| |
|

This overlay will guide you through the buttons:

नंदिकेश्वर उवाच ।
ससर्जाथ महादेवः पुरुषं कंचिदद्भुतम् ॥ भैरवाख्यं भ्रुवोर्मध्याद्ब्रह्मदर्पजिघांसया ॥ १॥
sasarjātha mahādevaḥ puruṣaṃ kaṃcidadbhutam .. bhairavākhyaṃ bhruvormadhyādbrahmadarpajighāṃsayā .. 1..
स वै तदा तत्र पतिं प्रणम्य शिवमंगणे ॥ किं कार्यं करवाण्यत्र शीघ्रमाज्ञापय प्रभो ॥ २॥
sa vai tadā tatra patiṃ praṇamya śivamaṃgaṇe .. kiṃ kāryaṃ karavāṇyatra śīghramājñāpaya prabho .. 2..
वत्सयोऽयं विधिः साक्षाज्जगतामाद्यदैवतम् ॥ नूनमर्चय खड्गेन तिग्मेन जवसा परम् ॥ ३॥
vatsayo'yaṃ vidhiḥ sākṣājjagatāmādyadaivatam .. nūnamarcaya khaḍgena tigmena javasā param .. 3..
स वै गृहीत्वैककरेण केशं तत्पंचमं दृप्तमसत्यभाषणम् ॥ छित्त्वा शिरांस्यस्य निहंतुमुद्यतः प्रकंपयन्खड्गमतिस्फुटं करैः ॥ ४॥
sa vai gṛhītvaikakareṇa keśaṃ tatpaṃcamaṃ dṛptamasatyabhāṣaṇam .. chittvā śirāṃsyasya nihaṃtumudyataḥ prakaṃpayankhaḍgamatisphuṭaṃ karaiḥ .. 4..
पिता तवोत्सृष्टविभूषणांबरस्रगुत्तरीयामलकेशसंहतिः ॥ प्रवातरंभेव लतेव चंचलः पपात वै भैरवपादपंकजे ॥ ५॥
pitā tavotsṛṣṭavibhūṣaṇāṃbarasraguttarīyāmalakeśasaṃhatiḥ .. pravātaraṃbheva lateva caṃcalaḥ papāta vai bhairavapādapaṃkaje .. 5..
तावद्विधिं तात दिदृक्षुरच्युतः कृपालुरस्मत्पतिपादपल्लवम् ॥ निषिच्य बाष्पैरवदत्कृतांजलिर्यथा शिशुः स्वं पितरं कलाक्षरम् ॥ ६॥
tāvadvidhiṃ tāta didṛkṣuracyutaḥ kṛpālurasmatpatipādapallavam .. niṣicya bāṣpairavadatkṛtāṃjaliryathā śiśuḥ svaṃ pitaraṃ kalākṣaram .. 6..
अच्युत उवाच ।
त्वया प्रयत्नेन पुरा हि दत्तं यदस्य पंचाननमीशचिह्नम् ॥ तस्मात्क्षमस्वाद्यमनुग्रहार्हं कुरु प्रसादं विधये ह्यमुष्मै ॥ ७॥
tvayā prayatnena purā hi dattaṃ yadasya paṃcānanamīśacihnam .. tasmātkṣamasvādyamanugrahārhaṃ kuru prasādaṃ vidhaye hyamuṣmai .. 7..
इत्यर्थितोऽच्युतेनेशस्तुष्टः सुरगणांगणे ॥ निवर्तयामास तदा भैरवं ब्रह्मदंडतः ॥ ८॥
ityarthito'cyuteneśastuṣṭaḥ suragaṇāṃgaṇe .. nivartayāmāsa tadā bhairavaṃ brahmadaṃḍataḥ .. 8..
अथाह देवः कितवं विधिं विगतकंधरम् ॥ ब्रह्मंस्त्वमर्हणाकांक्षी शठमीशत्वमास्थितः ॥ ९॥
athāha devaḥ kitavaṃ vidhiṃ vigatakaṃdharam .. brahmaṃstvamarhaṇākāṃkṣī śaṭhamīśatvamāsthitaḥ .. 9..
नातस्ते सत्कृतिर्लोके भूयात्स्थानोत्सवादिकम् ॥ १०॥
nātaste satkṛtirloke bhūyātsthānotsavādikam .. 10..
