| |
|

This overlay will guide you through the buttons:

नंदिकेश्वर उवाच ।
पुरा कदाचिद्योगींद्र विष्णुर्विषधरासनः ॥ सुष्वाप परया भूत्या स्वानुगैरपि संवृतः ॥ १॥
purā kadācidyogīṃdra viṣṇurviṣadharāsanaḥ .. suṣvāpa parayā bhūtyā svānugairapi saṃvṛtaḥ .. 1..
यदृच्छया गतस्तत्र ब्रह्मा ब्रह्मविदांवरः ॥ अपृच्छत्पुंडरीकाक्षं शयनं सर्वसुन्दरम् ॥ २॥
yadṛcchayā gatastatra brahmā brahmavidāṃvaraḥ .. apṛcchatpuṃḍarīkākṣaṃ śayanaṃ sarvasundaram .. 2..
कस्त्वं पुरुषवच्छेषे दृष्ट्वा मामपि दृप्तवत् ॥ उत्तिष्ठ वत्स मां पश्य तव नाथमिहागतम् ॥ ३॥
kastvaṃ puruṣavaccheṣe dṛṣṭvā māmapi dṛptavat .. uttiṣṭha vatsa māṃ paśya tava nāthamihāgatam .. 3..
आगतं गुरुमाराध्यं दृष्ट्वा यो दृप्तवच्चरेत् ॥ द्रो हिणस्तस्य मूढस्य प्रायश्चित्तं विधीयते ॥ ४॥
āgataṃ gurumārādhyaṃ dṛṣṭvā yo dṛptavaccaret .. dro hiṇastasya mūḍhasya prāyaścittaṃ vidhīyate .. 4..
इति श्रुत्वा वचः क्रुद्धो बहिः शांतवदाचरत् ॥ स्वस्ति ते स्वागतं वत्स तिष्ठ पीठमितो विश ॥ ५॥
iti śrutvā vacaḥ kruddho bahiḥ śāṃtavadācarat .. svasti te svāgataṃ vatsa tiṣṭha pīṭhamito viśa .. 5..
किमु ते व्याघ्रवद्वक्त्रं विभाति विषमेक्षणम् ॥ ६॥
kimu te vyāghravadvaktraṃ vibhāti viṣamekṣaṇam .. 6..
ब्रह्मोवाच ।
वत्स विष्णो महामानमागतं कालवेगतः ॥ ७॥
vatsa viṣṇo mahāmānamāgataṃ kālavegataḥ .. 7..
पितामहश्च जगतः पाता च तव वत्सक ॥ ८॥
pitāmahaśca jagataḥ pātā ca tava vatsaka .. 8..
विष्णुरुवाच ।
मत्स्थं जगदिदं वत्स मनुषे त्वं हि चोरवत् ॥ ९॥
matsthaṃ jagadidaṃ vatsa manuṣe tvaṃ hi coravat .. 9..
मन्नाभिकमलाज्जातः पुत्रस्त्वं भाषसे वृथा ॥ १०॥
mannābhikamalājjātaḥ putrastvaṃ bhāṣase vṛthā .. 10..
नंदिकेश्वर उवाच ।
एवं हि वदतोस्तत्र मुग्धयोरजयोस्तदा ॥ ११॥
evaṃ hi vadatostatra mugdhayorajayostadā .. 11..
अहमेव वरो न त्वमहं प्रभुरहं प्रभुः ॥ परस्परं हंतुकामौ चक्रतुः समरोद्यमम् ॥ १२॥
ahameva varo na tvamahaṃ prabhurahaṃ prabhuḥ .. parasparaṃ haṃtukāmau cakratuḥ samarodyamam .. 12..
युयुधातेऽमरौ वीरौ हंसपक्षींद्र वाहनौ ॥ वैरंच्या वैष्णवाश्चैवं मिथो युयुधिरे तदा १.६. ॥ १३॥
yuyudhāte'marau vīrau haṃsapakṣīṃdra vāhanau .. vairaṃcyā vaiṣṇavāścaivaṃ mitho yuyudhire tadā 1.6. .. 13..
तावद्विमानगतयः सर्वा वै देवजातयः ॥ दिदृक्षवः समाजग्मुः समरं तं महाद्भुतम् ॥ १४॥
tāvadvimānagatayaḥ sarvā vai devajātayaḥ .. didṛkṣavaḥ samājagmuḥ samaraṃ taṃ mahādbhutam .. 14..
क्षिपंतः पुष्पवर्षाणि पश्यंतः स्वैरमंबरे ॥ सुपर्णवाहनस्तत्र क्रुद्धो वै ब्रह्मवक्षसि ॥ १५॥
kṣipaṃtaḥ puṣpavarṣāṇi paśyaṃtaḥ svairamaṃbare .. suparṇavāhanastatra kruddho vai brahmavakṣasi .. 15..
मुमोच बाणानसहानस्त्रांश्च विविधान्बहून् ॥ मुमोचाऽथ विधिः क्रुद्धो विष्णोरुरसि दुःसहान् ॥ १६॥
mumoca bāṇānasahānastrāṃśca vividhānbahūn .. mumocā'tha vidhiḥ kruddho viṣṇorurasi duḥsahān .. 16..
बाणाननलसंकाशानस्त्रांश्च बहुशस्तदा ॥ तदाश्चर्यमिति स्पष्टं तयोः समरगोचरम् ॥ १७॥
bāṇānanalasaṃkāśānastrāṃśca bahuśastadā .. tadāścaryamiti spaṣṭaṃ tayoḥ samaragocaram .. 17..
