Vishweshwara Samhita

Adhyaya - 7

Shiva Manifests himself as a column of Fire in the battlefield

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ईश्वर उवाच ।
वत्सकाः स्वस्तिवः कच्चिद्वर्तते मम शासनात् ।। जगच्च देवतावंशः स्वस्वकर्मणि किं नवा ।। १।।
vatsakāḥ svastivaḥ kaccidvartate mama śāsanāt || jagacca devatāvaṃśaḥ svasvakarmaṇi kiṃ navā || 1||

Samhita : 1

Adhyaya :   7

Shloka :   1

प्रागेव विदितं युद्धं ब्रह्मविष्ण्वोर्मयासुराः ।। भवतामभितापेन पौनरुक्त्येन भाषितम् ।। २।।
prāgeva viditaṃ yuddhaṃ brahmaviṣṇvormayāsurāḥ || bhavatāmabhitāpena paunaruktyena bhāṣitam || 2||

Samhita : 1

Adhyaya :   7

Shloka :   2

इति सस्मितया माध्व्या कुमारपरिभाषया ।। समतोषयदंबायाः स पतिस्तत्सुरव्रजम् ।। ३।।
iti sasmitayā mādhvyā kumāraparibhāṣayā || samatoṣayadaṃbāyāḥ sa patistatsuravrajam || 3||

Samhita : 1

Adhyaya :   7

Shloka :   3

अथ युद्धांगणं गंतुं हरिधात्रोरधीश्वरः ।। आज्ञापयद्गणेशानां शतं तत्रैव संसदि ।। ४।।
atha yuddhāṃgaṇaṃ gaṃtuṃ haridhātroradhīśvaraḥ || ājñāpayadgaṇeśānāṃ śataṃ tatraiva saṃsadi || 4||

Samhita : 1

Adhyaya :   7

Shloka :   4

ततो वाद्यं बहुविधं प्रयाणाय परेशितुः ।। गणेश्वराश्च संनद्धा नानावाहनभूषणाः ।। ५।।
tato vādyaṃ bahuvidhaṃ prayāṇāya pareśituḥ || gaṇeśvarāśca saṃnaddhā nānāvāhanabhūṣaṇāḥ || 5||

Samhita : 1

Adhyaya :   7

Shloka :   5

आरुरोह रथं भद्र मंबिकापतिरीश्वरः ।। ससूनुगणमिंद्रा द्याः सर्वेप्यनुययुः सुराः ।। ६।।
āruroha rathaṃ bhadra maṃbikāpatirīśvaraḥ || sasūnugaṇamiṃdrā dyāḥ sarvepyanuyayuḥ surāḥ || 6||

Samhita : 1

Adhyaya :   7

Shloka :   6

चित्रध्वजव्यजनचामरपुष्पवर्षसंगतिनृत्यनिवहैरपि वाद्यवर्गैः ।। संमानितः पशुपतिः परया च देव्या साकं तयोः समरभूमिमगात्ससैन्यः ।। ७।।
citradhvajavyajanacāmarapuṣpavarṣasaṃgatinṛtyanivahairapi vādyavargaiḥ || saṃmānitaḥ paśupatiḥ parayā ca devyā sākaṃ tayoḥ samarabhūmimagātsasainyaḥ || 7||

Samhita : 1

Adhyaya :   7

Shloka :   7

समीक्ष्यं तु तयोर्युद्धं निगूढोऽभ्रं समास्थितः ।। समाप्तवाद्यनिर्घोषः शांतोरुगणनिःस्वनः ।। ८।।
samīkṣyaṃ tu tayoryuddhaṃ nigūḍho'bhraṃ samāsthitaḥ || samāptavādyanirghoṣaḥ śāṃtorugaṇaniḥsvanaḥ || 8||

