Vishweshwara Samhita

Adhyaya - 4

Excellence of listening and deliberation

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मुनय ऊचुः ।
मननं कीदृशं ब्रह्मञ्छ्रवणं चापि कीदृशम् ।। कीर्तनं वा कथं तस्य कीर्तयैतद्यथायथम् ।। १।।
mananaṃ kīdṛśaṃ brahmañchravaṇaṃ cāpi kīdṛśam || kīrtanaṃ vā kathaṃ tasya kīrtayaitadyathāyatham || 1||

Samhita : 1

Adhyaya :   4

Shloka :   1

ब्रह्मोवाच ।
पूजाजपेशगुणरूपविलासनाम्नां युक्तिप्रियेण मनसा परिशोधनं यत् ।। तत्संततं मननमीश्वरदृष्टिलभ्यं सर्वेषु साधनवरेष्वपि मुख्यमुख्यम् ।। २।।
pūjājapeśaguṇarūpavilāsanāmnāṃ yuktipriyeṇa manasā pariśodhanaṃ yat || tatsaṃtataṃ mananamīśvaradṛṣṭilabhyaṃ sarveṣu sādhanavareṣvapi mukhyamukhyam || 2||

Samhita : 1

Adhyaya :   4

Shloka :   2

गीतात्मना श्रुतिपदेन च भाषया वा शंभुप्रतापगुणरूपविलासनाम्नाम् ।। वाचा स्फुटं तु रसवत्स्तवनं यदस्य तत्कीर्तनं भवति साधनमत्र मध्यम् ।। ३।।
gītātmanā śrutipadena ca bhāṣayā vā śaṃbhupratāpaguṇarūpavilāsanāmnām || vācā sphuṭaṃ tu rasavatstavanaṃ yadasya tatkīrtanaṃ bhavati sādhanamatra madhyam || 3||

Samhita : 1

Adhyaya :   4

Shloka :   3

येनापि केन करणेन च शब्दपुंजं यत्र क्वचिच्छिवपरं श्रवणेंद्रि येण ।। स्त्रीकेलिवद्दृढतरं प्रणिधीयते यत्तद्वै बुधाः श्रवणमत्र जगत्प्रसिद्धम् ।। ४।।
yenāpi kena karaṇena ca śabdapuṃjaṃ yatra kvacicchivaparaṃ śravaṇeṃdri yeṇa || strīkelivaddṛḍhataraṃ praṇidhīyate yattadvai budhāḥ śravaṇamatra jagatprasiddham || 4||

Samhita : 1

Adhyaya :   4

Shloka :   4

सत्संगमेन भवति श्रवणं पुरस्तात्संकीर्तनं पशुपतेरथ तद्दृढं स्यात् ।। सर्वोत्तमं भवति तन्मननं तदंते सर्वं हि संभवति शंकरदृष्टिपाते ।। ५।।
satsaṃgamena bhavati śravaṇaṃ purastātsaṃkīrtanaṃ paśupateratha taddṛḍhaṃ syāt || sarvottamaṃ bhavati tanmananaṃ tadaṃte sarvaṃ hi saṃbhavati śaṃkaradṛṣṭipāte || 5||

Samhita : 1

Adhyaya :   4

Shloka :   5

सूत उवाच ।
अस्मिन्साधनमाहत्म्ये पुरा वृत्तं मुनीश्वराः ।। युष्मदर्थं प्रवक्ष्यामि शृणुध्वमवधानतः ।। ६।।
asminsādhanamāhatmye purā vṛttaṃ munīśvarāḥ || yuṣmadarthaṃ pravakṣyāmi śṛṇudhvamavadhānataḥ || 6||

Samhita : 1

Adhyaya :   4

Shloka :   6

पुरा मम गुरुर्व्यासः पराशरमुनेः सुतः ।। तपश्चचार संभ्रांतः सरस्वत्यास्तटे शुभे ।। ७।।
purā mama gururvyāsaḥ parāśaramuneḥ sutaḥ || tapaścacāra saṃbhrāṃtaḥ sarasvatyāstaṭe śubhe || 7||

Samhita : 1

Adhyaya :   4

Shloka :   7

गच्छन्यदृछया तत्र विमानेनार्करोचिषा ।। सनत्कुमारो भगवान्ददर्श मम देशिकम् ।। ८।।
gacchanyadṛchayā tatra vimānenārkarociṣā || sanatkumāro bhagavāndadarśa mama deśikam || 8||

Samhita : 1

Adhyaya :   4

Shloka :   8

ध्यानारूढः प्रबुद्धोऽसौ ददर्श तमजात्मजम् ।। प्रणिपत्याह संभ्रांतः परं कौतूहलं मुनिः ।। ९।।
dhyānārūḍhaḥ prabuddho'sau dadarśa tamajātmajam || praṇipatyāha saṃbhrāṃtaḥ paraṃ kautūhalaṃ muniḥ || 9||

Samhita : 1

Adhyaya :   4

Shloka :   9

दत्त्वार्घ्यमस्मै प्रददौ देवयोग्यं च विष्टिरम् ब् ।। प्रसन्नः प्राह तं प्रह्वं प्रभुर्गंभीरया गिरा १.४. ।। १०।।
dattvārghyamasmai pradadau devayogyaṃ ca viṣṭiram b || prasannaḥ prāha taṃ prahvaṃ prabhurgaṃbhīrayā girā 1.4. || 10||

Samhita : 1

Adhyaya :   4

Shloka :   10

सनत्कुमार उवाच ।
सत्यं वस्तु मुने दध्याः साक्षात्करणगोचरः ।। स शिवोथासहायोत्र तपश्चरसि किं कृते ।। ११।।
satyaṃ vastu mune dadhyāḥ sākṣātkaraṇagocaraḥ || sa śivothāsahāyotra tapaścarasi kiṃ kṛte || 11||

