Vishweshwara Samhita

Adhyaya - 5

Greatness of the phallic emblem of Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।
श्रवणादित्रिकेऽशक्तो लिंगं बेरं च शांकरम् ।। संस्थाप्य नित्यमभ्यर्च्य तरेत्संसारसागरम् ।। १।।
śravaṇāditrike'śakto liṃgaṃ beraṃ ca śāṃkaram || saṃsthāpya nityamabhyarcya taretsaṃsārasāgaram || 1||

Samhita : 1

Adhyaya :   5

Shloka :   1

अपि द्र व्यं वहेदेव यथाबलमवंचयन् ।। अर्पयेल्लिंगबेरार्थमर्चयेदपि संततम् ।। २।।
api dra vyaṃ vahedeva yathābalamavaṃcayan || arpayelliṃgaberārthamarcayedapi saṃtatam || 2||

Samhita : 1

Adhyaya :   5

Shloka :   2

मंडपं गोपुरं तीर्थं मठं क्षेत्रं तथोत्सवम् ।। वस्त्रं गंधं च माल्यं च धूपं दीपं च भक्तितः ।। ३।।
maṃḍapaṃ gopuraṃ tīrthaṃ maṭhaṃ kṣetraṃ tathotsavam || vastraṃ gaṃdhaṃ ca mālyaṃ ca dhūpaṃ dīpaṃ ca bhaktitaḥ || 3||

Samhita : 1

Adhyaya :   5

Shloka :   3

विविधान्नं च नैवेद्यमपूपव्यंजनैर्युतम् ।। छत्रं ध्वजं च व्यजनं चामरं चापि सांगकम् ।। ४।।
vividhānnaṃ ca naivedyamapūpavyaṃjanairyutam || chatraṃ dhvajaṃ ca vyajanaṃ cāmaraṃ cāpi sāṃgakam || 4||

Samhita : 1

Adhyaya :   5

Shloka :   4

राजोपचारवत्सर्वं धारयेल्लिंगबेरयोः ।। प्रदक्षिणां नमस्कारं यथाशक्ति जपं तथा ।। ५।।
rājopacāravatsarvaṃ dhārayelliṃgaberayoḥ || pradakṣiṇāṃ namaskāraṃ yathāśakti japaṃ tathā || 5||

Samhita : 1

Adhyaya :   5

Shloka :   5

आवाहनादिसर्गांतं नित्यं कुर्यात्सुभक्तितः ।। इत्थमभ्यर्च्य यन्देवं लिंगेबेरे च शांकरे ।। ६।।
āvāhanādisargāṃtaṃ nityaṃ kuryātsubhaktitaḥ || itthamabhyarcya yandevaṃ liṃgebere ca śāṃkare || 6||

Samhita : 1

Adhyaya :   5

Shloka :   6

सिद्धिमेति शिवप्रीत्या हित्वापि श्रवणादिकम् ।। लिंगबेरार्चनामात्रान्मुक्ताः पुर्वे महाजनाः ।। ७।।
siddhimeti śivaprītyā hitvāpi śravaṇādikam || liṃgaberārcanāmātrānmuktāḥ purve mahājanāḥ || 7||

Samhita : 1

Adhyaya :   5

Shloka :   7

मनुय ऊचुः ।
बेरमात्रे तु सर्वत्र पूज्यंते देवतागणाः ।। लिंगेबेरे च सर्वत्र कथं संपूज्यते शिवः ।। ८।।
beramātre tu sarvatra pūjyaṃte devatāgaṇāḥ || liṃgebere ca sarvatra kathaṃ saṃpūjyate śivaḥ || 8||

Samhita : 1

Adhyaya :   5

Shloka :   8

सूत उवाच ।
अहो मुनीश्वराः पुण्यं प्रश्नमेतन्महाद्भुतम् ।। अत्र वक्ता महादेवो नान्योऽस्ति पुरुषः क्वचित् ।। ९।।
aho munīśvarāḥ puṇyaṃ praśnametanmahādbhutam || atra vaktā mahādevo nānyo'sti puruṣaḥ kvacit || 9||

Samhita : 1

Adhyaya :   5

Shloka :   9

शिवेनोक्तं प्रवक्ष्यामि क्रमाद्गुरुमुखाच्छ्रुतम् ।। शिवैको ब्रह्मरूपत्वान्निष्कलः परिकीर्तितः १.५. ।। १०।।
śivenoktaṃ pravakṣyāmi kramādgurumukhācchrutam || śivaiko brahmarūpatvānniṣkalaḥ parikīrtitaḥ 1.5. || 10||

Samhita : 1

Adhyaya :   5

Shloka :   10

रूपित्वात्सकलस्तद्वत्तस्मात्सकलनिष्कलः ।। निष्कलत्वान्निराकारं लिंगं तस्य समागतम् ।। ११।।
rūpitvātsakalastadvattasmātsakalaniṣkalaḥ || niṣkalatvānnirākāraṃ liṃgaṃ tasya samāgatam || 11||

