasaṃjñakāḥ || 7||

Samhita : 1

Adhyaya :   25

Shloka :   7

स्थावरत्वमनुप्राप्य भक्तानुग्रहकारणात् ।। ते दत्ता विष्णुभक्तेभ्यश्चतुर्वर्णेभ्य एव च ।। ८।।
sthāvaratvamanuprāpya bhaktānugrahakāraṇāt || te dattā viṣṇubhaktebhyaścaturvarṇebhya eva ca || 8||

Samhita : 1

Adhyaya :   25

Shloka :   8

भूमौ गौडोद्भवांश्चक्रे रुद्रा क्षाञ्छिववल्लभान् ।। मथुरायामयोध्यायां लंकायां मलये तथा ।। ९।।
bhūmau gauḍodbhavāṃścakre rudrā kṣāñchivavallabhān || mathurāyāmayodhyāyāṃ laṃkāyāṃ malaye tathā || 9||

Samhita : 1

Adhyaya :   25

Shloka :   9

सह्याद्रौ च तथा काश्यां दशेष्वन्येषु वा तथा ।। परानसह्यपापौघभेदनाञ्छ्रुतिनोदनात् ।। १०।।
sahyādrau ca tathā kāśyāṃ daśeṣvanyeṣu vā tathā || parānasahyapāpaughabhedanāñchrutinodanāt || 10||

Samhita : 1

Adhyaya :   25

Shloka :   10

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा जाता ममाज्ञया ।। रुद्रा क्षास्ते पृथिव्यां तु तज्जातीयाः शुभाक्षकाः ।। ११।।
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā jātā mamājñayā || rudrā kṣāste pṛthivyāṃ tu tajjātīyāḥ śubhākṣakāḥ || 11||

Samhita : 1

Adhyaya :   25

Shloka :   11

श्वेतरक्ताः पीतकृष्णा वर्णाज्ञेयाः क्रमाद्बुधैः ।। स्वजातीयं नृभिर्धार्यं रुद्रा क्षं वर्णतः क्रमात् ।। १२।।
śvetaraktāḥ pītakṛṣṇā varṇājñeyāḥ kramādbudhaiḥ || svajātīyaṃ nṛbhirdhāryaṃ rudrā kṣaṃ varṇataḥ kramāt || 12||

Samhita : 1

Adhyaya :   25

Shloka :   12

वर्णैस्तु तत्फलं धार्यं भुक्तिमुक्तिफलेप्सुभिः ।। शिवभक्तैर्विशेषेण शिवयोः प्रीतये सदा ।। १३।।
varṇaistu tatphalaṃ dhāryaṃ bhuktimuktiphalepsubhiḥ || śivabhaktairviśeṣeṇa śivayoḥ prītaye sadā || 13||

Samhita : 1

Adhyaya :   25

Shloka :   13

धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् ।। बदरीफलमात्रं तु मध्यमं संप्रकीर्त्तितम् ।। १४।।
dhātrīphalapramāṇaṃ yacchreṣṭhametadudāhṛtam || badarīphalamātraṃ tu madhyamaṃ saṃprakīrttitam || 14||

Samhita : 1

Adhyaya :   25

Shloka :   14

अधमं चणमात्रं स्यात्प्रक्रियैषा परोच्यते ।। शृणु पार्वति सुप्रीत्या भक्तानां हितकाम्यया ।। १५।।
adhamaṃ caṇamātraṃ syātprakriyaiṣā parocyate || śṛṇu pārvati suprītyā bhaktānāṃ hitakāmyayā || 15||

Samhita : 1

Adhyaya :   25

Shloka :   15

बदरीफलमात्रं च यत्स्यात्किल महेश्वरि ।। तथापि फलदं लोके सुखसौभाग्यवर्द्धनम् ।। १६।।
badarīphalamātraṃ ca yatsyātkila maheśvari || tathāpi phaladaṃ loke sukhasaubhāgyavarddhanam || 16||

Samhita : 1

Adhyaya :   25

Shloka :   16

धात्रीफलसमं यत्स्यात्सर्वारिष्टविनाशनम् ।। गुंजया सदृशं यत्स्यात्सर्वार्थफलसाधनम् ।। १७।।
dhātrīphalasamaṃ yatsyātsarvāriṣṭavināśanam || guṃjayā sadṛśaṃ yatsyātsarvārthaphalasādhanam || 17||

Samhita : 1

Adhyaya :   25

Shloka :   17

यथा यथा लघुः स्याद्वै तथाधिकफलप्रदम् ।। एकैकतः फलं प्रोक्तं दशांशैरधिकं बुधैः ।। १८।।
yathā yathā laghuḥ syādvai tathādhikaphalapradam || ekaikataḥ phalaṃ proktaṃ daśāṃśairadhikaṃ budhaiḥ || 18||

Samhita : 1

Adhyaya :   25

Shloka :   18

रुद्रा क्षधारणं प्रोक्तं पापनाशनहेतवे ।। तस्माच्च धारणी यो वै सर्वार्थसाधनो ध्रुवम् ।। १९।।
rudrā kṣadhāraṇaṃ proktaṃ pāpanāśanahetave || tasmācca dhāraṇī yo vai sarvārthasādhano dhruvam || 19||

