महानलस्तंभविभीषणाकृतिर्बभूव तन्मध्यतले स निष्कलः ॥ ते अस्त्रे चापि सज्वाले लोकसंहरणक्षमे ॥ निपतेतुः क्षणे नैव ह्याविर्भूते महानले ॥ ११॥
PADACHEDA
महा-अनल-स्तंभ-विभीषण-आकृतिः बभूव तद्-मध्य-तले स निष्कलः ॥ ते अस्त्रे च अपि स ज्वाले लोक-संहरण-क्षमे ॥ निपतेतुः क्षणे ना एव हि आविर्भूते महा-अनले ॥ ११॥
TRANSLITERATION
mahā-anala-staṃbha-vibhīṣaṇa-ākṛtiḥ babhūva tad-madhya-tale sa niṣkalaḥ .. te astre ca api sa jvāle loka-saṃharaṇa-kṣame .. nipatetuḥ kṣaṇe nā eva hi āvirbhūte mahā-anale .. 11..
samīkṣya tatra acyutam āyata-śramam pranaṣṭa-harṣam tu nanarta harṣāt .. uvāca ca enam parama-artham acyutam ṣaṃḍha-ātta-vādaḥ sa vidhiḥ tatas acyutam .. 25..
staṃbha-agram etat samudīkṣitam hare tatra eva sākṣī nanu ketakam tu idam .. tatas avadat tatra hi ketakam mṛṣā tathā iti tad-dhātṛ-vacaḥ tad-aṃtike .. 26..