Samhita : 1

Adhyaya :   5

Shloka :   11

सकलत्वात्तथा बेरं साकारं तस्य संगतम् ।। सकलाकलरूपत्वाद्ब्रह्मशब्दाभिधः परः ।। १२।।
sakalatvāttathā beraṃ sākāraṃ tasya saṃgatam || sakalākalarūpatvādbrahmaśabdābhidhaḥ paraḥ || 12||

Samhita : 1

Adhyaya :   5

Shloka :   12

अपि लिंगे च बेरे च नित्यमभ्यर्च्यते जनैः ।। अब्रह्मत्वात्तदन्येषां निष्कलत्वं न हि क्वचित् ।। १३।।
api liṃge ca bere ca nityamabhyarcyate janaiḥ || abrahmatvāttadanyeṣāṃ niṣkalatvaṃ na hi kvacit || 13||

Samhita : 1

Adhyaya :   5

Shloka :   13

तस्मात्ते निष्कले लिंगे नाराध्यंते सुरेश्वराः ।। अब्रह्मत्वाच्च जीवत्वात्तथान्ये देवतागणाः ।। १४।।
tasmātte niṣkale liṃge nārādhyaṃte sureśvarāḥ || abrahmatvācca jīvatvāttathānye devatāgaṇāḥ || 14||

Samhita : 1

Adhyaya :   5

Shloka :   14

तूष्णीं सकलमात्रत्वादर्च्यंते बेरमात्रके ।। जीवत्वं शंकरान्येषां ब्रह्मत्वं शंकरस्य च ।। १५।।
tūṣṇīṃ sakalamātratvādarcyaṃte beramātrake || jīvatvaṃ śaṃkarānyeṣāṃ brahmatvaṃ śaṃkarasya ca || 15||

Samhita : 1

Adhyaya :   5

Shloka :   15

वेदांतसारसंसिद्धं प्रणवार्थे प्रकाशनात् ।। एवमेव पुरा पृष्टो मंदरे नंदिकेश्वरः ।। १६।।
vedāṃtasārasaṃsiddhaṃ praṇavārthe prakāśanāt || evameva purā pṛṣṭo maṃdare naṃdikeśvaraḥ || 16||

Samhita : 1

Adhyaya :   5

Shloka :   16

सनत्कुमारमुनिना ब्रह्मपुत्रेण धीमता ब् ।। १७।।
sanatkumāramuninā brahmaputreṇa dhīmatā b || 17||

Samhita : 1

Adhyaya :   5

Shloka :   17

सनत्कुमार उवाच ।
शिवान्यदेववश्यानां सर्वेषामपि सर्वतः ।। १८।।
śivānyadevavaśyānāṃ sarveṣāmapi sarvataḥ || 18||

Samhita : 1

Adhyaya :   5

Shloka :   18

बेरमात्रं च पूजार्थं श्रुतं दृष्टं च भूरिशः ।। शिवमात्रस्य पूजायां लिंगं बेरं च दृश्यते ।। १९।।
beramātraṃ ca pūjārthaṃ śrutaṃ dṛṣṭaṃ ca bhūriśaḥ || śivamātrasya pūjāyāṃ liṃgaṃ beraṃ ca dṛśyate || 19||

Samhita : 1

Adhyaya :   5

Shloka :   19

अतस्तद्ब्रूहि कल्याण तत्त्वं मे साधुबोधनम् ।। २०।।
atastadbrūhi kalyāṇa tattvaṃ me sādhubodhanam || 20||

Samhita : 1

Adhyaya :   5

Shloka :   20

नंदिकेश्वर उवाच ।
अनुत्तरमिमं प्रश्नं रहस्यं ब्रह्मलक्षणम् ।। २१।।
anuttaramimaṃ praśnaṃ rahasyaṃ brahmalakṣaṇam || 21||

Samhita : 1

Adhyaya :   5

Shloka :   21

कथयामि शिवेनोक्तं भक्तियुक्तस्य तेऽनघ ।। शिवस्य ब्रह्मरूपत्वान्निष्कलत्वाच्च निष्कलम् १.५. ।। २२।।
kathayāmi śivenoktaṃ bhaktiyuktasya te'nagha || śivasya brahmarūpatvānniṣkalatvācca niṣkalam 1.5. || 22||

Samhita : 1

Adhyaya :   5

Shloka :   22

लिंगं तस्यैव पूजायां सर्ववेदेषु संमतम् ।। तस्यैव सकलत्वाच्च तथा सकलनिष्कलम् ।। २३।।
liṃgaṃ tasyaiva pūjāyāṃ sarvavedeṣu saṃmatam || tasyaiva sakalatvācca tathā sakalaniṣkalam || 23||