Samhita : 1

Adhyaya :   4

Shloka :   11

एवमुक्तः कुमारेण प्रोवाच स्वाशयं मुनिः ।। धर्मार्थकाममोक्षाश्च वेदमार्गे कृतादराः ।। १२।।
evamuktaḥ kumāreṇa provāca svāśayaṃ muniḥ || dharmārthakāmamokṣāśca vedamārge kṛtādarāḥ || 12||

Samhita : 1

Adhyaya :   4

Shloka :   12

बहुधा स्थापिता लोके मया त्वत्कृपया तथा ।। एवं भुतस्य मेप्येवं गुरुभूतस्य सर्वतः ।। १३।।
bahudhā sthāpitā loke mayā tvatkṛpayā tathā || evaṃ bhutasya mepyevaṃ gurubhūtasya sarvataḥ || 13||

Samhita : 1

Adhyaya :   4

Shloka :   13

मुक्तिसाधनकं ज्ञानं नोदेति परमाद्भुतम् ।। तपश्चरामि मुक्त्यर्थं न जाने तत्र कारणम् ।। १४।।
muktisādhanakaṃ jñānaṃ nodeti paramādbhutam || tapaścarāmi muktyarthaṃ na jāne tatra kāraṇam || 14||

Samhita : 1

Adhyaya :   4

Shloka :   14

इत्थं कुमारो भगवान्व्यासेन मुनिनार्थितः ।। समर्थः प्राह विप्रेंद्रा निश्चयं मुक्तिकारणम् ।। १५।।
itthaṃ kumāro bhagavānvyāsena muninārthitaḥ || samarthaḥ prāha vipreṃdrā niścayaṃ muktikāraṇam || 15||

Samhita : 1

Adhyaya :   4

Shloka :   15

श्रवणं कीर्तनं शंभोर्मननं च महत्तरम् ।। त्रयं साधनमुक्तं च विद्यते वेदसंमतम् ।। १६।।
śravaṇaṃ kīrtanaṃ śaṃbhormananaṃ ca mahattaram || trayaṃ sādhanamuktaṃ ca vidyate vedasaṃmatam || 16||

Samhita : 1

Adhyaya :   4

Shloka :   16

पुराहमथ संभ्रांतो ह्यन्यसाधनसंभ्रमः ।। अचले मंदरे शैले तपश्चरणमाचरम् ।। १७।।
purāhamatha saṃbhrāṃto hyanyasādhanasaṃbhramaḥ || acale maṃdare śaile tapaścaraṇamācaram || 17||

Samhita : 1

Adhyaya :   4

Shloka :   17

शिवाज्ञया ततः प्राप्तो भगवान्नंदिकेश्वरः ।। स मे दयालुर्भगवान्सर्वसाक्षी गणेश्वरः ।। १८।।
śivājñayā tataḥ prāpto bhagavānnaṃdikeśvaraḥ || sa me dayālurbhagavānsarvasākṣī gaṇeśvaraḥ || 18||

Samhita : 1

Adhyaya :   4

Shloka :   18

उवाच मह्यं सस्नेहं मुक्तिसाधनमुत्तमम् ।। श्रवणं कीर्तनं शंभोर्मननं वेदसंमतम् ।। १९।।
uvāca mahyaṃ sasnehaṃ muktisādhanamuttamam || śravaṇaṃ kīrtanaṃ śaṃbhormananaṃ vedasaṃmatam || 19||

Samhita : 1

Adhyaya :   4

Shloka :   19

त्रिकं च साधनं मुक्तौ शिवेन मम भाषितम् ।। श्रवणादिं त्रिकं ब्रह्मन्कुरुष्वेति मुहुर्मुहुः १.४. ।। २०।।
trikaṃ ca sādhanaṃ muktau śivena mama bhāṣitam || śravaṇādiṃ trikaṃ brahmankuruṣveti muhurmuhuḥ 1.4. || 20||

Samhita : 1

Adhyaya :   4

Shloka :   20

एवमुक्त्वा ततो व्यासं सानुगो विधिनंदनः ।। जगाम स्वविमानेन पदं परमशोभनम् ।। २१।।
evamuktvā tato vyāsaṃ sānugo vidhinaṃdanaḥ || jagāma svavimānena padaṃ paramaśobhanam || 21||

Samhita : 1

Adhyaya :   4

Shloka :   21

एवमुक्तं समासेन पूर्ववृत्तांतमुत्तमम् ।। २२।।
evamuktaṃ samāsena pūrvavṛttāṃtamuttamam || 22||

Samhita : 1

Adhyaya :   4

Shloka :   22

ऋषय ऊचुः ।
श्रवणादित्रयं सूत मुक्त्योपायस्त्वयेरितः ।। २३।।
śravaṇāditrayaṃ sūta muktyopāyastvayeritaḥ || 23||

Samhita : 1

Adhyaya :   4

Shloka :   23

श्रवणादित्रिकेऽशक्तः किं कृत्वा मुच्यते जनः ।। अयत्नेनैव मुक्तिः स्यात्कर्मणा केन हेतुना ।। २४।।
śravaṇāditrike'śaktaḥ kiṃ kṛtvā mucyate janaḥ || ayatnenaiva muktiḥ syātkarmaṇā kena hetunā || 24||

Samhita : 1

Adhyaya :   4

Shloka :   24

इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायं साध्यसाधनखण्डे चतुर्थोऽध्यायः ।। २५।।
iti śrīśivamahāpurāṇe prathamāyāṃ vidyeśvarasaṃhitāyaṃ sādhyasādhanakhaṇḍe caturtho'dhyāyaḥ || 25||

Samhita : 1

Adhyaya :   4

Shloka :   25

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In