ब्रह्मोवच ।
स्वामिन्प्रसीदाद्य महाविभूते मन्ये वरं वरद मे शिरसः प्रमोक्षम् १.८. ॥ ११॥
svāminprasīdādya mahāvibhūte manye varaṃ varada me śirasaḥ pramokṣam 1.8. .. 11..
नमस्तुभ्यं भगवते बंधवे विश्वयोनये ॥ सहिष्णवे सर्वदोषाणां शंभवे शैलधन्वने ॥ १२॥
namastubhyaṃ bhagavate baṃdhave viśvayonaye .. sahiṣṇave sarvadoṣāṇāṃ śaṃbhave śailadhanvane .. 12..
ईश्वर उवाच ।
अराजभयमेतद्वै जगत्सर्वं न शिष्यति ॥ ततस्त्वं जहि दंडार्हं वह लोकधुरं शिशो ॥ १३॥
arājabhayametadvai jagatsarvaṃ na śiṣyati .. tatastvaṃ jahi daṃḍārhaṃ vaha lokadhuraṃ śiśo .. 13..
वरं ददामि ते तत्र गृहाण दुर्लभं परम् ॥ वैतानिकेषु गृह्येषु यज्ञे च भवान् गुरुः ॥ १४॥
varaṃ dadāmi te tatra gṛhāṇa durlabhaṃ param .. vaitānikeṣu gṛhyeṣu yajñe ca bhavān guruḥ .. 14..
निष्फलस्त्वदृते यज्ञः सांगश्च सहदक्षिणः ॥ अथाह देवः कितवं केतकं कूटसाक्षिणम् ॥ १५॥
niṣphalastvadṛte yajñaḥ sāṃgaśca sahadakṣiṇaḥ .. athāha devaḥ kitavaṃ ketakaṃ kūṭasākṣiṇam .. 15..
रे रे केतक दुष्टस्त्वं शठ दूरमितो व्रज ॥ ममापि प्रेम ते पुष्पे मा भूत्पूजास्वितः परम् ॥ १६॥
re re ketaka duṣṭastvaṃ śaṭha dūramito vraja .. mamāpi prema te puṣpe mā bhūtpūjāsvitaḥ param .. 16..
इत्युक्ते तत्र देवेन केतकं देवजातयः ॥ सर्वानि वारयामासुस्तत्पार्श्वादन्यतस्तदा ॥ १७॥
ityukte tatra devena ketakaṃ devajātayaḥ .. sarvāni vārayāmāsustatpārśvādanyatastadā .. 17..
केतक उवाच ।
नमस्ते नाथ मे जन्मनिष्फलं भवदाज्ञया ॥ सफलं क्रियतां तात क्षम्यतां मम किल्बिषम् ॥ १८॥
namaste nātha me janmaniṣphalaṃ bhavadājñayā .. saphalaṃ kriyatāṃ tāta kṣamyatāṃ mama kilbiṣam .. 18..
ज्ञानाज्ञानकृतं पापं नाशयत्येव ते स्मृतिः ॥ तादृशे त्वयि दृष्टे मे मिथ्यादोषः कुतो भवेत् ॥ १९॥
jñānājñānakṛtaṃ pāpaṃ nāśayatyeva te smṛtiḥ .. tādṛśe tvayi dṛṣṭe me mithyādoṣaḥ kuto bhavet .. 19..
तथा स्तुतस्तु भगवान्केतकेन सभातले ॥ न मे त्वद्धारणं योग्यं सत्यवागहमीश्वरः ॥ २०॥
tathā stutastu bhagavānketakena sabhātale .. na me tvaddhāraṇaṃ yogyaṃ satyavāgahamīśvaraḥ .. 20..
मदीयास्त्वां धरिष्यंति जन्म ते सफलं ततः ॥ त्वं वै वितानव्याजेन ममोपरि भविष्यसि १.८. ॥ २१॥
madīyāstvāṃ dhariṣyaṃti janma te saphalaṃ tataḥ .. tvaṃ vai vitānavyājena mamopari bhaviṣyasi 1.8. .. 21..
इत्यनुगृह्य भगवान्केतकं विधिमाधवौ ॥ विरराज सभामध्ये सर्वदेवैरभिष्टुतः ॥ २२॥
ityanugṛhya bhagavānketakaṃ vidhimādhavau .. virarāja sabhāmadhye sarvadevairabhiṣṭutaḥ .. 22..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायामष्टमोऽध्यायः ॥ २३॥
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāmaṣṭamo'dhyāyaḥ .. 23..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In