समीक्ष्य दैवतगणाः शशंसुर्भृशमाकुलाः ॥ ततो विष्णुः सुसंक्रुद्धः श्वसन्व्यसनकर्शितः ॥ १८॥
samīkṣya daivatagaṇāḥ śaśaṃsurbhṛśamākulāḥ .. tato viṣṇuḥ susaṃkruddhaḥ śvasanvyasanakarśitaḥ .. 18..
माहेश्वरास्त्रं मतिमान् संदधे ब्रह्मणोपरि ॥ ततो ब्रह्मा भृशं क्रुद्धः कंपयन्विश्वमेव हि ॥ १९॥
māheśvarāstraṃ matimān saṃdadhe brahmaṇopari .. tato brahmā bhṛśaṃ kruddhaḥ kaṃpayanviśvameva hi .. 19..
अस्त्रं पाशुपतं घोरं संदधे विष्णुवक्षसि ॥ ततस्तदुत्थितं व्योम्नि तपनायुतसन्निभम् ॥ २०॥
astraṃ pāśupataṃ ghoraṃ saṃdadhe viṣṇuvakṣasi .. tatastadutthitaṃ vyomni tapanāyutasannibham .. 20..
सहस्रमुखमत्युग्रं चंडवातभयंकरम् ॥ अस्त्रद्वयमिदं तत्र ब्रह्मविष्ण्वोर्भयंकरम् ॥ २१॥
sahasramukhamatyugraṃ caṃḍavātabhayaṃkaram .. astradvayamidaṃ tatra brahmaviṣṇvorbhayaṃkaram .. 21..
इत्थं बभूव समरो ब्रह्मविष्ण्वोः परस्परम् ॥ ततो देवगणाः सर्वे विषण्णा भृशमाकुलाः ॥ ऊचुः परस्परं तात राजक्षोभे यथा द्विजाः ॥ २२॥
itthaṃ babhūva samaro brahmaviṣṇvoḥ parasparam .. tato devagaṇāḥ sarve viṣaṇṇā bhṛśamākulāḥ .. ūcuḥ parasparaṃ tāta rājakṣobhe yathā dvijāḥ .. 22..
सृष्टिः स्थितिश्च संहारस्तिरो भावोप्यनुग्रहः ॥ यस्मात्प्रवर्तते तस्मै ब्रह्मणे च त्रिशूलिने १.६. ॥ २३॥
sṛṣṭiḥ sthitiśca saṃhārastiro bhāvopyanugrahaḥ .. yasmātpravartate tasmai brahmaṇe ca triśūline 1.6. .. 23..
अशक्यमन्यैर्यदनुग्रहं विना तृणक्षयोप्यत्र यदृच्छया क्वचित् ॥ इति देवाभयं कृत्वा विचिन्वंतः शिवक्षयम् ॥ जग्मुः कैलासशिखरं यत्रास्ते चंद्र शेखरः ॥ २४॥
aśakyamanyairyadanugrahaṃ vinā tṛṇakṣayopyatra yadṛcchayā kvacit .. iti devābhayaṃ kṛtvā vicinvaṃtaḥ śivakṣayam .. jagmuḥ kailāsaśikharaṃ yatrāste caṃdra śekharaḥ .. 24..
दृष्ट्वैवममरा हृष्टाः पदंतत्पारमेश्वरम् ॥ प्रणेमुः प्रणवाकारं प्रविष्टास्तत्र सद्मनि ॥ २५॥
dṛṣṭvaivamamarā hṛṣṭāḥ padaṃtatpārameśvaram .. praṇemuḥ praṇavākāraṃ praviṣṭāstatra sadmani .. 25..
तेपि तत्र सभामध्ये मंडपे मणिविष्टरे ॥ विराजमानमुमया ददृशुर्देवपुंगवम् ॥ २६॥
tepi tatra sabhāmadhye maṃḍape maṇiviṣṭare .. virājamānamumayā dadṛśurdevapuṃgavam .. 26..
सव्योत्तरेतरपदं तदर्हितकरां बुजम् ॥ स्वगणैः सर्वतो जुष्टं सर्वलक्षणलक्षितम् ॥ २७॥
savyottaretarapadaṃ tadarhitakarāṃ bujam .. svagaṇaiḥ sarvato juṣṭaṃ sarvalakṣaṇalakṣitam .. 27..
वीज्यमानं विशेषजैः स्त्रीजनैस्तीव्रभावनैः ॥ शस्यमानं सदावेदैरनुगृह्णंतमीश्वरम् ॥ २८॥
vījyamānaṃ viśeṣajaiḥ strījanaistīvrabhāvanaiḥ .. śasyamānaṃ sadāvedairanugṛhṇaṃtamīśvaram .. 28..
दृष्ट्वैवमीशममराः संतोषसलिलेक्षणाः ॥ दंडवद्दूरतो वत्स नमश्चक्रुर्महागणाः ॥ २९॥
dṛṣṭvaivamīśamamarāḥ saṃtoṣasalilekṣaṇāḥ .. daṃḍavaddūrato vatsa namaścakrurmahāgaṇāḥ .. 29..
तानवेक्ष्य पतिर्देवान्समीपे चाह्वयद्गणैः ॥ अथ संह्लादयन्देवान्देवो देवशिखामणिः ॥ अवोचदर्थगंभीरं वचनं मधुमंगलम् ॑! ॥ ३०॥
tānavekṣya patirdevānsamīpe cāhvayadgaṇaiḥ .. atha saṃhlādayandevāndevo devaśikhāmaṇiḥ .. avocadarthagaṃbhīraṃ vacanaṃ madhumaṃgalam ̍! .. 30..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां षष्ठोऽध्यायः ॥ ३१॥
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ ṣaṣṭho'dhyāyaḥ .. 31..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In