| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
इत्याकर्ण्य वचः सौतं प्रोचुस्ते परमर्षयः ॥ वेदांतसारसर्वस्वं पुराणं श्रावयाद्भुतम् ॥ १॥
ityākarṇya vacaḥ sautaṃ procuste paramarṣayaḥ .. vedāṃtasārasarvasvaṃ purāṇaṃ śrāvayādbhutam .. 1..
इति श्रुत्वा मुनीनां स वचनं सुप्रहर्षितः ॥ संस्मरञ्छंकरं सूतः प्रोवाच मुनिसत्तमान् ॥ २॥
iti śrutvā munīnāṃ sa vacanaṃ supraharṣitaḥ .. saṃsmarañchaṃkaraṃ sūtaḥ provāca munisattamān .. 2..
सूत उवाच ॥ शृण्वंतु ऋषयः सर्वे स्मृत्वा शिवमनामयम् ॥ ३॥
sūta uvāca .. śṛṇvaṃtu ṛṣayaḥ sarve smṛtvā śivamanāmayam .. 3..
पुराणप्रवणं शैवं पुराणं वेदसारजम् ॥ यत्र गीतं त्रिकं प्रीत्या भक्तिज्ञानविरागकम् ॥ ४॥
purāṇapravaṇaṃ śaivaṃ purāṇaṃ vedasārajam .. yatra gītaṃ trikaṃ prītyā bhaktijñānavirāgakam .. 4..
वेदांतवेद्यं सद्वस्तु विशेषेण प्रवर्णितम् ॥ सूत उवाच ॥ ५॥
vedāṃtavedyaṃ sadvastu viśeṣeṇa pravarṇitam .. sūta uvāca .. 5..
शृण्वंतु ऋषयः सर्वे पुराणं वेदसारजम् ॥ पुरा कालेन महता कल्पेऽतीते पुनःपुनः ॥ ६॥
śṛṇvaṃtu ṛṣayaḥ sarve purāṇaṃ vedasārajam .. purā kālena mahatā kalpe'tīte punaḥpunaḥ .. 6..
अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्टिकर्मणि ॥ मुनीनां षट्कुलीनानां ब्रुवतामितरेतरम् ॥ ७॥
asminnupasthite kalpe pravṛtte sṛṣṭikarmaṇi .. munīnāṃ ṣaṭkulīnānāṃ bruvatāmitaretaram .. 7..
इदं परमिदं नेति विवादः सुमहानभूत् ॥ तेऽभिजग्मुर्विधातारं ब्रह्माणं प्रष्टुमव्ययम् ॥ ८॥
idaṃ paramidaṃ neti vivādaḥ sumahānabhūt .. te'bhijagmurvidhātāraṃ brahmāṇaṃ praṣṭumavyayam .. 8..
वाग्भिर्विनयगर्भाभिः सर्वे प्रांजलयोऽब्रुवन् ॥ त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ॥ ९॥
vāgbhirvinayagarbhābhiḥ sarve prāṃjalayo'bruvan .. tvaṃ hi sarvajagaddhātā sarvakāraṇakāraṇam .. 9..
कः पुमान्सर्वतत्त्वेभ्यः पुराणः परतः परः ॥ १०॥
kaḥ pumānsarvatattvebhyaḥ purāṇaḥ parataḥ paraḥ .. 10..
ब्रह्मोवाच ।
यतो वाचो निवर्तंते अप्राप्य मनसा सह १.३. ॥ ११॥
yato vāco nivartaṃte aprāpya manasā saha 1.3. .. 11..
यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रे द्रं! पूर्वकम् ॥ सहभूतेंद्रि यैः सर्वैः प्रथमं संप्रसूयते ॥ १२॥
yasmātsarvamidaṃ brahmaviṣṇurudre draṃ! pūrvakam .. sahabhūteṃdri yaiḥ sarvaiḥ prathamaṃ saṃprasūyate .. 12..
एष देवो महादेवः सर्वज्ञो जगदीश्वरः ॥ अयं तु परया भक्त्या दृश्यते नाऽन्यथा क्वचित् ॥ १३॥
eṣa devo mahādevaḥ sarvajño jagadīśvaraḥ .. ayaṃ tu parayā bhaktyā dṛśyate nā'nyathā kvacit .. 13..
रुद्रो हरिर्हरश्चैव तथान्ये च सुरेश्वराः ॥ भक्त्या परमया तस्य नित्यं दर्शनकांक्षिणः ॥ १४॥
rudro harirharaścaiva tathānye ca sureśvarāḥ .. bhaktyā paramayā tasya nityaṃ darśanakāṃkṣiṇaḥ .. 14..
प्रसादाद्देवताभक्तिः प्रसादो भक्तिसंभवः ॥ यथेहांकुरतो बीजं बीजतो वा यथांकुरः ॥ १५॥
prasādāddevatābhaktiḥ prasādo bhaktisaṃbhavaḥ .. yathehāṃkurato bījaṃ bījato vā yathāṃkuraḥ .. 15..