Samhita : 1

Adhyaya :   5

Shloka :   23

सकलं च तथा बेरं पूजायां लोकसंमतम् ।। शिवान्येषां च जीवत्वात्सकलत्वाच्च सर्वतः ।। २४।।
sakalaṃ ca tathā beraṃ pūjāyāṃ lokasaṃmatam || śivānyeṣāṃ ca jīvatvātsakalatvācca sarvataḥ || 24||

Samhita : 1

Adhyaya :   5

Shloka :   24

बेरमात्रं च पूजायां संमतं वेदनिर्णये ।। स्वाविर्भावे च देवानां सकलं रूपमेव हि ।। २५।।
beramātraṃ ca pūjāyāṃ saṃmataṃ vedanirṇaye || svāvirbhāve ca devānāṃ sakalaṃ rūpameva hi || 25||

Samhita : 1

Adhyaya :   5

Shloka :   25

शिवस्य लिंगं बेरं च दर्शने दृश्यते खलु ।। २६।।
śivasya liṃgaṃ beraṃ ca darśane dṛśyate khalu || 26||

Samhita : 1

Adhyaya :   5

Shloka :   26

सनत्कुमार उवाच।
उक्तं त्वया महाभाग लिंगबेरप्रचारणम् ।। २७।।
uktaṃ tvayā mahābhāga liṃgaberapracāraṇam || 27||

Samhita : 1

Adhyaya :   5

Shloka :   27

शिवस्य च तदन्येषां विभज्य परमार्थतः ।। तस्मात्तदेव परमं लिंगबेरादिसंभवम् ।। २८।।
śivasya ca tadanyeṣāṃ vibhajya paramārthataḥ || tasmāttadeva paramaṃ liṃgaberādisaṃbhavam || 28||

Samhita : 1

Adhyaya :   5

Shloka :   28

श्रोतुमिच्छामि योगींद्र लिंगाविर्भावलक्षणम् ।। २९।।
śrotumicchāmi yogīṃdra liṃgāvirbhāvalakṣaṇam || 29||

Samhita : 1

Adhyaya :   5

Shloka :   29

नंदिकेश्वर उवाच ।
शृणु वत्स भवत्प्रीत्या वक्ष्यामि परमार्थतः ।। ३०।।
śṛṇu vatsa bhavatprītyā vakṣyāmi paramārthataḥ || 30||

Samhita : 1

Adhyaya :   5

Shloka :   30

पुरा कल्पे महाकाले प्रपन्ने लोकविश्रुते ।। आयुध्येतां महात्मानौ ब्रह्मविष्णू परस्परम् ।। ३१।।
purā kalpe mahākāle prapanne lokaviśrute || āyudhyetāṃ mahātmānau brahmaviṣṇū parasparam || 31||

Samhita : 1

Adhyaya :   5

Shloka :   31

तयोर्मानं निराकर्तुं तन्मध्ये परमेश्वरः ।। निष्कलस्तंभरूपेण स्वरूपं समदर्शयत् ।। ३२।।
tayormānaṃ nirākartuṃ tanmadhye parameśvaraḥ || niṣkalastaṃbharūpeṇa svarūpaṃ samadarśayat || 32||

Samhita : 1

Adhyaya :   5

Shloka :   32

ततः स्वलिंगचिह्नत्वात्स्तंभतो निष्कलं शिवः ।। स्वलिंगं दर्शयामास जगतां हितकाम्यया ।। ३३।।
tataḥ svaliṃgacihnatvātstaṃbhato niṣkalaṃ śivaḥ || svaliṃgaṃ darśayāmāsa jagatāṃ hitakāmyayā || 33||

Samhita : 1

Adhyaya :   5

Shloka :   33

तदाप्रभृति लोकेषु निष्कलं लिंगमैश्वरम् ।। सकलं च तथा बेरं शिवस्यैव प्रकल्पितम् १.५. ।। ३४।।
tadāprabhṛti lokeṣu niṣkalaṃ liṃgamaiśvaram || sakalaṃ ca tathā beraṃ śivasyaiva prakalpitam 1.5. || 34||

Samhita : 1

Adhyaya :   5

Shloka :   34

शिवान्येषः तु देवानां बेरमात्रं प्रकल्पितम् ।। तत्तद्बेरं तु देवानां तत्तद्भोगप्रदं शुभम् ।। ३५।।
śivānyeṣaḥ tu devānāṃ beramātraṃ prakalpitam || tattadberaṃ tu devānāṃ tattadbhogapradaṃ śubham || 35||

Samhita : 1

Adhyaya :   5

Shloka :   35

शिवस्य लिंगबेरत्वं भोगमोक्षप्रदं शुभम् ।। इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां पंचमोऽध्यायः ।। ३६।।
śivasya liṃgaberatvaṃ bhogamokṣapradaṃ śubham || iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ paṃcamo'dhyāyaḥ || 36||

Samhita : 1

Adhyaya :   5

Shloka :   36

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां पंचमोऽध्यायः ।। ३७।।
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ paṃcamo'dhyāyaḥ || 37||

Samhita : 1

Adhyaya :   5

Shloka :   0

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In