| |
|

This overlay will guide you through the buttons:

मुनय ऊचुः ।
मननं कीदृशं ब्रह्मञ्छ्रवणं चापि कीदृशम् ॥ कीर्तनं वा कथं तस्य कीर्तयैतद्यथायथम् ॥ १॥
mananaṃ kīdṛśaṃ brahmañchravaṇaṃ cāpi kīdṛśam .. kīrtanaṃ vā kathaṃ tasya kīrtayaitadyathāyatham .. 1..
ब्रह्मोवाच ।
पूजाजपेशगुणरूपविलासनाम्नां युक्तिप्रियेण मनसा परिशोधनं यत् ॥ तत्संततं मननमीश्वरदृष्टिलभ्यं सर्वेषु साधनवरेष्वपि मुख्यमुख्यम् ॥ २॥
pūjājapeśaguṇarūpavilāsanāmnāṃ yuktipriyeṇa manasā pariśodhanaṃ yat .. tatsaṃtataṃ mananamīśvaradṛṣṭilabhyaṃ sarveṣu sādhanavareṣvapi mukhyamukhyam .. 2..
गीतात्मना श्रुतिपदेन च भाषया वा शंभुप्रतापगुणरूपविलासनाम्नाम् ॥ वाचा स्फुटं तु रसवत्स्तवनं यदस्य तत्कीर्तनं भवति साधनमत्र मध्यम् ॥ ३॥
gītātmanā śrutipadena ca bhāṣayā vā śaṃbhupratāpaguṇarūpavilāsanāmnām .. vācā sphuṭaṃ tu rasavatstavanaṃ yadasya tatkīrtanaṃ bhavati sādhanamatra madhyam .. 3..
येनापि केन करणेन च शब्दपुंजं यत्र क्वचिच्छिवपरं श्रवणेंद्रि येण ॥ स्त्रीकेलिवद्दृढतरं प्रणिधीयते यत्तद्वै बुधाः श्रवणमत्र जगत्प्रसिद्धम् ॥ ४॥
yenāpi kena karaṇena ca śabdapuṃjaṃ yatra kvacicchivaparaṃ śravaṇeṃdri yeṇa .. strīkelivaddṛḍhataraṃ praṇidhīyate yattadvai budhāḥ śravaṇamatra jagatprasiddham .. 4..
सत्संगमेन भवति श्रवणं पुरस्तात्संकीर्तनं पशुपतेरथ तद्दृढं स्यात् ॥ सर्वोत्तमं भवति तन्मननं तदंते सर्वं हि संभवति शंकरदृष्टिपाते ॥ ५॥
satsaṃgamena bhavati śravaṇaṃ purastātsaṃkīrtanaṃ paśupateratha taddṛḍhaṃ syāt .. sarvottamaṃ bhavati tanmananaṃ tadaṃte sarvaṃ hi saṃbhavati śaṃkaradṛṣṭipāte .. 5..
सूत उवाच ।
अस्मिन्साधनमाहत्म्ये पुरा वृत्तं मुनीश्वराः ॥ युष्मदर्थं प्रवक्ष्यामि शृणुध्वमवधानतः ॥ ६॥
asminsādhanamāhatmye purā vṛttaṃ munīśvarāḥ .. yuṣmadarthaṃ pravakṣyāmi śṛṇudhvamavadhānataḥ .. 6..
पुरा मम गुरुर्व्यासः पराशरमुनेः सुतः ॥ तपश्चचार संभ्रांतः सरस्वत्यास्तटे शुभे ॥ ७॥
purā mama gururvyāsaḥ parāśaramuneḥ sutaḥ .. tapaścacāra saṃbhrāṃtaḥ sarasvatyāstaṭe śubhe .. 7..
गच्छन्यदृछया तत्र विमानेनार्करोचिषा ॥ सनत्कुमारो भगवान्ददर्श मम देशिकम् ॥ ८॥
gacchanyadṛchayā tatra vimānenārkarociṣā .. sanatkumāro bhagavāndadarśa mama deśikam .. 8..
ध्यानारूढः प्रबुद्धोऽसौ ददर्श तमजात्मजम् ॥ प्रणिपत्याह संभ्रांतः परं कौतूहलं मुनिः ॥ ९॥
dhyānārūḍhaḥ prabuddho'sau dadarśa tamajātmajam .. praṇipatyāha saṃbhrāṃtaḥ paraṃ kautūhalaṃ muniḥ .. 9..
दत्त्वार्घ्यमस्मै प्रददौ देवयोग्यं च विष्टिरम् ब् ॥ प्रसन्नः प्राह तं प्रह्वं प्रभुर्गंभीरया गिरा १.४. ॥ १०॥
dattvārghyamasmai pradadau devayogyaṃ ca viṣṭiram b .. prasannaḥ prāha taṃ prahvaṃ prabhurgaṃbhīrayā girā 1.4. .. 10..
