व्यास उवाच ।
इत्याकर्ण्य वचः सौतं प्रोचुस्ते परमर्षयः ।। वेदांतसारसर्वस्वं पुराणं श्रावयाद्भुतम् ।। १।।
ityākarṇya vacaḥ sautaṃ procuste paramarṣayaḥ || vedāṃtasārasarvasvaṃ purāṇaṃ śrāvayādbhutam || 1||
इति श्रुत्वा मुनीनां स वचनं सुप्रहर्षितः ।। संस्मरञ्छंकरं सूतः प्रोवाच मुनिसत्तमान् ।। २।।
iti śrutvā munīnāṃ sa vacanaṃ supraharṣitaḥ || saṃsmarañchaṃkaraṃ sūtaḥ provāca munisattamān || 2||
सूत उवाच ।। शृण्वंतु ऋषयः सर्वे स्मृत्वा शिवमनामयम् ।। ३।।
sūta uvāca || śṛṇvaṃtu ṛṣayaḥ sarve smṛtvā śivamanāmayam || 3||
पुराणप्रवणं शैवं पुराणं वेदसारजम् ।। यत्र गीतं त्रिकं प्रीत्या भक्तिज्ञानविरागकम् ।। ४।।
purāṇapravaṇaṃ śaivaṃ purāṇaṃ vedasārajam || yatra gītaṃ trikaṃ prītyā bhaktijñānavirāgakam || 4||
वेदांतवेद्यं सद्वस्तु विशेषेण प्रवर्णितम् ।। सूत उवाच ।। ५।।
vedāṃtavedyaṃ sadvastu viśeṣeṇa pravarṇitam || sūta uvāca || 5||
शृण्वंतु ऋषयः सर्वे पुराणं वेदसारजम् ।। पुरा कालेन महता कल्पेऽतीते पुनःपुनः ।। ६।।
śṛṇvaṃtu ṛṣayaḥ sarve purāṇaṃ vedasārajam || purā kālena mahatā kalpe'tīte punaḥpunaḥ || 6||
अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्टिकर्मणि ।। मुनीनां षट्कुलीनानां ब्रुवतामितरेतरम् ।। ७।।
asminnupasthite kalpe pravṛtte sṛṣṭikarmaṇi || munīnāṃ ṣaṭkulīnānāṃ bruvatāmitaretaram || 7||
इदं परमिदं नेति विवादः सुमहानभूत् ।। तेऽभिजग्मुर्विधातारं ब्रह्माणं प्रष्टुमव्ययम् ।। ८।।
idaṃ paramidaṃ neti vivādaḥ sumahānabhūt || te'bhijagmurvidhātāraṃ brahmāṇaṃ praṣṭumavyayam || 8||
वाग्भिर्विनयगर्भाभिः सर्वे प्रांजलयोऽब्रुवन् ।। त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ।। ९।।
vāgbhirvinayagarbhābhiḥ sarve prāṃjalayo'bruvan || tvaṃ hi sarvajagaddhātā sarvakāraṇakāraṇam || 9||
कः पुमान्सर्वतत्त्वेभ्यः पुराणः परतः परः ।। १०।।
kaḥ pumānsarvatattvebhyaḥ purāṇaḥ parataḥ paraḥ || 10||
ब्रह्मोवाच ।
यतो वाचो निवर्तंते अप्राप्य मनसा सह १.३. ।। ११।।
yato vāco nivartaṃte aprāpya manasā saha 1.3. || 11||
यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रे द्रं! पूर्वकम् ।। सहभूतेंद्रि यैः सर्वैः प्रथमं संप्रसूयते ।। १२।।
yasmātsarvamidaṃ brahmaviṣṇurudre draṃ! pūrvakam || sahabhūteṃdri yaiḥ sarvaiḥ prathamaṃ saṃprasūyate || 12||
एष देवो महादेवः सर्वज्ञो जगदीश्वरः ।। अयं तु परया भक्त्या दृश्यते नाऽन्यथा क्वचित् ।। १३।।
eṣa devo mahādevaḥ sarvajño jagadīśvaraḥ || ayaṃ tu parayā bhaktyā dṛśyate nā'nyathā kvacit || 13||
रुद्रो हरिर्हरश्चैव तथान्ये च सुरेश्वराः ।। भक्त्या परमया तस्य नित्यं दर्शनकांक्षिणः ।। १४।।
rudro harirharaścaiva tathānye ca sureśvarāḥ || bhaktyā paramayā tasya nityaṃ darśanakāṃkṣiṇaḥ || 14||
प्रसादाद्देवताभक्तिः प्रसादो भक्तिसंभवः ।। यथेहांकुरतो बीजं बीजतो वा यथांकुरः ।। १५।।
prasādāddevatābhaktiḥ prasādo bhaktisaṃbhavaḥ || yathehāṃkurato bījaṃ bījato vā yathāṃkuraḥ || 15||