Samhita : 1

Adhyaya :   25

Shloka :   19

यथा च दृश्यते लोके रुद्रा क्षफलदः शुभः ।। न तथा दृश्यतेऽन्या च मालिका परमेश्वरि ।। २०।।
yathā ca dṛśyate loke rudrā kṣaphaladaḥ śubhaḥ || na tathā dṛśyate'nyā ca mālikā parameśvari || 20||

Samhita : 1

Adhyaya :   25

Shloka :   20

समाः स्निग्धा दृढाः स्थूलाः कंटकैः संयुताः शुभाः ।। रुद्रा क्षाः कामदा देवि भुक्तिमुक्तिप्रदाः सदा ।। २१।।
samāḥ snigdhā dṛḍhāḥ sthūlāḥ kaṃṭakaiḥ saṃyutāḥ śubhāḥ || rudrā kṣāḥ kāmadā devi bhuktimuktipradāḥ sadā || 21||

Samhita : 1

Adhyaya :   25

Shloka :   21

क्रिमिदुष्टं छिन्नभिन्नं कंटकैर्हीनमेव च ।। व्रणयुक्तमवृत्तं च रुद्रा क्षान्षड्विवर्जयेत् ।। २२।।
krimiduṣṭaṃ chinnabhinnaṃ kaṃṭakairhīnameva ca || vraṇayuktamavṛttaṃ ca rudrā kṣānṣaḍvivarjayet || 22||

Samhita : 1

Adhyaya :   25

Shloka :   22

स्वयमेव कृतद्वारं रुद्रा क्षं स्यादिहोत्तमम् ।। यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ।। २३।।
svayameva kṛtadvāraṃ rudrā kṣaṃ syādihottamam || yattu pauruṣayatnena kṛtaṃ tanmadhyamaṃ bhavet || 23||

Samhita : 1

Adhyaya :   25

Shloka :   23

रुद्रा क्षधारणं प्राप्तं महापातकनाशनम् ।। रुद्र संख्याशतं धृत्वा रुद्र रूपो भवेन्नरः ।। २४।।
rudrā kṣadhāraṇaṃ prāptaṃ mahāpātakanāśanam || rudra saṃkhyāśataṃ dhṛtvā rudra rūpo bhavennaraḥ || 24||

Samhita : 1

Adhyaya :   25

Shloka :   24

एकादशशतानीह धृत्वा यत्फलमाप्यते ।। तत्फलं शक्यते नैव वक्तुं वर्षशतैरपि ।। २५।।
ekādaśaśatānīha dhṛtvā yatphalamāpyate || tatphalaṃ śakyate naiva vaktuṃ varṣaśatairapi || 25||

Samhita : 1

Adhyaya :   25

Shloka :   25

शतार्द्धेन युतैः पंचशतैर्वै मुकुटं मतम् ।। रुद्रा क्षैर्विरचेत्सम्यग्भक्तिमान्पुरुषो वरः ।। २६।।
śatārddhena yutaiḥ paṃcaśatairvai mukuṭaṃ matam || rudrā kṣairviracetsamyagbhaktimānpuruṣo varaḥ || 26||

Samhita : 1

Adhyaya :   25

Shloka :   26

त्रिभिः शतैः षष्टियुक्तैस्त्रिरावृत्त्या तथा पुनः ।। रुद्रा क्षैरुपवीतं व निर्मीयाद्भक्तितत्परः ।। २७।।
tribhiḥ śataiḥ ṣaṣṭiyuktaistrirāvṛttyā tathā punaḥ || rudrā kṣairupavītaṃ va nirmīyādbhaktitatparaḥ || 27||

Samhita : 1

Adhyaya :   25

Shloka :   27

शिखायां च त्रयं प्रोक्तं रुद्र क्षाणां महेश्वरि ।। कर्णयोः षट् च षट्चैव वामदक्षिणयोस्तथा ।। २८।।
śikhāyāṃ ca trayaṃ proktaṃ rudra kṣāṇāṃ maheśvari || karṇayoḥ ṣaṭ ca ṣaṭcaiva vāmadakṣiṇayostathā || 28||

Samhita : 1

Adhyaya :   25

Shloka :   28

शतमेकोत्तरं कंठे बाह्वोर्वै रुद्र संख्यया ।। कूर्परद्वारयोस्तत्र मणिबंधे तथा पुनः ।। २९।।
śatamekottaraṃ kaṃṭhe bāhvorvai rudra saṃkhyayā || kūrparadvārayostatra maṇibaṃdhe tathā punaḥ || 29||

Samhita : 1

Adhyaya :   25

Shloka :   29

उपवीते त्रयं धार्यं शिवभक्तिरतैर्नरैः ।। शेषानुर्वरितान्पंच सम्मितान्धारयेत्कटौ ।। ३०।।
upavīte trayaṃ dhāryaṃ śivabhaktiratairnaraiḥ || śeṣānurvaritānpaṃca sammitāndhārayetkaṭau || 30||