सनत्कुमार उवाच ।
सत्यं वस्तु मुने दध्याः साक्षात्करणगोचरः ॥ स शिवोथासहायोत्र तपश्चरसि किं कृते ॥ ११॥
satyaṃ vastu mune dadhyāḥ sākṣātkaraṇagocaraḥ .. sa śivothāsahāyotra tapaścarasi kiṃ kṛte .. 11..
एवमुक्तः कुमारेण प्रोवाच स्वाशयं मुनिः ॥ धर्मार्थकाममोक्षाश्च वेदमार्गे कृतादराः ॥ १२॥
evamuktaḥ kumāreṇa provāca svāśayaṃ muniḥ .. dharmārthakāmamokṣāśca vedamārge kṛtādarāḥ .. 12..
बहुधा स्थापिता लोके मया त्वत्कृपया तथा ॥ एवं भुतस्य मेप्येवं गुरुभूतस्य सर्वतः ॥ १३॥
bahudhā sthāpitā loke mayā tvatkṛpayā tathā .. evaṃ bhutasya mepyevaṃ gurubhūtasya sarvataḥ .. 13..
मुक्तिसाधनकं ज्ञानं नोदेति परमाद्भुतम् ॥ तपश्चरामि मुक्त्यर्थं न जाने तत्र कारणम् ॥ १४॥
muktisādhanakaṃ jñānaṃ nodeti paramādbhutam .. tapaścarāmi muktyarthaṃ na jāne tatra kāraṇam .. 14..
इत्थं कुमारो भगवान्व्यासेन मुनिनार्थितः ॥ समर्थः प्राह विप्रेंद्रा निश्चयं मुक्तिकारणम् ॥ १५॥
itthaṃ kumāro bhagavānvyāsena muninārthitaḥ .. samarthaḥ prāha vipreṃdrā niścayaṃ muktikāraṇam .. 15..
श्रवणं कीर्तनं शंभोर्मननं च महत्तरम् ॥ त्रयं साधनमुक्तं च विद्यते वेदसंमतम् ॥ १६॥
śravaṇaṃ kīrtanaṃ śaṃbhormananaṃ ca mahattaram .. trayaṃ sādhanamuktaṃ ca vidyate vedasaṃmatam .. 16..
पुराहमथ संभ्रांतो ह्यन्यसाधनसंभ्रमः ॥ अचले मंदरे शैले तपश्चरणमाचरम् ॥ १७॥
purāhamatha saṃbhrāṃto hyanyasādhanasaṃbhramaḥ .. acale maṃdare śaile tapaścaraṇamācaram .. 17..
शिवाज्ञया ततः प्राप्तो भगवान्नंदिकेश्वरः ॥ स मे दयालुर्भगवान्सर्वसाक्षी गणेश्वरः ॥ १८॥
śivājñayā tataḥ prāpto bhagavānnaṃdikeśvaraḥ .. sa me dayālurbhagavānsarvasākṣī gaṇeśvaraḥ .. 18..
उवाच मह्यं सस्नेहं मुक्तिसाधनमुत्तमम् ॥ श्रवणं कीर्तनं शंभोर्मननं वेदसंमतम् ॥ १९॥
uvāca mahyaṃ sasnehaṃ muktisādhanamuttamam .. śravaṇaṃ kīrtanaṃ śaṃbhormananaṃ vedasaṃmatam .. 19..
त्रिकं च साधनं मुक्तौ शिवेन मम भाषितम् ॥ श्रवणादिं त्रिकं ब्रह्मन्कुरुष्वेति मुहुर्मुहुः १.४. ॥ २०॥
trikaṃ ca sādhanaṃ muktau śivena mama bhāṣitam .. śravaṇādiṃ trikaṃ brahmankuruṣveti muhurmuhuḥ 1.4. .. 20..
एवमुक्त्वा ततो व्यासं सानुगो विधिनंदनः ॥ जगाम स्वविमानेन पदं परमशोभनम् ॥ २१॥
evamuktvā tato vyāsaṃ sānugo vidhinaṃdanaḥ .. jagāma svavimānena padaṃ paramaśobhanam .. 21..
एवमुक्तं समासेन पूर्ववृत्तांतमुत्तमम् ॥ २२॥
evamuktaṃ samāsena pūrvavṛttāṃtamuttamam .. 22..
ऋषय ऊचुः ।
श्रवणादित्रयं सूत मुक्त्योपायस्त्वयेरितः ॥ २३॥
śravaṇāditrayaṃ sūta muktyopāyastvayeritaḥ .. 23..
श्रवणादित्रिकेऽशक्तः किं कृत्वा मुच्यते जनः ॥ अयत्नेनैव मुक्तिः स्यात्कर्मणा केन हेतुना ॥ २४॥
śravaṇāditrike'śaktaḥ kiṃ kṛtvā mucyate janaḥ .. ayatnenaiva muktiḥ syātkarmaṇā kena hetunā .. 24..
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायं साध्यसाधनखण्डे चतुर्थोऽध्यायः ॥ २५॥
iti śrīśivamahāpurāṇe prathamāyāṃ vidyeśvarasaṃhitāyaṃ sādhyasādhanakhaṇḍe caturtho'dhyāyaḥ .. 25..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In