| |
|

This overlay will guide you through the buttons:

ईश्वर उवाच ।
वत्सकाः स्वस्तिवः कच्चिद्वर्तते मम शासनात् ॥ जगच्च देवतावंशः स्वस्वकर्मणि किं नवा ॥ १॥
vatsakāḥ svastivaḥ kaccidvartate mama śāsanāt .. jagacca devatāvaṃśaḥ svasvakarmaṇi kiṃ navā .. 1..
प्रागेव विदितं युद्धं ब्रह्मविष्ण्वोर्मयासुराः ॥ भवतामभितापेन पौनरुक्त्येन भाषितम् ॥ २॥
prāgeva viditaṃ yuddhaṃ brahmaviṣṇvormayāsurāḥ .. bhavatāmabhitāpena paunaruktyena bhāṣitam .. 2..
इति सस्मितया माध्व्या कुमारपरिभाषया ॥ समतोषयदंबायाः स पतिस्तत्सुरव्रजम् ॥ ३॥
iti sasmitayā mādhvyā kumāraparibhāṣayā .. samatoṣayadaṃbāyāḥ sa patistatsuravrajam .. 3..
अथ युद्धांगणं गंतुं हरिधात्रोरधीश्वरः ॥ आज्ञापयद्गणेशानां शतं तत्रैव संसदि ॥ ४॥
atha yuddhāṃgaṇaṃ gaṃtuṃ haridhātroradhīśvaraḥ .. ājñāpayadgaṇeśānāṃ śataṃ tatraiva saṃsadi .. 4..
ततो वाद्यं बहुविधं प्रयाणाय परेशितुः ॥ गणेश्वराश्च संनद्धा नानावाहनभूषणाः ॥ ५॥
tato vādyaṃ bahuvidhaṃ prayāṇāya pareśituḥ .. gaṇeśvarāśca saṃnaddhā nānāvāhanabhūṣaṇāḥ .. 5..
आरुरोह रथं भद्र मंबिकापतिरीश्वरः ॥ ससूनुगणमिंद्रा द्याः सर्वेप्यनुययुः सुराः ॥ ६॥
āruroha rathaṃ bhadra maṃbikāpatirīśvaraḥ .. sasūnugaṇamiṃdrā dyāḥ sarvepyanuyayuḥ surāḥ .. 6..
चित्रध्वजव्यजनचामरपुष्पवर्षसंगतिनृत्यनिवहैरपि वाद्यवर्गैः ॥ संमानितः पशुपतिः परया च देव्या साकं तयोः समरभूमिमगात्ससैन्यः ॥ ७॥
citradhvajavyajanacāmarapuṣpavarṣasaṃgatinṛtyanivahairapi vādyavargaiḥ .. saṃmānitaḥ paśupatiḥ parayā ca devyā sākaṃ tayoḥ samarabhūmimagātsasainyaḥ .. 7..
समीक्ष्यं तु तयोर्युद्धं निगूढोऽभ्रं समास्थितः ॥ समाप्तवाद्यनिर्घोषः शांतोरुगणनिःस्वनः ॥ ८॥
samīkṣyaṃ tu tayoryuddhaṃ nigūḍho'bhraṃ samāsthitaḥ .. samāptavādyanirghoṣaḥ śāṃtorugaṇaniḥsvanaḥ .. 8..
अथ ब्रह्माच्युतौ वीरौ हंतुकामौ परस्परम् ॥ माहेश्वरेण चाऽस्त्रेण तथा पाशुपतेन च ॥ ९॥
atha brahmācyutau vīrau haṃtukāmau parasparam .. māheśvareṇa cā'streṇa tathā pāśupatena ca .. 9..
अस्त्रज्वालैरथो दग्धं ब्रह्मविष्ण्वोर्जगत्त्रयम् ॥ ईशोपि तं निरीक्ष्याथ ह्यकालप्रलयं भृशम् १.७. ॥ १०॥
astrajvālairatho dagdhaṃ brahmaviṣṇvorjagattrayam .. īśopi taṃ nirīkṣyātha hyakālapralayaṃ bhṛśam 1.7. .. 10..
महानलस्तंभविभीषणाकृतिर्बभूव तन्मध्यतले स निष्कलः ॥ ते अस्त्रे चापि सज्वाले लोकसंहरणक्षमे ॥ निपतेतुः क्षणे नैव ह्याविर्भूते महानले ॥ ११॥
mahānalastaṃbhavibhīṣaṇākṛtirbabhūva tanmadhyatale sa niṣkalaḥ .. te astre cāpi sajvāle lokasaṃharaṇakṣame .. nipatetuḥ kṣaṇe naiva hyāvirbhūte mahānale .. 11..