Samhita : 1

Adhyaya :   7

Shloka :   8

अथ ब्रह्माच्युतौ वीरौ हंतुकामौ परस्परम् ।। माहेश्वरेण चाऽस्त्रेण तथा पाशुपतेन च ।। ९।।
atha brahmācyutau vīrau haṃtukāmau parasparam || māheśvareṇa cā'streṇa tathā pāśupatena ca || 9||

Samhita : 1

Adhyaya :   7

Shloka :   9

अस्त्रज्वालैरथो दग्धं ब्रह्मविष्ण्वोर्जगत्त्रयम् ।। ईशोपि तं निरीक्ष्याथ ह्यकालप्रलयं भृशम् १.७. ।। १०।।
astrajvālairatho dagdhaṃ brahmaviṣṇvorjagattrayam || īśopi taṃ nirīkṣyātha hyakālapralayaṃ bhṛśam 1.7. || 10||

Samhita : 1

Adhyaya :   7

Shloka :   10

महानलस्तंभविभीषणाकृतिर्बभूव तन्मध्यतले स निष्कलः ।। ते अस्त्रे चापि सज्वाले लोकसंहरणक्षमे ।। निपतेतुः क्षणे नैव ह्याविर्भूते महानले ।। ११।।
mahānalastaṃbhavibhīṣaṇākṛtirbabhūva tanmadhyatale sa niṣkalaḥ || te astre cāpi sajvāle lokasaṃharaṇakṣame || nipatetuḥ kṣaṇe naiva hyāvirbhūte mahānale || 11||

Samhita : 1

Adhyaya :   7

Shloka :   11

दृष्ट्वा तदद्भुतं चित्रमस्त्रशांतिकरं शुभम् ।। किमेतदद्भुताकारमित्यूचुश्च परस्परम् ।। १२।।
dṛṣṭvā tadadbhutaṃ citramastraśāṃtikaraṃ śubham || kimetadadbhutākāramityūcuśca parasparam || 12||

Samhita : 1

Adhyaya :   7

Shloka :   12

अतींद्रि यमिदं स्तंभमग्निरूपं किमुत्थितम् ।। अस्योर्ध्वमपि चाधश्च आवयोर्लक्ष्यमेव हि ।। १३।।
atīṃdri yamidaṃ staṃbhamagnirūpaṃ kimutthitam || asyordhvamapi cādhaśca āvayorlakṣyameva hi || 13||

Samhita : 1

Adhyaya :   7

Shloka :   13

इति व्यवसितौ वीरौ मिलितौ वीरमानिनौ ।। तत्परौ तत्परीक्षार्थं प्रतस्थातेऽथ सत्वरम् ।। १४।।
iti vyavasitau vīrau militau vīramāninau || tatparau tatparīkṣārthaṃ pratasthāte'tha satvaram || 14||

Samhita : 1

Adhyaya :   7

Shloka :   14

आवयोर्मिश्रयोस्तत्र कार्यमेकं न संभवेत् ।। इत्युक्त्वा सूकरतनुर्विष्णुस्तस्यादिमीयिवान् ।। १५।।
āvayormiśrayostatra kāryamekaṃ na saṃbhavet || ityuktvā sūkaratanurviṣṇustasyādimīyivān || 15||

Samhita : 1

Adhyaya :   7

Shloka :   15

तथा ब्रह्माहं सतनुस्तदंतं वीक्षितुं ययौ ।। भित्त्वा पातालनिलयं गत्वा दूरतरं हरिः ।। १६।।
tathā brahmāhaṃ satanustadaṃtaṃ vīkṣituṃ yayau || bhittvā pātālanilayaṃ gatvā dūrataraṃ hariḥ || 16||

Samhita : 1

Adhyaya :   7

Shloka :   16

नाऽपश्यत्तस्य संस्थानं स्तंभस्यानलवर्चसः ।। श्रांतः स सूकरहरिः प्राप पूर्वं रणांगणम् ।। १७।।
nā'paśyattasya saṃsthānaṃ staṃbhasyānalavarcasaḥ || śrāṃtaḥ sa sūkarahariḥ prāpa pūrvaṃ raṇāṃgaṇam || 17||

