Vishweshwara Samhita

Adhyaya - 9

Proclamation of Shiva as the great lord

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नंदिकेश्वर उवाच ।
तत्रांतरे तौ च नाथं प्रणम्य विधिमाधवौ ।। बद्धांजलिपुटौ तूष्णीं तस्थतुर्दक्षवामगौ ।। १।।
tatrāṃtare tau ca nāthaṃ praṇamya vidhimādhavau || baddhāṃjalipuṭau tūṣṇīṃ tasthaturdakṣavāmagau || 1||

Samhita : 1

Adhyaya :   9

Shloka :   1

तत्र संस्थाप्य तौ देवं सकुटुंबं वरासने ।। पूजयामासतुः पूज्यं पुण्यैः पुरुषवस्तुभिः ।। २।।
tatra saṃsthāpya tau devaṃ sakuṭuṃbaṃ varāsane || pūjayāmāsatuḥ pūjyaṃ puṇyaiḥ puruṣavastubhiḥ || 2||

Samhita : 1

Adhyaya :   9

Shloka :   2

पौरुषं प्राकृतं वस्तुज्ञेयं दीर्घाल्पकालिकम् ।। हारनूपुरकेयूरकिरीटमणिकुंडलैः ।। ३।।
pauruṣaṃ prākṛtaṃ vastujñeyaṃ dīrghālpakālikam || hāranūpurakeyūrakirīṭamaṇikuṃḍalaiḥ || 3||

Samhita : 1

Adhyaya :   9

Shloka :   3

यज्ञसूत्रोत्तरीयस्रक्क्षौममाल्यांगुलीयकैः ।। पुष्पतांबूलकर्पूरचंदनागुरुलेपनैः ।। ४।।
yajñasūtrottarīyasrakkṣaumamālyāṃgulīyakaiḥ || puṣpatāṃbūlakarpūracaṃdanāgurulepanaiḥ || 4||

Samhita : 1

Adhyaya :   9

Shloka :   4

धूपदीपसितच्छत्रव्यजनध्वजचामरैः ।। अन्यैर्दिव्योपहारैश्च वाण्मनोतीतवैभवैः ।। ५।।
dhūpadīpasitacchatravyajanadhvajacāmaraiḥ || anyairdivyopahāraiśca vāṇmanotītavaibhavaiḥ || 5||

Samhita : 1

Adhyaya :   9

Shloka :   5

पतियोग्यैः पश्वलभ्यैस्तौ समर्चयतां पतिम् ।। यद्यच्छ्रेष्ठतमं वस्तु पतियोग्यं हितद्ध्वजे ।। ६।।
patiyogyaiḥ paśvalabhyaistau samarcayatāṃ patim || yadyacchreṣṭhatamaṃ vastu patiyogyaṃ hitaddhvaje || 6||

Samhita : 1

Adhyaya :   9

Shloka :   6

तद्वस्त्वखिलमीशोपि पारं पर्यचिकीर्षया ।। सभ्यानां प्रददौ हृष्टः पृथक्तत्र यथाक्रमम् ।। ७।।
tadvastvakhilamīśopi pāraṃ paryacikīrṣayā || sabhyānāṃ pradadau hṛṣṭaḥ pṛthaktatra yathākramam || 7||

Samhita : 1

Adhyaya :   9

Shloka :   7

कोलाहलो महानासीत्तत्र तद्वस्तु गृह्णताम् ।। तत्रैव ब्रह्मविष्णुभ्यां चार्चितः शंकरः पुरा ।। ८।।
kolāhalo mahānāsīttatra tadvastu gṛhṇatām || tatraiva brahmaviṣṇubhyāṃ cārcitaḥ śaṃkaraḥ purā || 8||

Samhita : 1

Adhyaya :   9

Shloka :   8

प्रसन्नः प्राह तौ नम्रौ सस्मितं भक्तिवर्धनः ।। ९।।
prasannaḥ prāha tau namrau sasmitaṃ bhaktivardhanaḥ || 9||

Samhita : 1

Adhyaya :   9

Shloka :   9

ईश्वर उवाच ।
तुष्टोऽहमद्य वां वत्सौ पूजयाऽस्मिन्महादिने ।। १०।।
tuṣṭo'hamadya vāṃ vatsau pūjayā'sminmahādine || 10||