Samhita : 1

Adhyaya :   25

Shloka :   30

एतत्संख्या धृता येन रुद्रा क्षाः परमेश्वरि ।। तद्रू पं तु प्रणम्यं हि स्तुत्यं सर्वैर्महेशवत् ।। ३१।।
etatsaṃkhyā dhṛtā yena rudrā kṣāḥ parameśvari || tadrū paṃ tu praṇamyaṃ hi stutyaṃ sarvairmaheśavat || 31||

Samhita : 1

Adhyaya :   25

Shloka :   31

एवंभूतं स्थितं ध्याने यदा कृत्वासनैर्जनम् ।। शिवेति व्याहरंश्चैव दृष्ट्वा पापैः प्रमुच्यते ।। ३२।।
evaṃbhūtaṃ sthitaṃ dhyāne yadā kṛtvāsanairjanam || śiveti vyāharaṃścaiva dṛṣṭvā pāpaiḥ pramucyate || 32||

Samhita : 1

Adhyaya :   25

Shloka :   32

शतादिकसहस्रस्य विधिरेष प्रकीर्तितः ।। तदभावे प्रकारोन्यः शुभः संप्रोच्यते मया ।। ३३।।
śatādikasahasrasya vidhireṣa prakīrtitaḥ || tadabhāve prakāronyaḥ śubhaḥ saṃprocyate mayā || 33||

Samhita : 1

Adhyaya :   25

Shloka :   33

शिखायामेकरुद्रा क्षं शिरसा त्रिंशतं वहेत् ।। पंचाशच्च गले दध्याद्बाह्वोः षोडश षोडश ।। ३४।।
śikhāyāmekarudrā kṣaṃ śirasā triṃśataṃ vahet || paṃcāśacca gale dadhyādbāhvoḥ ṣoḍaśa ṣoḍaśa || 34||

Samhita : 1

Adhyaya :   25

Shloka :   34

मणिबंधे द्वादशद्विस्कंधे पंचशतं वहेत् ।। अष्टोत्तरशतैर्माल्यमुपवीतं प्रकल्पयेत् ।। ३५।।
maṇibaṃdhe dvādaśadviskaṃdhe paṃcaśataṃ vahet || aṣṭottaraśatairmālyamupavītaṃ prakalpayet || 35||

Samhita : 1

Adhyaya :   25

Shloka :   35

एवं सहस्ररुद्रा क्षान्धारयेद्यो दृढव्रतः ।। तं नमंति सुराः सर्वे यथा रुद्र स्तथैव सः ।। ३६।।
evaṃ sahasrarudrā kṣāndhārayedyo dṛḍhavrataḥ || taṃ namaṃti surāḥ sarve yathā rudra stathaiva saḥ || 36||

Samhita : 1

Adhyaya :   25

Shloka :   36

एकं शिखायां रुद्रा क्षं चत्वारिंशत्तु मस्तके ।। द्वात्रिंशत्कण्ठदेशे तु वक्षस्यष्टोत्तरं शतम् ।। ३७।।
ekaṃ śikhāyāṃ rudrā kṣaṃ catvāriṃśattu mastake || dvātriṃśatkaṇṭhadeśe tu vakṣasyaṣṭottaraṃ śatam || 37||

Samhita : 1

Adhyaya :   25

Shloka :   37

एकैकं कर्णयोः षट्षड्बाह्वोः षोडश षोडश ।। करयोरविमानेन द्विगुणेन मुनीश्वर ।। ३८।।
ekaikaṃ karṇayoḥ ṣaṭṣaḍbāhvoḥ ṣoḍaśa ṣoḍaśa || karayoravimānena dviguṇena munīśvara || 38||

Samhita : 1

Adhyaya :   25

Shloka :   38

संख्या प्रीतिर्धृता येन सोपि शैवजनः परः ।। शिववत्पूजनीयो हि वंद्यस्सर्वैरभीक्ष्णशः ।। ३९।।
saṃkhyā prītirdhṛtā yena sopi śaivajanaḥ paraḥ || śivavatpūjanīyo hi vaṃdyassarvairabhīkṣṇaśaḥ || 39||

Samhita : 1

Adhyaya :   25

Shloka :   39

शिरसीशानमंत्रेण कर्णे तत्पुरुषेण च ।। अघोरेण गले धार्यं तेनैव हृदयेपि च ।। ४०।।
śirasīśānamaṃtreṇa karṇe tatpuruṣeṇa ca || aghoreṇa gale dhāryaṃ tenaiva hṛdayepi ca || 40||

Samhita : 1

Adhyaya :   25

Shloka :   40

अघोरबीजमंत्रेण करयोर्धारयेत्सुधीः ।। पंचदशाक्षग्रथितां वामदेवेन चोदरे ।। ४१।।
aghorabījamaṃtreṇa karayordhārayetsudhīḥ || paṃcadaśākṣagrathitāṃ vāmadevena codare || 41||

Samhita : 1

Adhyaya :   25

Shloka :   41

पंच ब्रह्मभिरंगश्च त्रिमालां पंचसप्त च ।। अथवा मूलमंत्रेण सर्वानक्षांस्तुधारयेत् ।। ४२।।
paṃca brahmabhiraṃgaśca trimālāṃ paṃcasapta ca || athavā mūlamaṃtreṇa sarvānakṣāṃstudhārayet || 42||