दृष्ट्वा तदद्भुतं चित्रमस्त्रशांतिकरं शुभम् ॥ किमेतदद्भुताकारमित्यूचुश्च परस्परम् ॥ १२॥
dṛṣṭvā tadadbhutaṃ citramastraśāṃtikaraṃ śubham .. kimetadadbhutākāramityūcuśca parasparam .. 12..
अतींद्रि यमिदं स्तंभमग्निरूपं किमुत्थितम् ॥ अस्योर्ध्वमपि चाधश्च आवयोर्लक्ष्यमेव हि ॥ १३॥
atīṃdri yamidaṃ staṃbhamagnirūpaṃ kimutthitam .. asyordhvamapi cādhaśca āvayorlakṣyameva hi .. 13..
इति व्यवसितौ वीरौ मिलितौ वीरमानिनौ ॥ तत्परौ तत्परीक्षार्थं प्रतस्थातेऽथ सत्वरम् ॥ १४॥
iti vyavasitau vīrau militau vīramāninau .. tatparau tatparīkṣārthaṃ pratasthāte'tha satvaram .. 14..
आवयोर्मिश्रयोस्तत्र कार्यमेकं न संभवेत् ॥ इत्युक्त्वा सूकरतनुर्विष्णुस्तस्यादिमीयिवान् ॥ १५॥
āvayormiśrayostatra kāryamekaṃ na saṃbhavet .. ityuktvā sūkaratanurviṣṇustasyādimīyivān .. 15..
तथा ब्रह्माहं सतनुस्तदंतं वीक्षितुं ययौ ॥ भित्त्वा पातालनिलयं गत्वा दूरतरं हरिः ॥ १६॥
tathā brahmāhaṃ satanustadaṃtaṃ vīkṣituṃ yayau .. bhittvā pātālanilayaṃ gatvā dūrataraṃ hariḥ .. 16..
नाऽपश्यत्तस्य संस्थानं स्तंभस्यानलवर्चसः ॥ श्रांतः स सूकरहरिः प्राप पूर्वं रणांगणम् ॥ १७॥
nā'paśyattasya saṃsthānaṃ staṃbhasyānalavarcasaḥ .. śrāṃtaḥ sa sūkarahariḥ prāpa pūrvaṃ raṇāṃgaṇam .. 17..
अथ गच्छंस्तु व्योम्ना च विधिस्तात पिता तव ॥ ददर्श केतकी पुष्पं किंचिद्विच्युतमद्भुतम् ॥ १८॥
atha gacchaṃstu vyomnā ca vidhistāta pitā tava .. dadarśa ketakī puṣpaṃ kiṃcidvicyutamadbhutam .. 18..
अतिसौरभ्यमम्लानं बहुवर्षच्युतं तथा ॥ अन्वीक्ष्य च तयोः कृत्यं भगवान्परमेश्वरः १.७. ॥ १९॥
atisaurabhyamamlānaṃ bahuvarṣacyutaṃ tathā .. anvīkṣya ca tayoḥ kṛtyaṃ bhagavānparameśvaraḥ 1.7. .. 19..
परिहासं तु कृतवान्कंपनाच्चलितं शिरः ॥ तस्मात्तावनुगृह्णातुं च्युतं केतकमुत्तमम् ॥ २०॥
parihāsaṃ tu kṛtavānkaṃpanāccalitaṃ śiraḥ .. tasmāttāvanugṛhṇātuṃ cyutaṃ ketakamuttamam .. 20..
किं त्वं पतसि पुष्पेश पुष्पराट् केन वा धृतम् ॥ आदिमस्याप्रमेयस्य स्तंभमध्याच्च्युतश्चिरम् ॥ २१॥
kiṃ tvaṃ patasi puṣpeśa puṣparāṭ kena vā dhṛtam .. ādimasyāprameyasya staṃbhamadhyāccyutaściram .. 21..
न संपश्यामि तस्मात्त्वं जह्याशामंतदर्शने ॥ अस्यां तस्य च सेवार्थं हंसमूर्तिरिहागतः ॥ २२॥
na saṃpaśyāmi tasmāttvaṃ jahyāśāmaṃtadarśane .. asyāṃ tasya ca sevārthaṃ haṃsamūrtirihāgataḥ .. 22..
इतः परं सखे मेऽद्य त्वया कर्तव्यमीप्सितम् ॥ मया सह त्वया वाच्यमेतद्विष्णोश्च सन्निधौ ॥ २३॥
itaḥ paraṃ sakhe me'dya tvayā kartavyamīpsitam .. mayā saha tvayā vācyametadviṣṇośca sannidhau .. 23..