Samhita : 1

Adhyaya :   9

Shloka :   10

दिनमेतत्ततः पुण्यं भविष्यति महत्तरम् ।। शिवरात्रिरिति ख्याता तिथिरेषा मम प्रिया १.९. ।। ११।।
dinametattataḥ puṇyaṃ bhaviṣyati mahattaram || śivarātririti khyātā tithireṣā mama priyā 1.9. || 11||

Samhita : 1

Adhyaya :   9

Shloka :   11

एतत्काले तु यः कुर्यात्पूजां मल्लिंगबेरयोः ।। कुर्यात्तु जगतः कृत्यं स्थितिसर्गादिकं पुमान् ।। १२।।
etatkāle tu yaḥ kuryātpūjāṃ malliṃgaberayoḥ || kuryāttu jagataḥ kṛtyaṃ sthitisargādikaṃ pumān || 12||

Samhita : 1

Adhyaya :   9

Shloka :   12

शिवरात्रावहोरात्रं निराहारो जितेंद्रि यः ब् ।। अर्चयेद्वा यथान्यायं यथाबलमवंचकः ।। १३।।
śivarātrāvahorātraṃ nirāhāro jiteṃdri yaḥ b || arcayedvā yathānyāyaṃ yathābalamavaṃcakaḥ || 13||

Samhita : 1

Adhyaya :   9

Shloka :   13

यत्फलं मम पूजायां वर्षमेकं निरंतरम् ।। तत्फलं लभते सद्यः शिवरात्रौ मदर्चनात् ।। १४।।
yatphalaṃ mama pūjāyāṃ varṣamekaṃ niraṃtaram || tatphalaṃ labhate sadyaḥ śivarātrau madarcanāt || 14||

Samhita : 1

Adhyaya :   9

Shloka :   14

मद्धर्मवृद्धिकालोऽयं चंद्र काल इवांबुधेः ।। प्रतिष्ठाद्युत्सवो यत्र मामको मंगलायनः ।। १५।।
maddharmavṛddhikālo'yaṃ caṃdra kāla ivāṃbudheḥ || pratiṣṭhādyutsavo yatra māmako maṃgalāyanaḥ || 15||

Samhita : 1

Adhyaya :   9

Shloka :   15

यत्पुनः स्तंभरूपेण स्वाविरासमहं पुरा ।। स कालो मार्गशीर्षे तु स्यादाद्रा र्! ऋक्षमर्भकौ ।। १६।।
yatpunaḥ staṃbharūpeṇa svāvirāsamahaṃ purā || sa kālo mārgaśīrṣe tu syādādrā r! ṛkṣamarbhakau || 16||

Samhita : 1

Adhyaya :   9

Shloka :   16

आद्रा र्यां! मार्गशीर्षे तु यः पश्येन्मामुमासखम् ।। मद्बेरमपि वा लिंगं स गुहादपि मे प्रियः ।। १७।।
ādrā ryāṃ! mārgaśīrṣe tu yaḥ paśyenmāmumāsakham || madberamapi vā liṃgaṃ sa guhādapi me priyaḥ || 17||

Samhita : 1

Adhyaya :   9

Shloka :   17

अलं दर्शनमात्रेण फलं तस्मिन्दिने शुभे ।। अभ्यर्चनं चेदधिकं फलं वाचामगोचरम् ।। १८।।
alaṃ darśanamātreṇa phalaṃ tasmindine śubhe || abhyarcanaṃ cedadhikaṃ phalaṃ vācāmagocaram || 18||

Samhita : 1

Adhyaya :   9

Shloka :   18

रणरंगतलेऽमुष्मिन्यदहं लिंगवर्ष्मणा ।। जृंभितो लिंगवत्तस्माल्लिंगस्थानमिदं भवेत् ।। १९।।
raṇaraṃgatale'muṣminyadahaṃ liṃgavarṣmaṇā || jṛṃbhito liṃgavattasmālliṃgasthānamidaṃ bhavet || 19||