Samhita : 1

Adhyaya :   25

Shloka :   42

मद्यं मांसं तु लशुनं पलाण्डुं शिग्रुमेव च ।। श्लेष्मांतकं विड्वराहं भक्षणे वर्जयेत्ततः ।। ४३।।
madyaṃ māṃsaṃ tu laśunaṃ palāṇḍuṃ śigrumeva ca || śleṣmāṃtakaṃ viḍvarāhaṃ bhakṣaṇe varjayettataḥ || 43||

Samhita : 1

Adhyaya :   25

Shloka :   43

वलक्षं रुद्रा क्षं द्विजतनुभिरेवेह विहितं सुरक्तं क्षत्त्राणां प्रमुदितमुमे पीतमसकृत् ।। छिन्नं खंडितं भिन्नं विदीर्ण ।। ततो वैश्यैर्धार्यं प्रतिदिवसभावश्यकमहो तथा कृष्णं शूद्रै ः! श्रुतिगदितमार्गोयमगजे ।। ४४।।
valakṣaṃ rudrā kṣaṃ dvijatanubhireveha vihitaṃ suraktaṃ kṣattrāṇāṃ pramuditamume pītamasakṛt || chinnaṃ khaṃḍitaṃ bhinnaṃ vidīrṇa || tato vaiśyairdhāryaṃ pratidivasabhāvaśyakamaho tathā kṛṣṇaṃ śūdrai ḥ! śrutigaditamārgoyamagaje || 44||

Samhita : 1

Adhyaya :   25

Shloka :   44

वर्णी वनी गृहयतीर्नियमेन दध्यादेतद्र हस्यपरमो न हि जातु तिष्ठेत् ।। रुद्रा क्षधारणमिदं सुकृतैश्च लभ्यं त्यक्त्वेदमेतदखिलान्नरकान्प्रयांति ।। ४५।।
varṇī vanī gṛhayatīrniyamena dadhyādetadra hasyaparamo na hi jātu tiṣṭhet || rudrā kṣadhāraṇamidaṃ sukṛtaiśca labhyaṃ tyaktvedametadakhilānnarakānprayāṃti || 45||

Samhita : 1

Adhyaya :   25

Shloka :   45

आदावामलकात्स्वतो लघुतरा रुग्णास्ततः कंटकैः संदष्टाः कृमिभिस्तनूपकरणच्छिद्रे ण हीनास्तथा ।। धार्या नैव शुभेप्सुभिश्चणकवद्रुद्रा क्षमप्यंततो रुद्रा क्षोमम लिंगमंगलमुमे सूक्ष्मं प्रशस्तं सदा ।। ४६।।
ādāvāmalakātsvato laghutarā rugṇāstataḥ kaṃṭakaiḥ saṃdaṣṭāḥ kṛmibhistanūpakaraṇacchidre ṇa hīnāstathā || dhāryā naiva śubhepsubhiścaṇakavadrudrā kṣamapyaṃtato rudrā kṣomama liṃgamaṃgalamume sūkṣmaṃ praśastaṃ sadā || 46||

Samhita : 1

Adhyaya :   25

Shloka :   46

सर्वाश्रमाणां वर्णानां स्त्रीशूद्रा णां शिवाज्ञया ।। धार्याः सदैव रुद्रा क्षा यतीनां प्रणवेन हि ।। ४७।।
sarvāśramāṇāṃ varṇānāṃ strīśūdrā ṇāṃ śivājñayā || dhāryāḥ sadaiva rudrā kṣā yatīnāṃ praṇavena hi || 47||

Samhita : 1

Adhyaya :   25

Shloka :   47

दिवा बिभ्रद्रा त्रिकृतै रात्रौ विभ्रद्दिवाकृतैः ।। प्रातर्मध्याह्नसायाह्ने मुच्यते सर्वपातकैः ।। ४८।।
divā bibhradrā trikṛtai rātrau vibhraddivākṛtaiḥ || prātarmadhyāhnasāyāhne mucyate sarvapātakaiḥ || 48||

Samhita : 1

Adhyaya :   25

Shloka :   48

ये त्रिपुण्ड्रधरा लोके जटाधारिण एव ये ।। ये रुद्रा क्षधरास्ते वै यमलोकं प्रयांति न ।। ४९।।
ye tripuṇḍradharā loke jaṭādhāriṇa eva ye || ye rudrā kṣadharāste vai yamalokaṃ prayāṃti na || 49||

Samhita : 1

Adhyaya :   25

Shloka :   49

रुद्रा क्षमेकं शिरसा बिभर्ति तथा त्रिपुण्ड्रं च ललाटमध्ये ।। पंचाक्षरं ये हि जपंति मंत्रं पूज्या भवद्भिः खलु ते हि साधवः ।। ५०।।
rudrā kṣamekaṃ śirasā bibharti tathā tripuṇḍraṃ ca lalāṭamadhye || paṃcākṣaraṃ ye hi japaṃti maṃtraṃ pūjyā bhavadbhiḥ khalu te hi sādhavaḥ || 50||