स्तंभांतो वीक्षितो धात्रा तत्र साक्ष्यहमच्युत ॥ इत्युक्त्वा केतकं तत्र प्रणनाम पुनः नः ॥ असत्यमपि शस्तं स्यादापदीत्यनुशासनम् ॑! ॥ २४॥
staṃbhāṃto vīkṣito dhātrā tatra sākṣyahamacyuta .. ityuktvā ketakaṃ tatra praṇanāma punaḥ naḥ .. asatyamapi śastaṃ syādāpadītyanuśāsanam ̍! .. 24..
समीक्ष्य तत्राऽच्युतमायतश्रमं प्रनष्टहर्षं तु ननर्त हर्षात् ॥ उवाच चैनं परमार्थमच्युतं षंढात्तवादः स विधिस्ततोऽच्युतम् ॥ २५॥
samīkṣya tatrā'cyutamāyataśramaṃ pranaṣṭaharṣaṃ tu nanarta harṣāt .. uvāca cainaṃ paramārthamacyutaṃ ṣaṃḍhāttavādaḥ sa vidhistato'cyutam .. 25..
स्तंभाग्रमेतत्समुदीक्षितं हरे तत्रैव साक्षी ननु केतकं त्विदम् ॥ ततोऽवदत्तत्र हि केतकं मृषा तथेति तद्धातृवचस्तदंतिके ॥ २६॥
staṃbhāgrametatsamudīkṣitaṃ hare tatraiva sākṣī nanu ketakaṃ tvidam .. tato'vadattatra hi ketakaṃ mṛṣā tatheti taddhātṛvacastadaṃtike .. 26..
हरिश्च तत्सत्यमितीव चिंतयंश्चकार तस्मै विधये नमः स्वयम् ॥ षोडशैरुपचारैश्च पूजयामास तं विधिम् ॥ २७॥
hariśca tatsatyamitīva ciṃtayaṃścakāra tasmai vidhaye namaḥ svayam .. ṣoḍaśairupacāraiśca pūjayāmāsa taṃ vidhim .. 27..
विधिं प्रहर्तुं शठमग्निलिंगतः स ईश्वरस्तत्र बभूव साकृतिः ॥ समुत्थितः स्वामि विलोकनात्पुनः प्रकंपपाणिः परिगृह्य तत्पदम् ॥ २८॥
vidhiṃ prahartuṃ śaṭhamagniliṃgataḥ sa īśvarastatra babhūva sākṛtiḥ .. samutthitaḥ svāmi vilokanātpunaḥ prakaṃpapāṇiḥ parigṛhya tatpadam .. 28..
आद्यंतहीनवपुषि त्वयि मोहबुद्ध्या भूयाद्विमर्श इह नावति कामनोत्थः ॥ स त्वं प्रसीद करुणाकर कश्मलं नौ मृष्टं क्षमस्व विहितं भवतैव केल्या १.७. ॥ २९॥
ādyaṃtahīnavapuṣi tvayi mohabuddhyā bhūyādvimarśa iha nāvati kāmanotthaḥ .. sa tvaṃ prasīda karuṇākara kaśmalaṃ nau mṛṣṭaṃ kṣamasva vihitaṃ bhavataiva kelyā 1.7. .. 29..
ईश्वर उवाच ।
वत्सप्रसन्नोऽस्मि हरे यतस्त्वमीशत्वमिच्छन्नपि सत्यवाक्यम् ॥ ब्रूयास्ततस्ते भविता जनेषु साम्यं मया सत्कृतिरप्यलप्थाः ॥ ३०॥
vatsaprasanno'smi hare yatastvamīśatvamicchannapi satyavākyam .. brūyāstataste bhavitā janeṣu sāmyaṃ mayā satkṛtirapyalapthāḥ .. 30..
इतः परं ते पृथगात्मनश्च क्षेत्रप्रतिष्ठोत्सवपूजनं च ॥ ३१॥
itaḥ paraṃ te pṛthagātmanaśca kṣetrapratiṣṭhotsavapūjanaṃ ca .. 31..
इति देवः पुरा प्रीतः सत्येन हरये परम् ॥ ददौ स्वसाम्यमत्यर्थं देवसंघे च पश्यति ॥ ३२॥
iti devaḥ purā prītaḥ satyena haraye param .. dadau svasāmyamatyarthaṃ devasaṃghe ca paśyati .. 32..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां सप्तमोऽध्यायः ॥ ३३॥
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ saptamo'dhyāyaḥ .. 33..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In