Samhita : 1

Adhyaya :   9

Shloka :   19

अनाद्यंतमिदं स्तंभमणुमात्रं भविष्यति ।। दर्शनार्थं हि जगतां पूजनार्थं हि पुत्रको ।। २०।।
anādyaṃtamidaṃ staṃbhamaṇumātraṃ bhaviṣyati || darśanārthaṃ hi jagatāṃ pūjanārthaṃ hi putrako || 20||

Samhita : 1

Adhyaya :   9

Shloka :   20

भोगावहमिदं लिंगं भुक्तिं मुक्त्येकसाधनम् ।। दर्शनस्पर्शनध्यानाज्जंतूनां जन्ममोचनम् १.९. ।। २१।।
bhogāvahamidaṃ liṃgaṃ bhuktiṃ muktyekasādhanam || darśanasparśanadhyānājjaṃtūnāṃ janmamocanam 1.9. || 21||

Samhita : 1

Adhyaya :   9

Shloka :   21

अनलाचलसंकाशं यदिदं लिंगमुत्थितम् ।। अरुणाचलमित्येव तदिदं ख्यातिमेष्यति ।। २२।।
analācalasaṃkāśaṃ yadidaṃ liṃgamutthitam || aruṇācalamityeva tadidaṃ khyātimeṣyati || 22||

Samhita : 1

Adhyaya :   9

Shloka :   22

अत्र तीर्थं च बहुधा भविष्यति महत्तरम् ।। मुक्तिरप्यत्र जंतूनां वासेन मरणेन च ।। २३।।
atra tīrthaṃ ca bahudhā bhaviṣyati mahattaram || muktirapyatra jaṃtūnāṃ vāsena maraṇena ca || 23||

Samhita : 1

Adhyaya :   9

Shloka :   23

रथोत्सवादिकल्याणं जनावासं तु सर्वतः ।। अत्र दत्तं हुतं जप्तं सर्वं कोटिगुणं भवेत् ।। २४।।
rathotsavādikalyāṇaṃ janāvāsaṃ tu sarvataḥ || atra dattaṃ hutaṃ japtaṃ sarvaṃ koṭiguṇaṃ bhavet || 24||

Samhita : 1

Adhyaya :   9

Shloka :   24

मत्क्षेत्रादपि सर्वस्मात्क्षेत्रमेतन्महत्तरम् ।। अत्र संस्मृतिमात्रेण मुक्तिर्भवति देहिनाम् ।। २५।।
matkṣetrādapi sarvasmātkṣetrametanmahattaram || atra saṃsmṛtimātreṇa muktirbhavati dehinām || 25||

Samhita : 1

Adhyaya :   9

Shloka :   25

तस्मान्महत्तरमिदं क्षेत्रमत्यंतशोभनम् ।। सर्वकल्याणसंपूर्णं सर्वमुक्तिकरं शुभम् ।। २६।।
tasmānmahattaramidaṃ kṣetramatyaṃtaśobhanam || sarvakalyāṇasaṃpūrṇaṃ sarvamuktikaraṃ śubham || 26||

Samhita : 1

Adhyaya :   9

Shloka :   26

अर्चयित्वाऽत्र मामेव लिंगे लिंगिनमीश्वरम् ।। सालोक्यं चैव सामीप्यं सारूप्यं सार्ष्टिरेव च ।। २७।।
arcayitvā'tra māmeva liṃge liṃginamīśvaram || sālokyaṃ caiva sāmīpyaṃ sārūpyaṃ sārṣṭireva ca || 27||

Samhita : 1

Adhyaya :   9

Shloka :   27

सायुज्यमिति पंचैते क्रियादीनां फलं मतम् ।। सर्वेपि यूयं सकलं प्राप्स्यथाशु मनोरथम् ।। २८।।
sāyujyamiti paṃcaite kriyādīnāṃ phalaṃ matam || sarvepi yūyaṃ sakalaṃ prāpsyathāśu manoratham || 28||

Samhita : 1

Adhyaya :   9

Shloka :   28

नंदिकेश्वर उवाच ।
इत्यनुगृह्य भगवान्विनीतौ विधिमाधवौ ।। यत्पूर्वं प्रहतं युद्धे तयोः सैन्यं परस्परम् ।। २९।।
ityanugṛhya bhagavānvinītau vidhimādhavau || yatpūrvaṃ prahataṃ yuddhe tayoḥ sainyaṃ parasparam || 29||