Samhita : 1

Adhyaya :   7

Shloka :   17

अथ गच्छंस्तु व्योम्ना च विधिस्तात पिता तव ।। ददर्श केतकी पुष्पं किंचिद्विच्युतमद्भुतम् ।। १८।।
atha gacchaṃstu vyomnā ca vidhistāta pitā tava || dadarśa ketakī puṣpaṃ kiṃcidvicyutamadbhutam || 18||

Samhita : 1

Adhyaya :   7

Shloka :   18

अतिसौरभ्यमम्लानं बहुवर्षच्युतं तथा ।। अन्वीक्ष्य च तयोः कृत्यं भगवान्परमेश्वरः १.७. ।। १९।।
atisaurabhyamamlānaṃ bahuvarṣacyutaṃ tathā || anvīkṣya ca tayoḥ kṛtyaṃ bhagavānparameśvaraḥ 1.7. || 19||

Samhita : 1

Adhyaya :   7

Shloka :   19

परिहासं तु कृतवान्कंपनाच्चलितं शिरः ।। तस्मात्तावनुगृह्णातुं च्युतं केतकमुत्तमम् ।। २०।।
parihāsaṃ tu kṛtavānkaṃpanāccalitaṃ śiraḥ || tasmāttāvanugṛhṇātuṃ cyutaṃ ketakamuttamam || 20||

Samhita : 1

Adhyaya :   7

Shloka :   20

किं त्वं पतसि पुष्पेश पुष्पराट् केन वा धृतम् ।। आदिमस्याप्रमेयस्य स्तंभमध्याच्च्युतश्चिरम् ।। २१।।
kiṃ tvaṃ patasi puṣpeśa puṣparāṭ kena vā dhṛtam || ādimasyāprameyasya staṃbhamadhyāccyutaściram || 21||

Samhita : 1

Adhyaya :   7

Shloka :   21

न संपश्यामि तस्मात्त्वं जह्याशामंतदर्शने ।। अस्यां तस्य च सेवार्थं हंसमूर्तिरिहागतः ।। २२।।
na saṃpaśyāmi tasmāttvaṃ jahyāśāmaṃtadarśane || asyāṃ tasya ca sevārthaṃ haṃsamūrtirihāgataḥ || 22||

Samhita : 1

Adhyaya :   7

Shloka :   22

इतः परं सखे मेऽद्य त्वया कर्तव्यमीप्सितम् ।। मया सह त्वया वाच्यमेतद्विष्णोश्च सन्निधौ ।। २३।।
itaḥ paraṃ sakhe me'dya tvayā kartavyamīpsitam || mayā saha tvayā vācyametadviṣṇośca sannidhau || 23||

Samhita : 1

Adhyaya :   7

Shloka :   23

स्तंभांतो वीक्षितो धात्रा तत्र साक्ष्यहमच्युत ।। इत्युक्त्वा केतकं तत्र प्रणनाम पुनः नः ।। असत्यमपि शस्तं स्यादापदीत्यनुशासनम् ॑! ।। २४।।
staṃbhāṃto vīkṣito dhātrā tatra sākṣyahamacyuta || ityuktvā ketakaṃ tatra praṇanāma punaḥ naḥ || asatyamapi śastaṃ syādāpadītyanuśāsanam ॑! || 24||

Samhita : 1

Adhyaya :   7

Shloka :   24

समीक्ष्य तत्राऽच्युतमायतश्रमं प्रनष्टहर्षं तु ननर्त हर्षात् ।। उवाच चैनं परमार्थमच्युतं षंढात्तवादः स विधिस्ततोऽच्युतम् ।। २५।।
samīkṣya tatrā'cyutamāyataśramaṃ pranaṣṭaharṣaṃ tu nanarta harṣāt || uvāca cainaṃ paramārthamacyutaṃ ṣaṃḍhāttavādaḥ sa vidhistato'cyutam || 25||