तस्मादीशप्रसादार्थं यूयं गत्वा भुवं द्विजाः ॥ दीर्घसत्रं समाकृध्वं यूयं वर्षसहस्रकम् ॥ १६॥
tasmādīśaprasādārthaṃ yūyaṃ gatvā bhuvaṃ dvijāḥ .. dīrghasatraṃ samākṛdhvaṃ yūyaṃ varṣasahasrakam .. 16..
अमुष्यैवाध्वरेशस्य शिवस्यैव प्रसादतः ॥ वेदोक्तविद्यासारं तु ज्ञायते साध्यसाधनं ॥ १७॥
amuṣyaivādhvareśasya śivasyaiva prasādataḥ .. vedoktavidyāsāraṃ tu jñāyate sādhyasādhanaṃ .. 17..
मुनय ऊचुः ।
अथ किं परमं साध्यं किंवा तत्साधनं परम् ॥ साधकः कीदृशस्तत्र तदिदं ब्रूहि तत्त्वतः ॥ १८॥
atha kiṃ paramaṃ sādhyaṃ kiṃvā tatsādhanaṃ param .. sādhakaḥ kīdṛśastatra tadidaṃ brūhi tattvataḥ .. 18..
ब्रह्मोवाच ।
साध्यं शिवपदप्राप्तिः साधनं तस्य सेवनम् ॥ साधकस्तत्प्रसादाद्योऽनित्यादिफलनिःस्पृहः ॥ १९॥
sādhyaṃ śivapadaprāptiḥ sādhanaṃ tasya sevanam .. sādhakastatprasādādyo'nityādiphalaniḥspṛhaḥ .. 19..
कर्म कृत्वा तु वेदोक्तं तदर्पितमहाफलम् ॥ परमेशपदप्राप्तः सालोक्यादिक्रमात्ततः ॥ २०॥
karma kṛtvā tu vedoktaṃ tadarpitamahāphalam .. parameśapadaprāptaḥ sālokyādikramāttataḥ .. 20..
तत्तद्भक्त्यनुसारेण सर्वेषां परमं फलम् ॥ तत्साधनं बहुविधं साक्षादीशेन बोधितम् १.३. ॥ २१॥
tattadbhaktyanusāreṇa sarveṣāṃ paramaṃ phalam .. tatsādhanaṃ bahuvidhaṃ sākṣādīśena bodhitam 1.3. .. 21..
संक्षिप्य तत्र वः सारं साधनं प्रब्रवीम्यहम् ॥ श्रोत्रेण श्रवणं तस्य वचसा कीर्तनं तथा ॥ २२॥
saṃkṣipya tatra vaḥ sāraṃ sādhanaṃ prabravīmyaham .. śrotreṇa śravaṇaṃ tasya vacasā kīrtanaṃ tathā .. 22..
मनसा मननं तस्य महासाधनमुच्यते ॥ श्रोतव्यः कीर्तितव्यश्च मन्तव्यश्च महेश्वरः ॥ २३॥
manasā mananaṃ tasya mahāsādhanamucyate .. śrotavyaḥ kīrtitavyaśca mantavyaśca maheśvaraḥ .. 23..
इति श्रुतिप्रमाणं नः साधनेनाऽमुना परम् ॥ साध्यं व्रजत सर्वार्थसाधनैकपरायणाः ॥ २४॥
iti śrutipramāṇaṃ naḥ sādhanenā'munā param .. sādhyaṃ vrajata sarvārthasādhanaikaparāyaṇāḥ .. 24..
प्रत्यक्षं चक्षुषा दृष्ट्वा तत्र लोकः प्रवर्तते ॥ अप्रत्यक्षं हि सर्वत्र ज्ञात्वा श्रोत्रेण चेष्टते ॥ २५॥
pratyakṣaṃ cakṣuṣā dṛṣṭvā tatra lokaḥ pravartate .. apratyakṣaṃ hi sarvatra jñātvā śrotreṇa ceṣṭate .. 25..
तस्माच्छ्रवणमेवादौ श्रुत्वा गुरुमुखाद्बुधः ॥ ततः संसाधयेदन्यत्कीर्तनं मननं सुधीः ॥ २६॥
tasmācchravaṇamevādau śrutvā gurumukhādbudhaḥ .. tataḥ saṃsādhayedanyatkīrtanaṃ mananaṃ sudhīḥ .. 26..
क्रमान्मननपर्यंते साधनेऽस्मिन्सुसाधिते ॥ शिवयोगो भवेत्तेन सालोक्यादिक्रमाच्छनैः ॥ २७॥
kramānmananaparyaṃte sādhane'sminsusādhite .. śivayogo bhavettena sālokyādikramācchanaiḥ .. 27..
सर्वांगव्याधयः पश्चात्सर्वानंदश्च लीयते ॥ अभ्यासात्क्लेशमेतद्वै पश्चादाद्यंतमंगलम् ॥ २८॥
sarvāṃgavyādhayaḥ paścātsarvānaṃdaśca līyate .. abhyāsātkleśametadvai paścādādyaṃtamaṃgalam .. 28..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे ॥ तृतीयोऽध्यायः ॥ २९॥
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe .. tṛtīyo'dhyāyaḥ .. 29..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In