Samhita : 1

Adhyaya :   25

Shloka :   50

यस्याण्गे नास्ति रुद्रा क्षस्त्रिपुण्ड्रं भालपट्टके ।। मुखे पंचाक्षरं नास्ति तमानय यमालयम् ।। ५१।।
yasyāṇge nāsti rudrā kṣastripuṇḍraṃ bhālapaṭṭake || mukhe paṃcākṣaraṃ nāsti tamānaya yamālayam || 51||

Samhita : 1

Adhyaya :   25

Shloka :   51

ज्ञात्वा ज्ञात्वा तत्प्रभावं भस्मरुद्रा क्षधारिणः ।। ते पूज्याः सर्वदास्माकं नो नेतव्याः कदाचन ।। ५२।।
jñātvā jñātvā tatprabhāvaṃ bhasmarudrā kṣadhāriṇaḥ || te pūjyāḥ sarvadāsmākaṃ no netavyāḥ kadācana || 52||

Samhita : 1

Adhyaya :   25

Shloka :   52

एवमाज्ञापयामास कालोपि निजकिण्करान् ।। तथेति मत्त्वा ते सर्वे तूष्णीमासन्सुविस्मिताः ।। ५३।।
evamājñāpayāmāsa kālopi nijakiṇkarān || tatheti mattvā te sarve tūṣṇīmāsansuvismitāḥ || 53||

Samhita : 1

Adhyaya :   25

Shloka :   53

अत एव महादेवि रुद्रा क्षोत्यघनाशनः ।। तद्धरो मत्प्रियः शुद्धोऽत्यघवानपि पार्वति ।। ५४।।
ata eva mahādevi rudrā kṣotyaghanāśanaḥ || taddharo matpriyaḥ śuddho'tyaghavānapi pārvati || 54||

Samhita : 1

Adhyaya :   25

Shloka :   54

हस्ते बाहौ तथा मूर्ध्नि रुद्रा क्षं धारयेत्तु यः ।। अवध्यः सर्वभूतानां रुद्र रूपी चरेद्भुवि ।। ५५।।
haste bāhau tathā mūrdhni rudrā kṣaṃ dhārayettu yaḥ || avadhyaḥ sarvabhūtānāṃ rudra rūpī caredbhuvi || 55||

Samhita : 1

Adhyaya :   25

Shloka :   55

सुरासुराणां सर्वेषां वंदनीयः सदा स वै ।। पूजनीयो हि दृष्टस्य पापहा च यथा शिवः ।। ५६।।
surāsurāṇāṃ sarveṣāṃ vaṃdanīyaḥ sadā sa vai || pūjanīyo hi dṛṣṭasya pāpahā ca yathā śivaḥ || 56||

Samhita : 1

Adhyaya :   25

Shloka :   56

ध्यानज्ञानावमुक्तोपि रुद्रा क्षं धारयेत्तु यः ।। सर्वपापविनिर्मुक्तः स याति परमां गतिम् ।। ५७।।
dhyānajñānāvamuktopi rudrā kṣaṃ dhārayettu yaḥ || sarvapāpavinirmuktaḥ sa yāti paramāṃ gatim || 57||

Samhita : 1

Adhyaya :   25

Shloka :   57

रुद्रा क्षेण जपन्मन्त्रं पुण्यं कोटिगुणं भवेत् ।। दशकोटिगुणं पुण्यं धारणाल्लभते नरः ।। ५८।।
rudrā kṣeṇa japanmantraṃ puṇyaṃ koṭiguṇaṃ bhavet || daśakoṭiguṇaṃ puṇyaṃ dhāraṇāllabhate naraḥ || 58||

Samhita : 1

Adhyaya :   25

Shloka :   58

यावत्कालं हि जीवस्य शरीरस्थो भवेत्स वै ।। तावत्कालं स्वल्पमृत्युर्न तं देवि विबाधते ।। ५९।।
yāvatkālaṃ hi jīvasya śarīrastho bhavetsa vai || tāvatkālaṃ svalpamṛtyurna taṃ devi vibādhate || 59||

Samhita : 1

Adhyaya :   25

Shloka :   59

त्रिपुंड्रेण च संयुक्तं रुद्रा क्षाविलसांगकम् ।। मृत्युंजयं जपंतं च दृष्ट्वा रुद्र फलं लभेत् ।। ६०।।
tripuṃḍreṇa ca saṃyuktaṃ rudrā kṣāvilasāṃgakam || mṛtyuṃjayaṃ japaṃtaṃ ca dṛṣṭvā rudra phalaṃ labhet || 60||

Samhita : 1

Adhyaya :   25

Shloka :   60

पंचदेवप्रियश्चैव सर्वदेवप्रियस्तथा ।। सर्वमन्त्राञ्जपेद्भक्तो रुद्रा क्षमालया प्रिये ।। ६१।।
paṃcadevapriyaścaiva sarvadevapriyastathā || sarvamantrāñjapedbhakto rudrā kṣamālayā priye || 61||

Samhita : 1

Adhyaya :   25

Shloka :   61

विष्ण्वादिदेवभक्ताश्च धारयेयुर्न संशयः ।। रुद्र भक्तो विशेषेण रुद्रा क्षान्धारयेत्सदा ।। ६२।।
viṣṇvādidevabhaktāśca dhārayeyurna saṃśayaḥ || rudra bhakto viśeṣeṇa rudrā kṣāndhārayetsadā || 62||