तस्मादीशप्रसादार्थं यूयं गत्वा भुवं द्विजाः ।। दीर्घसत्रं समाकृध्वं यूयं वर्षसहस्रकम् ।। १६।।
tasmādīśaprasādārthaṃ yūyaṃ gatvā bhuvaṃ dvijāḥ || dīrghasatraṃ samākṛdhvaṃ yūyaṃ varṣasahasrakam || 16||
अमुष्यैवाध्वरेशस्य शिवस्यैव प्रसादतः ।। वेदोक्तविद्यासारं तु ज्ञायते साध्यसाधनं ।। १७।।
amuṣyaivādhvareśasya śivasyaiva prasādataḥ || vedoktavidyāsāraṃ tu jñāyate sādhyasādhanaṃ || 17||
मुनय ऊचुः ।
अथ किं परमं साध्यं किंवा तत्साधनं परम् ।। साधकः कीदृशस्तत्र तदिदं ब्रूहि तत्त्वतः ।। १८।।
atha kiṃ paramaṃ sādhyaṃ kiṃvā tatsādhanaṃ param || sādhakaḥ kīdṛśastatra tadidaṃ brūhi tattvataḥ || 18||
ब्रह्मोवाच ।
साध्यं शिवपदप्राप्तिः साधनं तस्य सेवनम् ।। साधकस्तत्प्रसादाद्योऽनित्यादिफलनिःस्पृहः ।। १९।।
sādhyaṃ śivapadaprāptiḥ sādhanaṃ tasya sevanam || sādhakastatprasādādyo'nityādiphalaniḥspṛhaḥ || 19||
कर्म कृत्वा तु वेदोक्तं तदर्पितमहाफलम् ।। परमेशपदप्राप्तः सालोक्यादिक्रमात्ततः ।। २०।।
karma kṛtvā tu vedoktaṃ tadarpitamahāphalam || parameśapadaprāptaḥ sālokyādikramāttataḥ || 20||
तत्तद्भक्त्यनुसारेण सर्वेषां परमं फलम् ।। तत्साधनं बहुविधं साक्षादीशेन बोधितम् १.३. ।। २१।।
tattadbhaktyanusāreṇa sarveṣāṃ paramaṃ phalam || tatsādhanaṃ bahuvidhaṃ sākṣādīśena bodhitam 1.3. || 21||
संक्षिप्य तत्र वः सारं साधनं प्रब्रवीम्यहम् ।। श्रोत्रेण श्रवणं तस्य वचसा कीर्तनं तथा ।। २२।।
saṃkṣipya tatra vaḥ sāraṃ sādhanaṃ prabravīmyaham || śrotreṇa śravaṇaṃ tasya vacasā kīrtanaṃ tathā || 22||
मनसा मननं तस्य महासाधनमुच्यते ।। श्रोतव्यः कीर्तितव्यश्च मन्तव्यश्च महेश्वरः ।। २३।।
manasā mananaṃ tasya mahāsādhanamucyate || śrotavyaḥ kīrtitavyaśca mantavyaśca maheśvaraḥ || 23||
इति श्रुतिप्रमाणं नः साधनेनाऽमुना परम् ।। साध्यं व्रजत सर्वार्थसाधनैकपरायणाः ।। २४।।
iti śrutipramāṇaṃ naḥ sādhanenā'munā param || sādhyaṃ vrajata sarvārthasādhanaikaparāyaṇāḥ || 24||
प्रत्यक्षं चक्षुषा दृष्ट्वा तत्र लोकः प्रवर्तते ।। अप्रत्यक्षं हि सर्वत्र ज्ञात्वा श्रोत्रेण चेष्टते ।। २५।।
pratyakṣaṃ cakṣuṣā dṛṣṭvā tatra lokaḥ pravartate || apratyakṣaṃ hi sarvatra jñātvā śrotreṇa ceṣṭate || 25||
तस्माच्छ्रवणमेवादौ श्रुत्वा गुरुमुखाद्बुधः ।। ततः संसाधयेदन्यत्कीर्तनं मननं सुधीः ।। २६।।
tasmācchravaṇamevādau śrutvā gurumukhādbudhaḥ || tataḥ saṃsādhayedanyatkīrtanaṃ mananaṃ sudhīḥ || 26||
क्रमान्मननपर्यंते साधनेऽस्मिन्सुसाधिते ।। शिवयोगो भवेत्तेन सालोक्यादिक्रमाच्छनैः ।। २७।।
kramānmananaparyaṃte sādhane'sminsusādhite || śivayogo bhavettena sālokyādikramācchanaiḥ || 27||
सर्वांगव्याधयः पश्चात्सर्वानंदश्च लीयते ।। अभ्यासात्क्लेशमेतद्वै पश्चादाद्यंतमंगलम् ।। २८।।
sarvāṃgavyādhayaḥ paścātsarvānaṃdaśca līyate || abhyāsātkleśametadvai paścādādyaṃtamaṃgalam || 28||
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे ।। तृतीयोऽध्यायः ।। २९।।
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe || tṛtīyo'dhyāyaḥ || 29||
ॐ श्री परमात्मने नमः