Samhita : 1

Adhyaya :   9

Shloka :   29

तदुत्थापयदत्यर्थं स्वशक्त्याऽमृतधारया ।। तयोर्मौढ्यं च वैरं च व्यपनेतुमुवाच तौ ।। ३०।।
tadutthāpayadatyarthaṃ svaśaktyā'mṛtadhārayā || tayormauḍhyaṃ ca vairaṃ ca vyapanetumuvāca tau || 30||

Samhita : 1

Adhyaya :   9

Shloka :   30

सकलं निष्कलं चेति स्वरूपद्वयमस्ति मे ।। नान्यस्य कस्यचित्तस्मादन्यः सर्वोप्यनीश्वरः १.९. ।। ३१।।
sakalaṃ niṣkalaṃ ceti svarūpadvayamasti me || nānyasya kasyacittasmādanyaḥ sarvopyanīśvaraḥ 1.9. || 31||

Samhita : 1

Adhyaya :   9

Shloka :   31

पुरस्तात्स्तंभरूपेण पश्चाद्रू पेण चार्भकौ ।। ब्रह्मत्वं निष्कलं प्रोक्तमीशत्वं सकलं तथा ।। ३२।।
purastātstaṃbharūpeṇa paścādrū peṇa cārbhakau || brahmatvaṃ niṣkalaṃ proktamīśatvaṃ sakalaṃ tathā || 32||

Samhita : 1

Adhyaya :   9

Shloka :   32

द्वयं ममैव संसिद्धं न मदन्यस्य कस्यचित् ।। तस्मादीशत्वमन्येषां युवयोरपि न क्वचित् ।। ३३।।
dvayaṃ mamaiva saṃsiddhaṃ na madanyasya kasyacit || tasmādīśatvamanyeṣāṃ yuvayorapi na kvacit || 33||

Samhita : 1

Adhyaya :   9

Shloka :   33

तदज्ञानेन वां वृत्तमीशमानं महाद्भुतम् ।। तन्निराकर्तुमत्रैवमुत्थितोऽहं रणक्षितौ ।। ३४।।
tadajñānena vāṃ vṛttamīśamānaṃ mahādbhutam || tannirākartumatraivamutthito'haṃ raṇakṣitau || 34||

Samhita : 1

Adhyaya :   9

Shloka :   34

त्यजतं मानमात्मीयं मयीशे कुरुतं मतिम् ।। मत्प्रसादेन लोकेषु सर्वोप्यर्थः प्रकाशते ।। ३५।।
tyajataṃ mānamātmīyaṃ mayīśe kurutaṃ matim || matprasādena lokeṣu sarvopyarthaḥ prakāśate || 35||

Samhita : 1

Adhyaya :   9

Shloka :   35

गुरूक्तिर्व्यंजकं तत्र प्रमाणं वा पुनः पुनः ।। ब्रह्मतत्त्वमिदं गूढं भवत्प्रीत्या भणाम्यहम् ।। ३६।।
gurūktirvyaṃjakaṃ tatra pramāṇaṃ vā punaḥ punaḥ || brahmatattvamidaṃ gūḍhaṃ bhavatprītyā bhaṇāmyaham || 36||

Samhita : 1

Adhyaya :   9

Shloka :   36

अहमेव परं ब्रह्म मत्स्वरूपं कलाकलम् ।। ब्रह्मत्वादीश्वरश्चाहं कृत्यं मेनुग्रहादिकम् ।। ३७।।
ahameva paraṃ brahma matsvarūpaṃ kalākalam || brahmatvādīśvaraścāhaṃ kṛtyaṃ menugrahādikam || 37||

Samhita : 1

Adhyaya :   9

Shloka :   37

बृहत्त्वाद्बृंहणत्वाच्च ब्रह्माहं ब्रह्मकेशवौ ।। समत्वाद्व्यापकत्वाच्च तथैवात्माहमर्भकौ ।। ३८।।
bṛhattvādbṛṃhaṇatvācca brahmāhaṃ brahmakeśavau || samatvādvyāpakatvācca tathaivātmāhamarbhakau || 38||