Samhita : 1

Adhyaya :   25

Shloka :   62

रुद्रा क्षा विविधाः प्रोक्तास्तेषां भेदान्वदाम्यहम् ।। शृणु पार्वति सद्भक्त्या भुक्तिमुक्तिफलप्रदान् ।। ६३।।
rudrā kṣā vividhāḥ proktāsteṣāṃ bhedānvadāmyaham || śṛṇu pārvati sadbhaktyā bhuktimuktiphalapradān || 63||

Samhita : 1

Adhyaya :   25

Shloka :   63

एकवक्त्रः शिवः साक्षाद्भुक्तिमुक्तिफलप्रदः ।। तस्य दर्शनमात्रेण ब्रह्महत्या व्यपोहति ।। ६४।।
ekavaktraḥ śivaḥ sākṣādbhuktimuktiphalapradaḥ || tasya darśanamātreṇa brahmahatyā vyapohati || 64||

Samhita : 1

Adhyaya :   25

Shloka :   64

यत्र संपूजितस्तत्र लक्ष्मीर्दूरतरा न हि ।। नश्यंत्युपद्र वाः सर्वे सर्वकामा भवंति हि ।। ६५।।
yatra saṃpūjitastatra lakṣmīrdūratarā na hi || naśyaṃtyupadra vāḥ sarve sarvakāmā bhavaṃti hi || 65||

Samhita : 1

Adhyaya :   25

Shloka :   65

द्विवक्त्रो देवदेवेशस्सर्वकामफलप्रदः ।। विशेषतः स रुद्रा क्षो गोवधं नाशयेद्द्रुतम् ।। ६६।।
dvivaktro devadeveśassarvakāmaphalapradaḥ || viśeṣataḥ sa rudrā kṣo govadhaṃ nāśayeddrutam || 66||

Samhita : 1

Adhyaya :   25

Shloka :   66

त्रिवक्त्रो यो हि रुद्रा क्षः साक्षात्साधनदस्सदा ।। तत्प्रभावाद्भवेयुर्वै विद्याः सर्वाः प्रतिष्ठिताः ।। ६७।।
trivaktro yo hi rudrā kṣaḥ sākṣātsādhanadassadā || tatprabhāvādbhaveyurvai vidyāḥ sarvāḥ pratiṣṭhitāḥ || 67||

Samhita : 1

Adhyaya :   25

Shloka :   67

चतुर्वक्त्रः स्वयं ब्रह्मा नरहत्यां व्यपोहति ।। दर्शनात्स्पर्शनात्सद्यश्चतुर्वर्गफलप्रदः ।। ६८।।
caturvaktraḥ svayaṃ brahmā narahatyāṃ vyapohati || darśanātsparśanātsadyaścaturvargaphalapradaḥ || 68||

Samhita : 1

Adhyaya :   25

Shloka :   68

पंचवक्त्रः स्वयं रुद्र ः! कालाग्निर्नामतः प्रभुः ।। सर्वमुक्तिप्रदश्चैव सर्वकामफलप्रदः ।। ६९।।
paṃcavaktraḥ svayaṃ rudra ḥ! kālāgnirnāmataḥ prabhuḥ || sarvamuktipradaścaiva sarvakāmaphalapradaḥ || 69||

Samhita : 1

Adhyaya :   25

Shloka :   69

अगम्यागमनं पापमभक्ष्यस्य च भक्षणम् ।। इत्यादिसर्वपापानि पंचवक्त्रो व्यपोहति ।। ७०।।
agamyāgamanaṃ pāpamabhakṣyasya ca bhakṣaṇam || ityādisarvapāpāni paṃcavaktro vyapohati || 70||

Samhita : 1

Adhyaya :   25

Shloka :   70

षड्वक्त्रः कार्तिकेयस्तुधारणाद्दक्षिणे भुजे ।। ब्रह्महत्यादिकैः पापैर्मुच्यते नात्र संशयः ।। ७१।।
ṣaḍvaktraḥ kārtikeyastudhāraṇāddakṣiṇe bhuje || brahmahatyādikaiḥ pāpairmucyate nātra saṃśayaḥ || 71||

Samhita : 1

Adhyaya :   25

Shloka :   71

सप्तवक्त्रो महेशानि ह्यनंगो नाम नामतः ।। धारणात्तस्य देवेशिदरिद्रो पीश्वरो भवेत् ।। ७२।।
saptavaktro maheśāni hyanaṃgo nāma nāmataḥ || dhāraṇāttasya deveśidaridro pīśvaro bhavet || 72||

Samhita : 1

Adhyaya :   25

Shloka :   72

रुद्रा क्षश्चाष्टवक्त्रश्च वसुमूर्तिश्च भैरवः ।। धारणात्तस्य पूर्णायुर्मृतो भवति शूलभृत् ।। ७३।।
rudrā kṣaścāṣṭavaktraśca vasumūrtiśca bhairavaḥ || dhāraṇāttasya pūrṇāyurmṛto bhavati śūlabhṛt || 73||