Samhita : 1

Adhyaya :   7

Shloka :   25

स्तंभाग्रमेतत्समुदीक्षितं हरे तत्रैव साक्षी ननु केतकं त्विदम् ।। ततोऽवदत्तत्र हि केतकं मृषा तथेति तद्धातृवचस्तदंतिके ।। २६।।
staṃbhāgrametatsamudīkṣitaṃ hare tatraiva sākṣī nanu ketakaṃ tvidam || tato'vadattatra hi ketakaṃ mṛṣā tatheti taddhātṛvacastadaṃtike || 26||

Samhita : 1

Adhyaya :   7

Shloka :   26

हरिश्च तत्सत्यमितीव चिंतयंश्चकार तस्मै विधये नमः स्वयम् ।। षोडशैरुपचारैश्च पूजयामास तं विधिम् ।। २७।।
hariśca tatsatyamitīva ciṃtayaṃścakāra tasmai vidhaye namaḥ svayam || ṣoḍaśairupacāraiśca pūjayāmāsa taṃ vidhim || 27||

Samhita : 1

Adhyaya :   7

Shloka :   27

विधिं प्रहर्तुं शठमग्निलिंगतः स ईश्वरस्तत्र बभूव साकृतिः ।। समुत्थितः स्वामि विलोकनात्पुनः प्रकंपपाणिः परिगृह्य तत्पदम् ।। २८।।
vidhiṃ prahartuṃ śaṭhamagniliṃgataḥ sa īśvarastatra babhūva sākṛtiḥ || samutthitaḥ svāmi vilokanātpunaḥ prakaṃpapāṇiḥ parigṛhya tatpadam || 28||

Samhita : 1

Adhyaya :   7

Shloka :   28

आद्यंतहीनवपुषि त्वयि मोहबुद्ध्या भूयाद्विमर्श इह नावति कामनोत्थः ।। स त्वं प्रसीद करुणाकर कश्मलं नौ मृष्टं क्षमस्व विहितं भवतैव केल्या १.७. ।। २९।।
ādyaṃtahīnavapuṣi tvayi mohabuddhyā bhūyādvimarśa iha nāvati kāmanotthaḥ || sa tvaṃ prasīda karuṇākara kaśmalaṃ nau mṛṣṭaṃ kṣamasva vihitaṃ bhavataiva kelyā 1.7. || 29||

Samhita : 1

Adhyaya :   7

Shloka :   29

ईश्वर उवाच ।
वत्सप्रसन्नोऽस्मि हरे यतस्त्वमीशत्वमिच्छन्नपि सत्यवाक्यम् ।। ब्रूयास्ततस्ते भविता जनेषु साम्यं मया सत्कृतिरप्यलप्थाः ।। ३०।।
vatsaprasanno'smi hare yatastvamīśatvamicchannapi satyavākyam || brūyāstataste bhavitā janeṣu sāmyaṃ mayā satkṛtirapyalapthāḥ || 30||

Samhita : 1

Adhyaya :   7

Shloka :   30

इतः परं ते पृथगात्मनश्च क्षेत्रप्रतिष्ठोत्सवपूजनं च ।। ३१।।
itaḥ paraṃ te pṛthagātmanaśca kṣetrapratiṣṭhotsavapūjanaṃ ca || 31||

Samhita : 1

Adhyaya :   7

Shloka :   31

इति देवः पुरा प्रीतः सत्येन हरये परम् ।। ददौ स्वसाम्यमत्यर्थं देवसंघे च पश्यति ।। ३२।।
iti devaḥ purā prītaḥ satyena haraye param || dadau svasāmyamatyarthaṃ devasaṃghe ca paśyati || 32||

Samhita : 1

Adhyaya :   7

Shloka :   32

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां सप्तमोऽध्यायः ।। ३३।।
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ saptamo'dhyāyaḥ || 33||

Samhita : 1

Adhyaya :   7

Shloka :   33

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In