Samhita : 1

Adhyaya :   9

Shloka :   38

अनात्मानः परे सर्वे जीवा एव न संशयः ।। अनुग्रहाद्यं सर्गांतं जगत्कृत्यं च पंकजम् ।। ३९।।
anātmānaḥ pare sarve jīvā eva na saṃśayaḥ || anugrahādyaṃ sargāṃtaṃ jagatkṛtyaṃ ca paṃkajam || 39||

Samhita : 1

Adhyaya :   9

Shloka :   39

ईशत्वादेव मे नित्यं न मदन्यस्य कस्यचित् ।। आदौ ब्रह्मत्त्वबुद्ध्यर्थं निष्कलं लिंगमुत्थितम् ।। ४०।।
īśatvādeva me nityaṃ na madanyasya kasyacit || ādau brahmattvabuddhyarthaṃ niṣkalaṃ liṃgamutthitam || 40||

Samhita : 1

Adhyaya :   9

Shloka :   40

तस्मादज्ञातमीशत्वं व्यक्तं द्योतयितुं हि वाम् ।। सकलोहमतो जातः साक्षादीशस्तु तत्क्षणात् १.९. ।। ४१।।
tasmādajñātamīśatvaṃ vyaktaṃ dyotayituṃ hi vām || sakalohamato jātaḥ sākṣādīśastu tatkṣaṇāt 1.9. || 41||

Samhita : 1

Adhyaya :   9

Shloka :   41

सकलत्वमतो ज्ञेयमीशत्वं मयि सत्वरम् ।। यदिदं निष्कलं स्तंभं मम ब्रह्मत्वबोधकम् ।। ४२।।
sakalatvamato jñeyamīśatvaṃ mayi satvaram || yadidaṃ niṣkalaṃ staṃbhaṃ mama brahmatvabodhakam || 42||

Samhita : 1

Adhyaya :   9

Shloka :   42

लिंगलक्षणयुक्तत्वान्मम लिंगं भवेदिदम् ।। तदिदं नित्यमभ्यर्च्यं युवाभ्यामत्र पुत्रकौ ।। ४३।।
liṃgalakṣaṇayuktatvānmama liṃgaṃ bhavedidam || tadidaṃ nityamabhyarcyaṃ yuvābhyāmatra putrakau || 43||

Samhita : 1

Adhyaya :   9

Shloka :   43

मदात्मकमिदं नित्यं मम सान्निध्यकारणम् ।। महत्पूज्यमिदं नित्यमभेदाल्लिंगसिंगिनोः ।। ४४।।
madātmakamidaṃ nityaṃ mama sānnidhyakāraṇam || mahatpūjyamidaṃ nityamabhedālliṃgasiṃginoḥ || 44||

Samhita : 1

Adhyaya :   9

Shloka :   44

यत्रप्रतिष्ठितं येन मदीयं लिंगमीदृशम् ।। तत्र प्रतिष्ठितः सोहमप्रतिष्ठोपि वत्सकौ ।। ४५।।
yatrapratiṣṭhitaṃ yena madīyaṃ liṃgamīdṛśam || tatra pratiṣṭhitaḥ sohamapratiṣṭhopi vatsakau || 45||

Samhita : 1

Adhyaya :   9

Shloka :   45

मत्साम्यमेकलिंगस्य स्थापने फलमीरितम् ।। द्वितीये स्थापिते लिंगे मदैक्यं फलमेव हि ।। ४६।।
matsāmyamekaliṃgasya sthāpane phalamīritam || dvitīye sthāpite liṃge madaikyaṃ phalameva hi || 46||

Samhita : 1

Adhyaya :   9

Shloka :   46

लिंगं प्राधान्यतः स्थाप्यं तथाबेरं तु गौणकम् ।। लिंगाभावेन तत्क्षेत्रं सबेरमपि सर्वतः ।। ४७।।
liṃgaṃ prādhānyataḥ sthāpyaṃ tathāberaṃ tu gauṇakam || liṃgābhāvena tatkṣetraṃ saberamapi sarvataḥ || 47||

Samhita : 1

Adhyaya :   9

Shloka :   47

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां नवमोऽध्यायः ।। ।। ४८।।
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ navamo'dhyāyaḥ || || 48||

Samhita : 1

Adhyaya :   9

Shloka :   48

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In