Samhita : 1

Adhyaya :   25

Shloka :   73

भैरवो नववक्त्रश्च कपिलश्च मुनिः स्मृतः ।। दुर्गा वात दधिष्ठात्री नवरूपा महेश्वरी ।। ७४।।
bhairavo navavaktraśca kapilaśca muniḥ smṛtaḥ || durgā vāta dadhiṣṭhātrī navarūpā maheśvarī || 74||

Samhita : 1

Adhyaya :   25

Shloka :   74

तं धारयेद्वामहस्ते रुद्रा क्षं भक्तितत्परः ।। सर्वेश्वरो भवेन्नूनं मम तुल्यो न संशयः ।। ७५।।
taṃ dhārayedvāmahaste rudrā kṣaṃ bhaktitatparaḥ || sarveśvaro bhavennūnaṃ mama tulyo na saṃśayaḥ || 75||

Samhita : 1

Adhyaya :   25

Shloka :   75

दशवक्त्रो महेशानि स्वयं देवो जनार्दनः ।। धारणात्तस्य देवेशि सर्वान्कामानवाप्नुयात् ।। ७६।।
daśavaktro maheśāni svayaṃ devo janārdanaḥ || dhāraṇāttasya deveśi sarvānkāmānavāpnuyāt || 76||

Samhita : 1

Adhyaya :   25

Shloka :   76

एकादशमुखो यस्तु रुद्रा क्षः परमेश्वरि ।। स रुद्रो धारणात्तस्य सर्वत्र विजयी भवेत् ।। ७७।।
ekādaśamukho yastu rudrā kṣaḥ parameśvari || sa rudro dhāraṇāttasya sarvatra vijayī bhavet || 77||

Samhita : 1

Adhyaya :   25

Shloka :   77

द्वादशास्यं तु रुद्रा क्षं धारयेत्केशदेशके ।। आदित्याश्चैव ते सर्वेद्वादशैव स्थितास्तथा ।। ७८।।
dvādaśāsyaṃ tu rudrā kṣaṃ dhārayetkeśadeśake || ādityāścaiva te sarvedvādaśaiva sthitāstathā || 78||

Samhita : 1

Adhyaya :   25

Shloka :   78

त्रयोदशमुखो विश्वेदेवस्तद्धारणान्नरः ।। सर्वान्कामानवाप्नोति सौभाग्यं मंगलंलभेत् ।। ७९।।
trayodaśamukho viśvedevastaddhāraṇānnaraḥ || sarvānkāmānavāpnoti saubhāgyaṃ maṃgalaṃlabhet || 79||

Samhita : 1

Adhyaya :   25

Shloka :   79

चतुर्दशमुखो यो हि रुद्रा क्षः परमः शिवः ।। धारयेन्मूर्ध्नि तं भक्त्या सर्वपापं प्रणश्यति ।। ८०।।
caturdaśamukho yo hi rudrā kṣaḥ paramaḥ śivaḥ || dhārayenmūrdhni taṃ bhaktyā sarvapāpaṃ praṇaśyati || 80||

Samhita : 1

Adhyaya :   25

Shloka :   80

इति रुद्रा क्षभेदा हि प्रोक्ता वै मुखभेदतः ।। तत्तन्मंत्राञ्छृणु प्रीत्या क्रमाच्छैल्लेश्वरात्मजे ।। ८१।।
iti rudrā kṣabhedā hi proktā vai mukhabhedataḥ || tattanmaṃtrāñchṛṇu prītyā kramācchailleśvarātmaje || 81||

Samhita : 1

Adhyaya :   25

Shloka :   81

भक्तिश्रद्धा युतश्चैव सर्वकामार्थसिद्धये ।। रुद्रा क्षान्धारयेन्मंत्रैर्देवनालस्य वर्जितः ।। ८२।।
bhaktiśraddhā yutaścaiva sarvakāmārthasiddhaye || rudrā kṣāndhārayenmaṃtrairdevanālasya varjitaḥ || 82||

Samhita : 1

Adhyaya :   25

Shloka :   82

विना मंत्रेण हो धत्ते रुद्रा क्षं भुवि मानवः ।। स याति नरकं घोरं यावदिन्द्रा श्चतुर्दश ।। ८३।।
vinā maṃtreṇa ho dhatte rudrā kṣaṃ bhuvi mānavaḥ || sa yāti narakaṃ ghoraṃ yāvadindrā ścaturdaśa || 83||

Samhita : 1

Adhyaya :   25

Shloka :   83

रुद्रा क्षमालिनं दृष्ट्वा भूतप्रेतपिशाचकाः ।। डाकिनीशाकिनी चैव ये चान्ये द्रो हकारकाः ।। ८४।।
rudrā kṣamālinaṃ dṛṣṭvā bhūtapretapiśācakāḥ || ḍākinīśākinī caiva ye cānye dro hakārakāḥ || 84||

Samhita : 1

Adhyaya :   25

Shloka :   84

कृत्रिमं चैव यत्किंचिदभिचारादिकं च यत् ।। तत्सर्वं दूरतो याति दृष्ट्वा शंकितविग्रहम् ।। ८५।।
kṛtrimaṃ caiva yatkiṃcidabhicārādikaṃ ca yat || tatsarvaṃ dūrato yāti dṛṣṭvā śaṃkitavigraham || 85||

Samhita : 1

Adhyaya :   25

Shloka :   85

रुद्रा क्षमालिनं दृष्ट्वा शिवो विष्णुः प्रसीदति ।। देवीगणपतिस्सूर्यः सुराश्चान्येपि पार्वति ।। ८६।।
rudrā kṣamālinaṃ dṛṣṭvā śivo viṣṇuḥ prasīdati || devīgaṇapatissūryaḥ surāścānyepi pārvati || 86||

Samhita : 1

Adhyaya :   25

Shloka :   86

एवं ज्ञात्वा तु माहात्म्यं रुद्रा क्षस्य महेश्वरि ।। सम्यग्धार्यास्समंत्राश्च भक्त्याधर्मविवृद्धये ।। ८७।।
evaṃ jñātvā tu māhātmyaṃ rudrā kṣasya maheśvari || samyagdhāryāssamaṃtrāśca bhaktyādharmavivṛddhaye || 87||

Samhita : 1

Adhyaya :   25

Shloka :   87

इत्युक्तं गिरिजाग्रे हि शिवेन परमात्मना ।। भस्मरूद्रा क्षमाहात्म्यं भुक्तिमुक्तिफलप्रदम् ।। ८८।।
ityuktaṃ girijāgre hi śivena paramātmanā || bhasmarūdrā kṣamāhātmyaṃ bhuktimuktiphalapradam || 88||

Samhita : 1

Adhyaya :   25

Shloka :   88

शिवस्यातिप्रियौ ज्ञेयौ भस्मरुद्रा क्षधारिणौ ।। तद्धारणप्रभावद्धि भुक्तिर्मुक्तिर्न संशयः ।। ८९।।
śivasyātipriyau jñeyau bhasmarudrā kṣadhāriṇau || taddhāraṇaprabhāvaddhi bhuktirmuktirna saṃśayaḥ || 89||

Samhita : 1

Adhyaya :   25

Shloka :   89

भस्मरुद्रा क्षधारी यः शिवभक्तस्स उच्यते ।। पंचाक्षरजपासक्तः परिपूर्णश्च सन्मुखे ।। ९०।।
bhasmarudrā kṣadhārī yaḥ śivabhaktassa ucyate || paṃcākṣarajapāsaktaḥ paripūrṇaśca sanmukhe || 90||

Samhita : 1

Adhyaya :   25

Shloka :   90

विना भस्मत्रिपुंड्रेण विना रुद्रा क्षमालया ।। पूजितोपि महादेवो नाभीष्टफलदायकः ।। ९१।।
vinā bhasmatripuṃḍreṇa vinā rudrā kṣamālayā || pūjitopi mahādevo nābhīṣṭaphaladāyakaḥ || 91||

Samhita : 1

Adhyaya :   25

Shloka :   91

तत्सर्वं च समाख्यातं यत्पृष्टं हि मुनीश्वर ।। भस्मरुद्रा क्षमाहात्म्यं सर्वकामसमृद्धिदम् ।। ९२।।
tatsarvaṃ ca samākhyātaṃ yatpṛṣṭaṃ hi munīśvara || bhasmarudrā kṣamāhātmyaṃ sarvakāmasamṛddhidam || 92||

Samhita : 1

Adhyaya :   25

Shloka :   92

एतद्यः शृणुयान्नित्यं माहात्म्यपरमं शुभम् ।। रुद्रा क्षभस्मनोर्भक्त्यासर्वान्कामानवाप्नुयात् ।। ९३।।
etadyaḥ śṛṇuyānnityaṃ māhātmyaparamaṃ śubham || rudrā kṣabhasmanorbhaktyāsarvānkāmānavāpnuyāt || 93||

Samhita : 1

Adhyaya :   25

Shloka :   93

इह सर्वसुखं भुक्त्वा पुत्रपौत्रादिसंयुतः ।। लभेत्परत्र सन्मोक्षं शिवस्यातिप्रियो भवेत् ।। ९४।।
iha sarvasukhaṃ bhuktvā putrapautrādisaṃyutaḥ || labhetparatra sanmokṣaṃ śivasyātipriyo bhavet || 94||

Samhita : 1

Adhyaya :   25

Shloka :   94

विद्येश्वरसंहितेयं कथिता वो मुनीश्वराः ।। सर्वसिद्धिप्रदा नित्यं मुक्तिदा शिवशासनात् ।। ९५।।
vidyeśvarasaṃhiteyaṃ kathitā vo munīśvarāḥ || sarvasiddhipradā nityaṃ muktidā śivaśāsanāt || 95||

Samhita : 1

Adhyaya :   25

Shloka :   95

इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्रा क्षमहात्म्यवर्णनोनाम पञ्चविंशोऽध्यायः ।। ९६।।
iti śrīśivamahāpurāṇe prathamāyāṃ vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe rudrā kṣamahātmyavarṇanonāma pañcaviṃśo'dhyāyaḥ || 96||

Samhita : 1

Adhyaya :   25

Shloka :   96

इति श्रीशिवमहापुराणे प्रथमा विद्येश्वरसंहिता समाप्ता ।। ९७।।
iti śrīśivamahāpurāṇe prathamā vidyeśvarasaṃhitā samāptā || 97||

Samhita : 1

Adhyaya :   25

Shloka :   97

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In